________________
ફરક
GES
तत्वार्थसूत्रे उक्तञ्च समवायाङ्गे ५-समवाये-'पंच समिईओ पपणत्ताओं तं जहा ईरिया समिई, भानासमिई, एसणाममिई, आयाणभंडामत्तनिक्खे. छणासमिई, उच्चारपाणखेलसिंघाणजल्लपरिट्ठावणिया समिई' इति पश्च समितयः यज्ञप्ताः, तद्यथा-ईसमितिः, भाषासमितिः, एषणासमितिः, आदानभाण्डाऽमत्र निक्षेपणासमितिः, उच्चारमस्रवणश्लेष्मसिंघाणजलपरिष्ठापनिकासमितिः ति ॥३॥
मूलम्-असुहजोगनिरगहेणं अत्तरल गोवणं गुत्ती ॥४॥ छाया--अशुपयोगनिग्रहेणाऽऽत्मनो गोपनं गुमिः-१४
तत्वार्थदीपिका--पूर्वसूत्रे-कर्मासानिरोधलक्षणस्य संरस्य कारणभूतेषु पञ्चऽपथमः समितिरूपः उपायः मरूपितः, सम्पति-तस्यैव द्वितीय कारणभूताया गुप्तेः स्वरूपं प्रल्पयितुमाह-'अनुभजोगनिम्गहेणं अत्तस्स गोवणं गुत्ती'
समवायांगसूत्र के पांचवें समवाय में कहा है-समितियां पांच कहीं गई हैं, वे इस प्रकार है-ईसिपिलि, भाषासमिति, एषणासमिति आदानभाण्डामन निक्षेपमालमिति, उच्चार प्रस्रवण श्लेष्मसिंघाण जल्लपरिष्ठापनिका समिति । ३॥ ... . 'असुहजोगनिगहेणं' इत्यादि। . सूत्रार्थ-अशुभ योग का निरोध करके आत्मा का गोपन करना गुप्ति कहलाता है ।।४।
तत्वार्थदीपिका-- पूर्व सूत्र में कर्मों के आस्रव निरोध लक्षण वाले संबर के पांच कारणों में से प्रथम कारण समिति का प्ररूपण किया गया अब दूसरे कारण गुप्ति के स्वरूप का प्रतिपादन करते हैंअशुभ योग का अर्थात् मन बचन और काय के अप्रशस्त
સમવાયાંગસૂત્રના પાંચમાં સમવાયમાં કહ્યું છે–સમિતિઓ પાંચ કહેવામાં આવી છે તે આ મુજબ આદાન ભાડામત્ર નિક્ષેપણસમિતિ ઉચ્ચાર પ્રસ્ત્રવણ મશિંઘાણજલપરિપન સમિતિ કા
'असुहजोगनिगहेण' त्यहि આ સૂત્રાર્થ-અશુભ ગને નિરોધ કરીને આત્માનું ગાન કરવું (રક્ષણ) शुति ४३वाय छे.
તાર્થદીપિકા–પૂર્વસૂત્રમાં કર્મોના આશ્વવના નિરોધ લક્ષણવાળા સંવરના પાંચ કારણોથી પ્રથમ કારણ સમિતિની પ્રરૂપણ કરવામાં આવી હવે બીજા કારણે ગુપ્તિના સ્વરૂપનું પ્રતિપાદન કરીએ છીએ
અશુભાગને અર્થાત્ મન વચન અને કાયના અપ્રશસ્ત વ્યાપારના
-
-