________________
दीपिका-नियुक्ति टीका अ.७ पू. ११ बोदरसंपराये सर्वपरीषहसद्भावः २२७ तत्र-बादरसम्पराग्रहणेन न केवलं नवममेव गुणस्थानं ग्रहीतव्यम्, अपितुअर्थनिर्देशसामर्थ्यात् प्रमत्तसंयताऽपमत्तसंयतापूर्वकरणाऽनिवृत्तिकरणगुणस्थान: चतुष्टयं संग्राह्यम् । तथा च-प्रमत्तसंपतादिषु अजीर्ण क्रोधादि कषाय दोषत्वात् क्षुत्पिपासादयः सर्वे परीषहाः सम्भवन्ति । एवञ्च-सामायिक च्छेदोपस्थापनीयपरिहारविशुद्धि संययेषु खच चारित्रलक्षणेषु प्रत्येकं सर्वेषामपि क्षुत् पिपासादीनां सम्भवोऽवगन्तव्यः ॥११॥
तत्त्वार्थनियुक्ति:-पूर्व तारत्-यथायथं सक्षमसाम्परायेषु व्यस्ता क्षुत्पि पासादयः परीपहाः प्रतिपादिताः सम्पति-बाद रसम्परायेषु स्थूल क्रोधादि कषाययुक्तेषु प्रमत्तसंयतादिषु एकत्रैव समस्तरूपेण द्वाविंशतिविधान तान् परीषहान् मरूपयितुमाह-सव्वे परीलहा वाद संपराए' इति । बादरसम्पराये बादरः-स्थूल: सम्परायः क्रोधमानमायादि कषायोदयो यस्य तस्मिन्-बादर' ही ग्रहण नहीं करना चाहिए किन्तु अर्थ निर्देश के अनुसार प्रमत्तसंयत, अप्रमत्तसंयत, अपूर्व फरण और अनिवृत्तिभरण नामक चार गुणस्थान पाले संयतो का ग्रहण करना चाहिए । इन चारों गुणस्थानों में बादर संज्वलन कषाय का साथ रहता है । अतएव उनको क्षुधा पिपासा आदि सभी परीषह हो सकते हैं। इस प्रकार सामायिक, छेदोपस्थापन और परिहार विशुद्धि चारित्र वालों में सभी परीषहों का सद्भाव समझना चाहिए ॥११॥ ____ तत्वार्थनियुक्ति-पहले सूक्ष्मलम्पराध आदि में क्षुधा पिपासा आदि असमस्न परीषहों का प्रतिपादन किया गया, अब बादर सम्पराय अर्थात् स्थूल क्रोध आदि दाषायों से युक्त प्रमत्तसंयत आदि में सभी-चाईसों-पलीबहों का विधान करते हैंનહીં પરંતુ અર્થનિદેશ અનુસાર પ્રમત્તસંયત, અપ્રમત્તસંવત, અપૂર્વકરણઅને અનિવૃત્તિકરણ નામના ચાર ગુણસ્થાનવાળા સંયતોનું ગ્રહણ કરવું જોઈએ. આ ચારે ગુણસ્થાનમાં બાદર સંજવલન કષ યને સદ્ભાવ રહે છે આથી તેમને ક્ષુધા પિપાસા આદિ બધાં જ પરીષહ થઈ શકે છે. આથી સામાયિક દેપસ્થાપન અને પરિહાર વિશુદ્ધિ ચારિત્રવાળાઓમાં બધાં પરીષાને સદ્ભાવ સમજે. ૧૧ - તત્ત્વાર્થનિયુક્તિ–પહેલાસૂમસમ્પરાય આદિમાં સુધા પિપાસા આદિ અસમસ્ત પરીષહેનું પ્રતિપાદન કરવામાં આવ્યું, હવે બાદર સમ્પરાય અર્થાત્ સ્થૂળ કોધ આદિ કષાયથી યુક્ત પ્રમસયત આદિમાં બધાં બાવીસ પરીષહનું વિધાન કરીએ છીએ=