________________
दीपिका-नियुक्ति टीका अ. ७ स. ६ अनुप्रेक्षास्वरूपनिरूपणम् १६२ . - तत्वार्थनियुक्तिः-पूर्व तावद् गुप्तिसमितिधर्मानुपेक्षा परीपहजय चारिप्राणि संवरहेतुतया प्रतिपादितानि, तत्र क्रमशः समिति-गुप्तिधर्माः सभेदार मतिपादिताः सम्पति क्रमप्राप्ता मनुप्रेक्षा मरूपयितुमाह-'अणुप्पेहा अणि. उचाइ वारस भावणा रूवा इति, अनित्यादि द्वादश भावनानां भावना. ऽनुचिन्तनम् तत्राऽनित्यस्याऽनुचिन्तनम्, आदिनाऽशरणस्यात्रुचिन्तनम् , संसारस्याऽनुचिन्तनम् , एकत्वस्यानुचिन्तनम् , 'अन्यत्वस्यानुचिन्तनम् , अशुचित्वस्यानुचिन्तनम् , आस्रवस्थानुचिन्तनम् , संवरस्यानुचिन्तनम् , निर्जराया अनुचिन्तनम्, कोकस्यानुचिन्तनम् बोधिदुर्लभस्यानुचिन्तनम्, धर्म साधकात्वि. स्यानुचिन्तनम्, इत्येवं द्वादश भावनाः इति द्वादशानुपेक्षा उच्यन्ते । तत्रानुभक्षण
प्रेक्षा अनुक्षयन्तेऽनुचिन्त्यन्ते इति वाऽनुपेक्षाः अनित्यत्वानुचिन्तनरूपा
तत्त्वार्थनियुक्ति--पहले प्रतिपादन किया गया था कि गुप्ति, समिति, धर्म, अनुप्रेक्षा, परीपह जय और चारित्र संघर के साधन हैं। इनमें से समिति, गुप्ति और धर्म का भेद प्रदर्शन पूर्वक पतिपादन किया गया, अब क्रम से प्राप्त अनुप्रेक्षा का प्ररूपण करते हैअनित्यत्व आदि बारह भावनाएं अनुप्रेक्षारूप हैं । अर्थात् अनित्यता का अनुचिन्तन करना, अशरणता को अनुचिन्तन करना, संसार का अनुचिन्तन करला, एकत्व का अनुचिन्तन करना, अन्यत्व का अनुचिन्तन करना, अशुचिता का अनुचिन्तन करना, आस्रव का असुचिन्तन करना, संवर का अनुचिन्तन करना, निर्जरा का अनुचिन्तन करना, लोक का अनुचिन्तन करना, बोधि की दुर्लभता का अनुचिन्तन करना और धर्मसाधकाहित्व का अनुचिन्तन करना, यह बारह भावनाएं द्वादशानुप्रेक्षाएं कहलाती है।
તત્વાર્થનિર્યુક્તિ—અગાઉ પ્રતિપાદન કરવામાં આવ્યું હતું કે ગુપ્તિ સમિતિ, ધર્મ, અનુપ્રેક્ષા, પરીષહજય અને ચારિત્ર સંવરના સાધન છે. આમાંથી સમિતિ, ગુપ્તિ અને ધર્મના ભેદ પ્રદર્શનપૂર્વક પ્રતિપાદન કરવામાં આવ્યા હવે કમથી પ્રાપ્ત અનુપ્રેક્ષાનું પ્રરૂપણ કરીએ છીએ અનિત્યત્વે આદિ બાર ભાવનાએ અનુપ્રેક્ષા રૂપ છે અર્થાત્ અનિત્યતાનું અનુચિન્તન કરવું, અશરણુતાનું અનુચિન્તન કરવું, સંસારનું અનુચિન્તન કરવું, એકવનું અનુચિન્તન કરવું, અન્યત્વનું અનુચિન્તન કરવું. અશુચિતાનું અનુચિન્તન કરવું, આસવનું અનુચિન્તન કરવું, સંવરનું અનુચિન્તન કરવું, નિર્જરાનું અનુચિન્તન કરવું, લેકનું અનુચિન્તન કરવું, બોધિની દુર્લભતાનું અનુચિત્તન કરવું, અને ધર્મસાધકાéવનું અનુચિન્તન કરવું, આ બાર ભાવનાઓ દ્વાદશાનુપ્રેક્ષાઓ કહેવાય છે,
त०२१