________________
दीपिका-नियुक्ति टीका अ. ७ सू. ६ अनुप्रेक्षास्वरूपनिरूपणम्
We
गुप्तिधर्मा इत्येते त्रयो भेदा लक्षणतः प्ररूपिताः सम्मति क्रमप्राप्ता मनुप्रेक्षां संवर हेतुभूतां परूपयितुमाह- 'अणुप्पेहा अणिच्चाइ वारसभावणा रूपा' इति अनुप्रेक्षाऽनित्यादि द्वादशभावनारूपा, अनित्यस्य १ आदिना अशरणस्य २ संसारस्य ३ एकत्वस्य ४ अन्यत्वस्य ५ अशुचित्वस्य ६ आस्रवस्य ७ संवरस्य ८ निर्जरायाः ९ लोकस्य १० बोधिदुर्लभस्य ११ धर्मसाधकाश्वस्य १२ इत्येवं द्वादशानां भावनाऽनुचिन्तनम्, तद्रूपा अनुप्रेक्षा व्यपदिश्यते । एवञ्चाऽनित्यता Sनुप्रेक्षा व्यशरणानुमेक्षा संसारानुप्रेक्षा एकत्वानुप्रेक्षाऽन्यत्वानुप्रेक्षाऽशुचित्वानुप्रेक्षा Ssस्तत्रानुप्रेक्षा संवरानुप्रेक्षा निर्जरानुप्रेक्षा लोकानुरक्षा बोधिदुर्लभानुप्रेक्षा धर्मसाधकात्वा तुप्रेक्षाः इत्येवं द्वादशविधातुभेक्षा संवरस्य taat भवन्ति । पहजय और चारित्र कहे गये थे, उनमें से समिति गुप्ति और धर्म का निरूपण किया गया, अब अनुक्रम से प्राप्त अनुप्रेक्षा का प्ररूपण किया जाता है
"
अनित्य आदि arre भावनाएं अनुप्रेक्षा हैं। सूत्र में प्रयुक्त 'आदि' शब्द से अशरण, संसार, एकरब, अन्यत्व, अशुचित्व, आस्रव, संवर, निर्जरा, लोक, बोधिदुर्लभ और धर्मसाधकाहित्य का ग्रहण होता है। इन बारह भावनाओं का पुनः पुनः चिन्तन करना अनुप्रेक्षा है। इस प्रकार (१) अनित्यत्वानुप्रेक्षा (२) अशरणत्वानुप्रेक्षा (३) संसारानु प्रेक्षा (४) एकत्वानुपेक्षा (५) अन्यत्वातुप्रेक्षा (६) अशुचित्वानुपेक्षा (७) आस्त्रवानुमक्षा (८) संवरानुपेक्षा (९) निर्जरानुप्रेक्षा (१०) लोकानुप्रेक्षा (११) बोधिदुर्लभत्वानुपेक्षा और (१२) धर्मसाधकाहित्यानुप्रेक्षा, ये बारह अनुप्रेक्षाएं संवर का कारण हैं । इन अनुप्रेक्षाओं को પરીષહુજય અને ચારિત્ર કહેવામાં આવ્યા હતા તેમાંથી સમિતિ, ગુપ્તિ અને ધનું નિરૂપણ કરવામાં આવી ગયુ, હવે કમ પ્રાપ્ત અનુપ્રેક્ષાનુ... વિવેચન કરવામાં આવી રહ્યું છે.
અનિત્ય આદિ ખાર ભાવનાએ અનુપ્રેક્ષા છે. સૂત્રમાં પ્રયુક્ત આદિ शहथी अशरष्षु, संसार व अन्यत्व, अशुयित्व, आसव, सौंवर, निर्मा લાભ, આધિઠ્ઠલ ભ અને ધર્મ સાધકત્વનું ગ્રહણ થાય છે. આ ખારેનું વારવાર चिन्तन अनुप्रेक्षा हे भावी रीते (१) अनित्यत्वानुप्रेक्षा (२) अशरत्वानुप्रेक्षा (3) संसारानुप्रेक्षा (४) मेवानुप्रेक्षा (4) अन्यत्वानुप्रेक्षा (६) अशुयित्वानुप्रेक्षा (७) मासत्रानुप्रेक्षा (८) स्वरानुभेक्षा (८) निरानुप्रेक्षा (१०) सोअनुप्रेक्षा (११) मोधिटुर्स भत्वानुप्रेक्षा भने (१२) धर्मसाधा વાનુંપ્રેક્ષા આ ખાર અનુપ્રેક્ષાએ સવરના કારણેા છે. આ અનુપ્રેક્ષાઓનું