________________
दीपिका-निर्युक्ति टीका अ. ७ सू. ६ अनुप्रेक्षास्वरूपनिरूपणम्
१५९
उप्रेक्षा, तथा चिन्तयतो बोधिं प्राप्य प्रमादो न कदाचिदपि भवति ११ एवंधर्मोपदेष्टाऽर्हन्, तदुपदिष्टो धर्मोऽहिंसादिलक्षणो विनयमूलः क्षमावलो ब्रह्मचर्यगुप्त उपशमप्रधानो निष्परिग्रहिताळम्बनो वर्तते, तल्लाभान्मोक्षप्राप्तिर्भवतीति चिन्तनं धर्म साधकानुप्रेक्षा, एवं चिन्तयतः खलु धर्मानुरागा त्सततं तदाराधने मनपरी भवतीति भावः तथा चा-नया खलु द्वादशविधयाऽनुप्रेक्षया कर्मास्रवनिरोधरूपसंवरो भवतीति बोध्यम् १२||
-
इन्द्रियकषाय क्रोध - मान - माया - लोभमाणाविपातादयः कर्मासवकारणरूपाः सन्ति स्पर्शनादीनि इन्द्रियाणि पतङ्गमातङ्गकुरङ्गभृगमीनादीन् प्राणिनो बन्धव्यसनार्णवे पातयन्ति । कपायादयोऽपि धवन्धपरिक्लेशादीन् उत्पादयन्ति नरकादि गतिषु च नानाविधदुःखमज्वलितासु परिभ्रमयन्ति इत्येवमात्रवदोषानुचिन्तनमात्रवानुप्रेक्षा उच्यते एवं भावादेवः क्षमादिषु श्रेयस्त्वभावो न मच्युतो भवति, सर्व एते आस्रवदोषाः कूर्मवत् संवृतात्मनो न सम्भवन्ति ७ एवं - संवरगुणानुचिन्तनं संवरानुप्रेक्षा, यथा-समुद्रे नावो विवरपिधानाभावे क्रमशो विवरतः प्रविष्टजलाभिप्लवे सति नावारूढानामवश्यं विनाशो भवेत् विवरपिधाने तु निरुपद्रवाभिष्ट देशान्तरप्राप्तिः, एवं - कर्मागमा स्रवद्वार संवरणे सति श्रेयः प्रतिबन्धो न भवति । उक्तञ्चोत्तराध्ययने त्रयोविंशस्यध्ययने एकसप्ततिगाथायाम् -
'जा उ अस्साचिणी नावा-न सा पारस्ख गामिणी । जाय निस्साविणीनावा-सो उ पारस्स ग्रामिणी ॥१॥ या तु आस्राविणी नौका- न सा पारस्य गामिणी । याच निःस्राविणी नौका-सा तु पारस्य गामिनी ॥ १ ॥
(११) बोधिदुर्लभानुप्रेक्षा- इस संसार में प्रथम तो मनुष्यभव की प्राप्ति दुर्लभ है । कदाचित् पुण्ययोग से वह प्राप्त हो जाय तो समाधि प्राप्त करका कठिन है। उसके होने पर बोधिलाभ सफल होता है । ऐसा विचार करना बोधिदुर्लभानुप्रेक्षा है । जो ऐसा चिन्तन करता है वह बोधि को प्राप्त करके कदापि प्रमाद नहीं करता ।
(૧૧) આધિન્નુલ ભાનુપ્રેક્ષા સ`સારમાં પ્રથમ તા મનુષ્યભવની પ્રાપ્તિ દુર્લોભ છે. કદાચિત્ પુણ્યયેગથી તે પ્રાપ્ત થઈ જાય તે સમાધિ પ્રાપ્ત કરવી કઠણુ છે. તેના અસ્તિત્વથી જ મેાધિલાભ સફળ થાય છે એવા વિચાર’કરવે એશ્વિઠ્ઠલ ભાનુપ્રેક્ષા છે. જે આવું ચિન્તન કરે છે તે આધિને પ્રાપ્ત કરીને ક્યારેય પણ પ્રમાદ સેવતા નથી.