________________
दीपिका-नियुक्ति टीका अ. ७ स. ३ समितिभेदनिरूपणम्
'पुरतो युगमात्रया भेक्षमाणो महीचरेत्वर्जयन् बीजहरितानि प्राणिन श्वोदक-मृत्तिकाम् ॥१॥ अवपातं विपमं स्थाणु विजलं (सकर्दम-) परिवर्जयेत् ।
'संक्रमण-(अस्थि रेण) न गच्छेद् विद्यमाने पराक्रमे-(स्थिरे-) ॥२॥ इति। पुनरपि दशकालिके सप्तमाध्ययने द्वितीयोद्देश के द्वितीयसूत्रे चोक्तम्
'जा च सच्चा अवत्तवा-सच्चा गोसाय जा सुसा । जा यं बुद्धेहिं नाइण्णा-न तं भासिज्ज पणवं-॥१॥ या च सत्याऽनक्तव्या सत्या मृषा च या सृषा। या च बुद्धरनाचीर्णा न ता भाषेन प्रज्ञावान् ।।१॥ इति, 'ईर्यासमितिस्वरूपं खल्वन्यत्रापि मोक्तस्'उपयोगोधोतालम्बनमार्गविशुद्धिमियते श्वरतः। सूत्रोदितेन विधिना भवतीर्या समितिरनवधा । १॥ इति, त्यक्ताऽनृतादिदोषं सत्ययसत्यानृतं च निरवद्यम्। ।
सूत्रानुयायिवदतो भापासमिति भवति साधोः ॥२॥ इति, दशवकालिकसूत्र में ही सातवें अध्ययन के दूसरे उद्देशक के दूसरे सूत्र में कहा है
बुद्धिमान साधु ऐसी भाषा का प्रयोग न करे जो सत्य होने पर भी बोलने योग्य न हो, जो सत्याभूषा (मि) हो, जोषिथ्या हो और ज्ञानी जनों ने जिसका प्रयोग न किया हो ॥१॥ ___ अन्यत्र भी ईर्यासमिति का स्वरूप कहा गया है-जो मुनि प्रकाश युक्त मार्ग में, उपयोगपूर्वक, शास्त्रोक्त विधि से चलता है उसके ईर्यासमिति होती है ॥१॥
भाषासमिति के विषय में कहा है-अनृत आदि दोषों से बच
દેશવેકાલિક સૂત્રમાં સાતમાં અધ્યયનના બીજા ઉદ્દેશકના બીજા સૂત્રમાં કહ્યું છે– [, બુદ્ધિમાન સાધુ એવી ભાષાનો પ્રયાગ ન કરે છે સ ય હોવા છતાં પણ બોલવા યોગ્ય ન હોય જે સત્યાસત્ય (મિશ્ર) હોય જે મિશ્યા હોય તેમજ જ્ઞાની પુરૂએ જેને પ્રાગ ન કર્યો હોય ?
' અન્યત્ર પણ ઈર્યાસમિતિનું સ્વરૂપ કહેવામાં આવ્યું છે–જે સુનિ પ્રકાશ ચુત રસ્તામાં, ઉપગપૂર્વક, શાસ્ત્રોકત વિધિથી ગમન કરે છે તેની ઈય સમિતિ હોય છે
ભાષા સમિતિના વિષયમાં કહ્યું છે-“અમૃત આદિ દેથિી બચીને त०१६