________________
.१६०
भावयतः संवरे निर्जरायाः गुणा कुशलमूलाच । तर
. . . . . . तत्त्वार्य इत्येवं भावयतः संवरे कर्मास्रवनिरोधलक्षणे सततोयुक्तता भवति निःश्रेयसपदमाप्तिश्चेति ८ एवं-निर्जरायाः गुणदोषभावनं-निजरानुमेक्षा, निर्जरा च कर्मफलविपाकजन्या द्विविधा अबुद्धिपूर्वा-कुशलमूलाच । तत्रनारकादि गतिषु कर्मफलविपाकजन्याऽधुद्धि पूर्वा १ अकुशलकर्मानुबन्धा परीषहजये कृते तु कुशलमूला शुभानुवन्धा निरनुबन्धाचेत्येवं चिन्तयतः कर्म निजरायै प्रवृत्ति भवति ९ समन्तादनन्तस्याऽलोकांकाशस्य बहुमध्यदेश भागवर्तिनो लोकस्य स्वभावानुचिन्तनं लोकानुप्रेक्षा, एवं भावयत स्ततत्व ज्ञानविशुद्धिभवति १० संसारेऽस्मिन् मनुष्यभवो दुर्लभः तत्रापि-समाधिदुरवाया, सति तस्मिन् बोधि लाभः फलवान् भवतीत्येवं चिन्तनं वोधिलामानुपेक्षा तथा चिन्तयतो बोधि प्राप्त प्रमादो न कदाचिदपि भवति ११ एवं-धर्मोपदेष्टाऽर्डन् तदुपदिष्टो धर्मों हिंसादिलक्षणो विनयमला क्षमावलो ब्रह्मचर्य गुप्तः उपशमप्रधानो निष्परिग्रहिताऽऽलम्बनो वर्तते तल्लाभान्मोक्ष माप्तिभवतीति चिन्तनं धर्म साधकाइत्वानुपेक्षा, एवं चिन्तयतः खलु धर्मानुरागात् सततं तदाराधने यत्नपरो भवतीति भावः, तथा चाऽनया खल्ल द्वादश विधयाऽनुप्रेक्षया कर्मास्रवंनिरोध रूपसंवरो भवतीति बोध्यम् ॥६॥
(१२) धर्मसाधकात्त्विानुप्रेक्षा-धर्म के मूल उपदेशक अर्हन्त भगवान हैं। उनके द्वारा उपदिष्ट अहिंसामय धर्म विनयमूलक है, क्षमा उसका बल है, वह ब्रह्मचर्य से गुप्त है, उपशम की प्रधानतावाला है और निष्परिग्रहिता उसका आधार है। ऐसे धर्म के लाभ से मोक्ष की प्राप्ति होती है। इस प्रकार विचार करना धर्मसाधकानुप्रेक्षा है। जो इस भावना का चिन्तन करता है, उसमें धर्म के प्रति अनुराग जागृत होता है और वह धर्म की आराधना करने में निरन्तर तत्पर रहता है। .
- इस प्रकार इन द्वादशविध अनुप्रेक्षाओं से आस्रवनिरोध रूप संबर की प्राप्ति होती है ॥६॥
(१२) धर्म साधवानुप्रेक्षा-मना भूण पश४ मत समपान, છે. તેમના દ્વારા ઉપદિષ્ટ અહિંસામય ધર્મ વિનયમૂળક છે, ક્ષમા તેનું બળ છે, તે બ્રહ્મચર્યથી ગુપ્ત છે. ઉપશમની પ્રધાનતાવાળે છે અને નિષ્પરિગ્રહિતા . તેને આધાર છે. આવા ધર્મના લાભથી મેક્ષની પ્રાપ્તિ થાય છે. આ પ્રમાણે વિચાર કર ધર્મસાધકાહવાનુપ્રેક્ષા છે. જે આ ભાવનાનું ચિન્તન કરે છે. તેને ધર્મની તરફ અનુરાગ જાગૃત થાય છે તેમજ તિ, ધર્મની આરાધના કરવામાં લગાતાર તત્પર રહે છે.
આવી રીતે આ બાર અનુપ્રેક્ષાઓથી આસવનિરોધ રૂપ સંવરની प्राप्ति थाय छे. ॥