________________
दीपिका-निर्युक्ति टीका अ. ६ . ९ अजीवाधिकरणनिरूपणम्
-
9
भवन्ति । तत्र - काष्ठर्य, पाषाणकर्स च काष्ठपुत्रिका कुट्टिमपुरुरादीनां कृतरूपं भवति, अतएवोत्तरगुण निर्वर्तनाधिकरणं दुरुपते, एवं - प्रसिद्धपुरुषाधाकृतेः प्रति विम्वनिर्वर्तनादेव पुस्त - चित्रकर्मणी अपि वक्तव्ये । तत्र पुस्तकर्म सूत्रचीरकादि प्रथित कृत्रिमपुत्रकादिकं बोध्यम्, चित्रकर्मपसिद्धम्, आदिपदेन लेख्प पत्रच्छेद्य जलकर्म भूकर्मपरिग्रहः । शस्त्रमपि कृपाणादिक यनेकाकारयव सेयम् । वधस्थानस्वं मूळ गुणनिर्वर्तनाधिकरणम् तीक्ष्ण नज्ज्वलादिकमुत्तर गुण निर्वर्तनाऽधिकरणं बोध्यम् निक्षेपणाधिकरणं चतुर्विधम्, दुष्प्रत्युपेक्षित निक्षेपणाधिकरणम्- दुष्ममा जिवनिक्षेपाधिकरणम् - सहसा निक्षेपाधिकरणम्-अनाभोगनिक्षेपाधिकरणञ्चेति । दुष्प्रत्युपेक्षिते चक्षुनिरीक्षिते भूदेशे निक्षेपणीयस्य मात्रादेःस्थापनं दुष्प्रत्युनिर्वर्तना नहीं हो सकती । काष्ठ पुस्त, चित्रकर्म आदि उत्तरगुणनिवर्त्तनाधिकरण हैं । लकडी या पाषाण की पुनली कुट्टिम पुरुष आदि की कृति है, अतएव उसे उत्तरगुणनिर्वर्तनाधिकरण कहते हैं । इसी प्रकार प्रसिद्ध पुरुष आदि की आकृति को बनाने से पुस्तधर्म और चित्रकर्म बनते हैं । लूत और बन्न आदि को गूंथ कर गुडिया आदि
तत्र-
नाना पुस्तक कहलाता है । चित्रकर्म प्रसिद्ध ही है | आदि शब्द से लेख्य पत्रच्छेद्य, जल कर्म और भूमिकर्म का ग्रहण करना चाहिए। कृपाण आदि शस्त्र अनेक आकार के होते हैं । वधस्थानत्व मूलगुणकिरण है और तीक्ष्णता तथा उज्ज्वलता आदि उत्तरगुणनिर्वर्तनाधिकरण है।
निक्षेपणाधिकरण के चार भेद हैं- दुष्प्रत्युपेक्षित निक्षेपणाधिकरण दुष्प्रमार्जित निक्षेपणाधिकरण, सहसानिक्षेपणाधिकरण और अनाभोगनिक्षेपणाधिकरण (१) ठीक तरह आंखों से देखे बिना भूमि पर मलકુટ્ટિમ પુરૂષ માહિની કૃતિ છે આથી તેને ઉત્તરગુણુનિવત્તનાધિકરણ કહે છે. એવી જ રીતે પ્રસિદ્ધ પુરૂષ સ્પાદિની આકૃતિનું સર્જન કરવાથી પુસ્તકમ અને ચિત્ર બને છે સૂતર અને વસ્ત્ર આદિને ગુથને ઢીંગલી આદિ ખનાવવી પુસ્તકમ કહેવાય છે. ચિત્રકમ પ્રસિદ્ધ જ છે આદિ' શબ્દથી લખાણ પત્રòઘ, જળકમ મને ભૂમિકસને ગ્રહણ કરવાના છે. કિરપાણુ આદિ શસ્ત્ર અનેક પ્રકારના-આકારના હાય છે. વધસ્થાનવ મૂળગુણનિવત્ત નાધિકરણ છે અને તીક્ષ્ણતા તથા ઉજજવળતા આદિ ઉત્તરગુણનિવત્તનાધિકરણ છે,
નિક્ષેપાધિકરણના ચાર ભેડ છે-ટ્રુપ્રત્યુપેક્ષિત નિક્ષેપણાધિકરણ, પ્રમાર્જિત નિશ્ચેષણાધિકરણ, સહસાનિક્ષેપણાધિકરણ અને અનાલે ગનિક્ષેપણાધિકરણ, (૧) સારી પેઠે માંખેાથી જોયા વગર જમીન ઉપર મળ-મૂત્ર આદિને ઢાળવા