________________
सत्त्वार्थको प्रथमं खलु जीवविषयत्वात्-तथाविधानस्य भावाधिकरणं मुख्यतया कर्मवन्धहेतुभबति । अजीवविषयत्याद द्वितीयं द्रव्याधिकरणं निमित्तमात्रत्वादमुख्यतया कर्मपन्धहेतुर्भवतीति पश्चात्तदुपादानमितिभावः। तत्र-निर्बतनरूपाऽजीवाधिकरणं द्विविधम् , मूलगुणनितिनाधिकरणम् १ उत्तरगुणनिर्वर्तनाधिकरणश्च २ । तत्रगुलगुणनिर्वनाधिकरणम् औदारिकादि पञ्चशरीराणि वाङ्मनःमाणापानाश्च । उत्तरगुणनिवर्तनाधिकरण काष्ठपाषाणादिषु चित्रकर्मादीनि, तत्र-मूलं चाऽसौ. गुणश्चेति मूलगुणः, मूलमायं प्रतिष्ठा संस्थाभिधानो गुणो मूलगुणः, स एवं निर्वर्तनाधिकरणं मूलगुणनिवर्तनाधिकरणम् । स खल मूलगुणो निर्वृतः सन् कर्मवन्धस्याऽधिकरण भवति । एवम्-अङ्गोपाङ्ग संस्थान द्वादि तीक्ष्णस्वादिरुत्तरगुणः, सोऽपि-निवृतः सन् कर्मवन्धाधिकरणं भवति, उत्तरगुण एव जीवविषयक होने से भावाधिकरण एवं कर्मबन्ध का प्रधान हेतु है। दूसरा अजीव विषयक होने से द्रव्याधिकरण है, वह निमित्त मात्र होने ले फर्मबन्ध का अप्रधान (गौण) कारण है। इस कारण उसे बोद में ग्रहण किया गया है।
लिर्वर्तनरूप अजीवाधिकरण दो प्रकार का है-मूलगुगनिर्वर्तनाधिकरण और उत्तरगुणनिर्वर्तनाधिकरण । औदारिक आदि पांचों शरीर और प्राणापान वचन तथा मन ये मूलगुणनिर्वतन हैं। काष्ठ एवं पाषाण आदि पर चित्र अंकित करना आदि उत्तरगुणनिर्वतन है। मूलभूत अर्थात् आद्य, प्रतिष्ठा या संस्था रूप गुण मूलगुण कहलाता है । वही मूलगुणनिर्वर्तनाधिकरण कहलाता है। यह मूलगुण उत्पन्न होकर कर्मः बंध का कारण अधिकरण होता है। अंगोपांग संस्थान,मृदुता, तीक्ष्णता आदि उत्तरगुण हैं । वह भी उत्पन्न होकर कर्मबन्ध के अधिकरण होते ભાવાધિકરણ અને કર્મબંધનું પ્રધાન કારણ છે, બીજું અજીવ વિષયક હેવાથી દ્રવ્યાધિકરણ છે તે નિમિત્ત માત્ર હોવાથી કર્મબન્ધનું અપ્રધાન (ગૌણ) કારણે છે. આથી તેને પાછળ લેવામાં આવેલ છે.
નિર્વનરૂપ અછવાધિકરણ બે પ્રકારનું છે-મૂળગુણનિર્વત્તાધિકરણ અને ઉત્તરગુણનિર્વસનાધિકરણ. ઔદારિક આદિ પાંચે શરીર અને પ્રાણાપાન વચન તથા મન અ મૂળગુણનિર્વત્તન છે. કઠ તથા પાષાણ આદિ પર ચિત્ર દેરવું આદિ ઉત્તરગુણનિર્વત્તન છે મૂળભૂત અર્થાત્ આઘ, પ્રતિષ્ઠા અથવા સંસ્થા રૂપ ગુણ મૂળગુણ કહેવાય છે. તે જ મૂળગુણનિર્વત્તાધિકરણ કહેવાય છે, તે મૂળગુણ ઉત્પન્ન થઈને કર્મબંધ અધિકરણ થાય છે, અંગોપાંગ, સંસ્થાન, મૃદુતા, તીક્ષણતા આદિ ઉત્તર ગુણ છે તે પણ ઉત્પન