________________
दीपिका-नियुक्ति टीका अ. ६ स. ९ अजीवाधिकरणनिरूपणम् यस्य खल्लु क्रोध-सान-माया-लोभा भव्युच्छिन्ना भवन्ति, तस्य खलु-साम्परागिकी नियाकिरते एयोपविली, इति । - मूलम्-अंतिमिन्नत्तणणिकखेबसंजोयनिसरह उविहं ॥९॥ - छाया-अन्तिम निर्वतन-निक्षेप-संयोग-निसगैश्चतुर्विधम् ॥९॥ . - तरक्षार्थदीपिका-पूर्व तावर सापरायिककर्मास्यराणां हेतुभूतेषु तीवभाव मन्दभादादि वीर्याधिकरणविशेषेषु जीवाजीवदेन विविधाधिकरणे प्रथम जीवरूपमधिकरणं सविशदं शरुपिकम् , सम्मति-द्वितीय जीवरूपमधिकरण मरूपयितुमाह-अंतिम णिवत्तगणिक्वेवसंजोयनिलम्गेहि चविही इति । अन्तिम द्वितीयाजोवरूपं साम्परायिक कर्मास्त्रबाधिकरणं निर्वर्तन-निक्षेपसंयोग-निसर्गश्चतुर्विधं भवति । तत्र-नियंते शिपायते यत्, तह निर्वर्तनंके क्रोध, माल, माधा और लोभ कषाय का शिच्छेद होता उसको साम्पराधिक क्रिया होती है ऐयापथिकी क्रिया नहीं होती॥८॥ 'अंतिम णिव्यतणणि' इत्यादि ।
सत्रार्थ-अन्तिम अर्थात् अजीजाधिकरण चार प्रकार का हैनिर्तन, निक्षेप, लंयोग और निलगे । ९॥
तरवार्थदीपिका-परले लापराधिक कर्मों के आसन में विशेषता उत्पन्न करने वाले तीन माध, मन्दान आदि एवं वीर्य और अधिक रण का निरूपण किया गया था। उनमें से अधिकरण के दो भेद कह कर जीवाधिकरण की प्ररूपणा की । अब दूहारे अजीवाधिकरण की प्ररूपणा करने के लिए चाहते हैं
दा लाम्पमायिक कर्यास्त्रचाधिकरण अर्थात् अजीचाधिकरण चार प्रकार का है-निबर्तन निक्षेप, संयोग और निसर्ग। ક્રોધ, માન, માયા તથા લેભ કષાયને વિચછેદ થતું નથી, તેને સામ્પરાયિક કિયા થાય છે, એયપથિી કિયા થતી નથી. ૫૮
‘अंतिम णिव्वत्तण णिक्रक्षेत्र' त्यादि
સૂત્રાર્થ—અન્તિમ અર્થાત્ અછવાધિકરણ ચાર પ્રકારનું છે–નિર્વત્તન નિક્ષેપ, સંગ અને નિસર્ગ. પાલા
તત્તવાથદીપિકા–પહેલાં સામાયિક કર્માના આસવમાં વિશેષતા ઉત્પન્ન કરવાવાળા તીવ્રભાવ, મન્દભાવ આદિ તથા વીર્ય અ અધિકરણનું નિરૂપણ કરવામાં આવ્યું છે. હવે બીજા અજીવાધિકરણની પ્રરૂપણ કરવા માટે કહીએ છીએ
બીજ' સામ્પરાયિક કર્માસ્ત્રવાધિકરણ અર્થાત્ અછવાધિકરણ ચાર પ્રકા૨નું છે-નિર્વર્તન નિક્ષેપ, સંગ અને નિસર્ગ.