________________
दीपिका -निर्युक्ति टीका अ. ६ सू. ११ देवायुमास्त्रवनिरूपणम्
१०३
निरोधेन च भवति । वालस्य- मूढस्यादये वचाऽभिनिवेशमवृत्तस्य तपः भृगुपातजलमवेशाऽग्निमवेशादि बालतपः सरागस्य, एतानि पूर्वोदितानि देवस्य देवसम्ब मध्यायुषो देवायुर्निग्धस्याssसदा भवन्ति, एतैर्देवायुर्वग्धो भवतीति भावः ॥ ११ ॥ ॥ इति श्री विश्वविख्यात - जगदुद्दल्लम-मसिद्धवाचक- पश्चदशभाषाकलितळलितकलापाळापकमविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक, वादिमानमर्दक- श्री शाहूच्छत्रपति कोल्हापुरराजप्रदत्त - 'जैनाचार्य ' पदभूषित - कोल्लापुर राजगुरु - बालब्रह्मचारि - जैनाचार्य - जैनधर्मदिवाकर - पूज्यश्री बालिलालवतिविरचितस्या श्री दीपिका - नियुक्तिव्याख्योपेतस्य "तत्वार्थ सूत्रस्य" पण्ठोऽध्यायः
-
समातः | ६ ||
बाल
वाल अर्थात् मूढ जीव का कहलाता है । तात्पर्य यह है कि कुत्व को तत्त्व समझने वाला कोई अज्ञानी पुरुष ऊपर से गिरता है, जलसमाधि या अग्निसमाधि लेता है, उसका यह कृत्य बालतप कहलाता है | ये सच देवायु के आसार हैं अर्थात् बन्धके कारण है ॥११॥ जैनाचार्य जैनधर्गदिवाकर पूज्यश्री घासीलालजी महाराजकृत"वार्थ" की दीपिका - नियुक्ति व्याख्या का
छहा अध्याय समाप्त || ६ ||
B
ખાલ અર્થાત મુઢ જીવનું તપ ખાલતપ કહેવાય છે. તાપય એ છે કે કુતત્ત્વને તત્ત્વ સમજનાર કેાઇ અજ્ઞાની પુરૂષ ઉપરથી નીચે પછડાય છે, જળસમાધિ અથવા અગ્નિસ્નાન કરે છે તેનું આવું કૃત્ત્વ ખાલપ કહેવાય છે આ બધાં દેવાયુના આસ્રવ છે અર્થાત્ ખન્યના કારણ છે ।।૧૧। જૈનાચાય જૈનધમ દિવાકર શ્રી પૂજ્ય શ્રી ઘાસીલાલજી મહારાજકૃત ‘તત્ત્વાર્થસૂત્ર’ ની દીપિકા-નિયુકિત વ્યાખ્યાને છઠ્ઠો અધ્યાય સમાપ્તuft
फ्र