________________
तत्वार्थसूत्रे समस्ताः पुनः प्रधानोपसर्जनभावन बन्धनमो भवतीति भावनीया । उक्तञ्चउत्तराध्ययले २४ अध्ययने २१ माथाया
कृतकारिताऽनुमत कोष्ठका कपाय-पाय कृतकारिता. सनो- समष्टया कषाय ऽनुमत वाचकाच १०८ आहो
४ ४ ४ १२ १२ १२ तरशतम्
३६ ३६३६ रंभासमारंभ, ओरलेय तहेव च इलि । संरम्भ समारस्म आरम्भश्च तथैव चेति । दशवकालिके ४ अध्याये चोक्तम्-लिविहं लिविहेणं मणेणं बाधाए हाएणं न करेनि। नकार वैमि करतं वि अन्न न समणुजाणामि' इति । त्रिविधं त्रिविधेन मनसा-वचसा-कायेन न करोमि, न कारयामि, कुर्वन्तमपि अन्यं न समनुजानामि, इति ॥ व्याख्यामज्ञतों अगवतीने ७ शतके १ उद्देशके १८सने चोक्तम्-'जहाणं लोहमाणलायालोमा सरवोच्छिन्ना भवति, तस्क संपराया किरिया आज नो ईरिक्षावाहिया' इति ।
शेकषाय यो आदि पृथक-पृथक् भीमबन्ध के क्षारण होते हैं और मिलकर भी। जा मिले हुए कारण होते हैं तो प्रधान एवं गौण रूप से कारण होते हैं । उत्तराध्ययन के २४ में अध्ययन झी २१ वीं गाथा में कहा है-सरंभ, समारंभ और आरंभ।
दशवैज्ञालिकलून के चौथे अध्ययन में कहा है-तीन क्षरण और तीन योग खे अर्थात मान ले, बचन ले और कायाले न स्वयं हंगा, न दूसरे से करवाऊंगा न करते हुए का अनुमोदन भा।
भगवती स्तून शतक ७ उद्देशक १ झूध १८ में कहा है-जिस जीव
આ કષાય વેગ આદિ પૃથ-પૃથક્ પણ કર્મબન્ધના કારણ હોઈ શકે છે અને સંયુક્ત રીતે પણ જ્યારે સંયુકત કારણ હોય છે તે પ્રધાન તથા ગૌણ રૂપથી કારણ છે.ય છે. ઉત્તરાધ્યયનના ૨૪માં અધ્યયનની ૨૧મી માથામાં युछे-सयम, ससार म मा .
દશવૈકાલિકસૂત્રના ચેથા અધ્યયનમાં કહ્યું છે-ત્રણ કરણ અને ત્રણ યોગથી અર્થાત્ મનથી, વચનથી તથા કાયાથી હું જાતે કરીશ નહીં બીજા પાસે કરાવીશ નહીં તેમજ અન્ય કઈ કરતું હશે તેને અનુમોદન આપીશ નહીં,
ભગવતીસૂત્રના શતક ૭ ઉદ્દેશક-૧ સૂત્ર ૧૮માં કહ્યું છે જે જીવના