________________
-
दीपिका-निर्युक्ति टीका म. ७ . ४१ अणुव्रतानां दिखतानां पञ्चातिचाराः ३१७ यारा पेयाला जाणियन्त्रा न समायरियन्वा तं जंहा बंधे बहेच्छदिच्छें ए अहमारे भक्तपाणवोच्छेए' इति स्थूलस्य प्राणातिपातविरमणस्य श्रमणोपासकेन पञ्चातिचाराः प्रधानाः ज्ञातव्याः, तद्यथा-वन्धोवध छविच्छेदः अति भारः, भक्तपानव्युच्छेदः इति । ॥ ४१ ॥
मूलम् - बीयरस अणुवयस्स सहसभक्खाणाइया पंच अइयारा ॥४२॥
-
छाया - द्वितीयस्याऽणुव्रतस्य सहसा भ्याख्याना दिकाः पश्चाविचाराः ॥ ४२ ॥ तत्वार्थदीपिका - पूर्वसूत्रे - स्थूलपाणातिपातविरतिलक्षण प्रथमाणुत्रवस्य बन्ध वधच्छ विच्छेदातिभारभ कपानन्युच्छेदरूपाः पञ्चाविचाराः प्ररूपिताः,
उपासक दशांग के प्रथम अध्ययन में कहा है-श्रमणोपासक को स्थूल प्राणातिपात विरमणव्रत के पांच प्रधान अतिचार जानने चाहिए, किन्तु उनका आचरण नहीं करना चाहिए। वे अतिचार ये हैं-बन्ध, वध, छविच्छेद, अंतिभार और भक्तपान बिच्छेद | किसी के ऊपर उसकी शक्ति से अधिक भार लाद देना अतिभार या अति भारारोपण नामक अतिचार है और अपने अधीन जीव को समय पर भोजन - पानी न देना भक्तपानविच्छेद्द अतिचार है ॥४१॥ 'बीयस्स अणुव्वयस्स' इत्यादि । सूत्रार्थ - दूसरे अणु के सहसाभ्याख्यान आदि पांच अतिचार है । ४२ । तत्वार्थदीपिका - पूर्वसूत्र में स्थूल प्राणातिपात विरतिरूप प्रथम अणुवन के बन्ध, वध, छविच्छेद, अतिसार और भक्तपान चिच्छेद, ये पांच अतिचार प्रतिपादन किये गए, अब दूसरे अणुव्रत के सहसा
ઉપાસકદશાંગના પ્રથમ અધ્યયનમાં કહ્યું છે-શ્રમણાપાસકે સ્થૂળપ્રાણાતિ પાત વિરમણના પાંચ મુખ્ય અતિચાર જાણવા જોઇ એ પરન્તુ તેનું આચરણ કરવું જોઈએ નહી. આ અતિચાર આ પ્રમાણે છે-અન્ધ, વધ, છવિચ્છેદ, અતિભાર અને ભક્તપાનવિંદ કેાઇની ઉપર તેની શક્તિથી વધારે ખાજો લાદવા અતિભાર અથવા અતિભારારાપન્નુ નામક અતિચાર છે અને પેાત ના તાખા હેઠળના જીવને વખત થયે ભેાજન-પાણી ન આપવા ભક્તાનવિચ્છેદ અતિચાર છે. ૫૪૧૫
'बीयरस अणुव्वयस्स सइस्वन्भक्खाणाइया पंच अइयारा ' त्यहि
સૂત્ર –બીજા અણુવ્રતના સહસાભ્ય ખ્યાન આદિ પાંચ અતિચાર છે ।।૪૨ા તા દીપિકા-પૂર્વ સૂત્રમાં સ્થૂળપ્રાણાતિપાત વિરતિ રૂપ અણુવ્રતના अन्ध, वध, छविरडे, अतिलर भने अपानविरच्छेद से पांच व्यतियानु