________________
१०७
दीपिका-नियुक्ति टीका अ.७ १.१ संवरस्वरूपनिरूपणम् न्द्रियनिग्रहणम् १५, मनोवाकायानां वशित्वम् १८, भण्डोपकरणादीनां यतनया.' ऽऽदानं निक्षेपणं च १९ सूवी कुशाग्रमात्र वस्तुनामपि यतनया ग्रहणं स्थापन२०, चेति विंशति २० । पञ्चसमिति ५ त्रिगुति ८ सुधादिद्वाविंशति परिषह सहन ३०, दशविध श्रमणधर्म ४० द्वादशभावना ५२ सामायिकादि पञ्चचारित्र ५७ सप्त. पञ्चाशत् एवं सर्वसंकलनया भावसंवर, सप्तसप्ततिविधो भवतीति ।।० १॥
मूलम्-तस्स हेउणो समिइ-गुत्ति-धम्मानुपेहा परीसहजया।।' छाया--तस्य हेतवः समिति-गुप्ति-धर्माऽनुप्रेक्षा-परीपहजयाः ॥२॥
तत्त्वार्थदीपिका:-पूर्वसूत्रे शुमाऽशुभकर्मागमन मार्गलक्षणाऽऽस्रवनिरोध १० श्रोत्र आदि पांच इन्द्रियों का निग्रह करना १५, मनवचन और काया को वश में रखना १८ भाण्डोरकरण आदिको यतना से उठाना' और यतना से ही रखना १९, सूई तथा कुश-दर्भ के अग्रभागमात्र भी किसी वस्तु को यातना से रखना और यतना से ही उठाना २०, ये बीस तथा पांच समिति ५ तीन गुप्ति ८ क्षुधा आदि बाईम परीषहों को सहना ३० दश प्रकार का श्रमण धर्म ४० बारह भावना ५२, .
और सामायिक आदि ५ पांच चारित्र ५७, इस प्रकार सत्तावन ५७, ऐसे सब मिलाकर भाव संवर के सतहत्तर ७७ भेद होते है ॥१॥
सूत्रार्थ--'तस्स हे उणो समिइ' इत्यादि । समिति, गुप्ति, धर्म, अनुप्रेक्षा और परीषहजय, संवर के कारण हैं
तत्वार्थदीपिका--पूर्वसत्र में शुभाशुभ कमों के आगमन के मार्ग ઈન્દ્રિયોનો નિગ્રહ કર (૧૫) મન, વચન અને કાયાને વશમાં રાખવા (૧૮) ભાણોપકરણ આદિને યતના પૂર્વક ઉપાડવા અને જતનાપૂર્વક જ રાખવા (૧૯) સેય તથા કુશ-દર્ભના અગ્રભાગ જેટલી કઈ પણ વસ્તુને યતના પૂર્વક રાખવી અને યતનાથી જ ઉપાડવી (૨૦) આ વિસ, તથા પાંચ સમિતિ (५) र शुसि (८) क्षुधा ALE यावीस परीषाने सन ४२१! (30) ६श પ્રકારને શ્રમણધર્મ (૪૦) બાર પ્રકારની ભાવના (૫૨) અને સામાયિક વગેરે પાંચ ચારિત્ર (૫૭) આવી રીતે સત્તાવન, આ બધાં મળીને ભાવ સંવરના સિત્તેર (૭૭) ભેદ થાય છે. ના
'तस्स हेउणो समिइ' या
સૂત્રાર્થ–સમિતિ, ગુપ્તિ, ધર્મ, અનુપ્રેક્ષા અને પરિષહ સંવરના કારણ છે મારા
તત્વાર્થદીપિકા–પૂર્વસૂત્રમાં શુભાશુભ આગમનના ભાગ રૂપ