________________
૦
तत्वार्थ सूत्रे
मावल्येन रूप - शब्द- गन्ध-रसलोभ तृष्णया वध्यन्ते म्रियन्ते च पञ्चेन्द्रियैः पञ्चत्रिषयोपयोगिनां मानवानान्तु लोभाभिभूतानां वन्धनादौ कथेवका ? | तथा चोक्तम्
'पतन्न - मारुन कुन - भृङ्ग-मीनाहताः पञ्चभिरेव पञ्च ।
- कुरङ्ग
-
एकः प्रमादी स कथं न हन्यते यः सेव्यते पञ्चभिरेव पञ्च ॥ १ ॥ इति एवञ्च विषयगान विवेकिनोऽपि सन्मार्गात्परिखलन्ति, इस्यो विचित्रता लोमरूप इति लोपलक्षणमूच्र्छापरिग्रहो व्यपदिश्यते । सा खल- कोभरूपा मूर्च्छान्तरविपयालम्बना वहिर्विपयालम्बना च भवति । तत्राभ्यन्तरो विषय तुर्दशविधो वर्तते राग द्वेप - क्रोध-मान- माया-लोभ मिथ्यादर्शनहास्यरस्यरतिकारण रूप, स्पर्श, शव, गंध और रस की तृष्णा से पीडिन होकर पन्त को प्राप्त होते हैं और मारे जाते हैं। जय एक-एक इन्द्रिय कें वशीभूत होने वालों की यह दशा होती हैं तो पांचों इन्द्रियों के भोग भोगने वाले लोभग्रस्त मनुष्यों का क्या कहना हैं। कहा भी है
1
पतंग, मातंग कुरङ्गभृङ्ग और बीन ये पांचों प्रकार के जीव एक-' एक इन्द्रिय के विषय के कारण मारे जाते हैं, तो जो प्रमादी पुरुष पांचों इन्द्रियों के अधीन हो जाता है, उसका हनन कैसे नहीं होगा | १| इस प्रकार विषयों में गृद्ध होकर विवेकवान् जन भी सन्मार्ग से च्युत हो जाते हैं, यह लोभ की विचित्रता है । यह लोभ रूप मूर्च्छा ही परिग्रह कहलाती है । मूच्र्छा दो प्रकार की होती है - आभ्यन्तर विषयों में तथा बाह्य विषयों में आभ्यन्तर विषय चौदह प्रकार का हैराग-द्वेष-क्रोध- मान-माया - लोभ-मिवादर्शन, हास्य, रति, अरति
તૃણુાથી દુખી થઈ ને અન્ધનને પ્રાપ્ત થાય છે અને માર્યો જાય છે, જો એક-એક ઇન્દ્રિયને વશ થનારાની આવી દશા થાય છે તે પાંચ ઇન્દ્રિયાના ભેગ ભગવનારા લે।ભગ્રસ્ત મનુષ્યાનું શું કહેવું? કહ્યુ. પણ છે
पतंग (पतंगीथु) भातंग (हाथी) रंग (डर) भृंग (लभरेरो) અને મીન (માછલી) આ પાંચે પ્રકારના જીવ એક-એક ઇન્દ્રિયના વિષયના કારણે માર્યો જાય છે તે જે પ્રમાદી પુરૂષ પાંચ ઇન્દ્રિયેાને વશ થઈ જાય છે તેને નાશ કેમ નહી થાય ? ॥૧॥
આ રીતે વિચૈામાં લલચાઈ ને વિવેકી પુરૂષા પણ સન્માથી ભ્રષ્ટ થઈ જાય છે એ લેાભની વિચિત્રતા છે. ‘આ લાભરૂપ સૂર્યું જ પરિગ્રહ કહેવાય છે. મૂર્છા એ પ્રકારની હાય છે-આભ્યન્તર વિષયેામાં તથા ખા विषयोभां भवन्तर विषय यह अारना छे, -राग-द्वेष-ध, भान-भायासोभ-भिथ्या दर्शन-हास्य-रति-रति-भय-शो नुगुप्सा भने वेह भावी