________________
तस्वार्थ ते प्रेरणं मनोनिसर्गाधिकरणम् उच्यते । अत्र बहिव्यापारापेक्षया शरीरादीनाम् अजीवनिसर्गाधिकरणत्वयुक्तम् , जीवाधिकरणे चात्मनः परिस्पन्दोऽन्तःपरिणाम रूपो बोध्यः । मूलगुणनिर्वर्तनाधिकरणेऽस्थान मात्रमेतेपामबसेयमितिविशेषो. ऽवगन्तव्यः । उक्तञ्च स्थानाङ्गे २ स्थाने ६० सूत्रे-णिव्यत्तणाधिकरणिया चेव, संजोयणाधिकरणिया चेच' इति । निवर्तनाधिकरणिकी चैव-संयोजना धिकरणिकी चैत्र, इति । उत्तराध्ययने २५ अध्ययने १४ गायायाञ्चोक्तम्-'आइए निविश्वचज्जा' इति, आदिके निक्षिपेत्-इति । दतवादी उत्तराध्ययने २४ अध्ययने २१-२३ गाथामु चोक्तम्-'पवत्तमाणं-' इति, वर्तमानमिति ॥९॥
मूलमू-सहारंभ परिगह-मारप्पारंभ परिरगासहावमा वित्तं नारय-तिरिय -सणुल्साणं ॥१०॥
. छाया-सहारम्म परिग्रह माया-इल्पारम्भपरिग्रह स्वभावमार्दवत्वं नारकतिर्यग्मनुष्याणाम् ॥१०॥ शास्त्रोपदेश के विना प्रेरणा करना मनोनिलधिकरण है। - यहां शरीर आदि न्याय मागर की अपेक्षा से अजीवाधिकरण कहो गया है । और आत्मा का परिस्पन्द जो आन्तरिक परिणाम है, जीवाधिकारणा, परिगणित है । मूलगुणनिर्वसनाधिशरण में इनकी अवस्थिति मात्र ही अभिप्रेत है । सूत्र के द्वितीय स्थान के ६० वें सूत्र में कहा है-'
निनाधिकरनिजी और संयोजनाधिः करणिकी ।' उत्तराध्यापन के २२ अयन की गाथा १४ में कहीं है-'आइए निविखदेना तथा उत्तरायननत्र के २४ वें अध्ययन में शाया.२१-२३ में कहा है-'पत्तनाण' अर्थात् प्रवर्त्तमान ॥९॥ । सूत्रार्थ-महारम्भपरि रगह' इत्यादि।
महारंभ, महापरिन, खाया अल्पा-परिग्रह और स्वभाव की
અહીં શરીર આદિના બાહ્ય વ્યાપારની અપેક્ષાથી અજીવાધિકરણ કહેવામાં આવ્યું છે અને આત્માના પરિસ્પદ જે આન્તરિક પરિણામ છે, જીવાધિકરણમાં પરિણત છે. મૂળગુણનિર્વત્તાધિકરણમાં એમની અવસ્થિતિ માત્ર જ અભિપ્રેત છે. સ્થાનાંગભત્રના દ્વિતીય રથ નના ૬૦માં સૂત્રમાં કહ્યું છે-નિર્વત્તાધિકરણુકી અને સંજનાધિકરણિકી “ઉત્તરાધ્યયનના રૂપમાં અધ્યયનની ગાથા ૧૪ માં ४थु छ-'आइए' निक्खिवेज्जा' तथा उत्तराध्यानसूत्रना २४ मा अध्ययनमा गाथा '२१-२मां द्यु -'पवत्तमाणं' अर्थात प्रवत्त मान Inel
- 'महारम्भ परिग्गह' त्यादि . सूत्राथ-सा, भलायरियर माया, भाभ-परिण : अन