________________
दीपिका-नियुक्ति टीका अ.७ ३२. ११ बोदरसंपराये सर्वपरीषहसद्भाव: २२६ कारणानां ज्ञानावरणाघन्तरायपर्यन्तकर्मणास्-उदय सम्भवात् तेषु प्रत्येकं सर्वेषां द्वाविंशति क्षुत्पिपासादि परीपहाणां सद्भावसंभावना बोध्याः।।
उक्तश्च व्याख्याप्रज्ञप्ती भगवतीमत्रे ८-शतके ८-उद्देशके ३४३-सूत्रे 'सत्तविहवंधशस्त भंते ! कति परीसहा पत्ता -गोयबा- बाबीसं परीसहा पण्णत्ता' ! बीसं पुण वेदेव, जं समयं सीय. परीसह वेदेइ-जो तं सप्लयं बलिण परीसह वेदेह, जं समय उसिणपरीसहं वेदेह-जो तं समयं सीध परीसह चेदेइ, जं समयं चरिया परीसहदेह-जोत समय निसीहिया परीसह वेदेइ, जं समयं निसीहिया पतीसह वेदेह-लोतंलमयं चरिया परीसह वेदेह, अढविध बंधगस्त णं भंते कति परीसहा पण्णत्ता-गोषमा-बावीसं परीसहा पण्णत्ता सतविध बन्धकस्य खलु भदन्त-! कति परीषहाः प्रज्ञप्ता ? गौतम ! द्वाविंशतिः परीपहा: प्रज्ञप्ता: शिति पुनर्वेदयति, यं समयम् शोहपरीष है वेदथति-सो त समयम् उष्णपरीषहं वेदयति, यं समयम् उष्मपरीहं वेदयति-नो तं समय शीतपरीषहं वेदयति यं समयं चर्यापरीपहं वेदति-नो तं समयं ज्ञानावरण से लेकर अंसरायकर्म तक सभी परीषहों के कारण विद्यमान होते हैं, अतएव उनमें ले प्रत्येक के बाईसों परीषह हो सकते हैं।
भगमतीसूत्र के शतक ८, उद्देश ८, में कहा है-'भगवन् ! सात कर्मप्रकृतियों का प्राय करने वाले को किनने परीषह कहे गए हैं?" ___शोनम ! दाईल परीपह कई गए हैं । ऊन से एक साथ बीस का वेदन हो सकता है, क्योंकि जिस समय शीतपरीषह वेदा जाता है, उस समय उनपरीक्षा नहीं देदा जा सकता और जिस समय उष्णपरीष वेदा जाता है उस समय शीतपशीलह नहीं वेदा जा सकना । इसी प्रकार जिल्ला समय चयी परीकह का बेदन होता है उस વાળાઓમાં, જ્ઞાનાવરણથી લઈને અન્તરાય ક સુધી બધા પરીષહના કારણ હાજર હોય છે આથી તેમનામાંથી પ્રત્યેકના બાવીસ પરીષહ હોઈ શકે છે,
ભગવતીસૂત્રના શતક ૮, ઉદ્દેશક ૮, માં કહ્યું છે–ભગવદ્ ! સાત કમપ્રકૃતિઓ બાંધનારાના કેટલા પરીષહ કહેવામાં આવ્યા છે ? ઉત્તરગૌતમ ! બાવીસ પરીષહ કહેવામાં આવ્યા છે–તેમાંથી એકી સાથે વીસનું વેદન થઈ શકે છે, કારણ કે જે સમયે શીતપરીષહ અનુભવાય છે તે સમયે ઉણપરીષહ અનુભવી શકાતું નથી અને જ્યારે ઉણપરીષહ અનુભવાય છે ત્યારે શીતપરીષહ અનુભવી શકાતું નથી. આવી જ રીતે જ્યારે ચર્ચાપરીષહ