________________
तस्वास... व क्रमशो-दर्शनपरीपहोऽलामपरीपहथ मन्यते इति प्रतिपादस्तुिमाह-'दंसण. मोहणिज्ज लामंतराएलु दलणालामा परीलहा' इति दर्शनमोहनीयलान्तराययो दर्शनमोहनीय कर्मणि लाभान्तरायकर्मणि च यथाक्रम-दर्शनपरीपहोऽलाभपरीपहन संजायते । तथा च-दर्शनमोहनीयकोदये सति दर्शन परीपहो भवति, लाभान्तरायक मोदये चाऽलाभपरीपहो भवतीति भावः । उक्तश्च ज्याख्यामज्ञतौ श्रीभगवती सूत्रे ८-शतके ८-उद्देशके-'दसण मोहणिज्जेणं भंते.! कम्मे कह परीसहा ललोयरंति-? गोशमा-! एगे दसणपरीसहे समोयरह, अंतरापर्ण भंते ! छम्मे कह परीलहा समोयरंति-३ गोयमा- एगे अलाभपरीमहे लमोयर' इति । दर्शनमोहनीय खलु भदन्त ! कर्मणिकति परीपहाः समुदीर्यन्हे ? गौतम-! एको दर्शनपरीपहः समुदीयते, अन्तराये खलु भदन्त ! कति परीपहा: समुदीयन्ते ? गौतम ! एकोऽलाभपरीपहः समुदीर्यते, इति । एवञ्च-दर्शनमोहनीय कर्मववि संयते मुनौं दर्शनपरीषहः . सोढव्यो भवति, लान्तरायकर्मवति च संयतेऽलाभपरीपहः सोढव्यः ॥१३॥ .
दर्शनमोहनीय धर्म और लाभान्तराय कर्म के होने पर अनुकम से दर्शनपरीषह और अलाभपरीषह होते हैं, इन प्रकार दर्शनमोहनीय कर्म का उदय होने पर दर्शनपरीषह होता है और लाभान्तराय कर्म का उदय होने पर अलाभपोषह होता है। श्री भगवतीसूत्र के आठवें शतक के आठवें उद्देशन में कहा है
प्रश्न-दर्शनमोहनीय कर्म के होने पर भगवन् ! कितने परी. षह होते हैं ?
उत्तर-गौतम! एक दर्शनपरी पह उत्पन्न होता है। प्रश्न-भगवन् ! अन्तराध कर्म के होने पर कितने परीषह होते हैं? उत्तर-गौतम ! एक अलाभपरीषह उत्पन्न होता है।
' દર્શનમોહનીય કર્મ અને લાભાન્તરાય કર્મ હોય, ત્યારે અનુક્રમથી દર્શનપરીષહ અને અલાભપરીષહ થાય છે, આવી રીતે દર્શનમોહનીય કર્મને ઉદય થવાથી અલાભપરીષહ થાય છે. શ્રી ભગવતીસૂત્રના આઠમાં શતકના આઠમાં ઉદ્દેશકમાં કહ્યું છે
પ્રશ્ન—દર્શનમોહનીય કર્મ હોવાથી, ભગવન્! કેટલા પરીષહ હોય છે? ઉત્તર–ગૌતમ ! એક દર્શનપરીષહ ઉત્પન્ન થાય છે. अ~मन् ! अन्तशय ४भ डाय त्यारे ४८मा परीष हाय १ . ઉત્તર–ગૌતમ ! એક અલાભપરીષહ ઉત્પન્ન થાય છે,