________________
२२४
तखात्रे भयमु गतेषु घातिककर्मसु समुत्पन्न सकल ज्ञेयपदार्था मासि केवलज्ञानातिशयो जिनः खलु केवलीतित्यपदिश्यते तथा च त्रयोदश चतुर्दश गुणस्थानयोः खलु जिनस्वप्नुपपद्यते । उक्तञ्च, व्याख्यामज्ञप्तौ भगवतीमत्रे, ८-शतके ८-उद्देशके ३४३ सूत्रे-'एगविहयंधगस्स णं भंते ! सजोगि भवस्थकेवलिस्ल कति परीसहा पण्णत्ता ? गोयमा! एक्कारस परीसहा पण्णता, नव पुणवेदेइ, सेसं जहा छब्वियंधगस्स, अयंधगम्स णं भंते ! अजोगि भवस्य केवलिस्प्न कति परीसहा पण्णत्ता ? गोयमा! एक्कारस परीप्तहा पण्णत्ता, नव पुण वेदेव, जं समयं सीयपरीमहं वेदेह नो तं समयं उसिणपरीसहं वेदेह, रेवादो नो तं समयं सीयपरीसहं वेदेइ, जे समयं चरियापरीसह वेदेह नो तं समयं सेज्जा परिसहं वेदेश जं समयं सेना परिसइं वेदेह नो तं समयं चरियापरीसहं वेदेह-' इति एकविध बन्धकस्य खल भदन्त- सयोगि भवस्य केवलिनः वति परीषहाः प्रताः, गौतम ! एकादशपरीपहाः प्रज्ञप्ता नव पुनर्वेदयति शेष यथा पविधवन्धकस्य, अबन्धकस्य खलु मदन्त-! अयोगि भवस्थ केवलिनः कति परीपहाः प्रज्ञप्ताः-१ गौतम ! एका
ज्ञानावरण, दर्शनावरण, मोहनीय और अन्तराय, इन चार घातिया कर्मों का क्षय हो जाने पर जिले समस्त पदार्थों को जानने वाले केवलज्ञान का अतिशय प्राप्त हो जाता है, वह जिन केवली कह लाता है । तेरहवे और चौदहवें गुणस्थानवती ही केवली जिन कहा लाते हैं। भगवतीसूत्र शतक ८, उद्देशक ८ में कहा है- ' ' 'भगवन् ! सयोगी भवस्थकेवली को कितने परीषह कहे हैं ? ' , - 'गौतम ! ग्यारह परीषह कहे हैं, उनमें से नौ का वेदन होता है, शेष कथन उमी प्रकार समझना चाहिए जैसे छह प्रकार का कम बांधने वाले को विषय में कहा है।
ज्ञाना१२३], शानापर, माडनीय भने अन्तराय, मे यार 'पाति કર્મોને ક્ષય થઈ જવાથી, જેને સમસ્ત પદાર્થોને જાણનાર એવા કેવળજ્ઞાનને અતિશય પ્રાપ્ત થઈ જાય છે. તે જિ.—કેવળી કહેવાય છે. તેમાં અને ચૌદમાં ગુણસ્થાનવત્તી જ કેવળી જિન કહેવાય છે. ભગવતીસૂત્ર શતક ૮, ઉદેશક ૮મા કહ્યું છે
“ભગવન્! સગી ભવરથ કેવળીના કેટલા પરીષહ કહ્યાં છે. , “ૌતમ ! અગીયાર પરીષહ કહેવામાં આવ્યા છે એમાંથી નવનું વેદન થાય છે, શેષ કથન તે જ રીતે સમજવાનું છે, જે છ પ્રકારનાં કર્મ બંધ નારાઓના વિષયમાં કહેવામાં આવ્યું છે