________________
१०॥
· तत्वार्थस्त्र
अथ सप्तमोऽध्यायः ..', मूलम्-आलवनिरोहो संवरो ॥१॥
छाया-'आस्ववनिरोधः संवरः ॥१॥ तस्वार्थदीपिका-षष्ठाऽध्याये तापद्
__ 'जीवाऽजीवा य थंधो य पुण्णं पावासहो तहा।
__ संवरो जिन्जरा मोक्खो संतेए तहिया नव' ? इत्युतराध्ययनसूत्रोक्त जीवादि नवतत्त्वेषु क्रममाप्तस्य षष्ठस्य आखवतत्तस्य प्ररू. पणं कृतम् , सम्पति-क्रममाप्तं सप्तमंसंबर तत्त्वं प्ररूपयितुं सप्तमाध्यायं मारममाणाः पथमं संबर तत्वस्य लक्षणमाह-'आलबनिरोशे संचरो' इति । आश्रवनिरोधःपाश्रवस्य मिथ्यात्वाद्यमिनत्र कर्मादान हेतुभूतस्य निरोधः संवरणं संवर उच्यते । ल व संवरो द्विविधा, द्रव्यसंवरो-भावसंवरश्च, द्रव्यसंवरस्तथाविधद्रव्येण मसूणमृतिकादिना सलिलोपरि तरन्नौकादेः सात प्रविशन्नीरार्णा निरोधनं द्रव्यसंवरः,
.. सातवां अध्याय (संवर तत्व का विवेचन) सूत्रार्थ--'आसव निरोहो संवरों' इत्यादि । आस्रव का निरोध होना संबर है ॥१॥
तत्त्वार्थदीपिका--पूर्व सूत्र में क्रम प्राप्त छठे आस्रव तत्त्व का छठे अध्याय में निरूपण किया गया। अब सातवें तत्त्व संवर का विवेचन करने के लिये सातवें अध्याय को प्रारम्भ करते हुए सर्व प्रथम संवर का, लक्षण कहते हैं-मिथ्यातत्वादि नवीन कमों के आगमन के कारण भूत आसत्र का निरोध हो जाना संबर कहलाता है।
संबर दो प्रकार का है-द्रव्यसंसर और भावसंबर । किसी चिकनी मिट्टी आदि द्रव्य के द्वारा जल पर तैरती हुई नौका आदि में निरन्तर
सात। अध्याय [ स१२ तत्पनु वियन] 'आसवनिरोहो संवरों' त्या સુવાથ– આસવને નિરોધ થવે સંવર છે ૧૫
તત્વાર્થદીપિકા–પૂર્વસૂત્રમાં ક્રમપ્રાપ્ત છઠાં અધ્યાયમાં આસવ તત્વનું વિવેચન કરવામાં આવ્યું હવે સાતમું તત્વ સંવરનું વિવેચન કરવા માટે સાતમાં અધ્યાયની શરૂઆત કરવાની સાથે સર્વ પ્રથમ સંવરનું લક્ષણ કહીએ છીએ-મિથ્યાત્વાદિ નવીન કર્મોના આગમનના કારણભૂત આસવનું અટકી જવું સંવર કહેવાય છે
સંવર બે પ્રકારનાં છે-દ્રવ્યસંવર અને ભાવસંવર કેઈ ચિકણ માટી આદિ દ્રવ્ય દ્વારા, ૫ ણીની સપાટી ઉપર તરતી નૌકા આદિમાં