________________
दीषिका-नियुक्ति टीका अ. ७ स. ८ परीषहमेदनिरूपणम् सम्प्रति-तस्य भेदान् मरूपयितुमाह-'ते घावीलविहा' इत्यादि, पूर्व सूत्रोक्ताः परीषहाः द्वाविंशतिविधाः सन्ति तद्यथा-क्षुधापरीषहः १ पिपासापरीषा-२
आदिना-शीतपरीषहः-३ उष्ण परीपहः-४ दंशमशकपरीषहः-५ अचेलपरीषहः १६ अरतिपरीषहः-७ स्त्रीपरीषहः-८. चर्यापरीषहः-९ निषधापरीषहः-१० भरयापरीपहः-११ आक्रोशपरीषहः-१२ वधपरीषहः-१३ याचनापरीषहः-१,४ अलामपरीषदः १५ रोगपरीषहः-१६ तृणस्पर्शपरीषहः-१७ जल्लमल्लपरीषदः-१८ सरकारपुरस्कारपरीषहः-१९ प्रज्ञापरीषहः-२० अज्ञानपरीषहा-२१ दर्शनप.
रोषहा-२२ इत्येवं भेदात्-द्वारिंशतिविधाः परीपहा भवन्ति । तथा च-क्षुत्पिा 'पासादीनां द्वाविंशतिपरीपहाणां सहनं मोक्षार्थिभिरवश्यं कर्तव्यम्, तत्र-निरवया
का प्रतिपादन किया गया, अब परीषह के भेदों की प्ररूपणा करने के लिए कहते हैं- . - पूर्वसूत्र में कथित परीषह वाईल प्रकार के हैं। वे प्रकार ये हैं
(१) क्षुधा परीषह (२) पिपासा परीषह (३) शीतपरीषह (४) उष्ण परी'षह (५) दंशमशकपरीषह (६) अचेलपरीषह (७) अरतिपरीषह (८)
स्त्रीपरीषह (९) चर्यापरीषह (१०) निषधापरीषह (११) शय्यापरीषह — (१२) आक्रोशपरीषह (१३) वधपरीषह (१४) याचनापरीषह (१५)
अलाभपरीषह (१६) रोगपरीषह (१७) तृणस्पर्शपरीषह (१८) जल्ल• मलपरीषह (१९) सत्कार पुरस्कारपरीषह (२०) प्रज्ञापरीषह (२१)
अज्ञानपरीषह और (२२) दर्शनपरीषह । मोक्षाभिलाषी पुरुषों को · क्षुधा पिपासा आदि वाईस परीषहों को अवश्य ही सहन करना . चाहिए । इन परीषहों का स्वरूप इस प्रकार है
(१) क्षुधापरीषह--जो साधु निर्दोष आहार की गवेषणा करने પાદન કરવામાં આવ્યું હવે પરીષહનાં ભેદની પ્રરૂપણ કરવા માટે કહીએ છીએ.
પૂર્વ સૂત્રમાં કથિત પરીષહ બાવીશ પ્રકારના છે. આ પ્રમાણે છે-(૧) . क्षुधापशषड (२) पिपासापरीष (3) शीतपरीष,(४) ५५Nषा (4)
शमशरीष (6) मन्यसपशेष (७) मतिष (८) स्त्रीपरीष ) निषधापरीष (१०) यर्यापशष8 (११) शय्या५रीष९ (१२) परीष (१४) यायनापरीष (१५) मसापरीष (१६) रोगपरीष (१७) तपशપરીષહ (૧૮) કમલપરીષહ (૧૯) સત્કારપુરરકાર પરીષહ (૨૦) પ્રજ્ઞાપરીષહ (२१) मज्ञानपशेष (२२) शनयशष. भाक्षामिताषी Yषे.न्य क्षुधा पिपासा આદિ બાવીશ પરીષહેને અવશ્ય જ સહન કરવા જોઈએ. આ પરીષહોનું સ્વરૂપ આ પ્રમાણે છે
(१) क्षुधापरीष-२ साधु :निष माहारनी गवेषण १२नार थे,