________________
दीपिका-नियुक्ति टीका अ. ७ सू. २६ मृपावादस्वरूपनिरूपणम् करम् आचार्योपाध्याय गुर्वाधवज्ञाकरं भवति, तत्सर्वमन्त मुच्यते । अनृतस्य विवक्षाऽपि अनृतवचनोपायचिन्तनमपि प्रभत्तयोगादनृतं बोध्यम् ॥२६॥
तत्त्वार्थनियुक्तिः-पूर्वसूत्रे-हिंसादि विरदिलक्षणवतघटकतयोपात्तानां हिंसाऽनृतस्तेयमैथुनपरिग्रहाणां मध्ये प्रयमं हिंसायाः स्वरूपं निरूपितम्, सम्प्रति-क्रममाप्तस्य द्वितीयस्य मृपावादस्य स्वरूपं निरूपयितुमाह-'असच्चाभिहाणं मुसाधाओ' इति । असत्याऽभिधानम्-प्रमत्तयोगात् असदभिधानम्, सच्छन्दः प्रशंसाबाची सतः प्रशस्तस्य भावः सत्यम् न सत्यम्-असत्यम्, अपशस्तम् अभिधानं-वचनं मृषावाद उच्यते, अभिधानशब्दो भावप्ताधना-करणसाधनो वा बोध्यः । तथा च प्रमत्तः कायवाङ्मनोयोगर्यदसदभिधानं प्रयुके, तदनृतके वध या बन्धन का जनक है, बैर कारक है, कलह आदि को उत्पन्न करता है, त्रसोत्पादक है, आचार्य उपाध्याय अथवा गुरु आदि की अवज्ञा करने वाला होता है, वह सम अन कहलाता है। अनृत भाषण की इच्छा करना और अन्न बोलने का उपाय सोचना भी प्रमत्तयोग के कारण अन्न ही है, ऐसा समझना चाहिए ॥२६॥ . तत्त्वार्थनियुक्ति--हिंसा विरति आदि व्रतों के विरोधी हिंसा, असत्य, स्तेय, मैथुन और परिग्रह में से हिंसा का स्वरूप पहले कहा जा चुका है । अब कम प्राप्त दूसरे मृषावाद का स्वरूप कहते हैं
प्रमाद के योग से असत्य भाषण करना भूषामाद है । सत् शब्द प्रशंसावाचक है।सत अर्थात् प्रशस्त का साथ सत्य कहलाता है। जो सत्य न हो वह असल्य या अप्रशस्त, ऐसा वचन मृषावाद। .
- 'अविधान' शब्द मानसाधन अथवा करण साधन समझना વગેરેને ઉત્પન્ન કરે છે, ત્રાત્પાદક છે, આચાર્ય ઉપાધ્યાય અથવા ગુરૂ વગેરેની અવજ્ઞા કરનાર હોય છે. આ બધું અમૃત કહેવાય છે. અમૃત ભાષગુની ઈચ્છા કરવી તેમજ અનુત બેલાને ઉપાય શોધ એ પણ પ્રમત્ત ગના કારણે અમૃત જ છે, એમ સમજવું જોઈએ પરદો
તસ્વાથનિયંતિ–હિંસાવિરતિ આદિ વ્રતના વિરોધી હિંસા, અસત્ય, તેય. મૈથ પરિગ્રહમાંથી હિંસાનું સ્વરૂપ પહેલા કહેવાઈ થયું છે હવે કૃમપ્રાપ્ત બીજા મૃષાવાદનું સ્વરૂપ કહીએ છીએ
પ્રમાદના રોગથી અસત્ય ભાષણ કરવું મૃષાવાદ છે. સત્ શબ્દ પ્રશંસાવાચક છે. સત્ અર્થાત્ પ્રશસ્ત ભાવ સત્ય કહેવાય છે જે સત્ય નથી તે અસત્ય અથવા અપ્રશસ્ત, આવું વચન મૃષાવાદી છે.
मलियान' श सापसाधन मा ३२साधन सभा मे,