Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
॥ अनंतलब्धिनिधान श्री गौतमस्वामिने नमः ।।
॥ योगनिष्ठ आचार्य श्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमः ॥
॥ कोबातीर्थमंडन श्री महावीरस्वामिने नमः ॥
आचार्य श्री कैलाससागरसूरि ज्ञानमंदिर
Websiet : www.kobatirth.org Email: Kendra@kobatirth.org
www.kobatirth.org
पुनितप्रेरणा व आशीर्वाद
राष्ट्रसंत श्रुतोद्धारक आचार्यदेव श्रीमत् पद्मसागरसूरीश्वरजी म. सा.
श्री
जैन मुद्रित ग्रंथ स्केनिंग प्रकल्प
ग्रंथांक : १
महावीर
श्री महावीर जैन आराधना केन्द्र
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर - श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर
कोबा, गांधीनगर-३८२००७ (गुजरात) (079) 23276252, 23276204 फेक्स: 23276249
जैन
।। गणधर भगवंत श्री सुधर्मास्वामिने नमः ।।
॥ चारित्रचूडामणि आचार्य श्रीमद् कैलाससागरसूरीश्वरेभ्यो नमः ।।
अमृतं
आराधना
तु
केन्द्र कोबा
विद्या
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
卐
शहर शाखा
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर शहर शाखा
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर त्रण बंगला, टोलकनगर परिवार डाइनिंग हॉल की गली में पालडी, अहमदाबाद - ३८०००७ (079) 26582355
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Archana Kendra
www.kobatirth.org
Achana Shri Kalassagarsun Gyanmandir
For Private And Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
श्रीमद्वाल्मीकीयरामायणम्
THE VALMIKIYARAMAYANA
[धी-गोविन्दराजीय-रामानुजोय-तनिश्लोको-महेश्वरतीर्थीयाख्यव्याख्या चतुष्टयालङ्कृतं
मनिभावप्रकाशिका सत्यतीर्थीयादिव्याख्योद्धत टिप्पणी संवलितम् च]
For Private And Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
महापुराणम्
१. ब्रह्म महापुराणम्
११. लिंग महापुराणम् २. पद्म महापुराणम्
१२. वाराह महापुराणम् ३. विष्ण महापुराणम्
१३. स्कन्द महापुराणम् ४. शिव महापुराणम्
१४. वामन महापुराणम् ५. नारदीय महापुराणम्
१५ कूर्म महापुराणम् ६. मार्कण्डेय महापुराणम् १६. मत्स्य महापुराणम् ७. अग्नि महापुराणम्
१७ गरुड महापुराणम् ८. भागवत महापुराणम्
१८ ब्रह्माण्ड महापुराणम् ६. भविष्य महापुराणम्
१६. वायु महापुराणम् १०. ब्रह्मवैवर्त महापुराणम् २०. विष्णुधर्मोत्तरपुराणम्
हरिवंश पुराणम् : देवीभागवतम् बासुकि पुराणम् : कालिका पुराणम कदिकपुसणम् : एकाम्रपुराणम् सौर पुराणम् : नरसिंह पुराणम्
महाभारत-नीलकंठी टीका सहित] वाल्मीकीय-रामायण[श्री गोविन्दराजीय-तनिश्लोकीमहेश्वरी तीर्थ चास्यास्यायों सहित]
For Private And Personal Use Only
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
श्रीमद्वाल्मीकीयरामायणम् THE VALMIKI YARAMAYANA
[भी गोविन्दराबीय-रामानुजोय-तनिश्लोको-महेश्वरतीर्थोयाख्यव्याख्याचतुष्टयालङ्कृतं मुनिमावप्रकाशिका-सत्यतीर्थोयादिव्याख्योत टिप्पणी संवलितं छ]
प्रथम खण्ड :: बालकाण्डम
AMAR PUBLICATION
VARANASI
(INDIA)
For Private And Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
1500.00
Published by:
M/s. Amar Publication
Satti Chautra Varanasi (U.P.)
Printed by:
Jain Amar Printing Press Delhi-7
For Private And Personal Use Only
Acharya Shri Kalassagarsuri Gyanmandir
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Introduction
The Rāmāyaṇa and the Mahabharata are the two great epics (Maha-Kavyas) which served as the two formidable pillars on which rests the edifice of the Indian culture. Of these two, the Rāmāyapa deals with Rama's victory over Ravana. The Rāmāyaṇa of Valmiki was meant to give a better tone to religion and to some characteristics of Indian society. It was so comprehensive that it expressed the thoughts and experiences of a whole nation, as it developed with progress of time. Like the primeval and everlasting banyan (Akşayavata) tree it gave its pleasant shade to the Aryans.
The ancient and modern scholars accept it as the Adi-Kavya written by the famous poet (Adi-Kavi) Välmiki who by his intellect sharpened by the power of penance, surpassed even the preceptor of gods, Brhaspati. It contains the life history of Rama from his birth to his final conquest of Lanka and his coronation on his return to Ayodhya. The Rāmāyaṇa is not only a narrative poem of the history of the life of Rama but is also considered to be the
first ornate poem of classical Sanskrit. At the end of every canto, it is called an Adi-Kävye-Iti Adi-Kavye prathamah Sargah. The division of the later mahakavyas into sargas cantos) was based on the model of the Rāmāyaṇa. The main object of a poem is to afford aesthetic pleasure which is technically called Rasa by the rhetoricians. It is predominantly a poem of pathos (Karupa-rasa). As a matter of fact its composition was inspired by the sentiment of pathos which suddenly overwhelmed the mind of the poet Valmiki, the author, when he saw one of the loving pair of Krauñcas killed by an arrow of the hunter. The poet at once burst out saying"
Ma nishada pratistham tvam agamaḥ sasvati samaḥ/ Yat Kraulica-mithunad ekam avadhi kämamohitam ||
Acharya Shri Kalassagarsuri Gyanmandir
"Let not glory attend thee, O fowler for eternal years to come for thou hast killed one of the pair of curlews infatuated with love".
For Private And Personal Use Only
Page #8
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsun Gyanmandir
The Valmıkiya Ramdyana
imitate Valmiki in describing the rebuke of Lakpamaņa to Sugriva, who was making delay in the quest of Sita,
This very stamp of pathetic sorrow that became imprinted on the mind the sage is visible throughout the incidents of the Ramayana. The dominant sentiment that pervades the work is unquestionably that of Pathos. Besides other sentiments like the heroic (Vira) the erotic (Spigara) the furious (Raudra) etc. are also to be found in the poem. The verse quoted above contains the suggestion called alaksya-krama-varigya or Vyangya. dhvani which is regarded as the best of all the form of suggestion (dhvani)
The eminent rhetorician nanda Vardhana has quoted the following verse as an example of atyanta-tiraskrta-vdcya-dhwani.
"Give up the council of newly acquired property and pay heed to the former promise. The veracious appetite of the devouring God of Death will not be satisfied by consumption of Välin alone." How can this elaborate rebuke be compared with the simple but suggestive reproof of Laksamana in the Ramayana
"The path which Vålin followed in his death is not closed. Mind the promise Sugriva, do not try to tread the foot-steps of Vali." Kalidasa's Raghuvamsa is based on the unique epic poem and for the Meghaduta also be found inspiration from the message of Rama carried by Hanuman to Sita.
Ravi-samkranta- saubhagyas fusārāvrtmandala /
Niśvasandha ivadarśaf candrama na prakásafell Not only this, the Ramayana bristles with figures such as similies, metaphors, alliteration etc. This shows keen observation and the great flight of imagination of Valmiki. This is recognised even by western critics who say "Valmiki is rich in the cumulating of similies." There is hardly a poet who is not influenced by or had not imitated Valmiki. But there is none except Kilidia who had succeeded to stand comparison with him. This fact is best illustrated by a verse in Janaklharana of Kumaradása who tried to
"To call Ramayana the Adi-Kavya' is not merely a platitude or a compliment out of respect for the Adi-Kavi Vālmiki, but it had actually served as a model and source for the later poets to compose and derive their themes from it. It is for this reason, Dhananjaya has advised the dramatists to study the Rāmāyapa before attempting to write a drama. In this way it is described as an 'Upajvya-Kavya' which meant that the later poets earned their bread by resorting to the stories of the Ramayana.
For Private And Personal Use Only
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Introduction
There is no ideal, no reality, no fancy and no sentiment which Valmiki has not depicted with a masterly touch, and which has not evoked many admiring tributes from great scholars even in the west. Schlegel calls the Ramayana as "the noblest of the epics." Sir Monier Williams says, "There are in the whole range of the world's literature few more charming poems than the Ramayana. The classical purity, clearness, and simplicity of the style, the exquisite touches of true poetic feeling with which it abounds, its graphic descriptions of heroic incidents and of nature's grandest scenes, the deep acquaintance displayed with conflicting working and most refined emotions of the human heart, all entitle it to rank among the most beautiful compositions that have appeared in any period and in any country".
The Ramayana has always been regarded as the first and the foremost Mahākávya in Sanskrit literature. It is a unique representatives poem of Indian culture. In it we see the presence of both national and universal elements. Wintenitz remarks, "the Ramayana has become the property of the whole Indian people and scarcely any other poem in the entire literature of the world has influenced the thought and poetry of a great nation for centuries." The poet Valmiki presents in this poem the entire gamut of the Indian life. It shows a perfect harmony of social life and spiritual
Acharya Shri Kalassagarsuri Gyanmandir
3
attainment. The combination of Ahimsa and Vira-rasa and both with Yoga and Bhakti as well as with Jñana is well depicted in the unique work.
Valmiki has a clear vision of the geographical unity of India.. Though it was composed in Nothern India, yet it describes southern India and other parts of the country vividly, its forests, rivers etc. Valmiki had also a clear vision of India's culture and political unity.
In the Ramayana deep rooted ideas and sentiments and emotional attitudes of Hindus are reflected in a lucid manner. There is an ample record of individual, social and religious customs that have been characteristic of the Indian society all along up to the present day.
For Private And Personal Use Only
On the social and family life, the Rāmāyaṇa shows the picture of an unparalled brotherly affection even between children of cowives. During the Ramiyana age, family was patriarchal in which father was the head of the family and his command was supreme. The wife was the mistress of the household but subject to the will of the husband. A young wife could snub her old husband and xercise complete mastery over him. The father exercised complete
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
4
www.kobatirth.org
control over his children who were obedient to the parents. Son had priviledged position in the household as being the promoter of the family, daughters too were not unwelcome, though the question of their marriage did cause worry to their parents. Both boys and the girls were properly educated in the sacred lore, smrities, puranas and political science. Women also received some sort of military training. We find Kaikeyi accompanied by husband Dasaratha to the battlefield and rendered help to him. Women of aristocracy and royal families lived in the inner apartment and young girls too were kept in seclusion in the Rāmāyaṇa age. They were not free to make love nor could young couples meet before marriage. Polygamy was prevalent among the high classes but wives were required to be chaste and true to one husband only. Man of higher caste could marry women of lower caste but not vice-versa. This is evidenced by the caste of Santa and parents of Sravana Kumāra.
Inspite of all the virtues and vices, the epic had a great ethical value. The leading idea of our social thinkers, legislators and sages was the government of human interest and desire by the social and ethical law, the Dharma, so that it might be made a preparation for spiritual existence.
Acharya Shri Kalassagarsuri Gyanmandir
The Valmikiya Rāmāyaṇa
The ethics of the Rāmāyaṇa are of the highest order and may be studied with profit by the people of all climes and ages. It holds forth to the world a perfect model of humanity in Rama and his brothers, whose lives were as exemplary in filial and fraternal affections as in love for the people they ruled over, whose sense of duty and love of trath outweighed all considerations of personal comforts or safety. They wavered not to court death, rather to break a plighted word even for the most cogent of excuses. Where is to be seen a king more subject loving than Rama's brother most affectionate than Bharata who spurned at sovereignty, when thrust upon him, or more devoted than Laksmana who cheerfully shared Ramas misfortunes in all the trials of life? Sugriva was the typical friend and the far-famed Hanuman was the staunchest and the most devout follower ever known in history or in romance. Even Ravana, the main figure on the dark side of the epic, we have a true and dignified warrior who inspite of his demerits possessed virtues and traits of character not unworthy of his great adversary, the hero of the Rāmāyaṇa. The name of Rama and Sitä are still by words for the model king and the model wife, the most important factors in the social and domestic life of the nation, throughout the length and breadth of this country. The importance of the Ramayana lies in character of Rama, the chief hero which has
For Private And Personal Use Only
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
Introduction
been delineated with such perfect art that it has facinated the Indian people for all the times. The reason for this was that in Räma people saw the combination of the grace of God and the ethical height of a great man (Purusottoma). He had exhibited righteousness and renunciation not only in his own person, but had kindled them in others as well, by precept and example. In short we find living example of the highest morality in Ramayana. As such it has inspired in the past, is inspiring today and will inspire in the future millions of ones in India and abroad.
country and people were happy and prosperous. Even when Rama returned to Ayodhyā after the victory and exile, he ruled the kingdom so well that his reiga has become proverbial for good government Mahatma Gandhi always wished to establish Ramarajya in lodia. During Råma's rule there was no thefts, no diseases, no premature deaths, no widows, and no fear from drought and other calamities as well as from beasts and venomous reptiles The main taxes were levied on land and trade. Other sources of revenue were salt, mines, tolls and customs etc. The taxes and compulsory labour were to be utilised for the good of the people. There is no mention of foreign kings taking part in the war.
The study of the Ramayana is also important from historical point of view because it gives us an account of the state of Aryan civilization in ancient times. It also gives an insight into the political conditions of ancient India. During the age of the Ramayaņa there was no paramount power in the country. The country was divided into small kingdoms ruled by petty kings. The king bad a council of ministers which included the priest (purohita) who had an influential voice in all political matters. The king always consulted him in difficult matters and followed his advice. Order of succession in the epic was by the rule of primogeniture. In Rāmāyana age the approval of the council of ministers was nece- ssary. During the reign of Dasaratha, there was peace in the
The aim of the epic was to popularise philosophical and ethical ideas and cultural practices. Among its objectives was to represent all that was best in the soul and thought or true to the life, or real to the creative imagination and ideal mind.
The leading motive of the Rāmāyana is the Indian idea of Dharma. In this the vedic notion of the struggle between the godheads of truth and light and unity and the powers of darkness and division and falsehood, is brought out from spiritual and religious and eternal into the outer intellectual ethical and vital plane. All the features of vedic religion are portrayed in the Ramayana. That
For Private And Personal Use Only
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsun Gyanmandir
The Valmikiya Ramayana
is why the scholars consider Ramayana as the incarnation of the Veda.
Ramayana's great importance can be judged from the sympathetic teachings f worldly wisdom which it imparts and which have become part of the mental and moral as well as spiritual outfit of the Hindus.
The Ramayapa was translated not only in all the dialects of India but also in all the languages. Of these, the classical Tamil work of Kamban, the Kamba-Ramayana and Rama-caritamanasa of Tulsidasa are the most important. Tulsi's Ramacarita manasa which is totally based on the Ramayana was so popular in India that it had affected the thought and culture of millions of Indians. There are several other adaptations or imitations in other Indian languages. Faizi translated the Ramayana into Persian.
No other poem in the world seems to have enjoyed so much popularity as the Ramayana. As we have noted carlier, the Ramayana stands as a precursor to the later ornate mahakavyas. Later writers have profusely borrowed from the storehouse of this tirst epic of classical Indian literature. Even the Tibetan and Chinese translation of Buddhistic-works contain references to the description of Rama's adventure. The Ramayana was popular not only in India but also in Indonesia, more than two hundred scenes from it are inscribed on stone in the bas-reliefs on the Siva temple in Lara Djonggrang. Prambanam and Panataran in Java and Visou temple at Deogarh. There are several works in the Javanese and Malayan literatures that contain the heroic deeds of Rama. The main character of the Ramayana figure in the east of Siam, Bali and other parts of Indonesia. Such influence is also descernible in the cultural life of Thailand.
It is possible that this colossal work existed for a long time in the oral tradition of the people and when the whole or the parts were collected to writing, became inseparably mixed up with extrancous matters and legends more or less connected with the subject of the poem There is hardly any doubt about Valmiki's authorship of the Rāmāyana. He was the poet who composed this work on the basis of floating oral material which existed before him. The Ramayana contains about 24000 verses and is divided into seven books, called Kandas.
The first book is called Båla-Kaoda. It narrates Rama's early youth, his accompanying Visvamitra to protect the later's sacrifice, his slaying the Rakşasas there and his marriage with Sita. The second book is called Ayodhya Kanda. It deals with the events at
For Private And Personal Use Only
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Archana Kendra
www.kobatirth.org
Acharya Shri Kallassagarsur Gyanmandir
Introduction
the royal court of Ayodhya, preparations for Rama's coronation, Kaikeyi's hostility, Rama's exile, Dasaratha's death in separation and Bharata's futile efforts to bring Rims back to the capital. The third book is named Aranya-Kapda. It describes the life of Råma in the Dandaka forest, his slaying of demons like Viradha, his life in Paricavati, meet with Sürpanakhi, slaying of Khara and 14000 demons, Rāvana's abduction of Sita and Rama's lamentations. The fourth book is called Kişkindhå-Kanda and it narrates Rama's alliance with Sugriva, his slaying of Valin and Hanuman's quest for Sita in company with other monkeys. The fifth is SundaraKanda. It deals with the beautiful island of Lanka, Ravana's magnificient palace, Hanuman's consoling of Sita and his return back with the happy news. The sixth book is called Yuddha-Kanda. It is the most extensive of all and deals with Rama's final victory over Råvana. The seventh and the last Kanda is known as UttaraKanda. It gives an account of Rama's later life and Ayodhyà, illreport Sità, her exile by Rama, Sita's grief, birth of Lava and Kusa at Valmiki hermitage and the ultimate end.
churning of ocean and the invention of the sloka in the Bala-kaņda. The legend of Yayati and Nahuşa, slaying of Vrtra by Indra, of Urvast and Pururavas and the story of südra ascetic Sambuka in Uttara-Kinda.
After a close study of the work, Jacobi came to the conclusion that the original story of the Ramayana concluded with the sixth Kända. The seventh Kanda abounds in myths and legends which have nothing to do with the main story and which considerably interrupts the progress of the story. Similarly the Båla Kanda contains much extraneous matters which could not have belonged to the original Ramayana. So Kandas from II-VI form the kernel of the Ramayana to which Kandas I and VII were added later and several passages were interpolated even in the II-VI Kandas. Several opening cantos of the II Kanda were added to Kanda I. The original Ramayana commenced with what now forms cantos Vth of the Bala-Kanda.
On the basis of internal and external evidences collected from Ramayana and other sources, Dr. Jacobi thinks that the original Rámlyana must have been composed before 500 B.C.
The Valmiki is aptly described as the trend-setter and his work served as a model. The language is throughout chaste and refined.
There are several interesting episodes in the Ramayana more so in Båla kaņda and Uttara-Kaada. The more important among them are those the descent of dwarf incarnation of Vişnu the birth of Kumara or Kartikeya the descent of Ganga from heaven, the
For Private And Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobarth.org
Acharya Shri Kalassagarsun Gyanmandir
The Valmiki Ramayana
Valmiki is more skilled in the use of upama and rapaka. Simplicity of style and clearness of thought are the chief characteristics of his poetry
The Rāmāyaṇa had come down to us in four recensions viz., Bombay-recension published at Bombay. Bengal-recension, published at Calcutta, was translated with valuable notes by G. Gorresio which was available in five volumes, North-Western recension (Kashmirian recension) is the third work, which was published from Lahore, South-Indian recension was published from Madras. It does not differ much from the Bombay recension. The first three recensions differ from one another considerably. It is not possible to suggest which recension comes closest to the archetype of Valmiki. Schlegel favoured the Bengal recension while Bohtlingk concluded that the most old form is found in the Bombay recension. The story as given in the Harivansa bear more resemblance to Bengal recension. The Ramayana Manjari of Kşemendra presupposes the existence of North-Western recension. The Ramayana-Campu of Bhoja is based on the Bombay recension. In fact these recensions came into existence at a very early date. They might have sometimes influenced one another.
Several commentaries which are available on the work speak
of the popularity of the Ramayana. But most of them are very recent. The important ones are:1. Ramayana-Tattva-dipika by Mahesvara-Tirtha. 2. Tilaka by Rama 3. Amsta-Kataka by Srirama 4. Bhoşana by Govindarāja. 5. Valmiki-hşdaya by Ahobala
Appaya-Diksita has commented on the Ramayana in his Ramayana Tatparya-Sangraha and Trayambaka-makhina has done so in his Dhuma-Kota.
The present copy is the reprint of the Ramayana which was published by Venkteshwar Pesss Bombay. It consists of four com mentaries. The first commentary is Bhusana written by Govindaraja. The second is entitled Rámánujiya by Råmánuja. The third is known as Tant-Sloki by Ahobala and the fourth is RamayanaTattva-Dipika by Mahesawaratirtha. Besides these, it contains notes from Bhivaprakasika and Satyatirthiya.
Govindaraja is a famous commentator on the Valmiki Rami. yaga and stands supreme among the South Indian commentatory.
For Private And Personal Use Only
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
Introduction
With his Vaisnava approach to the text he has remained its authoritative exponent by upholding the qualities of Sri-Narayana and main tenets of Sri-Vaişpavism. He is known for his profound learning in the various branches of Sanskrit literature. The colophones of his commentary reveal some information about his family and his preceptor, Satakopadesika. Govindarāja explicitly states that he was guided by the Guru, not only in regard to the commentary on the Rāmāyana but in the spiritual persuits also. In the benedictory verses perfixed to the commentary on the Ayodhya Kanda, he alludes to his having heard repeatedly the inspired exposition of the epic by his teacher.
the epic and the literary merits of the composition on which he comments. Hence the commentary is very highly valuable from religious, philosophical, literary and linguistic points of view.
The second commentary Ramayana-Tattva-Dipika of the Ramiyaņa is that of Maheswaratirtha. Maheswara Tirtha was the pupil of Sri Närāyaṇa Tirtha. In the beginning of his commentary he had admitted that his work was based on the opinions of other commentators expressed in their various Tikäs. At places he has edited the text on the basis of other works. He has quoted profusely from Nighantu of Yaska while explaining the meaning of the words and verses. Quotations from the Puråņas viz., Skanda, Nárada etc, occur frequently in this commentary. It seems that the author of the commentary was wellversed in the vedic lore and the Puranas. This commentary also covers the entire work. The commentary is very important for the proper understanding of the Ramayana because its language is very lucid and its explanations are vivid and clear.
The third commentary is Ramanujam perhaps written by Ramanuja, the great philosopher. It can be inferred from the title of the work that it explains the Ramayana from the vedAntic point of view. Since the meanings and explanations are included in the Bhusana commentary of Govindaraja so it is not given separately
Govindaraja's commentary on Valmiki Ramayapa namely Bhüşana covers the entire text. It is in barmony with the main doctrine of Srivaişoavism particularly prapatti. The whole poem is like a long discourse on prapatti His references to Vedic rituals go to show that he was acquainted not merely with the theory but also with practical aspects of Vedic ritualism.
Thus, his commentary on the Ramayana is veritable treasure house of learning and scholarship. Its importance from the point of view of Vaignava faith is unique. In the course of the commen tary Govindaraja also points out the posularities of the language of
For Private And Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
The Valmiki Ramayana
from literary point of view.
in the present edition of the Ramayana, but its inclusion in the Bhusana proves that it was an important commentary.
The fourth commentary which goes by the name of Tanisloki was composed by Ahobalācārya. This contains the translation of the Rámāyana and is available on whole of the works. In the beginning of the commentary we are told that the Slokas of the Ramayana which were explained by the commentators of the Upanişads in Dravida language, are being explained in the divine language i.e. Sanskrit. Hence Ahobala's explanations follow those which are given in the Dravida literature. It also says that the explanations which were given by Ramanuja and Govinda raja are not given in this Commentary. The commentary is very explanatory and reveals the correct meaning of the epic. It is worth studying
These four commentaries are supplemented with notes from Munibhävaprakásika and Satyatirthiya commentaries. Obviously these commentaries donot cover the whole of the work. But they are helpful in the understanding of the Rāmāyana. In addition to these commentaries, a map of Rāmāyaṇa-age is being also given for the convenience of the readers to locate places mentioned in the great epic.
Dr. Rajendra Nath Sharma, Head of Sanskrit Deptt. Hindu College, Delhi-110007.
For Private And Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www kabatirth.org
Acharya Shri Kalassagarsun Gyanmandir
ൽകി .
ക . . . . ക്കാറിലിര്ന്നിറ്റ് മാ
A LA LA LA LA LA LA ക ക ക ക ക ക ക ക ക ക ക ക ക ക ക ക
ക ക മാസ്റ്റാന്റിറ്റിയാണ് മാരാരിക്കുളം ക്
BOIKOOSTOSESSENCS&SCCSES
ാടാ നാറ്റിക്ക് മാത
4 = a
अथ श्रीवाल्मीकीयरामायणमाहात्म्यप्रारम्भः ॥
ssesses
മാകാം.
ാ
ധ ധ ധ ന നന നനയാ
യാ യാ യ
യ
യ ാ
യ
യ യ ന ാ
യ ി
ep abo
s
For Private And Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्रीरामचन्द्राय नमः ॥
श्रीरामपञ्चायतन ।
For Private And Personal Use Only
Acharya Shri Kalassagarsuri Gyanmandir
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
श्रीरामचन्द्राय नमः ॥ ॥ अथ रामायणमाहात्म्यम् ॥ श्रीराम शरणंसमस्तजगतारामविनाकागतीरामेणप्रतिहन्यतेकलिमलंरामायकार्य नमः॥रामात वस्यतिकालभीमभुजगोरामस्यसर्ववशेरामभक्तिरखण्डिता भवतु मे राम त्वमेवाश्रयः॥१॥ चित्रकूटालयंराममिदिरानंदमंदिरम् ॥ वंदेच परमानंदंभक्ताना मभयप्रदम् ॥२॥ ब्रह्मविष्णुमहेशाद्या यस्यांशालोकसाधकाः ॥ तमादिदेवश्रीरामविशुद्धपरमभजे ॥३॥ ऋषय ऊचुः॥ भगवन्स माख्यातंयत्पृष्टं विदुषात्वया ॥ संसारपाशबद्धानांदुःखानिसुबहूनिच ॥४॥ एतत्संसारपाशस्यच्छेदकः कतमःस्मृतः॥ कलोवेदोक्तमार्गाश्चनश्यंतीतित्वयोनितम् ॥५॥ अधर्मनिरतानां च यातनाश्वप्रकीर्तिताः॥ घोरेकलियुगेप्राप्तेवेदमार्गबहिष्कृते॥६॥ पाखंडत्वप्रसिद्धवैतत्सर्वपरिकीर्तितम् । कामार्ता हस्वदेहाश्चलुन्धा अन्योन्यतत्पराः ॥७॥ कलौसर्वेभविष्यंति स्वल्परायोबहुप्रजाः। स्त्रियःस्वपोषणपरा वेश्यालावण्यशालिनः॥८॥ पतिवाक्यमनाहत्यसदान्यगृहतत्पराः॥ दुःशीलादुष्टशीलेषुकरिष्यंति सदास्पृहाम् ॥ ९॥ असंवृत्ताभविष्यंतिपुरुषेषुकुलांगनाः॥ परुषानृतभापिण्योदेहसंस्कार्जिताः ॥१०॥ वाचालाश्च । भविष्यंतिकलोप्राप्तेचयोषितः ॥ भिक्षवश्वापिमित्रादिस्नेहसंबंधयंत्रिताः॥ ११॥ अन्योपाधिनिमित्तेन शिष्यानुग्रहलोलुपाः ॥ पाखंडालापनिरताः पाखंडजनसंगिनः॥ १२ ॥ यदाद्विजाभविष्यतितदा वृद्धिंगतः कलिः ॥ विप्रवंशोद्भवश्रेष्ठउपवीतंशिखांत्यजेत् ॥ १३ ॥ कथंतनिष्कृतियातिवदसूत।
महामते ॥ राक्षसाः कलिमाश्रित्यजायतेब्रह्मयोनिषु ॥ १४ ॥ परस्परविरुध्यति भगवद्धर्मबंधकाः । द्विजानुष्ठानरहिताभगवद्धर्मवर्जिताः ॥ १५॥ Mकलौविप्राभविष्यंतिकंचुकोष्णीपधारिणः। घोरेकलियुगेब्रह्मन् जनानांपापकर्मणाम् ॥ १६॥ मनःशुद्धिविहीनानांनिप्कृतिश्चकथं भवेत् ॥ शूद्रहस्तोदकं ।
पक्कंशूद्वैश्वसहभोजनम् ॥ १७॥ शौद्रमन्नतथाश्नीयात्कथंशुद्धिमवाप्नुयात् ॥ यथातुष्यतिदेवेशोदेवदेवो जगद्गुरुः ॥ १८॥ तन्नोवदस्वसर्वज्ञसूतकारुण्य वारिधे ॥ १९॥ वदसूतमुनिश्रेष्ठसर्वमेतदशेषतः ॥ कर्थन जायतेतुष्टिः सूतत्ववचनामृतात् ॥२०॥ सूत उवाच ॥ शृणुध्वमृपयः सर्वेयदिष्टंवोवदा म्यहम् ॥ गीतंसनत्कुमारायनारदेनमहात्मना ॥२१॥ रामायणमहाकाव्यंसर्ववेदार्थसंमतम् ॥ सर्वपापप्रशमनंदुष्टग्रहनिवारणम् ॥ २२ ॥ दुःस्वप्ननाशनं धन्यंभुक्तिमुक्तिफलप्रदम् । रामचंद्रगुणोपेतंसर्वकल्याणसिद्धिदम् ॥२३ ॥धर्मार्थकाममोक्षाणाहतुभूतंमहाफलम् ॥ अपूर्वपुण्यफलदंशृणुष्वं सुसमाहिताः। ॥२४॥ महापातकयुक्तोवायुक्तोवासर्वपातकैः ॥ श्रुत्वैतदादिव्यहिकाव्यंशुद्धिमवाप्नुयात् ॥ २५ ॥ रामायणेप्रवर्ततसजनायेजगदिताः॥ तएवकृत कृत्याश्चसर्वशास्त्रार्थकोविदाः॥२६॥ धर्मार्थकाममोक्षाणांसाधनेचद्विजोत्तमाः॥ श्रोतव्यंचसदाभत्त्यारामाख्यानंतदानृभिः ॥२७॥ पुरार्जितानिपापानि । नाशमायांतियस्यवै । रामायणेमहाप्रीतिस्तस्यवैभवतिध्रुवम् ॥२८॥ रामायणेवर्तमानेपापपाशेनयंत्रितः॥ अनादृत्यान्यथागाथासक्तबुद्धिःप्रवर्तते ॥२९॥ तस्मात्तुरामायणनामधेयपरंतु काव्यंशृणुतद्विजेन्द्राः। यस्मिन्छुतेजन्मजरादिनाशोभवत्यदोपः सनरोऽच्युतःस्यात् ॥ ३० ॥ वरवरेण्यंवरदंतुभाव्य
For Private And Personal Use Only
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
चामाहा
अ०२
निजप्रभाभासितसर्वलोकम् ॥ संकल्पितार्थप्रदमादिकाव्यंश्रुत्वावजेन्मोक्षपदंमनुष्यः ॥ ३१ ॥ ब्रह्मेशविष्ण्वाख्यशरीरभेदैर्विश्वसृजत्यत्तिचपातियश्च ॥1 तमादिदेवंपरमंपरेशमाधायचेतस्युपयातिमुक्तिम् ॥३२॥ योनामजात्यादिविकल्पहीनःपरःपराणांपरमः परः स्यात् ॥ वेदांतवेद्यःस्वरुचाप्रकाशःस वीक्ष्यतेसर्वपुराणवेदैः ॥३३॥ उर्जेमाचेसितेपक्षेचैत्रेचद्विजसत्तमाः॥ नवम्यहनिश्रोतव्यं रामायणकथामृतम् ॥ ३४ ॥ इत्येवं शृणुयाद्यस्तुश्रीरामचरितं शुभम् ।। सर्वान्कामानवाप्नोतिपरत्रामुत्रचोत्तमान् ॥ ३५ ॥ त्रिसप्तकुलसंयुक्त सर्वपापविवर्जितः ॥ प्रयातिरामभवनंयत्रगत्वानशोच्यते ॥ ३६॥ चैत्रेमाचे कात्तिकेचसितेपक्षेचवाचयेत् ॥ नवम्यहनितस्मात्तश्रोतव्यंचप्रयत्नतः॥३७॥ रामायणंचादिकाव्यं स्वर्गमोक्षप्रदायकम् ॥ तस्मात्कलियुगेपोरेसर्वधर्मा बहिष्कृते ॥ ३८॥ नवम्यहनिश्रोतव्यंरामायणकथामृतम् ॥ रामायणपरायेतुपोरेकलियुगेद्विजाः ।। ३९ ॥ ते नराकृतकृत्याश्चनकलिबांधतेहि तान् ॥ कथारामायणस्यापिनित्यंभवतियदगृहे ॥४०॥ तदगृहंतीर्थरूपंहिदुष्टानां पापनाशनम् ॥ तावत्पापानिदेहेऽस्मिन्निवसंतितपोधनाः ॥४१॥ यावनथूयते ।। सम्यक्श्रीमद्रामायणं नरैः ।। दुर्लभैवकथालोके श्रीमद्रामायणोद्भवा ॥४२॥ कोटिजन्मसमुत्थेनपुण्येनेवतुलभ्यते ॥ ऊर्जेमाचेसितेपक्षेचैत्रेच द्विजसत्तमाः।
॥ ४३ ॥ यस्य श्रवणमात्रेणसौदासोऽपिविमोचितः॥गौतमशापतः प्राप्तः सौदासो राक्षसींतनुम् ॥४४॥ रामायणप्रभावेणविमुक्तिप्राप्तवान्पुनः॥ यस्त्वेत ७च्छृणुयाद्भक्त्या रामभक्तिपरायणः ।। ४५ ॥ समुच्यतेमहापापैरुपपातकराशिभिः ॥४६॥ इति श्रीस्कंदपुराणेउत्तरखंडेनारदसनत्कुमारसंवादेरामायण
माहात्म्येप्रथमोऽध्यायः ।।१।। ऋषय ऊचुः ।। कथंसनत्कुमारायदेवर्पि रदोमुनिः। प्रोक्तवान्सकलान्धर्मान्कथंचमिलितावुभौ ॥१॥ कस्मिन्शंत्रेस्थिती ताततावुभौब्रह्मवादिनौ ।। यदुक्तं नारदेनाम्मैतन्त्राहिमहामुने ॥२॥ सूत उवाच ।। सनकाद्यामहात्मानो ब्रह्मणस्तनयाः स्मृताः॥ निर्ममानिरहंकाराःसर्वे ते यूवरेतसः ।।३॥ तेपांनामानिवक्ष्यामिसनकश्वसनंदनः॥ सनत्कुमारश्वतथासनातनइतिस्मृतः॥४॥ विष्णुभक्तामहात्मानोत्रमध्यानपरायणाः ॥ सहस्र सूर्यसंकाशाः सत्यवतोमुमुक्षवः ॥५॥ एकदाब्रह्मणः पुत्राःसनकाद्यामहौजसः ॥ मेरुशृंगंसमाजग्मुर्वीक्षितुंब्रह्मणःसभाम् ॥ ६॥ तत्रगंगांमहापुण्यां विष्णुपादोद्भवांनदीम् ॥ निरीक्ष्यमातुमुटुक्ता सीताख्याप्रथितौजसः ॥ ७॥ एतस्मिन्नंतरेविप्रादेवापि रदोमुनिः ॥ आजगामोच्चरनामहरेनारायणादि कम् ॥८॥ नारायणाच्युतानंतवासुदेव जनार्दन ॥ यज्ञेशयज्ञपुरुपरामविष्णोनमोऽस्तुते ॥ ९॥ इत्युच्चरन्हरेनामपावयन्निखिलंजगत् ॥ आजगाम स्तुवन् गंगांमुनिलोंकेकपावनीम् ॥१०॥ अथायांतंसमुद्रीक्ष्यसनकाद्यामहौजसः ।। यथार्हामहणांचकुर्ववंदेसोऽपितान्मुनीन् ॥ ११॥ अथतत्रसभामध्ये नारायणपरायणम् । सनत्कुमार प्रोवाचनारदमुनिपुंगवम् ॥१२॥ सनत्कुमार उवाच ॥ सर्वज्ञोऽसिमहाप्राज्ञमुनिमानदनारद ॥ हरिभक्तिपरोयस्मा त्वत्तोनास्त्यपरोऽधिकः ॥ १३॥ येनेदमखिलंजातंजगत्स्थावरजंगमम् ॥ गंगापादोद्भवायस्यकथंसज्ञायतेहरिः ॥ १४ ॥ अग्राह्योऽस्मियदिततत्त्वतो
For Private And Personal Use Only
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
SSSSSSSS
वक्तुमर्हसि ॥ नारद उवाच ॥ नमः परायदेवायपरात्परतराय च ॥ १९ ॥ परात्परनिवासायसगुणायागुणायच ॥ ज्ञानाज्ञानस्वरूपायधर्माधर्मस्वरू पिणे ॥ १६ ॥ विद्याविद्यास्वरूपायस्वस्वरूपायतेनमः ॥ १७॥ योदैत्यहंतानरकान्तकश्चभुजायमात्रेणधारगोत्रम् ॥ भूभारविच्छेदविनोदकामतमादि देिवंरघुवंशदीपम् ॥ १८॥ आविर्भूतश्चतुर्धायःकपिभिःपरिवारितः॥ हतवानाक्षसानीकंरामंदाशरथिंभजे ॥ १९॥ एवमादीन्यनेकानिचरितानिमहा त्मनः ॥ तेपानामानिसंख्यातुंशक्यतेनाब्दकोटिभिः ॥२०॥ महिमानंतुयन्नानः पारंगतुनशक्यते ॥ मनवोऽपिमुनीन्द्राश्च कथंतक्षुल्लकोभजे ॥२१॥ यन्नामश्रवणेनापि महापातकिनोऽपिये ॥ पावनत्वं प्रपद्यतेकथंस्तोष्यामिक्षुद्रधीः ॥ २२ ॥ रामायणपरायेतुपारेकलियुगद्विजाः ॥ तएवकृतकृत्याश्चतपा नित्यंनमोनमः ॥२३॥ ऊर्जेमासेसितेपक्षेचैत्रेमाघेतथैवच ॥ नवम्यहनिश्रोतव्यंरामायणकथामृतम् ॥२४॥ गौतमशापतःप्राप्तः सौदासोराक्षसीतनुम् ॥ रामायणप्रभावेणविमुक्तिप्राप्तवान्पुनः ॥२५॥ सनत्कुमार उवाच ॥ रामायणंकेनप्रोक्तंसर्वधर्मफलपम् ॥ शप्तः कथंगीतमनौदासोमुनिसत्तम ॥२६॥ रामायणप्रभावेणकथंभूयोविमोचितः ॥ अनुग्राह्योऽस्मियादितेचेदस्तिकरुणामयि ॥२७॥ सर्वमेतदशेपेणमुनेनोवकुमर्हसि ॥ शृण्वा वदतांचैव कथा पापूप्रणाशिनी ॥२८॥ नारद उवाच ॥ शृणुरामायणंविषयद्वाल्मीकिमुखोद्धृतम् ॥ नवम्यहनिश्रोतव्यंरामायणकथामृतम् ॥२९॥ आस्तकृतयुगविनोधर्म कर्मविशारदः ॥ सोमदत्तइतिख्यातो नाम्नाधर्मपरायणः॥३०॥ विप्रस्तुगौतमाख्येनमुनिनाब्रह्मवादिना ॥ श्रुतवान्सर्वधर्मान्वै गंगातीरेमनोरमे ।। पुराण शास्त्रकथनैस्तेनासौबोधितोऽपिच ॥ ३१॥ श्रुतवान्सर्वधर्मान्वैतेनोक्तानखिलानपि॥ कदाचित्परमेशस्यपरिचर्यापरोऽभवत् ॥३२॥ उपस्थितायापितस्मै प्रणामनह्यकारि च ॥ सतुशांतोमहाबुद्धिगौतमस्तेजसानिधिः ॥ ३३ ॥ मयोदितानिकर्माणिकरोतीतिमुद्ययौ ॥ यस्त्वचितोमहादेवः शिवःसर्वजगद्गुरुः ॥ ३४ ॥ गौतमश्चागतस्तत्रनचोत्थापत्ततोद्विजः ॥ गुर्ववज्ञाकृतंपाराक्षसत्वेनचोक्तवान् ॥३५॥ भगवान्सर्वधर्मज्ञः सर्वदर्शी सुरेश्वरः ॥ उवाचप्रांजलि वा विनयानयकोविदम् ॥३६॥ क्षमस्व भगवन्सर्वमपराधंकृतमया ॥ गौतम उवाच ॥ ऊर्जेमासेसितेपक्षेरामायणकथामृतम् ॥३७॥ नवम्यहनिश्रोतव्यं भक्ति भावेनसादरम् ॥नात्यंतिकंभवेदेतद्वादशाब्दभविष्यति ॥३८॥ विप्र उवाच ॥ केनरामायणप्रोक्तं चरितानितु कस्यवै । मनसापीतिमापनोववंदेचरणौगुरोः ॥३९॥ एतत्सर्वमहाप्राज्ञसंक्षेपाद्वक्तुमर्हसि ॥ गौतम उवाच॥शृणुरामायणंविप्रवाल्मीकिमुनिना कृतम् ॥४०॥ तच्छ्रुत्वामुच्यते पापाखरूपंपुनरतिसः ।। येनरामावतारेण राक्षसारावणादयः॥४१॥ हतास्तुदेवकार्यार्थचरितंतस्यवैशृणु । कात्तिकेचसितेपक्षेकथारामायणस्यतु ॥ ४२ ॥ नवम्यहनिश्रोतव्यासर्व । पापप्रणाशिनी ॥ इत्युक्त्वासर्वसंपन्नोगौतमः स्वाश्रमं ययो॥४३॥ विप्रोऽपिदुःखमापन्नोराक्षसीतनुमाथितः ॥ क्षुत्पिपासातिवेगातोनित्यं कोधपरायणः ॥४४॥ कृष्णसर्पद्युति(मोबभ्रामविजनेवने ॥मृगांश्वविविधांस्तत्र मनुष्यांश्चसरीसृपान्॥४५॥विहगान्पुवांश्चैवप्रशस्तांस्तानभक्षयत् । अस्थिभिर्बहुभि ।
For Private And Personal Use Onty
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyanmandir
INI
वारा.
माहा
विप्रः पीतरक्तकलेवरैः॥ ४६॥ रक्तादप्रेतकैश्चैवतेनासीद्भूर्भयङ्करी । ऋतुत्रयेसपृथिवीशतयोजनविस्तराम् ॥४७॥ कृत्वानिदूषितांपश्चादनांनगमग त्पुनः॥ तत्रापिकृतवान्नित्यनरमांसाशनंतदा ॥ १८॥ जगामनर्मदातीरेसर्वलोकभयंकरः॥ एतस्मिन्नंतरप्राप्तःकश्चिद्वितोऽतिधार्मिकः॥ १९ ॥ काटा देशसंभूतोनाम्रागर्गइतिश्रुतः। वहन्गंगाजलंस्कंधेस्तुवन्विश्वेश्वरप्रभुम् ॥५०॥ गायन्नामानिरामस्यसमायातोऽतिहर्पितः ॥ तमागतंमुनिदृष्ट्वासुदामा नामराक्षसः ॥५३ ।। प्राप्तान पारणेत्युक्त्वाभुजावुद्यम्यतंययौ । तेनकीर्तितनामानिश्रुत्वादूरव्यवस्थितः॥५२॥ अशक्तस्तंद्विजहंतुमिदमूचेमगक्षमः ।। राक्षस उवाच ।। अहोभद्रमहाभागनमस्तुभ्यंमहात्मने ॥५३॥ नामस्मरणमाहात्म्याद्राक्षसाअपिदूरगाः । मयाप्रभक्षिताःपूर्वविप्राःकोटिसहस्रशः ॥५४॥ नामप्रहरणविप्ररक्षतित्वांमहाभयात् ॥ नामस्मरणमात्रेण राक्षसा अपि भो वयम् ॥ ५५॥ परांशांतिसमापनामहिमानोऽच्युतस्य कः ॥ सर्वथान्त्रमहा भागरागादिरहितोद्विजः ॥५६॥ रामकथाप्रभावेणपाह्यस्मात्पातकाधमात् । गुर्ववज्ञा मयापूर्वकृताचमुनिसत्तम ॥५७ ॥ कृतश्चानुग्रहःपश्चाद्गुरुण! प्रोक्तवानिदम् ।। वाल्मीकिमुनिना पूर्वकथारामायणस्यच ॥५८॥ ऊर्जेमासिसितेपक्षे श्रोतव्याचप्रयत्नतः॥ गुरुणापिपुनःप्रोक्तंरम्यनुगुभननः ॥९॥ नवम्यहनिश्रोतव्यंरामायणकथामृतम् ॥ तस्माद्ब्रह्मन्महाभागसर्वशास्त्रार्थकोविद ॥६०॥ कथाश्रवणमात्रेणपाह्यस्मात्पापकर्मणः ॥ श्रीनारद उवाच ॥ इत्याख्यातंराक्षसेनराममाहात्म्यमुत्तमम् ।। ६१॥ निशम्यविस्मयाविष्टोबभूवद्विजसत्तमः ॥ ततोविप्र-कृपाविष्टोरामनामपरायणः ॥ ६२ । सुदामराक्षसंनामचेदंवाक्यमथाब्रवीत् ॥ विप्र उवाच ।। राक्षसेंद्रमहाभागमतिस्तेविमलागता ॥ ६३ ॥ अस्मिन्नूजेंसितपक्षेरामायणकथांशृणु ॥ शृणुन राममाहात्म्यंरामभक्तिपरात्मना ॥ ६४ ॥रामध्यानपराणांचकःसमर्थःप्रबाधितुम् ॥ रामभक्तिपरायत्रब्रह्माविष्णु सदाशिवः ॥ ६५ ।। अत्रदेवाश्चसिद्धान रामायणपरानराः ॥ तस्मादूजेंसितेपक्षेरामायणकांशृणु ॥६६॥ नवम्यहनिश्रोतव्यंसावधानःसदाभवन् ॥ कथाश्रवणमात्रेणराक्षसत्वमपाकृतम् ॥ ६७॥ विमृज्यराक्षसंभावमभवद्देवतोपमः॥ कोटिसूर्यप्रतीकाशमापनो विबुधपभः ॥६८॥ शंखचक्रगदापाणी रामभद्रः समागतः ।। स्तुवंम्तुत्राह्मण सम्यग्जगामहरिमंदिरम् ॥ ६९ ॥ नारद उवाच ॥ तस्माच्छृणुध्वंविषेद्रारामायणकथामृतम् ॥ नवम्यहनिश्रोतव्यमूर्जेमासिचकीयंत ॥ ७० ॥ यन्नाम स्मरणादेवमहापातककोटिभिः। विमुक्तःसर्वपापेभ्योनरोयातिपरांगतिम् ॥ रामायणेतियत्रामसकृदप्युच्यतेयदा ॥ ७१ ॥ तदेवपापनिमुक्तीविष्णुलांक सगच्छति ॥ येपठंतीदमाख्यानंभक्त्या शृण्वंतिवानराः ॥ गंगास्नानफलंपुण्यंतेपसिंजायतेनवम् ।। ७२ ।। इति श्रीस्कंद नारदसनत्कुमारसंवाद रामा यणमा० राक्षसविमोचननामद्वितीयोऽध्यायः ॥२॥ सनत्कुमार उवाच ॥ अहाचित्रमिदंप्रोक्तंमुनिमानदनारद ॥ रामायणस्यमाहात्म्यंपुनस्त्वंवदविस्त रात् ॥ १॥ अन्यमासस्यमाहात्म्यंकथयस्वप्रसादतः ॥ कथनोजायतेतुष्टिीनत्ववचनामृतात् ॥२॥ नारद उवाच ॥ मयूयंमहाभागाःकृतार्था नात्र
॥३॥
For Private And Personal Use Only
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संशयः ॥ यतः प्रभावंरामस्य भक्तितः श्रातुमुद्यताः ॥ ३ ॥ माहात्म्यश्रवणंयस्यराघवस्यकृतात्मनाम् || दुर्लभं प्राहुरित्येतं मुनयो ब्रह्मवादिनः ॥ ४ ॥ शृणुध्वमृषयश्चित्रमितिहासं पुरातनम् ॥ सर्वपापप्रशमनं सर्वरोगविनाशनम् ॥ ५ ॥ आसीत्पुराद्वापरेचसुमतिर्नामभूपतिः ॥ सोमवंशोद्भवः श्रीमान्सप्तद्वीपक नायकः ॥ ६ ॥ धर्मात्मासत्यसंपन्नः सर्वसंपद्विभूषितः ॥ सदारामकथासेवीरामपूजापरायणः ॥ ७ ॥ रामपूजापराणांच शुश्रूषुर्निरहंकृतिः ॥ पूज्येषु पूजानिरतः समदर्शीगुणान्वितः ॥ ८ ॥ सर्वभूतहितः शांतः कृतज्ञः कीर्तिमान्नुपः ॥ तस्यभार्यामहाभागासर्वलक्षणसंयुता ॥ ९ ॥ पतित्रनापतिप्राणानाम्म्रा सत्यवतीशुभा ॥ तावुभौदंपतीनित्यंरामायणपरायणौ ॥ १० ॥ अन्नदानरतौनित्यंजलदानपरायणौ ॥ तडागारामवाप्यादीनसंख्यातान् वितेनतुः ॥११॥ सोऽपिराजामहाभागोरामायणपरायणः ॥ वाचयेच्छृणुयाद्वापिभक्तिभावेनभावितः ॥ १२ ॥ एवंरामपरं नित्यंराजानं धर्मकोविदम् ॥ तस्यप्रिया सत्यवती देवा अपिसदास्तुवन् ॥ १३ ॥ त्रिलोकेविश्रुतौ तौ च दंपत्यत्यंत धार्मिकौ ॥ आययौ बहुभिः शिष्यैर्द्रष्टुकामोविभांडकः ॥ १४ ॥ विभांडक मुनिवा समाम्नातोजनेश्वरः ॥ प्रत्युद्ययौसपत्नीकः पूजाभिर्वदुविस्तरम् ॥ १५ ॥ कृतातिथ्यक्रियंशांतंकृतासनपरिग्रहम् ॥ नीचासनगतो भूपः प्राञ्जलिर्मुनि मत्रवीत् ॥ १६ ॥ राजोवाच ॥ भगवन्कृतकृत्योऽस्मि तवात्रागमनेनभोः ॥ सतामागमनंसन्तः प्रशंसति सुखावहम् ॥ १७ ॥ यत्रस्यान्महतां प्रेमतत्रस्युः सर्वसंपदः ॥ तेजः कीर्तिर्धनंपुत्राइतिप्राहुर्विपश्चितः ॥ १८ ॥ तत्रवृद्धिंगमिष्यंति श्रेयांस्यनुदिनंमुने ॥ यत्रसंतः प्रकुर्वतिमहतीकरुणां प्रभो ॥ १९ ॥ यो मूर्ध्निधारयेद्बह्मन् विप्रपादतलोदकम् ॥ सस्नातः सर्वतीर्थेषु पुण्यवान्नात्र संशयः ॥ २० ॥ ममपुत्राश्चद्वाराश्व संपत्त्वयिसमर्पिता | समाज्ञापयशां तान्मन ब्रह्मकिंकरवाणिते ॥ २१ ॥ विनयावनतंभूतंनिरीक्ष्य मुनीश्वरः ॥ स्पृशन्करेणराजानं प्रत्युवाचातिहर्षितः ||२२|| ऋषिरुवाच ॥ राजन्यदुक्तं भवता तत्सर्वत्वत्कुलोचितम् ॥ विनयावनताः सर्वेपरंश्रेयोभजंति हि ॥ २३ ॥ प्रीतोऽस्मितवभूपालसन्मार्गेपरिवर्तिनः ॥ स्वस्तितेऽस्तु महाभाग यन्प्रक्ष्यामि तदुच्यताम् ॥ २४ ॥ पुराणा बहवः संतिहरिसंतुष्टिकारकाः । माघेमास्यप्युद्यतो ऽसिरामायणपरायणः ॥ २५ ॥ तवभार्यापि साध्वीयं नित्यंरामपरा यणा ॥ किमर्थमेतद्वृत्तांतंयथावद्वक्तुमर्हसि ॥ २६ ॥ राजोवाच ॥ श्रूयतां भगवन्सर्वयत्पृच्छसि वदामितत् ॥ आश्चर्यभूतंलोकानामावयोश्चरितंमुने ||२७|| अहमासीत्पुराशूद्रोमालिनिर्नामसत्तम ॥ कुमार्गनिरतोनित्यं सर्वलोकहितेरतः ॥ २८ ॥ पिशुनोधर्मविद्वेषीदेवद्रव्यापहारकः ॥ महापातकिसंसर्गी देव द्रव्योपजीविकः ॥ २९ ॥ गोत्रश्वब्रह्महा चौरोनित्यंप्राणिवधेरतः ॥ नित्यंनिष्ठुरवक्ता चपापीवेश्यापरायणः ॥ ३० ॥ किंचित्कालस्थितोयेवमनादृत्यमह द्वचः ॥ सर्वबंधुपरित्यक्तोदुःखीवनमुपागमम् ॥ ३१ ॥ मृगमांसाशनोनित्यंतथामार्गविरोधकृत् ॥ एकाकीदुःखबहुलोवसं निर्जनेवने || ३२ || एकदा क्षुत्परिश्रांतोनिदाघार्तः पिपासितः ॥ वसिष्ठस्याश्रमं दृष्ट्वा अपश्यं विजनेवने ॥ ३३ ॥ हंसकारण्डवाकीर्णे तत्समीपेमहत्सरः ॥ पर्यन्तेवनपुष्पौधे
For Private And Personal Use Only
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
बा.
रा०
माहा
।
D
छादितंतन्मुनीश्वरैः ॥३४॥ अपिबंतवपानीयंतत्तटेविगतश्रमः ।। उन्मूल्यवृक्षमूलानिमयाक्षुच्चनिवारिता ॥३५॥ वसिष्ठस्याश्रमेतिष्ठनिवासंकृतवानहम् ॥ शीर्णस्फटिकसंधानंतत्रचाहमकारिपम् ॥ ३६ ॥ पर्णैस्तृणैश्वकाप्टैश्चगृहसम्यक्प्रकल्पितम् ॥ तत्राहव्याधसत्त्वस्थोहत्वाबदुविधान्मृगान् ॥३७॥ आजीवं] वर्तनंकृत्वाप्रताराणांचविंशतिम् ॥ अथेयमागतासाध्वीविध्यदेशसमुद्भवा ॥ ३८ ॥ निपादकुलसंभूतानाम्राकालीतुविश्रुता ॥ बंधुवर्गःपरित्यक्तादुःखिता जीर्णविग्रहा ॥ ३९ ॥ ब्रह्मनक्षुत्तूट्परिश्रांता शोचन्तीसुक्रियांकियाम् ॥ देवयोगात्समायाताभ्रमंती विजनेवने ॥४॥ मासिग्रीष्मेचतापातांचंतस्ताप प्रपीडिता ॥ इमांदुःखवती दृष्ट्वाजातामेविपुलाघृणा ॥ ११ ॥ मयादत्तंजलंचास्यमांसंवन्यफलंतथा ॥ गतश्रमातुतुष्टासामयाब्रह्मन्यथातथम् ॥ १२॥ न्यवेदयत्स्वकर्माणिशृणुतानिमहामुने ॥ इयंकालीतुनाम्नेवनिपादकुलसंभवा ॥ ४३ ॥ दाविकस्य सुताविद्वनन्यवसर्दिध्यपर्वते । परस्वहारिणीनित्यंसा पेशुन्यवादिनी ॥ ४४ ॥ बन्धुवर्ग:परित्यक्तायतोहतवतीपतिम् ॥ कांतारेविजनेब्रह्मनमत्समीपमुपागता ॥ १५॥ इत्येवंस्वकृतंकर्मसाचमान्यवेदयत् ।। वसिष्ठस्याश्रमे पुण्येाहंचेयं चवैमुने ॥४६॥ दंपतीभावमाश्रित्यस्थितीमांसाशनौतदा ॥ उच्छिष्टार्थगौचैववसिष्ठस्याश्रमेतदा ॥४७॥ समाजंतन दृष्ट्वापिदेवर्षीणांचसत्रकम् ॥ रामायणपराविप्रामादृष्टादिनेदिने ॥ १८ ॥ निराहारौचविश्रांतीक्षुत्पिपासाप्रपीडितौ ॥ यदृच्छयागतौतत्रवसिष्ठस्याश्रम प्रति ॥१९॥ रामायणकथांश्रोतुनवाहाचैवभक्तितः॥ तत्कालएवपंचत्वमावयोरभवन्मुने ॥५०॥ कर्मणातेनहात्माभगवान्मधुसूदनः ॥ स्पदनानाथ प्रेषयामासमदाहरणकारणात् ॥५१॥ आरोग्यावांविमानेतुययुश्च परमपदम् ॥ आवांसमीपमापन्नौदेवदेवस्यचक्रिणः॥५२॥ भुक्तवंतीमहाभागान् याव कालंशृणुप्वमे ।। युगकोटिसहस्राणियुगकोटिशतानिच ॥५३॥ उपित्वारामभवनेब्रह्मलोकमुपागती ॥ तावत्कालंचतत्रापिस्थित्वेशपदमागती ॥५॥ तत्रापितावत्कालंचभुक्त्वा भोगाननुत्तमान् ॥ ततःपृथ्वीशतांप्राप्तौक्रमेणमुनिसत्तम ।। ५५ ।। अत्रापिसंपदतुला रामायणप्रसादतः ॥ अनिच्छया कृत नापिप्राप्तमेवंविधमुने ॥५६॥ नवाहाकिलश्रोतयं रामायणकथामृतम् ॥ भक्तिभावेनधर्मात्मन्नन्ममृत्युजरापहम् ॥ ५७॥ अवशनापि यत्कर्मकृतं नुसुमहाफलम् ॥ ददातिनृणांविरेंद्ररामायणप्रसादतः ॥५८॥ नारद उवाच ॥ एतत्सर्वनिशम्यासौविभांडकमुनीश्वरः ॥ अभिवंद्यमहीपालंप्रययो स्वंतपोवनम् ॥ ५९॥ तस्माच्छृणुध्वं विद्रा देवदेवस्यचक्रिणः ॥ रामायणकथाचैपाकामधेनूपमास्मृता ॥ ६० ॥ माघेमासेसितेपारामाख्यानला
॥४ प्रयत्नतः ।। नदादाकिलश्रोतव्यंसर्वधर्मफलप्रदम् ॥६१॥ यइदंपुण्यमाख्यानंसर्वपापप्रणाशनम् ।। वाचयेच्छृणुयादापिरामभक्तिश्चजायते ॥ ६२॥ इति श्रीस्कंदपुराणे उत्तरखंडे नारदसनत्कुमारसंवादे रामायणमाहात्म्ये तृतीयोऽध्यायः॥ ३ ॥ नारदउवाच ॥ अन्यमासंप्रवक्ष्यामिशृणुध्वंसुसमा हिताः। सर्वपापहरंपुण्यं सर्वदुःखनिवारणम् ॥ 1 ॥ ब्राह्मणक्षत्रियाविशांशुदाणांचैवयोषिताम् ॥ समस्तकामफलदसर्वत्रतफलप्रदम् ॥२ ॥ दुःस्वप्न
%
॥
For Private And Personal Use Only
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
नाशनंधन्यंभुक्तिमुक्तिफलप्रदम् ॥ रामायणस्यमाहात्म्यंश्रोतव्यंचप्रयत्नतः ॥ ३ ॥ अत्रैवोदाहरतीममितिहासंपुरातनम् ॥ पठतांशृण्वतांचैवसर्व ।। पापप्रणाशनम् ॥ ४॥ विध्याटव्यामभूदेक कलिकोनामलुब्धकः ।। परदारपरद्रव्यहरणेसततरतः ॥२॥ परनिंदापरी नित्यंजंतुपीडाकरस्तथा ॥ हृतवान्ब्राह्मणान्गाश्वशतशोऽथसहस्रशः ॥ ६॥ देवस्वहरणनित्यपरस्वहरणेतथा ॥ तेनपापान्यनेकानिकृतानिसुमहांतिच ॥७॥नतेषांशक्यतवक्तुं । संख्यावत्सरकोटिभिः ॥ सकदाचिन्महापापोजंतूनामंतकोपमः ॥ ८॥ सौवीरनगरंप्राप्तःसर्वेश्वर्यसमन्वितम् ॥ योषिद्भिभूपिताभिश्च सरोभिर्विमलो दकैः ॥ ९॥ अलंकृतविपणिभिर्ययोदेवपुरोपमम् ॥ तस्योपवनमव्यस्थरम्यंकेशवमंदिरम् ॥ १० ॥ छादितहेमकलशदृष्ट्वा व्याधोमुदं ययौ । हीरमुक्तासुरानिबहूनीतिविनिश्चितः ॥ ११ ॥ जगामरामभवनं वित्ताशश्चौर्यलोलुपः ॥ तत्रापश्यहिजबरंशांततत्त्वार्थकोविदम् ॥ १२॥ परिचयां परविष्णोरुत्तंकंतपसानिधिम् ॥ एकाकिनंदयालुचनिःस्पृहंच्यानलोलुपम् ॥ १३ ॥ दृष्ट्वाऽसौलुब्धकोमेनेतंचौर्यस्यांतरायिणम् ॥ देवस्यव्यजातंतु समादातुमनानिशि ॥ १४ ॥ उत्तंकहंतुमारेभेविधृतासिर्मदोद्धतः ॥ पादेनाक्रम्यतद्वक्षोजटासंगृह्यपाणिना ॥ हेतुकृतमतिव्याधमुत्तंक प्रेक्ष्यचात्रवीत्।। ॥ १५ ।। उत्तंक उवाच ॥ भोभो साधोवृथामांत्वंहनिष्यसि निरागसम् ॥ मयाकिमपराद्धंतेतद्वदत्वंचलुब्धक ॥१६॥ कृतापराधिनी लोके हिंसां कुवति यत्नतः। न हिंसंतिवृथासौम्यसजनाअप्यपापिनम् ॥ १७ ॥ विरोधिष्वपिमूर्खेषुनिरीक्ष्यावस्थितान् गुणान् ॥ विरोधनाधिगच्छंतिसज्जनाःशांततेजसः ॥ १८॥ बहुधावाच्यमानोऽपियोनरः क्षमयान्वितः ॥ तमुत्तमंनरंपाहुर्विष्णोः प्रियतरंतथा ॥ १९ ॥ सुजनोनयातिवैरंपरहितनिरतोविनाशकालेऽपि ॥ छेदेऽपिचंदनतरुःसुरभयतिमुखंकुठारस्य ॥२०॥ अहोविधिबलवान्बाधतेबहुधाजनान् । तत्रापिसाधून्बाधतेलोकेवैदुर्जना जनाः ॥ २१॥ मृगमीन सज्जनानां तृणजलसंतोपविहितवृत्तीनाम् ॥ लुब्धकधीवरपिशुनानिष्कारणवरिणोजगति ॥ २२ ॥ अहोबलवतीमायामोहयत्यखिलंजगत् ॥ पुत्रमित्र कलवाद्ये सर्वदुःखेनयोज्यते ॥२३॥ परद्रव्यापहारेणकलत्रंपोपितंचतत् ।। अंतेतत्सर्वमुत्सृज्यएकएवप्रयातिवै ॥ २४॥ मममाताममपिताममभार्याममा त्मजाः॥ ममेदामतिजन्तूनांममताबाधतेवृथा ॥२५॥ यावदर्जयतिद्रव्यंतावदेवहिबांधवाः ॥ धर्माधर्मासहेवास्तामिहामुत्रचनापरः ॥ २६ ॥ अपितंतु धनंसर्वभुंजतेबांधवा-सदा ॥ सर्वेष्वेकतमोमूठस्तत्पापफलमश्नुते ॥२७॥ इति वाणतमृपिविमृष्यभयविह्वलः ॥ कलिकःप्रांजलि ग्राहक्षमस्वेतिपुनः पुनः ॥२८॥ तत्संगस्यप्रभावेणहरिसन्निधिमात्रतः ॥ गतापोलुब्धकश्चसानुतापोऽभवधुवम् ॥ २९ ॥ मयाकृतानिकर्माणिमहांतिसुबहूनिच ॥ तानिसवाणिनष्टानिविद्रतवदर्शनात् ॥ ३०॥ अहंवेपापकृत्रित्यंमहापापंसमाचरम् ॥ कथमनिष्कृतिर्भूयात्कंयामिशरणंविभो ॥३१ ।। पूर्वजन्माजितः पापेलुन्धकत्वमवाप्रवम् ॥ अवापिपापजालानि कृत्वाकांगर्तिमाप्नुयाम् ॥ ३२ ॥ इतिवाक्यसमाकर्ण्यकलिकस्यमहात्मनः ॥ उत्तंकोनामविप्रपिवाक्यं
For Private And Personal Use Only
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
वा० रा०
॥ ५ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चेदमथाब्रवीत् ॥ ३३ ॥ उत्तक उवाच ॥ साधुसाधु महाप्राज्ञमतिस्तेविमलोज्ज्वला ॥ यस्मात्संसारदुःखानांनाशोपायमभीप्सति ॥ ३४ ॥ चैत्रमासंसि ते पक्षेकथारामायणस्यच ॥ नवाह्नाकिलश्रोतव्याभक्तिभावेनसादरम् || ३५ || यस्यश्रवणमात्रेणसर्वपापैः प्रमुच्यते ॥ तस्मिन्क्षणेक लिकोऽसौलुब्धकोवीत कल्मषः ॥ ३६ ॥ रामायणकथां श्रुत्वासद्यः पंचत्वमागतः ॥ उत्तंकः पतितंवीक्ष्यलुब्धकंतंद्यापरः ॥ ३७ ॥ एतदृष्ट्वा विस्मितश्च अस्तौपत्किमलापतिम् ॥ कथांरामायणस्यापिश्रुत्वाचवीतकल्मषः ॥ दिव्यंविमानमारुह्यमुनिमेतदथात्रवीत् ॥३८॥ कलिक उवाच ॥ उत्तकमुनिशार्दूलगुरुस्त्वंममसुव्रत || विमुक्त स्त्वत्प्रसादेनमहापातकसंकटात् ॥ ३९ ॥ ज्ञानं स्वदुपदेशान्मे संजातंमुनिसत्तम ॥ तेनमेपापजालानिविनष्टान्यतिवेगतः ॥४०॥ रामायणकथां श्रुत्वाममत्व मुक्तवान्मुने । प्रापितोऽस्मित्वयायस्मात्तद्विष्णोः परमपदम् ॥ ४१ ॥ त्वयाऽहंकृतकृत्योऽस्मिगुरुणाकरुणात्मना ॥ तस्मान्नतोऽस्मितेविद्वन्यत्कृतंतत्क्षम स्वमे ॥ ४२ ॥ इत्युक्त्वादेवकुसुमैर्मुनिश्रेष्ठमवाकिरत् ॥ प्रदक्षिणात्र यंकृत्वानमस्कारंचकारसः ॥ ४३ ॥ ततो विमानमारुह्य सर्वकामसमन्वितम् ॥ अप्सरो | गणसंकीर्ण प्रपेदेहरिमंदिरम् ॥ ४४ ॥ तस्माच्छृणुध्वंविप्रद्राः कथांरामायणस्यच ॥ चैत्रमासे सितेपक्षे श्रोतव्यंचप्रयत्नतः ॥ ४५ ॥ नवाह्नाकिलरामस्य रामायणकथामृतम् ॥ तस्मादृतुषु सर्वेषु हितकृद्धरिपूजकः ॥ ४६ ॥ ईप्सितंमनसा यद्यत्तत्तदाप्नोत्यसंशयम् ॥ सनत्कुमारैर्यत्पृष्टंतत्सर्वगदितंमया ॥४७॥ रामायणस्यमाहात्म्यंकिमन्यच्छ्रोतुमर्हसि ॥४८॥ इति श्रीस्कंद ० उत्तरखण्डे नारदसन • रामायण ० चतुर्थोऽध्यायः ॥ ४ ॥ सूत उवाच ॥ रामायणस्यमाहात्म्यं श्रुत्वाप्रीतीमुनीश्वरः ॥ सनत्कुमारः पप्रच्छनारदमुनिसत्तमम् ॥ १॥ सनत्कुमार उवाच ॥ रामायणस्यमाहात्म्यंकथितं वोमुनीश्वराः। इदानी श्रोतुमिच्छामि | विधिरामायणस्यच ॥ २ ॥ एतदपि महाभागमुनेतत्त्वार्थकोविद || कृपयापरयाविष्टोयथावद्वक्तुमर्हसि ॥ ३ ॥ नारद उवाच ॥ रामायणविधिंचैव शृणुध्वं । सुसमाहिताः ॥ सर्वलोकेषुविख्यातं स्वर्गमोक्षविवर्धनम् ॥ ४ ॥ विधानं तस्यवक्ष्यामि शृणुध्वं गदितंमया ॥ रामायणकथां कुर्वे भक्तिभावेनभावितः ॥ ५ ॥ येनचीर्णेनपापानां कोटिकोटिः प्रणश्यति ॥ चैत्रेमाघे कार्त्तिकेच पंचम्यामपिचारभेत् ॥६॥ संकल्पंतुततः कुर्यात्स्वस्तिवाचनपूर्वकम् ॥ नवस्वहःसुश्रोतव्यं । रामायणकथामृतम् ॥ ७ ॥ अद्यप्रभृत्य रामशृणोमित्वत्कथामृतम् ॥ प्रत्यहं पूर्णतामेत्तव रामप्रसादतः ॥ ८ ॥ प्रत्यहंदंतसंशुद्धिह्यपामार्गस्य | शाखया ॥ कृत्वास्त्रायात्तु विधिवद्रामभक्तिपरायणः । स्वयंचबंधुभिः सार्धं शृणुयात्प्रयतेंद्रियः ॥ ९ ॥ स्नानंकृत्वायथाचारंदन्तधावनपूर्वकम् ॥ शुक्लांबर धरः शुद्धोगृहमागत्यवाग्यतः ॥ १० ॥ प्रक्षाल्यपादावाचम्यस्मरन्नारायणंप्रभुम् ॥ नित्यदेवार्चनंकृत्वा पश्चात्संकल्पपूर्वकम् ॥ ११॥ रामायणपुस्तकंच अर्चये द्भक्तिभावतः | आवाहनासनाद्यैश्व गंधपुष्पादिभिर्वती ॥ १२ ॥ ॐ नमोनारायणायेतिपूजयेद्भक्तितत्परः ॥ एकवारंद्विवारंच त्रिवारंवापिशक्तितः ॥ १३ ॥ || होमं कुर्यात्प्रयत्नेनसर्वपापनिवृत्तये ॥ एवं यः प्रयतः कुर्याद्वामायणविधितथा ॥ १४ ॥ सयातिविष्णुभवनं पुनरावृत्तिवर्जितम् ॥ रामायणव्रतधरोधर्मकारी
For Private And Personal Use Only
माहा०
अ० ५.
॥ ५॥
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
चसत्तमः ॥ १५ ॥ चांडालान्पतितांश्चैववाङ्मात्रेणापिनालपेत् ॥ नास्तिकान्भिन्नमर्यादानिंदकानपिशुनांस्तथा ॥ १६॥ रामायणवतधरोवाइमात्रेणापि
नालपेत् ॥ कुंडाशिनंतापकं चतथादेवलकाशिनम् ॥ १७॥ भिषजंकाव्यकारंदेवाद्विजविरोधनम् ॥ परान्नलोलुपंचैव परस्त्रीनिरतंतथा ॥ १८॥ रामा रायणव्रतधरोवाङमात्रेणापिनार्चयेत् । इत्येवमादिभि शुद्धोवसन्सर्वहितेरतः ॥ १९ ॥ रामायणपरोभूत्वापरांसिद्धिंगमिष्यति ॥ नास्तिगंगासमंतीर्थनास्ति मातृसमोगुरुः ॥ २० ॥ नास्तिविष्णुसमोदेवोनास्तिरामायणात्परम् ॥ नास्तिवेदसमंशास्त्रंनास्तिशांतिसमंसुखम् ॥ २१॥ नास्तिसूर्यसमंज्योतिनास्ति रामायणात्परम् ॥ नास्तिक्षमासमंसारंनास्तिकीर्तिसमंधनम् ॥ २२ ॥ नास्तिज्ञानसमोलाभो नास्तिरामायणात्परम् ॥ तदंतेवेदविदुपेदद्याच्चसहदक्षि णम् ॥ २३ ॥ रामायणपुस्तकंचवस्त्राण्याभरणानिच ॥ रामायणपुस्तकंयोवाचकायप्रदापयेत् ॥२४॥ सयाति विष्णुभवनंयत्रगत्वानशोचति ॥ नवाहानि फलंकर्तुःशृणुधर्मविदांवर ॥ २५ ॥ पंचम्यहनिचारभ्यरामायणकथामृतम् ॥ कथाश्रवणमात्रेणसर्वपापैः प्रमुच्यते ॥ २६ ॥ यदिद्वयंकृतंतस्यपुंडरीक फलंलभेत् ॥ व्रतधारीतुसततंयः कुर्यात्सजितेंद्रियः ॥२७॥ अश्वमेघस्ययज्ञस्यद्विगुणंफलमश्नुते ॥ चतुःकृत्वकृतयेनपराकमुनिसत्तमाः ॥ २८ ॥ सलभेत्परमं पुण्यमनिष्टोमाष्टसंभवम् ॥ पंचकृत्वोत्तमिदंकृतंयेनमहात्मना ॥२९॥ अत्यग्निष्टोमजंपुण्यद्विगुणंप्राप्नुयान्नरः ॥ एवंवतंचपकृत्वाकुयों वस्तुसमाहितः ॥३०॥ अग्निष्टोमस्ययज्ञस्यफलमष्टगुणंभवेत् ॥ व्रतधारीतुधर्मात्मासप्तकृत्वस्तथा लभेत् ॥३१॥ अश्वमेधस्ययज्ञस्यफलमष्टगुणंभवेत् ॥ नारीवापुरुषःकुर्यादष्टकृत्वोमुनीश्वराः ॥ ३२ ॥ अश्वमेधस्ययज्ञस्यफलंपंचगुणलभेत् ॥ नरोरामपरोवापिनवरात्रंसमाचरेत् ॥ ३३ ॥ गोमेघयज्ञपुण्यं सलभेत्रिगुणनरः॥ रामायणंतु यः कुर्याच्छांतात्मा नियतेंद्रियः ॥३४॥ सयाति परमानंदयत्रगत्वानशोचति ॥रामायणपरानित्यंगंगास्नानपरायणाः ॥३५॥ धर्ममार्गप्रवक्तारोमुक्ताएवनसंशयः॥ यतीनांब्रह्मचारीणामाचारीणांच सत्तमः॥३६ ॥ नवम्यहनिश्रोतव्याकथारामायणस्यच ॥ श्रुत्वानरो रामकथामति दीप्तोतिभक्तितः॥३७॥ ब्रह्मणःपदमासाद्यतत्रैव परिमुच्यते ॥श्राव्याणांपरमंश्राव्यपवित्राणामनुत्तमम् ॥३८॥ दुःस्वप्ननाशनं धन्यंश्रोतव्यंयत्नतम्ततः॥ नरोऽवश्रद्धयायुक्तःश्लोकं श्लोकार्धमेव वा ॥३९॥ पठते मुच्यते सद्योयुपपातककोटिभिः ॥ सतामेवप्रयोक्तव्यंगुह्याद्ह्यतमं यतः॥४०॥ वाचयेद्रामभावेन पुण्यक्षेत्रेचसंसदि।। ब्रह्मद्वेषरतानांचदंभाचाररतात्मनाम्॥४॥ लोकानां बकवृत्तीनांनब्यादिदमुत्तमम्॥ त्यक्तकामादिदोषाणांरामभक्तिरतात्मनाम्॥४२॥ गुरुभक्तिरतानांचवक्तव्यं मोक्षसाधनम् ॥ सर्वदेवमयोरामःस्मृतश्चार्तिप्रणाशनः ॥४३॥ सद्भक्तवत्सलोदेवोभक्त्यातुष्यतिनान्यथा ॥ अवशेनापियन्नाना कीर्तितोवास्मृतोऽपिवा॥४४॥ विमुक्तपातकःसोऽपिपरमंपदमश्नुते ॥ संसारघोरकांतारदावाग्निर्मधुसूदनः ॥ ४५ ॥ स्मर्तृणांसर्वपापानि नाशयत्याशु
For Private And Personal Use Only
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा० स०
DAAN
सत्तमः ॥ तदर्पकमिदंपुण्यकाव्यंसुश्राव्यमुत्तमम् ॥४६॥ श्रवणात्पठनाद्वापि सर्वपापविनाशकृत् ॥ यस्यात्रसुरसेप्रीतिर्वर्ततेभक्तिसंयुता ॥४७॥ सएवकृत
माहा कृत्यश्वसर्वशास्त्रार्थकोविदः॥ तदर्जितंतुतत्पुण्यं तत्सत्यंसफलंद्विजाः॥४८॥ यदर्थे श्रवणेप्रीतिरन्यथानहिवर्तते ॥ रामायणपराये तुराननामपरायणाः॥४९॥ अ. ५ तएवकृतकृत्याश्वघोरेकलियुगेद्विजाः॥ नवम्यहनिशृण्वंतिरामायणकथामृतम् ॥५०॥ तेकृतार्थामहात्मानस्तेभ्योनित्यं नमोनमः ॥ रामनामवनामवनामव ममजीवनम् ॥५१॥ संसारविषयांधानानराणांपापकर्मणाम् ॥ कलौनास्त्येवनास्त्येवनास्त्येवगतिरन्यथा ॥५२॥ सूत उवाच ॥ एवंसनत्कुमारस्तुनारदेन महात्मना । सम्पकप्रबोधितःसद्यःपरांनिर्वृतिमापह ॥५३॥ तस्माच्छ्वातुविद्रा रामायणकथामृतम् ॥ प्रयाति परमंस्थानंपुनरावृत्तिवर्जितम् ॥५४॥ घोरेकलियुगेप्राप्तेरामायणपरायणाः ॥ समस्तपापनिर्मुक्तायास्यंतिपरमपदम् ॥५५॥ तस्माच्छृणुध्वंविरेंद्रारामायणकथामृतम् ।। नवम्यहनिश्रोतव्यं सर्व पापप्रमोचकम् ॥५६॥ श्रुत्वाचैतन्महाकाव्यवाचकंयस्तु पूजयेत् ॥ तस्यविष्णु प्रसन्नःस्याच्छ्यिासह द्विजोत्तमाः ॥५७॥ वाचकेप्रीतिमापन्ने ब्रह्म विष्णुमहेश्वराः॥ प्रीताभवंतिविपेंद्रानात्र कार्याविचारणा ॥५८॥ रामायणवाचकायगावोवासांसि कांचनम् ॥ रामायणपुस्तकं च दद्याद्वित्तानुसारतः। ॥५९॥ तस्यपुण्यफलंवक्ष्येशृणुध्वं सुसमाहिताः ॥ नबातेग्रहास्तस्य भूतोतालकादयः ॥६० ॥ तस्यैवसर्वश्रेयांसिवर्धतेचरितेश्रुते ॥ नचाग्नि बर्बाधतेतस्यचौरादेर्नभयंतथा ॥ ६१॥ कोटिजन्मानितैःपापैःसद्यएवविमुच्यते ॥ सप्तवंशसमेतस्तुदेहांतेमोक्षमाप्नुयात् ॥६२॥ इत्येतद्वःसमाख्यातनारदेन प्रभाषितम् । सनत्कुमारमुनयेपृच्छतेभक्तितःपुरा ॥ ६३ ॥ रामायणमादिकाव्यंसर्ववेदार्थसंमतम् ॥ सर्वपापहरंपुण्यंसर्वदुःखनिबर्हणम् ॥ ६४ ॥ समस्त पुण्यफलदेसर्वयज्ञफलपदम् ॥ येपठंत्यत्रविबुधाः श्लोकंश्लोकार्धमेववा ॥६५॥ नतेषांपापबंधस्तु कदाचिदपिजायते ॥ रामार्पितमिदंपुण्यंकाव्यंतुसर्व कामदम् ॥६६॥ भक्त्या शृण्वंतिगायंतितेषांपुण्यफलंशृणु ॥ शतजन्मार्जित पापैःसद्यएवविमोचिताः ॥ ६७॥ सहस्रकुलसंयुक्ताःप्रयांतिपरमपदम् ॥ कितीर्थगोंप्रदानैर्वाकिंतपोभिःकिमध्वरैः ॥ ६८॥ अहन्यहनिरामस्यकीर्तनंपरिशृण्वताम् ॥ चैत्रेमाघेकार्तिके चरामायणकथामृतम् ॥ ६९॥ नवम्यहनि श्रोतव्यंसर्वपापैः प्रमुच्यते ॥ रामप्रसादजनकरामभक्तिविवर्धनम् ॥ ७० ॥ सर्वपापक्षयकरंसर्वसंपद्विवर्धनम् । यस्त्वेतच्छृणुयाद्वापिपठेद्वासुसमाहितः॥M सर्वपापविनिर्मुक्तोविष्णुलोकंसगच्छति ।। ७१ ॥ इति श्रीस्कदपुराणे उत्तरखण्डे श्रीमद्रामायणमाहात्म्ये नारदसनत्कुमारसंवादे पंचमोऽध्यायः॥५॥
॥ इति श्रीवाल्मीकीयरामायणमाहात्म्यं समाप्तम् ॥
For Private And Personal Use Only
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
॥ श्रीरस्तु ।।
श्रीरघुनन्दनपरब्रह्मणे नमः। श्रीमद्वाल्मीकीयरामायणप्रधानविषयानुक्रमणिका सङ्ग्रहेण प्रकाश्यते ।
___सर्गाः
॥ अथ बालकाण्डानुक्रमणिका ॥
विषयाः
सर्गावाः विषयाः
सर्गाकाः अथ विषयबैलक्षण्यमदर्शयत्तृतीये
अथ तस्य तुरगविमोचनमारभ्य संवत्सरे पूर्णे देव . अथ प्रबन्धवैलक्षण्यं प्रादर्शयच्चतुर्थे
यजनं प्रति प्रस्थानं, बसिवस्य सुमन्तत्विक्प्रभृतीन् विषयाः
अथ भगवदवतारयोग्य देशमदर्शयत्पश्चमे | प्रति यज्ञोपयिककार्यनियोजनं चादर्शयत्रयोदशे परमकारुणिको भगवान् वाल्मीकिनिखिलवेदान्ताव
१३| अथ भगवदवतारयोग्यं पुरुषवरमदर्शयत्षष्ठे __अथ तस्याश्वमेधानुष्ठानं सप्रकारमदर्शयञ्चतुर्दशे दितपरतत्त्वनिर्दिधारयिषया यदृच्छयोपागवं नारदं पृष्टा
१५ अवगतपरतत्त्वस्वरूपस्तदनुप्रसन्नेन विधिना दत्तसकल
अथ भगवदवतारयोग्यात्मगुणसंपन्नस्य दशरथस्य अथ दशरथप्रार्थितेन ऋश्यङ्गेण पुत्रकामेष्टिकरणं, साक्षात्कारप्रबन्धनिर्माणशक्तिवेंदोपबृंहणमारभमाणस्त
धर्मानुष्ठानसाहाय्यसाधिष्ठसचिवसम्पत्तिमदर्शयत्सप्तमे ७ तयाजेन साधुलोकरक्षणाय भूमाववनितीषोंर्भगवत आनुस्वार्थप्रधानसुहत्संमितेतिहासतां व्यङ्गयप्रधानकान्ता
अथ तादृशस्य दशरथस्य भगवदवतारोपयुक्त- पनिकदुष्कृविनाशाय देवैः प्रार्थनं चादर्शयत्पश्चदशे १५ संमितकाव्यतां च पुरस्कुर्वन् “काव्यालापांश्च वर्जयेत्" तदाराधनोपक्रममदर्शयदष्टमे
अथ सर्वज्ञस्यापि भगवतो देवसङ्गबहुमानाय तत्सइति निषेधस्यासत्काव्यविषयतां च निर्धारयन् स्वग्रन्थे
अथ तदुपयुक्तत्विक्सम्पादनाय पुरावृत्तज्ञसुमन्त्रमुखेन । काशादावणवधोपायश्रवणं, वैतानिकानदिव्यपायसपात्रप्रेक्षावतां प्रवृत्त्यर्थं तदङ्गानि दर्शयामास प्रथमतश्चतुः
ऋश्यशृङ्गोमपादसमागमकथा संग्रहेणादर्शयन्नवमे ९ हस्तस्प प्राजापत्यपुरुषस्योत्थानम्, दशरथेन तत्सकासात् सर्या। तत्र विषयप्रयोजने प्रादर्शयत् प्रथमसमें
अथ ऋश्यङ्गानयनं विस्तरेणादर्शयद्दशमे १० पावसप्रतिग्रहणम् , कौसल्यादिभ्यः क्रमेण तत्पदानम, अथ " इष्टं हि विदुषां लोके समासव्यासधारणम् " अथ ऋश्यशृङ्गरचितपुत्रकामेष्टया दशरथस्य पुत्र- तासां गर्भधारणं चादर्शयत्पीडशे इत्युक्तरीत्या संक्षेपेणोक्तं रामचरित्रं पुनावस्तरेण प्रतिषि- चतुष्टयलाभ इति सनत्कुमारकथितकथाश्रवणेन दश- | ___ अथावतरिष्यतो भगवतः सहायार्थं वानरादिसष्टय पादयिषुस्तत्र प्रेक्षावत्मवृत्त्यर्थं वक्तृवैलक्षण्यं प्रबन्धल- | रथस्य स्वपुरं प्रति ऋश्यशङ्गानयनमदर्शयदेकादशे ११ | देवान् प्रति ब्राह्मणो नियोजनम् , तथैव देवैर्वानरमष्टिम् , | क्षण्यं प्रतिपाद्यबैलक्षण्यं चेति वैलक्षण्यत्रयं दिदर्शयिषु- | अथ तस्य ऋश्यशृङ्गवसिष्ठादिभिः सह चिकी- वानराणां भगवत्साहाय्योपयुक्तशोर्यादिसमृदि चादर्शवक्तृवलक्षण्यं तापदादावदर्शयन्नारदस्पेत्यादी द्वितीयसमें २ | पिताऽश्वमेधसंकल्पमश्वविमोचनं चादर्शयद्वादशे १२ | यत् सप्तदशे
For Private And Personal Use Only
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.वि.
॥१
॥
अथ भगवतः सपर्यस्य सहेतिराजस्य श्रीरामादि- | अथ रामस्य विश्वामित्रसकाशादख गणलाभ- | देवरन्तरिक्षमागंण स्वर्गलोकनयनान्मार्गद्वयगमनं तस्याः ।
अनुक रूपेणावतारम् , लक्ष्मणादीनां विशेषतः श्रीरामभद्रस्य च दर्शयत्सप्तविशे
२७ प्रादर्शयदि याह पश्चत्रिंश
३५TTA कल्याणगुणान् , तेषां जातकर्माापनयनान्तसंस्कारकर- । अथास्त्रोपसंहारकप्रतिग्रहमदर्शयदष्टाविंशे
२८1
अथ गङ्गाया अन्तरिक्षस्वर्गगमनयोः प्रत्युक्तत्वात्तत्तृ- कावा.को.. णम्, तत्समये विश्वामित्रागमनं चादर्शयदष्टादशे १८ अथ रामं प्रति सिद्धाश्रमस्य तत्संज्ञालाभनिमित्ता
तीयपथगमनं, तस्षा दिव्यमानुषसंभववैभवं च रामेण | अथ स्वयागरक्षणव्याजेन रामादीन कन्यारत्नैर्युयो- | वगमायात्रवादितिकाश्यपषो मनावतारसिद्धिम, श्रीवाम- । पृष्टो विश्वामित्रस्तदुपयोगितया पार्वतीशिवसङ्गमधातुजयिषोविश्वामित्रस्य दशरथं प्रति रामलक्ष्मणाभ्यर्थनमद- | नस्य बलिनिरासनसिद्धिम् , पुनर्वामनस्यात्र चिरकाल
स्खलनकथामाहेत्याह पत्रिशे यदेकोनविंशे १९ सन्निधिरूपां च सिद्धिम् , विश्वामित्र कथितां विवामि
____ अथ प्रतिज्ञातं स्कन्दोत्पादकत्वरूपं गाया दिव्य| अथ कौशिकवचनश्रवणादामविश्लेषचिन्तया दश- | त्रस्य यज्ञदीक्षां चादर्शयदे कोनविश
२९ रयविषादमदर्शयदिशे २०
संभववैभवमाहेत्याह सप्तत्रिशे
अथ रामकृतं सुबाहुमारीचप्रभृतिदुष्टनिग्रहअथ रामभेषणवृत्तान्तव्याकुलस्य राज्ञो बसिष्टेन प्रति- | दर्शयत्रिशे
३०
अथ गङ्गाया मानुषलोकसंभवं विस्तरेण वक्तुकामा । बोधनमदर्शयदेकर्विशे
अथ कृतार्थेन विश्वामित्रेण जनकसुतात्वेनावतीर्णया
विश्वामित्रः सगरस्य पुत्रगणसंभवप्रकार, तस्याश्वमेधो- । | अथ प्रसन्नहृदयेन राजा विश्वामित्रेण सह रामलक्ष्मणत्रिया रामं योजयितुं व्याजेन मिथिलाप्रस्थानं प्रस्तुत
पक्रमं चाकथयदित्याहाष्टात्रिंशे
३८ प्रेषणं, विश्वामित्रसकाशादामलक्ष्मणयोर्चलातिवलाख्य मित्यहिकत्रिदो
___ अय सगरस्याश्वमेधीयाश्वनाश, तदन्वेषणाय पित्रा - विद्याद्वयलाभं नादर्शयवाविदो __ अथ रामेण शोणकूलदेशभवे पृष्टे अयं मदच्यानां
| नियुक्तः सागनिरपराधनानाजन्तुहिंसनपूर्वकमापातालं अर्थषामझदेशप्राप्तिं विश्वामित्रेण राम प्रति तत्रत्य- | देश इति विवक्षन् स्वान्वयं प्रादर्शयद्विश्वामित्र इत्याह
भूमेः खननं, तवृत्तान्तस्य देवेबासकाशे कथनं पूर्ववृत्तकथनव्याजेन व्यञ्जयत्रयोविंशे । २३ द्वात्रिंशे
चाहेत्यदर्शयदेकोनचत्वारिंशे ।। अथ विश्वामित्रेण रामस्य मलदकरूादेशयोस्त अथ विश्वामित्रकथितं कुशनाभस्प वायुपीडित
अथ देवान प्रति सागराणां कापलेन नाशो भविष्यसंज्ञालाभकारणम् , नाटकास्वभाव चादर्शयञ्चतुर्विशे २५ कन्यावचनं शृण्वतः क्षमाविशेष, कन्यानां पात्रविशेषे | तीति ब्रह्मणः प्रत्युक्ति, सागराणामारसातळ भूमेः खननअथ रामस्य विश्वामित्रेण ताटकोत्पत्तिविवाहपुत्र- प्रदानं चादर्शयत्रयस्त्रिंशे
३३ प्रकार, तेषां दिग्गजाष्टकदर्शनपूर्वक कपिलसकाशे लाभागस्त्यशापादिकथनम , लोकोपकारिण्यास्तस्या | अथ विश्वामित्रेण पूर्वप्रसक्ता स्वयशकथा स्वपर्यन्त- अश्वदर्शनम्, कापलाभिभवनप्रवृत्ति, तदेव तेषां कपिवधे पूर्वाचारनिदर्शनेन दोषाभावकथनं चादयत्पञ्चाशे २५/कथनेन परिसमापितेत्या चतुविश
३४ लेन भस्मीकरणं चाहेत्पदर्शयञ्चत्वारिंशे | अब ताटकावधपूर्वकं तद्धने तस्यां रात्रौ रामादीनां अथ स्वपादोद्भवगङ्गावैभवं लोके प्रवर्तयितुकामेन | अथ सगरपात्रणांशुमता तन्नियुक्तेन सविनयं कपिलनिवासमदर्शयत्पइविशे
२६/ रामेण गायात्रिपथगावं कथमिति पृष्टी विश्वामित्रो । सेवनेन तत्सकाशस्थिताश्वानयनम्, सगरस्य यज्ञसमाति,
३१
For Private And Personal Use Only
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
सुपर्णोक्तनष्टस्वपुत्रगणोत्तरणोपायकगङ्गानयना
अब हतपुत्राया दितेरिन्द्रजेतृपुत्रलाभाय विशालापुर- लक्ष्मणयोरहल्याशापमोचनधनुजिज्ञासापर्यन्तवृत्तान्तशक्त्यैव तस्य स्वर्गगमनं चाहत्यकयपदेकचत्वारिंशे ११ समीपे सदस्यसंवत्सरं गर्भिण्यास्तपश्चरणं, रन्ध्रान्वेषिण- कयनं चाह पञ्चाशे
अांशुमदिलीपयोगङ्गानयनाशक्त्यैव सर्गगमन, न्द्रेण तस्याः परिचरणम्, अपायत्पसमये तदुदरं प्रवि- ___ अब मातृशापविमोचन श्रवण जातानन्देन शतानन्देन ततो भगीरचस्प गङ्गानयनाय तपकरणम्, प्रसन्नेन देन तेन सप्तधा गर्भच्छेदनम्, पुनस्तस्याः प्रसादनं च। विश्वामित्रमहिमकयां जिगादेषता पुरा राजभावेनावस्थिब्रह्मणा तस्य वरप्रदानम् , रुद्रशिरोवतरणमुखेन गङ्गापा कथितमित्याह पट्चत्वारिंशे
तस्य विश्वामित्रस्य ससैन्यस्य वसिष्ठाश्रमगमनं कथित- नई पोभूम्यानयननियोजन चाहेत्पभ्यधात् विचत्वारिंशे ४२| अथ दितेः सप्तानां गर्भच्छेदानां सप्तवायुस्कन्धरूपे
| मिति न्यदर्शपदेकपश्चाशे . | अथ पुनर्भगीरथतपःप्रसन्नेन रुदेण शिरसा विष्णु- णेन्द्रसकाशादरलाभम्, अलम्बुसायामिक्ष्वाकूत्पन्नेन
___ अब वसिष्ठेन विश्वामित्रस्य ससैन्यस्यातिथ्यकरणपदीवहनं, बिन्दुसरसि तस्या विसर्जनं, गङ्गास्रोतःमु सप्त- | विशालाख्येन राज्ञा विशालानगरनिर्माणं,तईशं च तदानी
प्रयत्नमाहेत्यदर्शयविपञ्चाशे स्वेकस्प भगीरथरथानुगमनं, तस्य च मध्ये जहुना तिरो- | तनसुमत्याख्यरानपर्यन्तं रामाय कवितवन्तं कौशिक
____ अथातिथ्यदृष्टकामधेनुमाहिम्नो विश्वामित्रस्य वसिष्ठभावनं, पुनर्विसर्जनम् , तेन सगरपुतगणशरीरभस्मराशि- | स्वपुरमागतं सुमतिरपूजयादित्याह सप्तचत्वारिंशे ४७
सकाशे मधुरोपक्रमेण निर्धन्वान्तेन वस्तुविनिमयप्रश्नसंप्लावन, ततः सागराणां स्वर्गगमनं चाकथयादित्याह
५० __ अथेषां मिथिलोपकण्ठे शून्याश्रमगमनसमये तदृत्तान्त
क्रमण कामधेनुप्रार्थनं कयितमित्याह त्रिपश्चाशे त्रिचत्वारिंशे ४३ | रामेण पृटः कौशिकस्तत्र पूर्व गौतमस्य तपश्चरणम्,
| अथ विश्वामित्रेण बलात्कारेण कामधेनुकर्षण, | अब ब्रह्मणा गङ्गाया भागीरथीव्यपदेशनियोजन, अहल्याया इन्द्रेण धर्षणम्, ततो गौतमस्य स्वपल्यामह
तत्कुपितया वसिष्ठमाहितया कामधेन्वा बलमष्टिं चाकथय ।
चतुष्पञ्चाशे भगीरथं प्रति पिठ्यसलिलदाननियोजनम्, भगीरथस्थ ल्यायाम् अदृश्यतया शापम्, रामागमनसमये सन्मो
। अथ कामधेनुसष्टवलेन विश्वामित्रसैन्यनाश, बसिपितून प्रति सलिलदानम् , गङ्गावतरणश्रवणमाहात्म्यं । | क्षणम्, इन्द्रे निर्वृषणत्वेन शापं चोत्सृज्य हिमवत्मान्त
छेन विश्वामित्रसुतशतभस्मीकरणम्, ततो निर्दस्य चाहेति प्रत्यपादयच्चतुश्चत्वारिंशे ४४ गमनं चाकथयादित्याहाष्टचत्वारिंशे
१८
विश्वामित्रस्य पुनश्चिरकालानुष्ठिततपोविशेषप्रसन्नरुदत्त| अवेषां गङ्गातरणपूर्वकं विशालारुपनगरीसमीपगमन- अथ पितृदेवदत्तमेषवृषणेनेन्द्रस्य वृषणलाभ, निखिलासवर्गस्य वसिष्ठाश्रमनिरोधनं चाहेत्यभ्यधात् समये तत्रत्यराजवंशं पृष्टेन विश्वामित्रेण तद्देशीयपूर्व- | कौशिकागतवतो रामस्य सकौशिकस्थ गौतमाश्रमे
पञ्चपञ्चाशे वृत्तान्तमपि वक्तुकामेन तदुपयुक्ततया क्षीरोदमथनलब्ध- शापविमुक्तयाऽहल्पया गौतमेन च पूजनम्, मिथिला- | अथ निखिलाखग्रासदृष्टवसिष्ठब्रह्मते जोविशेषायविष्णुदत्तामृतमाशनेन सदेवसंघस्पेन्द्रस्याखिलासुरविवं- गमनं चाहै कोनपश्चाशे
४९ तादृशब्रह्मतेजःसंपादनेच्छामाहेत्यकथयत्तापञ्चाशे ५६ सनपूर्वकं त्रिलोकीसाम्राज्यं कथितमित्यकथयत्पञ्च- अब सरामलक्ष्मणस्य कौशिकस्य जनकपज्ञशाला- अय विश्वामित्रस्य तादृशब्राह्मण्यसंपादनाय दाक्षिचत्वारिंशे
४५ ' प्रवेशं, जनकेन पूजनं, तस्मै विश्वामित्रेण राम- णस्यां दिशि तपश्चरणं तत्समये त्रिशकोः सशरीर स्वर्ग
For Private And Personal Use Only
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.वि. ॥२॥
५७
जिगमिषतो वसिष्ठप्रत्याख्यातस्य तत्पुत्रसकाशे तादृशस्वर्गार्थयजनप्रार्थनं च कथयामासेत्याह सप्तपञ्चाशे अथ वसिष्ठपुत्रैरपि प्रत्याख्यातस्य त्रिशास्तादृश स्वर्गार्थयजनाय विश्वामित्रशरणागतिमाहेत्याहाष्टपञ्चाशे ५८ अथ विश्वामित्रस्य त्रिशंकुयजनार्थं शिष्यान् प्रति नानादेशवास्तव्य ब्राह्मणानयननियोजनं महोद्यवासि ष्टोक्तः स्वनिन्दावचनश्रवणेन महोदयादिषु शापोत्सर्जनं चाहेत्यदर्शयदेकोन पष्टितमे
अथागतैर्ब्राह्मणैः सह विश्वामित्रस्य त्रिशंकुयजनोपक्र मम्, आवाहितदेवानागमकुपितस्य तपोमहिना त्रिशनेः स्वर्गगमनम्, पुनरिन्द्रेण निपात्यमानस्यान्तरिक्षे स्थापनम्, नवीननक्षत्र सप्तर्षिसृष्टिं तादृशदेव सृष्टिप्रयत्नच कितप्राचीन| देवसंघदत्तवरवलेन स्वसृष्टनक्षत्रवीभ्यामेव त्रिशंकु स्वर्गानु भवनियोजनम्, तयज्ञसमाप्ति चाहेत्यत्रवीत्पष्टितमे
६०
अथ विश्वामित्रस्य पश्चिमायां दिशि तपश्चरण, वत्समये अम्बरीषस्य यज्ञीयपशुविनाशमायश्चित्तार्थं नरपशुतया शुनःशेषं गृहीत्वा गमनं चाहेत्यवोचदेवषष्टितमे
६१
अथ विश्वामित्रस्य शुनःशेपादेशतया स्वपुत्रानेयो जनम्, तदनङ्गीकुर्वाणेषु तेषु शापदानम्, उपायान्तरेण शुनःशेपरक्षणं चाहेत्यकथयद्विषष्टितमे
अथ विश्वामित्रस्य पुष्करेषु तपस्यतो मेनकासङ्गसंभवं विघ्नम्, ततोऽस्य पुनः प्रबुद्धस्य तीव्रतपसा ब्रह्मणः सकाशात् महर्षित्ववरलाभं पुनरस्मिन् ब्रह्मर्षित्वं
५९
६२
www.kobatirth.org
प्रति प्रयस्यति सति देवैस्तद्विघटनाथ रम्मानियोजनं चाहेत्युदैरयत् त्रिपष्टितमे
अय विश्वामित्रस्य रम्भां शप्त्वा पश्चात्तापमुपगतस्य दृढनिश्चयपूर्वकं सहस्रसंवत्सरतपश्चरणदीक्षामभ्यधादित्यवदचतुःषष्टितमे
अथ जनकेन संबन्धात्वाय वसिष्ठेनेक्ष्वाकुसंतानकीर्तनं कथयामास सप्ततितमे
अथ विश्वामित्रस्य ब्रह्मर्षित्वप्राप्तिमुवाचेत्याह पञ्चषष्टितमे
अथ विश्वामित्रेण धनुर्दर्शनाय राघवा गमनं प्रतिवेदितो जनको धनुर्महिमकथनपूर्वकं धनुर्वरें पूरयिष्यते राघवाय सीताप्रदानं प्रत्पज्ञासीदित्य कथयत्पद्पष्टितमे
अथ राघवेण धनुर्भञ्जनं, जनकेन स्वचिकीर्षितसीताप्रदानवृत्तान्तज्ञापनेन दशरथानयनायापोप मति दूतप्रेषणं चाह सप्तष्टितमे
६.
अथ दशरथस्य दूतमुखेन श्रुतजनकाभिप्रायस्य वसिष्ठादिभिरालोच्य मिथिलागमननिश्चयमाहापष्टितमे ६८ अथ दशरथस्य मिथिलागमनं जनकेन समागम चाहेकोनसप्ततितमे
६९
अथ वसिष्ठेन वरवंशकीर्तनपूर्वकं वधूवरणे कृते जनकः स्ववंशशुद्धतालापनपूर्वकन्यादानं प्रत्य
ज्ञासीदित्यभ्यधादेकतततितमे अथ विश्वामित्रेण भरतशत्रुनायें कुशध्वजसुताइय
६३
For Private And Personal Use Only
६४
६५
६६
७०
७१
७३
वरणं, रामादीनां गोदान मङ्गलकरणं चाह द्विसप्ततितमे ७२ अब सीताविवाहमाद विसप्ततितमे अवायोध्यां प्रति प्रस्थाने मध्येमार्गे जामदम्यागमनं चतुःसप्ततितमे
अब भार्गवेण राममग्रधनुः प्रसङ्गवशात्पीताम्बरकृत्तिवाससोमंथो विरोधेन युद्धारम्भे भगवता सधनुहैस्तरुद्रस्तम्भनेन देवानां सर्षिगणानां पुरुषोत्तमे सर्वाचिकत्वनिश्चयकथनपूर्वकं तादृशभगवत्परिगृहीतस्वधनुः पूरणाभ्यर्वनम कथयत्पञ्चसप्ततितमे
अथ जामदम्य गर्वनिर्वापणमभ्यधात्पट्सप्ततितमे अथ स्वपुरं प्राप्य सीतया रामः सुखमुवासेत्याद सप्तसप्ततितमे
Acharya Shri Kalassagarsuri Gyanmandir
तत्र दशरथेन चिकीर्ष्यमाणाभिषेकपयुक्ततया रामस्य राज्यातीपयिककल्याणगुणपूर्तिः प्रादर्शि प्रथमे
७७
एवं बालकाण्डसर्गाणां प्रधानकथानुक्रमणिका प्रदर्शिता ।
॥ अथायोध्याकाण्डानुक्रमणिका ॥
अथ रामाभिषेकस्य सर्वसंमतत्वमकार्थे द्वितीये अब निश्चितरामाभिषेकस्य दशरथस्य संभार संभरणप्रवृत्तिपूर्वकं श्रीरामे चिकीपिताभिषेककथनं न्यगदि तृतीये
७४
१
अनुक्र०
अ. का.
॥ २ ॥
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अथ पुनर्दशरथेन राममाहूय कालविशेषादिनिर्णयपूर्वकं स्वस्य दुःस्वनदर्शनेन शीघ्रमभिषेककर्त व्यतोपदिष्टेत्यभ्यधीयत चतुयें
अय दशरथप्रेषितस्य वसिष्ठस्याभिषेकाङ्गतया राममुपवासवितुं राममन्दिरं प्रति गमनं रामायोपवासमुपदिश्य पुना राजसमीपागमनं चाभाषि पञ्चमे
अथ रामस्य वसिष्ठोपदिष्टक्रमेणोपवासकरणम्, गृहालंकरणम्, पौरैः पुरालंकरणपूर्वकं रामाभिषेकप्रतीक्षणं चादाशे षष्ठे
अथ मन्थराया धात्रीमुखावगतरामाभिषेकसन्नाहाया: कैकेय्यै रामाभिषेकस्यानर्थरूपतया कथनं, रामाभिषेकश्रवणतुष्टया कैकेय्या तस्यै पारितोषिकप्रदानपूर्वकं श्लाघनं चाभ्यघापि सप्तमे
अथ पुनर्मन्थरया पारितोषिकोत्सर्जनपूर्वकं रामाभिषेकस्य कैकेय्यनर्थरूपत्वं विस्तरेणोपदिष्टमिति न्यदर्श्यष्टमे
४.
७
८
अथ मन्थरायाः स्ववचनं हिततया गृहीतवत्यै कैकेयै दशरथदत्तपुरातनवरद्वयोपदेश तहरणम कार निदर्शनम्, ततः कैकेय्याः मन्चराप्रशंसनपूर्वकं क्रोधागारप्रवेशनं चादर्शि नवमे
९
अथ राज्ञः कैकेयी दर्शनतनयी न्यदर्शिषातां दशमे १० अथ मन्थरोपदिष्टक्रमेण कैकेय्या दशरथं प्रति वरद्वयाभ्यर्थनं प्रत्यपाद्येकादशे
११ |
www.kobatirth.org
अथ दशरथस्य रामाभिषेकविश्रवणमूर्च्छितस्य पुनः प्रबुद्धस्य शोककोधभप्सादिशानि कैकेयी प्रति वचनानि प्रदर्शित द्वादशे
१२
अथ पश्चात्तस्य धर्मपाशबद्धस्य दशरथस्य पुनः कैकेयीसान्त्वनं प्रादर्शि त्रयोदशे
१३
अथ दशरथस्य धर्मभयेन रामविवासन निर्धारणं, ततः सूर्योदये बहिरागतवसिष्ठचोदितेन सुमन्त्रेण प्रचो धनम्, राज्ञस्तदनाभिमुख्यम्, तदा कैकेय्या रामानयनाय सुमन्त्रप्रेषणं सुमन्त्रस्य वहिर्निर्गतस्य जनसंघदर्शनं चादशि चतुर्दशे
१४
अथ पुनः सुमन्त्रस्य रामाभिषेक सामग्रीसहित पौरप्रधानमेतस्य राज्ञः प्रबोधनम् राज्ञा कैकेयुक्तरीत्या रामानयनाथ प्रेषणम्, ततः सुमन्त्रस्य राममन्दिरगमनं च प्रत्यवादि पञ्चदशे
अथ सुमन्त्रमुखेन विदितराजनियोगस्य रामस्य राजान्तःपुरं प्रति प्रस्थानं न्यगादे पोडशे अथ रामस्य राजान्तःपुरप्रदेश सप्तदशे अथ राज्ञः स्वानभिभाषणादर्शनादिजनितसंतापं रामं प्रति कैकेय्या वनवासनियो जनम दर्श्यष्टादशे
१८
अथाङ्गीकृतकै केयुक्त वनवासवचनस्य सलक्ष्मणस्य रामस्य मातृसमीपगमनमभ्यधारयेकोनविंशे
१९
अथ राममुखाच्छूत वनवास वृत्तान्तायाः कौसल्याया मूर्च्छाविलापादिरदर्शि विंशे
For Private And Personal Use Only
१५
१६
१७
२०
अथ लक्ष्मणोक्तरामवनवासानङ्गकारवचननिश्चितधैर्यया कौसल्या प्रार्थितस्य रामस्य कौसल्यासावन लक्ष्मणसमाधानप्रतिपादनमेकविंशे
अथ रामेण लक्ष्मणस्य देववदर्शन केकेपीविषयकशेपशमनोपपादनं द्वाविंशे
अथ लक्ष्मणेन पुनर्देवस्य निरसनीयतां परिषस्यैवा बलम्वनीयतां चावलम्ब्य विस्तरेणोपन्यस्तस्य पूर्वपक्षस्य रामेण धर्ममार्गमवलम्ब्य संग्रहेण सिद्धान्तमदर्शनं त्रयोविंशे
अथ रामस्य धर्ममार्गे हटाव्यवसायं समीक्ष्य कोग़ल्यया कथंचिद्वनवासाभ्यनुज्ञानप्रतिपादनं चतुर्विशे अथ कौसल्या विस्तरेण कृतमङ्गलाशासनस्य रामस्य कौसल्याभ्यनुज्ञापूर्वकं स्वगृहं प्रति प्रस्थानकथनं पञ्चविंशे
अथ स्वगृहं गतस्य रामस्य सीतायै स्ववृत्तान्तकथनं, ततः शोचन्त्याः सीताया गृहे स्थापनाय समुदाचारशिक्षणे चावभाषिष्ट पडविंशे
Acharya Shri Kalassagarsuri Gyanmandir
अथ रामं प्रति सीतया विस्तरेण स्ववननयनप्रार्थनं, तस्या रामेण संग्रहेण समाधानं चावादीत्सप्तविंशे अथ रामेण पुनः सीतायै विस्तरेण वनदोष प्रदर्शनमत्रवीदष्टाविंशे
अथ वनस्य दोषम् बलवदाश्रयेण गुणतयोपपाद
२३
२४
२५
२६
२७
२८
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
बा.रा.वि.
अनुक्र
॥३॥
अ. का.२
RSS
यन्त्या सीतया पुनः स्ववनगमनाभ्यर्थनं, रामेण | अथ रामस्य सीतालक्ष्मणानुगमनविज्ञापनाय सान्त्वनं चाकययदेकोनत्रिशे
२९ पितरं द्रष्टुं लक्ष्मणसीतामात्रानुगतस्य वीथ्यां पाद4 अथ पुनः सीतायाः प्रणयरोषेण परिक्षेपपूर्वक चारेण गमनसमये पौराणां तादृशरामदशादर्शनविधु
भाविविश्लेषासहनेन महति शोकेऽनुभूयमाने ततः णितमानसानां रामादीनुद्दिश्य बहुविधशोकवचनम्, कथंचिद्रामेण तदननयनमङ्गीकृत्पेष्टजनेभ्योऽर्थदाना- ततः पितृसमीपं गतस्प तस्प मुमन्त्रमुखेन राज्ञे स्वागभ्यनुज्ञानमुपापीपदनिशे
३० मनविज्ञापनं च प्रत्पपादयत्रयस्त्रिंशे अथ लक्ष्मणस्य स्ववनगमनाभ्यर्थनं, रामेणानङ्गी- J अथ सुमन्त्रविज्ञापितरामागमनस्पचिरकालदुर्लभकरणं, पुनः सनिर्बन्धमार्थनेन तस्यापि वननयनाङ्गी- रामदर्शनायानीताखिलेटदारादिजनस्य राज्ञो रामेण करणं, वसिष्ठसमनिक्षिप्तायुधजातानयनाय प्रेषणम्, बन्दनपूर्वकं वनगमनानुज्ञामार्थतस्य कथंचिदनुज्ञादानं, पुनरागतस्प तस्य यात्रादानाय सुपज्ञादिब्राह्मणानयन- शोकेन मूर्छनमित्यादि कथयामास चतुर्विंशे नियोजनमित्येतदभ्यधादेकात्रिंशे
| अब कैकेयीपारुष्यदर्शनकुपितेन सुमन्त्रेण तन्मातृअथ रामाज्ञया लक्ष्मणकृतं वसिष्टपुत्राय सुयज्ञाया- वृत्तान्तादिकथनपूर्वक भनिसान्त्वने, तावताऽपि नन्दादिभूषणदानं, पर्यवदानम्, मातुलदत्तशत्रुञ्जयारूप- कैकेय्या अक्षोभं चाभ्यवदत्पश्चत्रिंशे कुअरदानम्, अगस्त्यकौशिककौसल्योपाध्यायादिभ्यो ___ अथ राज्ञा रामानुगमनाय सेनापरिजनधनधान्यनानारत्नसुवर्णरजतगवादिदानम्, चित्ररयाख्याय कोशादिनियोजन, तदखहमानया कैकेय्या रामस्यासमसूताय रत्नवस्त्रगवादिविश्राणनम्, कठकालापेभ्यो अवत् प्रेषणवचनम्, तदसहमानेन सिदार्थनाना मन्त्रि माणवकेभ्यो रत्नपूर्णाशीत्युष्टशालिवाहसहस्रद्विशत- प्रधानेनासमनदोषरामनिदोषताप्रदर्शनपूर्वकं कैकेयीमहावृषभगोसहस्रवितरणम्, कौसल्यानुवर्तनपरबटु- विनिन्दनमित्येतत् प्रत्यपादयत् पदात्रिशे संघेभ्यः प्रत्येक गोसहस्रदानम्, गृहरक्षिणामनुचराणां अथ रामेण परिजनादिनिवारणपूर्वकं चीरखानबहुचनप्रदानपूर्वकं गृहरक्षणनियोजनम्, ततो महतो प्राद्यर्यनं, ततो रामलक्ष्मणयोः कैकेयीदत्तचीरधारणं, धनराशेर्वाल वृद्विजातिजनेभ्यो भूरिदानम्, त्रिजटाय स्वयं चीरधारणासमर्थायाः सीतायाः रामेण तद्वन्धनसकुटुम्बमागताय तत्क्षिप्तदण्डपातपर्यन्तगोवृन्ददानं, समये वसिष्ठेन तत्प्रतिषेधपूर्वकं कैकेयीविनिन्दनं, तत्मसादनम्, तस्याशीर्वचनं चेत्येतदुपपादयामास सीताया रामतुल्पशीलाभिकाया चीराविसर्जन
३२ | मित्येतत्सप्तत्रिंशे
अथ सीतायावीरधारणपर्यन्तदुर्दशादर्शनचाभितहृदयैर्जनविकारेण दशरथस्य कैकेयीं प्रति नानाविधकृपणवचनपूर्वकं भुवि पतनं, तदवस्थं तं प्रति रामस्य कौसल्यारक्षणप्रार्थनमित्येतदकययदष्टात्रिंशे
अथ सुदुःखितराजाज्ञया रामस्प बनगमनाय सुमवेण स्थानयनम्, राजाज्ञस कोशाध्यक्षानीतदिव्यभूषणाम्नरालंकृतां वनवासं प्रति प्रस्थितां सीतां प्रति
कौसल्यया पातिव्रत्यधर्मशिक्षणम्, सीतया तदनुमोद३४
नम्, रामस्य कौसल्यादिमातृजनानुज्ञापनमित्येतब्रवीदकोनचत्वारिंशे
अथ राजानं प्रदक्षिणीकृत्य सुमित्रानुज्ञातेन लक्ष्य३५ ] णेन सीतया च सह सुमन्त्रानीतं रथमारुह्य वनं पस्थित
रामं पौरेष्वनुगच्छत्सु यावच्छक्त्यनुगमनेन विषण्णयोः कौसल्यादशरथयोमन्त्रिवचनेन गमननिवृत्तिमुदरयचत्वारिंशे
अथ रामस्य बनगमनेनान्तःपुरस्थराजस्त्रीजनविलापम्, अयोध्यानगरसंक्षोभं च समुपापादयदेकचत्वारिंशे __अथ रामादर्शनेन भुवि परिलुठतो मच्छितस्य पुनर्लब्धसंज्ञस्प कौसल्यादिदत्तहस्तावलम्बनस्यान्तःपुरं
तत्र च कौसल्यागृहं प्रविष्टस्य राज्ञः शोकातिरेक ३७ / जगाद द्विचत्वारिंशे
For Private And Personal Use Only
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
अथ राज्ञः समीपवर्तिन्याः कौसल्यायाः पुत्रशोकातिशयं, पुना रामागमनमनोरथ, पुनः शोचनं चोवाच त्रिचत्वारिंशे
अथ सुमित्रया कौसल्याश्वासनं जगाद चतुश्चत्वारिशे
अथ बहुशो निवर्तनप्रयत्नेऽप्यनिवर्तमानैः परि सह रामस्प तमसातीरे तद्रात्री निवासमकथयत् पञ्चचत्वारिंशे
अथ जलमात्रकृताहारेण लक्ष्मणं प्रति पितृमातवृत्तान्तकथनयापितात्रयामायामत्रयेण रामेण लक्ष्मणसुमन्त्राभ्यामालोच्य पौरान वञ्चनेन विसृज्य गमनं प्रत्यपादयत् षट्चत्वारिंशे
अथ सूर्योदयानन्तरं रामेण वश्चितानां पौराणां शोकेनायोध्यागमनमदर्शयत्सप्तचत्वारिंशे
अथ रामेण शून्यामयोध्या निरीक्ष्य पौराणां शोचनं विस्तरेणोपापीपददष्टचत्वारिंशे ANI अब रामस्य नानाग्रामक्षेत्रनदीदर्शनपूर्वकं पुनराग-
मनादिमनोरथपूर्वकं च कोसलदेशातिक्रमणमभ्यधादेकोनपञ्चाशे | अथ दर्शनीयतमं स्वविवासनासहनसमुदीरितनानाविलापवचनननभरितं कोसलदेशमतिक्रान्तस्य रामस्यातिरमणीयपुण्यतमभागीरथीतीरगमनं, मुहेन समागर्म, तोगुदीमूले सीतया सह भूमौ शयनम्, लक्ष्मणगुहाभ्यामभितो रक्षणं चाचचक्षे पश्चाशे
अथातिसुकुमारदिव्यदेहयोः सीतारामयोरतिकठिन- अथ प्रस्थितान् रामादीन् प्रति भरद्वाजेन मङ्गला| स्थण्डिलशयनमन्वीक्ष्य पितृमात्प्रभृतींश्रोद्दिश्य गुइ- शासनपूर्वक चित्रकूटमार्ग कथयित्वा निवर्तनं, तत| समक्ष लक्ष्मणस्याप्रभातमनुशोचनमुदैरपदेकपञ्चाशे ५१ स्तेषां चित्रकूट प्रति प्रस्थिताना पूवेन कालिन्दी
अथ पुनः प्रातः श्रीरामप्रबोधितलक्ष्मणाज्ञप्तगृह- | मुत्तीर्य वनरामणीयकदर्शनपूर्वकै सायंकाले मृगासन ४४ नावारोहणसमये रामस्य मातापितरावुद्दिश्य विस्तरेण
कृताहाराणां यमुनावने निवसनमित्येतददर्शयत्पश्चसंदेशवचनं, सुमन्त्रस्प स्वविश्लेषासहनेनानुशोचत: समाश्वासनम्, मुहानीतन्यग्रोधक्षीरेण जटाकरणं, गुहा
___ अथ पुनः सूर्योदयानन्तरं गमनसमये मीतां प्रति भ्यनुज्ञानं, नावा गङ्गातरणम्, अतिदूरमार्गगमनेन
बनशोभादर्शनकुतूहलातिकान्तमार्गेण रामेण सलक्ष्मखिन्नानां सीतारामलक्ष्मणानां कथंचिइत्सदेशानति
णेन चित्रकूटप्रान्ते वाल्मीक्याश्रमे वाल्मीकिसेवनम, क्रम्य सायंकाले मृगादिमांसेन कृताहाराणां कुत्रचिदन
लक्ष्मणेन रामनियुक्तेन पर्णशालाकरणम्, गृहप्रवेशाङ्गस्पतिमूले रात्री वासाय गमनमित्येतदभाणीहिपश्चाशे
वास्तुवल्य समित्पुष्पमांसादिसंपादनम्, अय रामेण | अथ रामस्य लक्ष्मणाभिप्रायजिज्ञासया स्वविवा
वास्तुशान्ति कृत्वा सीतालक्ष्मणाभ्यां सह तत्र सुखेन सनमुद्दिश्य नानाविधानुशोचनम्, लक्ष्मणं प्रत्ययोध्या- चिरं निवसनमित्येतदभाषत षट्पञ्चाशे गमननियोजन, पुनस्तदभिप्रायजेन लक्ष्मणेन रामसमा
अथ गुहप्रेषितचारमुखेन रामस्य चित्रकूटगमनश्वासनपूर्वकं सीतापाः स्वस्य च अणमाप रामविश्लेषे
पर्यन्तं वृत्तान्तं विज्ञाय सुमन्त्रस्पायोध्यागमनम् , रामं सत्ताविनाशकथनेन दुस्त्यजत्योपपादनम्, अथ तादृशमहारण्यमध्ये पर्णशय्यायां निर्भयानां त्रयाणां शयन
विनाऽगतं सुमन्त्रमुदीक्ष्यायोध्याजनानु शोचनम् , मित्येतदवोचत्रिपश्चाशे
कौसल्यानिवेदितसुमन्त्रागमनवृत्तान्तस्य दशरथस्य अथ रामादीनां पुनः सूर्योदयानन्तरं गङ्गायमुना
शोकातिशयेन मूर्छनमित्येतदकथयत्सप्तपश्चाशे ५७ सहमे प्रयागे भरदाजाश्रमगमन, भरडाजेन तेषामा- __ अवाश्वस्तं दशस्थं प्रति रामोक्तसमाश्वासनरूपदिभिरभिपूजनं, रामेणैकान्तस्थलपने भरद्वाजेन चित्र- संदेशकथनम्, लक्ष्मणोक्तरामविवासनमूलकक्रोधोक्तिकूटाख्यारेस्तादृशस्थलत्वेन कपनम्, पुनः प्रभाते कथनं, किमप्यन्तार्नेगृह्य वक्तुमशक्तया वैदेह्या सवाष्प
भरद्वाजेन चित्रकूटरामणीयककथनमित्येतदभिललाप नेत्रया स्थितमिति सीतास्थितिकथनमित्येतदभणदष्ट५० | चतुपञ्चाशे
५४ पञ्चाशे
For Private And Personal Use Only
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.वि.
॥४॥
अ.क..२
समिती
d
अथ सुमन्त्रेण राजे रामविवासनायुक्तत्वसूचनाय । रितराभिरन्त पुरस्त्रीभिः सह प्रबुद्धयोः कौसल्यासुमि- समविश्लेषेणायोध्यकनिखिलचराचरजन्तुपरिम्लानता- |त्रयोसृतं राजानमुद्दिश्य रोदनं कथयामास पश्चषष्टितमे कथनम्, तच्छ्रवणेन दशरयस्य पश्चात्तापेन मूर्छन
अय विस्तरेण कौसल्यायाः कैकेयीविनिन्दनराममित्येतददर्शयदेकोनषष्टितमे
५९ गुणस्तवनतिलतण्डुलितः प्रलापः, पश्चादमात्यैः पुत्रअथ सुमन्त्रमुखश्रुतरामवृत्तान्तायाः कौसल्यायाः मानीय राजसंस्कार चिकीर्षदिस्तैलद्रोण्यां राज्ञः शोकातिरेकः, सुमन्त्रेण तस्याः समाश्वासनमित्येतत्
प्रक्षपः, राजस्वीणां कैकेयीपरिक्षेपपूर्वको बाहुभिरुरोपाववन्ध पष्टितमे
६० विशेषः, अयोध्यासंक्षोभश्वेतीमेऽर्थाः प्रवणादिषत __अथ पुरा राजानं प्रात कौसल्यायाः पुत्रविवासन
षट्पष्टितमे प्रयुक्तो विलापः, तच्छ्रवणेन राज्ञो मूर्छनं चेत्येतत् प्राची
. अथापरेशुः प्रातः सभायां मार्कण्डेयमीद्रल्यशामकशदेकषष्टितमे
| देवादीनां राजत्विजां वसिष्ठमकाशे अराजकताप्रयुक्तअथ लब्धसंज्ञेन राज्ञा कौसल्यासान्त्वनम्, ततः
दोपविस्तरवर्णनपूर्वकं भरतानयनप्रार्थने पाकाशि सप्तकौसल्यायाः स्वोक्तवाक्यकटुत्वनिमित्तं राजक्षमाप
पष्टितमे णम्, ततो राच्यां शोकेन राज्ञो निद्वापारवश्यमित्यन्त
| अथ वसिष्ठप्राहेतानां दूतानां भरतानयनाय केकय
| नगरगमनमभ्यधाय्याटषष्टितमे न्यदर्शयाविषष्टितमे
___ अथ केकयनगरे भरतेन तस्यामेव रात्रौ दृष्टस्य . अथ मुहूर्तात प्रबुद्धेन राज्ञा कौसल्या प्रति पूर्व कदाचिद्रात्री सरवा जलमाददानः कश्चिदृषिपुत्रो मया
दुःस्वमस्य प्रातः सुहृद्भवः कथनमुपापायेकोन
सप्ततितमें गयां पर्यटता गजनान्त्या हत इत्यादिवृत्तान्तः कथित ___ अथ तदेव दूतैः प्रचोदितस्य मातामहमातुलदत्तइति न्यदर्शयात्रिषष्टितमे
नानाविधपरिजनपरिच्छदसेनादिकस्य भरतस्यायोध्यां _अथ ऋषिशापात् पुत्रशोकेन स्वस्य मरणं सिद्ध
प्रति प्रस्थानमाचल्यो सप्ततितम मिति कथयता राममेवानुशोचता दशरयेनार्धरात्रे ___ अथ भरतस्य मार्गे नानानदीनगरग्रामवनमहीधरामरणमित्येतत्प्रतिपादयामास चतुःषष्टितमे
द्यतिक्रमणपूर्वकमविरतसप्तरात्रगमनेनायोध्यां प्रविशतो अथ परेयुः प्रातरागतमतमागधादेप्रबोधनेनाप- नगरविपाददर्शनपरिक्षुभितमनमः पितृभवन गमनमभाबुद्धे गज्ञि परीक्षया राजमरणं निश्चित्य रुदन्तीभि- |ष्येकसप्ततितमे
। अथ कृतवन्दनाय पिवृत्तान्तं पुछते भरताय ६५/ कैकेय्या पितृमरणकयनं, ततः शोचन्तमग्रज पृच्छन्तं
प्रति स्वकृतरामविवासनकथनपूर्वक राज्याङ्गीकरणनियोजनमित्येतदभ्यलापि दिसप्ततितमे
७२ ____ अथ पितृमरणाग्रजप्रवासनश्वगायराधाम प्रवृद्ध
गोकेन च भरलेन सदतथा कैकयीविनिन्दननुक्तवान् त्रिसप्ततितमे
७३/ अब प्रदरीपे। करतथा कैकपीविनिन्दनं, कर्षणक्लिश्यमानेकवृषभदर्शन विषण्णसुरभिनिदर्शनेन कौसल्याशोकमहत्ताकथनपूर्वकं शोकेन मूर्छनमितीदं भाषितवांश्चनुःसप्ततितमे
७५ अथ भरतानयोः कौसल्यासमागम, तस्याः पत्यायनाय भरतेन विस्तरेण शपयकरणम् , ततस्तम्या: पत्ययपूर्वकं भरतशत्रुघ्नाभ्यां सह झोकेनन राज्यातिवाहनं च पतिपादितवान् पश्चरापतितपे
अथ परेपुर्वसिष्ठचोदितेन भरतेन दशस्थसंस्कारकरणमुपपादितवान षट्लततिनमे ___ अय भरतेन द्वादशेऽहनि सपिण्डीकरणान्तश्राद्धकरणं त्रयोदशहाने पितरमुद्दिश्य भरतानयोर्चहुशोचनं, वसिष्ठलुमन्त्रादिभिस्तयोः समाश्वासनं, तद्देशाचारभूत
दहनदेशसेचनादिनियोजनं चाभिहितवान् साहसप्ततितमे ७० | अथ शत्रन मन्थराशिक्षणं, कैकेय्या मन्थरावा७१ | सनं च प्रकाशितवान् अष्टमपतितमे
७८
७०
%;
For Private And Personal Use Only
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
ब
अथामात्यादिभिर्भरतं प्रति राज्याङ्गीकरणमार्थनम् , | अव तत्र गमावस्थानसमये रात्री लक्ष्मणस्य सीता- पात भरद्वाजोक्तस्थलचिद्रप्रत्यभितापनम, शहा भरतेन तदनभ्युपगम्य स्वस्य रामनिवर्तनोद्योगकथन- रामयोभूमिशयनादिकं प्रत्याप्रभातं शोचनम्, मर्योदया- प्रति वनवर्णनपूर्वकं रामाश्रमान्वेषणचोदनम् , ततः पूर्वक मार्गशोधनाय तदोषयिक जनप्रेषणनियोजनं च | नन्तरं रामलक्ष्मणयोर्जटाकरणपूर्वकं भागीरथीमुत्तीर्य
शत्रप्रेषितः पुरुषै रामाश्रमधूमाचदपदर्शन, भरताय बोधितवान् एकोनाशीतितमे ७९ वने गमनं च गुहेन भरतायोक्तमित्याह पडशीतितमे ८६
तत्कयनं, ततो भरतेन तत्रैव सेनास्थापनं चाह | अथायोध्यामारभ्य आजाह्नवीतीरं मार्गसमीकरण
त्रिनवतितमे
अथ तच्छ्वणजनितशोकातिशयं भरतं प्रति जल्पितवानशीतितमे अथापरेयुः प्रभाते राजप्रबोधनार्थमङ्गलवाद्य घोषमुद्देन तत्र पूर्व रामस्प जलमात्रकृताहारस्य सीतया सह
अब रामस्य चित्रकूटप्रवेशप्रभृतिताहनपर्यन्त
वृत्तान्तस्य प्रतिदिनमेकरूपतया तदहर्वृत्तान्तकथनेन श्रवणसंधुक्षितपितामरणाग्रजविवासनस्मरणस्य भरतस्य दर्भास्तीणे इदीवृक्षमूले मायन, तदानों स्वस्य ज्ञाति
यावानिवृत्तान्तोऽपि कथितः स्यादिति कृत्वा तस्मिशोकातिशयम्, प्रातः सभामागतेन वसिष्टेन सुमन्त्रद्वारा। जनपरिवृतस्य लक्ष्मणेन सह जागरणपूर्वकं रक्षणं च
बहाने रामेण प्रातरनुष्ठानानन्तरं सीतां प्रति चित्रकूटभरतशत्रनामात्यमधानाधशेषराजबल्लभाहानम् , तेषां। कथितमित्याह सप्ताशीतितमे
रामणीयकपदर्शनपूर्वकमनुकूलपत्नीभ्रातृलाभेन तादृशसभाप्रवेशं चारख्यातवानेकाशीतितमे। ___ अब दर्भास्तीण नत्र तत्र विकीर्णसीताभरणगलित
रमणीयस्थललाभेन चायोध्यातोऽधिकं नितिः कथितेअथ सभायां वसिष्ठेन राज्याङ्गीकरणमथितेन तावकनकविन्दुक सीतापरिवर्तनदशासक्ततत्कौशेयतन्तुक
त्याह चतुर्नवतितमे दसहनकृततनिन्दनेन तीव्रतमस्वीयरामनिवर्तनाभिलाप- मिङ्गुदीमूलमुदीप भरतस्यानुशोचनमाहाष्टाशीतितमे ८८
___ अथ रामेण सीतायाः मन्दाकिन्याख्यनदीरामणीकथनानन्दितनिखिलजनेन तेन भरतेन वसिष्ठादिभिः अथ ससैन्यक्ष्य भरतस्य गङ्गातरणं भरद्वाजाश्रम-'
| यकमदर्शनेनापलालनमाह पश्चनवतितमे कौसल्यादिभिरमात्यादिभिरखिलपौरवगैश्च सह राम- प्रवेशं चाह एकोननवतितमे
___ अथ तत्र रामस्य सीतया साकं मांसाभ्यवहारसमीपगमनं प्रति प्रस्थानं कथितवान् घाशीतितमे। ___ अब भरतस्य भरद्वाजदर्शनमन्योन्यकुशलप्रश्नादिक
समय वन्यमृगयूथसंक्षोभदर्शनेन तत्कारणपरिज्ञानाय अथ तीव्रतमरामदर्शनीत्कण्ठ्यमातृजनप्रमुखपरि- चाहनशतितमे
लक्ष्मणप्रेरणम्, तत उत्रतं सालमारुह्य कोविदारध्वजवृतात्य भरतस्य ससैन्यस्य प्रस्थितम्य गङ्गातीरेऽवस्थानं । ___ अब भरतस्य मसैन्यम्य भन्दाजेन कृतपतिथ्य
निन समन्यतया रामस्य हननायागतं भरतं मन्वाप्रकाशितवान ध्यशीतितमे ८३ माईकनवासितम
९१ मेन लक्ष्मणेन रामप्रेम्णा भरताजेघांसापर्यन्तमातअथ तत्र भरतं प्रति गुहेनातिथ्याभ्यर्थनं दर्शितवां- ___ अथ भरतस्य चित्रकूट यति प्रस्थानसमये भर
शन चाह पण्णवतितमे चतुरशीतितमे
८४ दाज प्रति कौसल्यादिव्याकिनिर्देशनम, ततो भरद्वाज- अथ रामेण कुपितस्य लक्ष्मणस्प परिसान्त्वनमाह अथ भरनागमननिमित्तं भरतमुखेन ज्ञातवता सुहे- मनुज्ञाप्य चित्रकूटं प्रति प्रयाणम् , मध्ये यमुनातीर- सप्तनवतितमे नाग्रजमनुशोचतो भरतस्य समाश्वासनमुदितवान् पश्चा- | वनप्रवेशं चाइ दिनवातितमे
अथ भरतस्थ शत्रुनगुहतज्ज्ञातिसहितस्य पादचारेण शीतितमे
८५/ अब भरतस्य चित्रकूटपान्तवनमवेशम् , बसिष्ट समाश्रमान्वेषणं, तचिह्नधूमदर्शनानन्तरं पुनस्तत्रागत
८२
१०
९२
For Private And Personal Use Only
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
चा.रा.वि.
॥५॥
जनस्थापनपूर्वकं गुद्धं शत्रुघ्नं चादाय गमनमाहाष्टनवतितमे
अथ भरतस्य मातृजनानयनाय वासिष्ठं संदिश्याग्रे गच्छतः शत्रुघ्नं प्रति रामाश्रमचिह्नानि निर्दिशतो | रामदुर्दशामनुशोचतः शत्रुत्र सुमन्त्रसहितस्य रामसमागममा ईकोनशततमे
अथ रामेण कुशलप्रश्नव्याजेन भरतस्य भावि राज्यरक्षणौपयिकतया राजनीतिशिक्षणमाह शततमे अथ भरतेन रामं प्रति दशरथ मरणकथनमा कोतरशततमे
अथ रामेण सृतं दशरथपुदिश्य शोकमलापं, मन्दाकिन्यां सलिलदानं सपिण्डीकरणं, पुना रामाश्रम| मागतानां रामादीनां शोकप्रलापं तच्छ्रवणेनागतानां भरतसै निकायोध्यकजनानां रामेण समागमं चाह दत्तरशततमे
अथ रामस्य वसिष्ठानतर्मातृजनैः समागमं वासिष्ठसेवनं, निखिलामात्यादिजनसमागमं सर्वेषामपि तत्र समुपदेशनं चाह त्र्युत्तरशततमे
अथ रामेण वनागमननिमित्तं पृष्टस्य भरतस्य रामं प्रति राज्याङ्गीकारप्रार्थनम्, रामेण पितृनियोगस्त्यजत्वप्रतिपादनेन समाधानं चाइ चतुरुत्तरशततमे
अथ पुनर्भरतेन स्वमातृसान्त्वनादिकथनेन पुनः प्रार्थनं, रामेण तत्त्वार्थविमर्शनमार्गेण समाधान चाह पञ्चोचरशततमे
अथैवं निरुत्तरमुक्तवन्तं रामं प्रति भरतस्य श्लाघ्यतरोचितोत्तरकथनपूर्वकं पुनः प्रार्थनं, वसिष्ठादीनां मातृजनानाममात्यानां पुरप्रधानानां च भरतेन सह रामप्रार्थनं चाह षडुत्तरशततमे १०६ अथ काममोहेन पित्रा भवदिवासनं कृतमिति पितरं निन्दन्तं भरतं प्रति रामेण मोहहेतुप्रसक्तिरेव नास्ति किंतु कैकेयीविवाहकाले तत्सुतस्य राज्यदानप्रतिज्ञानादेवैवं कृतवानिति दुष्परिहारहेत्वन्तरकथनमाइ सप्तोत्तरशततमे
१०७
अथैवं रामेण निरुत्तरीकृतं भरतमालोक्य हितपरतया जाबाखिना चार्वाकमतमाश्रित्य रामं प्रति राज्याङ्गीकरणपार्थन माहाष्टोत्तरशततमे
अथ जावा लिमतनिरासनपूर्वकं रामेण वैदिकमत१०२स्थापनमाह नवोत्तरशततमे
अथ वसिष्ठन जावालिबचनतात्पर्यप्रदर्शनेन वादये रामको निवर्त्यमनुप्रभृति दशरथपर्यन्तं पूर्वाचरितमार्गप्रदर्शनेन ज्येष्ठस्यैव राज्यार्दताकथनरूपं रामनिवर्तनोपायमाह दशोत्तरशततमे
९८
९९
१००
१०१
१०३
१०४
www.kobatirth.org
१०५
अथ वसिष्ठेन स्ववचनमाचार्यवचनतयाऽवश्यं कर णीयमिति रामं प्रत्युक्ति, रामेण पितृवचनं ततोऽपि गुरुतरमिति प्रत्युक्ति, भरतस्य गत्यन्त राभावात् स्थण्डिलशयनं, रामेण निवर्तनपूर्वकं भरतसमाधानं चाहेकादशोत्तरशततमे
For Private And Personal Use Only
१०८
१०९
११०
१११
अब भरतस्य समाधानं कृत्वा प्रस्थापनमाह द्वादशोत्तरशततमे
अथ भरतस्यायोध्याप्रवेशमाह त्रयोदशोत्तरशततमे
अथ भरतस्यायोध्यानिरानन्दतादर्शनेन शोकोत्यत्तिमाह चतुर्दशोत्तरशततमे
अथ भरतस्यायोध्यां विसृज्य नन्दिग्रामे रामराज्यपरिपालनक्रममाह पादुका पुरस्करणपूर्वकं पञ्चदशोत्तरशततमे
अथ चित्रकूटे रामं प्रति तत्र राक्षसकृतोपद्रव कथनपूर्वकमृषिसंधैः सर्षिकुलपतेस्तदाश्रमं विसृज्याश्रमान्तरगमनमाह षोडशोत्तरशततमे
अथ श्रीरामस्याज्याश्रमप्रवेशमाह सप्तदशोत्तरशततमे
Acharya Shri Kalassagarsuri Gyanmandir
अथ सीतयाऽनसूयोपदिष्टपातित्रत्यधर्मप्रतिपादकवचनानुमोदनपूर्वकं तत्पृष्टस्वस्वयंवरकथाकथनमाहाष्टादशोत्तरशततमे
अथ रामस्यान्याश्रमे रात्रिमुषित्वा प्रभाते नित्यकर्मानुष्ठानानन्तरमृषिगणदर्शितमार्गेण दण्डकारण्यं प्रति प्रस्थानमा कोनविंशत्युत्तरशततमे एवमयोध्याकाण्डानुक्रमणिका संपूर्ण ।
११२
११३
११४
११५
११६
११७
११८
११९
अनुक्र•
अ.क. २
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
॥ अथारण्यकाण्डानुक्रमणिका ॥
श्रीसीतालक्ष्मणसमेतस्य प्रविष्टदण्डकारण्यस्य श्रीरामस्य तत्रत्यऋध्याश्रममण्डलदर्शनम्र, मुनिभिर्ययो चितं श्रीरामपूजनं च प्रथमे
अथ वनमध्ये विराधदर्शनं, विराधेन सीताप्रदणपूर्वकं रघुनन्दनवेषनिन्दनपूर्वकं च तन्नामगोत्रादिप्रश्नः, स्वनामकथनं, सीताभयदर्शनदुःखितेन रामेण लक्ष्मणं प्रति तदवस्थाप्रदर्शनं लक्ष्मणेन संधै विराधवधसौलस्वप्रत्युक्तिश्च द्वितीये
२
अय पुनः पृच्छन्तं विरामं प्रति रामेण स्वनाम कुलादिकीर्तनं तती रामपृष्टेन विराधेन च स्वमातापितृकथनपूर्वकं स्वस्थ ब्रह्मवरलब्धशस्त्रावध्यत्वकथनपूर्वकं च स्वबलगर्वप्रलपनं, ततो राममुक्तसप्त वाणताडितं सीतां भुवि त्यक्त्वा शूलमुद्यम्यभियान्तं विराधे प्रति वाणान् वर्षतो रामलक्ष्मणयोः स्वस्वन्वारोपणपूर्वकं विराधेन वनमध्यगमनं ताभ्यां गन्तव्यमार्गानुकुत्सनं च तृतीये
अथ स्नेहादन्तीं सीतां दृष्ट्वा रामलक्ष्मणाभ्यां वेगेन विराधवादुच्छेदनं तेन च गमपादस्पर्शजनितज्ञानेन स्वपूर्वजन्मवृत्तान्तादिकथनं, शरभङ्गाश्रमोक्तिरूपवाचिकककरणं, तस्य स्वर्गप्राप्तिश्च चतुर्थे
३
www.kobatirth.org
2
अथ श्रीरामस्य सभार्यस्य सानुजस्य शरभङ्गाश्रमसमीपे शरभङ्गब्रह्मलोकनिनीषागतसरयसानु चरवासवदूरदर्शनपूर्वकं शरभङ्गाश्रमगमनं शरभङ्गेण पूजनं, ततः शरभङ्गेण रामस्य सुतीक्ष्णाश्रममार्गोपदेशपूर्वकं रामसन्निधावनिप्रवेशनेन परमव्योमप्राप्तिश्च पञ्चमे
अथ शरभङ्गाश्रममुनिजनैः शरणागतिपूर्वक रामाय राक्षसोपद्रवनिवेदनं, रामेण तेषां राक्षसवधप्रतिज्ञानं
चप
अथ रामस्य सुतीक्ष्णाश्रमे तत्संदर्शनं, ततः सुतीक्ष्णेन रामाय तत्रत्यमृगोपद्रवकथनं, ततो रामेण मृगप्रतिज्ञापूर्वकं तस्मिन्नाश्रमे तद्रात्री निवासकल्पनं च सप्तमे
अय सुतीक्ष्णानुज्ञया रामस्याश्रममण्डलदर्शनाय प्रस्थानमष्टमे
अथ मुनिजनसन्निधौ रामकृतां निखिलराक्षसवचप्रतिज्ञां श्रुत्वा धर्महानिभीतया सीतयाऽतिप्रेम्णा रामं प्रति निवेरनिखिलराक्षसवधानिवर्तनाय सविनयं विज्ञापनं नवने
अथ रामेण सीतां प्रति आरक्षणस्य क्षत्रियधर्मतया शरणागतविरोधिनां स्वविगेवित्तया स्वाराधनभूतयज्ञकर्मविघटन रूपमहापराधेन च प्रतिज्ञातनिखिलराक्षससंघवधस्यावश्यकर्तव्यत्वेन प्रत्युत्तरकथनं दशमे अथ वनमध्ये स्वसहानुयायिधर्मभृनामकमुनि
For Private And Personal Use Only
५
७
८
सकाशान्माण्डका निर्मितपश्चाप्सरोनामकसरःप्रभावं श्रुतवता सर्वेष्वणि ऋषीणामाश्रमेषु कंचित्कालं निवासं कृतवता पुनः सुतीक्ष्णाश्रममागतवता रामेण सुतीक्ष्णं प्रत्यगस्त्याश्रमस्थानप्रश्नः, ततः सुतीक्ष्णेनागस्त्यभ्रात्राश्रममार्गेणागस्त्याश्रमगन्तब्यता, सन्मार्गचिह्नादिकथनं, ततस्तेनैव मार्गेण गच्छता लक्ष्मण प्रति वातापील्वलविध्वंसनरूपागस्त्यकथां कयवताऽगस्त्यभ्रातुराश्रमे एक रात्रिमुषित्वा प्रातः पुनर्लक्ष्मणं प्रति विन्ध्यस्तम्भनाद्यगस्त्यमहिमानं कथयताऽगस्त्याश्रममागत्य प्रथमतः स्वागमननिवेदनाय लक्ष्मणप्रेषणं चैकादशे
अथ शिष्यमुखाद्विदितरामागमन वृत्तान्तेन स्वनियुक्तशिष्यद्वारा आनीयमानस्य स्वाश्रमस्थब्रह्मादिदेवस्थानादीन् सकौतूहलं प्रेक्षमाणस्य श्रीरामस्य ससीतालक्ष्मणस्य सशिष्यगणं प्रत्युत्थित्वेन दत्तपाद्यासनादिकेन वैश्वदेवपूर्वकमातिथ्यं च कृतवताऽगस्त्येन वैष्णवधारणीसीनां श्रीराम समर्पणं द्वादशे
Acharya Shri Kalassagarsuri Gyanmandir
अथ खरादिवधायागस्त्येनानुज्ञातस्य ससीतस्य लक्ष्मणस्य नमस्य पञ्चवटी प्रति प्रयाणं त्रयोदशे अथ रामस्य पञ्चवटीमागं स्ववंशक्रमकथनपूर्वकं १० पितृसखित्वं निवेदितवता जटायुषा सह समागमः तेन सह पञ्चवटीगमनं च चतुर्दशे
११
१२
१३
१४
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.वि.
चा
अनुक्र०
आ.को.
-
अथ पञ्चवटयां गोदावरीतीर लक्ष्मणनिर्मिताभमे ततोऽतिभीतायाः शूर्पणखायाः पुनः खरसमीपगमनं खरं प्रत्यानुकूल्याभिसंधिजिज्ञासया मृदुपूर्व परुपोगमेण सीतालक्ष्मणाभ्यां सह कंचित्कालं निवासः च प्रत्यपादि विशे
२० क्तिभिः पापकर्मदुःखोदकवादिवोपन, ततः खरस्यावकृत इत्याह पञ्चदशे
| अथ शूर्पणखामुखात् खरस्य स्वप्रेषितचतुर्दश- तिपापिष्ठतया मातृवधप्रवृत्तोन्मत्त पायेन तत्प्रतिक्षेप ___ अथ तत्र कदाचित् प्रभातवेलायां गोदावरी प्रति राक्षसवधश्रवणमेकविंशे
२१ पूर्वकं रामोपरि गढ़ाप्रक्षेपस्तता गमेण गदाखण्डनं स्नानाय गमनसमये तदनुगच्छता लक्ष्मणेन राम ___ अथ खरस्य चतुर्दशराक्षससहस्रतदनुगुणनाना- चैकोनत्रिशे पति हेमन्तऋतुवर्णनपूर्वक भरतगुणकथनपूर्वकं च विधायुधप्रभृतिपरिकरसहितस्य युद्धाय प्रयाणं द्वाविंशे २२ __ अथ पूर्व मर्वदेवसङ्गमर्दनचण्डगदागर्वेणानुकूल्याकिकेयीनिन्दनं, तदसइमानेन रामेण मातृनिन्दानिवा- ___ अथ खरस्य ससैन्यस्य प्रयातस्य दिव्यभीमशारीर- भावेऽपि इदानीं तद्ध्वंसनदर्शनेन वापि किमस्य विवेकेग्णपूर्वकं भरतगुणमशंसनं, तद्दर्शनोत्कण्ठाकथनं च महोत्पातदर्शनेऽपि दात् प्रयाणानिवृत्तित्रयोविंशे २३| नानुकूल्यचिकीर्पा जातेति परीक्षिषया पुनरपि श्रीरा
ततो गोदावर्या रामादीनां स्नानादिकृत्यं चाह षोडशे १६ ___ अथ राक्षसपराजयहेतुन महोत्पातान् स्वविजय- मेण खरं प्रति न्याय्यवचननिदर्शनं, तवः खरेण Ka अथाश्रममागत्य तत्र सुखं वसतः श्रीरामस्य याह- हेतुभूतानि सुनिमित्तानि च दृष्टवता रामेण पर्वतगुहायां पित्तोपहतक्षीरन्यायेन तत्प्रतिक्षेपपूर्वकं सालवृक्षेण राम
च्छिकं शूर्पणखादर्शनं, ततोऽन्योन्यकुलगोत्रज्ञानानन्तरं सीतारक्षणाय लक्ष्मणप्रेषण, कवचादिधारणपूर्वकं प्रहरणसमुद्योगस्तावता तं शतशश्छिन्दतः शरसहस्रेण
श्रीरामं प्रति शूर्पणखया भार्यात्वेन स्वाङ्गीकाराभ्य- युदाय सन्नद्धतयाऽवस्थानं, राक्षससेनायास्तत्समीपा- स्वसर्वाङ्गमर्माणि कृन्ततो रामस्यातिसमीपे खरस्याभिमर्थनं चोक्तवान् सनदशे
गमनं च चतुर्विशे
२४ पतनं, शरसन्धानावकाशलाभाय तत्क्षण एवं रामेण अथ रामेण स्वस्य सदारत्वेन दूरस्थदार लक्ष्मण ___ अथ रामस्य राक्षसैः साकं तुमुलं युद्ध, ततो राम- किंचित्पश्चावित्रपदक्षेपपूर्वकमतिशीघ्रसंहितेन अगस्त्यभजेति परिहासपूर्वकं लक्ष्मणं प्रति प्रेषितायाः लक्ष्मणेन प्रयुक्तगान्धर्वास्त्रेणानेकसाहस्रराक्षसचित्रवधश्च पश्च- दत्तेन चाणवरेण खरहृदयभेदन, ततः खरवधपरितुष्ट च स्वस्थ रामदासत्वेन दासभार्यात्वमनुचितमिति पुना
२५ महर्षिगणकृतरामस्तुतिः, देवनभसः कुसुमवर्षाभिष्टवरामं प्रत्येव प्रेषितायाः स्वापरिग्रहमूलमियमिति मत्या ___ अथ रामेण खरत्रिशरोव्यतिरिक्तानां दूषणप्रभात- नादिकं, ततो लक्ष्मणपूजितं श्रीरामं गिरिमुहातो सीतां हन्तुमुटुक्तायाः तावत् क्रुद्धरामाज्ञप्तलक्ष्मणनि- सेनाध्यक्षसहितानां चतुर्दशसहस्रसंख्यानां राक्षसप्रथा- लक्ष्मणसाहाय्येन निर्गत्य स्वभर्तृविक्रमानरोक्षणनिर्भकृत्वकर्णनासायाः शूर्पणखायाः खरसमीपगमनमष्टादशे १८ नानां वधः षड्विंशे
२६ रविस्मयानन्दया जानक्या वीरव्रणश्रमजलरोमाञ्च___ अथ शूर्पणखया विदितवृत्तान्तेन खरेण रामलक्ष्मण- ___ अथ त्रिशिरसो वधः सप्तविंशे
२७/ शबलश्रीरामदिव्यमङ्गलविग्रहस्य गाढालिङ्गनं च त्रिशे जयाय तत्सकाशं प्रति चतुर्दशराक्षसप्रवरप्रेषणं, तेषां ___ अथ रामेण खरस्य स्वरथाश्वसारथिधनुःप्रभृति- अथाकम्पनमुखेन जनस्थानस्थापितखरदूषणत्रिशूर्पणखया सह रामसमीपगमनं चैकोनविंश १९ / सर्वपरिकरभञ्जनमष्टाविंशे
२८ शिरप्रभृतिनिखिलराक्षसवधं श्रीरामकृतं श्रीरामस्या__ अथ चतुर्दशानामपि राक्षसप्रधानानां रामेण वधः, | अथ शत्रुविषयेऽपि परमवात्सल्ययुक्ततया श्रीरामेण । नन्यसाधारण महिमानं तस्य युद्धेनासाध्यत्वं सीता
विशे
For Private And Personal Use Only
Page #41
--------------------------------------------------------------------------
________________
Acharya Shri Kalassagarsun Gyarmander
Shn Mahavir Jain Aradhana Kendra
पहारस्यैव तव्यसनहेतुत्वं च श्रुतवतो रावणस्य रथेन | प्रमाणनानाशाखावृतस्य स्वकरगृहीतभक्ष्यार्थमहा- । मनिपातनं, स्वसहायभूतपादाक्षसहननं च निदश्य मारीचाश्रमगमनं, तं प्रति सीतापहारे साहाय्यकरण प्रमाणगजकच्छमहाचलसुपर्णागेहणमात्रभन्नकशाखस्य मापिगकरणे सर्वथा तब विनाशः सिद इति राबगं प्रार्थनं, ततो मारीचेन श्रीरामेण वैरकरणे तव सकल- तत्क्षणसावधानगृहीततच्छाखाक़तपापिष्ठतमनिषादग्राम- प्रति बोधनमष्टात्रिने रक्षःकदम्वेन सह विनाशः सिद्धः,अतः किमय लङ्का- निर्मूलनशाखापाप्रदेदानिवामिनानामुनिजनशाखापतन
____ अथ पुनमारीचः इदानी रामस्थ पाहतादशायां राज्यसुखं स्वयमेव हातुमिच्छसीति प्रतिबोधनेन भयमोअणरूपदुष्टनिग्रहशिष्टपरिपालनलाभप्रहपद्विगु- वयं मृगरूपस्य तादशगासद्वपसहितस्य तापसवेषं पुनर्लयां प्रति निवर्तनं चैकदिशे
णिताचिन्त्यबलवैभवकृतदुष्पेअनानावरणरक्षणसुगुप्त- गार्ग परिधिभावविषतः तावदेव रामगुक्तरेण राक्षम| अथ खरदूषणत्रिशिरप्रभृतीन् राक्षसप्रधानान् महेन्द्रभवनस्थाय्यमृतकलशाहरण-पुपर्ण पदानभूत- यमरगं पश्यतः स्वस्य रामपाकमज्ञतया तत्क्षणमेव चतुर्दशसहयसंख्याकान् घटिकात्रयेण तृणपूललावं तच्छाखाभङ्गचिह्नस्य सुभद्रनाम्रो न्यग्रोधस्य दर्शन,
पलायनेन पलायितं रामशराप्रवृत्तेः कथंचिजीवनं, स्वतः श्रीरामस्य विक्रमवैखरी स्वचक्षुषा प्रत्यक्षित- ततः क्वचित् पुण्यतमे देशे आश्रमे मुनिवेषस्य मारी- तदाप्रति त्यक्तराक्षसव्यापारतया तानित्रया चाववत्यास्तत एव त्यक्तधृत्यास्त्वरितगत्याः शुर्पणखायाः चस्य दर्शनं, तेन रावणपूजनपूर्वक शीघ्रागमननिमित्त
स्थानं, स्वस्य रेफादिनामोच्चारणेऽपि महाभयं च लङ्कायां पुष्पकविमानोपरि निखिलपरिजनपरिच्छद प्रश्नश्च पञ्चत्रिशे
२५ प्रदर्य, रावणं न रामवैरे प्रवर्तस्वेत्यवोधयदित्ति कथा परिवृतस्य निःसाधारणभुजबलवरबलदुललितस्य ___ अथ रावणेन मारीचं प्रति जनस्थानवृत्तान्तकथन
एकोनचत्वारिंशे दशग्रीवस्य स्वरूप्यकरणप्रदर्शनपूर्वकं दर्शन द्वात्रिंशे ३२ | पूर्वक स्वचिकीर्षितसीतापदारे विचित्रमगरूपेण साहाअथ शूर्पणखया जनस्थानस्थितयाबदाक्षसनिःशेष | स्याभ्यर्वनं पत्रिंशे
__ अथ मारीचवाक्यं श्रुतवता रावणेन परुषोक्तिभिविनाशेऽपि तूष्णीमवस्थानेनातिक्रुद्धया रावणविनिन्दनं __ अब मारीचेनासकृदनुभूतरामपराक्रमेण रावण
मागचोक्तप्रत्याख्यानपूर्वकं बलात्कारेण सीतापहारयनिशे हितैषिणा लोकातीताचिन्त्यवीयर्यादिगुणशेवधिभूतस्य
कार्यसाहाय्यनियोजनं चत्वारिंशे अथ रावणेन रामस्य नामरूपायुधपराक्रमप्रकारान श्रीगमस्य प्राणदयितायाः स्वपातिव्रत्यमहिना इच्छायां ____ अथ भवितव्यतावशेन सीतापहारबहानहरूप पृष्टया शूर्पणखया श्रीरामलक्ष्मणयोर्यावत्स्वभावान् सत्यां सर्वमपि जगत् भस्मीकर्तुं शक्तायाः सीतायाः रावणस्य वचनं श्रुतवताऽपि मारीचेन पुनरपि मर्मकस्य विशेषतोऽचिन्त्यं पराक्रमं च कथितवत्या सीता- हरणं तब याबदाक्षसजातीययुक्तस्य निर्मूलनामोध- मरणं प्रति न शोचामि किंतु तव सपुत्र मित्रवान्धवसौन्दर्यकथनपूर्वकं तजिघृक्षोत्पादनं चतुर्विंशे
कारणम् , अतस्तचिन्तां मा कुविति रावणं प्रात हितो- परिवारस्य मरणं प्रत्येव, त्वं च भवितव्यतावशेन | अथ चिरभाविमृत्युदृढीकृतसीतापहारनिश्चयेन राब- पदेशः सप्तत्रिंशे
। महाक्यं नाङ्गीकरोषि, आसन्नमरणजनाः हितं न Kणेन प्रच्छन्नतया कामगरथातीतमहार्णवेनातिरमणीय- अथ पुनरीिचेन पूर्व स्वेन विश्वामित्रयागवेद्या- गृहन्ति हीत्यादिरूपेण रावणं प्रति प्रतिवचनमेक
तमसिन्धुराजानूपदर्शनं, तथा तत्रत्यस्य शतयोजन- क्रमणप्रयत्नसमये अतिबालेनाकृनास्त्रेण श्रीरामेण कृतं. । चत्वारिंशे
३६
३४
१७
म
For Private And Personal Use Only
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
अनुक्र
आ. कॉ.३
वा.रा.वि.
। अथ स्वस्य रावणेन बधादामेण वधं श्रेयस्कर
मन्चानेन मारीचन रावणवाक्यमहतबला रावणेन ॥७॥
साफ रथेन नानानगरादिनिरीक्षणपूर्वक दण्डकारण्यस्वरामाश्रमप्रवेशः, तत्र रावणाभ्य बनेन क्षणेन विचित्रमृगरूपकरणपूर्वकं रामाशमसमीपे गतागतनिवर्तनमृगयूथानुसरणादिविचित्रचाष्टितकरण, दिव तस्य तत्र कुसुमापचयार्थमागतथा जानक्या अत्याश्चर्यभरितलया निरीक्षणं च द्विचत्वारिशे | अथ सीताहतयो रामलक्ष्मणयोस्ताहशविचित्र- मृगदर्शनं, तदैव मारीचमायबेयमिति लक्ष्मणेन कथनं, ततः श्रीरामेण सीतोक्तरीत्या साआजिनमगन्वेऽपि भवदुतर्गत्या मारीचमापात्यपि तादृशमगत्याग्रहगार्थ गक्षसहननार्थ व मया प्रवर्तनीयनंब त्वं तु नीतामाश्रमे स्थित्वा प्रतिक्षणं सर्वतः पोतासन्न
मनो क्षेत्युवाच त्रियत्वारिंदा PM अर्थ लक्ष्मणं संदिग्य नशग्चापासितणारं निर्गतन मृगरूपमागननानाविधगतिभेदराकृष्टन ततः
बाणन मारीचहननसमये स्वम्बरमहलं मारीचकृतं Rela गीते लक्ष्मणेत्येवरूपं शब्दं च श्रुत्वा कि भविष्य
जाति भीतन रामेण स्वाश्रमाभिभवतयः आगमन चतुश्चत्वारिंशे
अथ मारीचविसृष्टमार्तस्वरं रामानन्दनं मन्वानया सीतया लक्ष्मण प्रति रामसमीपगमनचोदन, तद्राक्षस
मायाकृतमिति तृष्णी स्थितं लक्ष्मणं प्रति ता रामस्य व्यसनमिष्टं यतस्त्वमीशसमयेऽपिवृष्णी तिष्ठसि त्वं नु स्वयमेव वा भरतानियकोपा गभव्यमनसमये माजधुअयव गममनुगतः कथमन्यथा भादिक विसज्यकाकिनो समानुगमनम, अहं तु गमं विना क्षणमपि स्थातुं प्राणान् धतुचनशाम गमादन्य क्षुद पुरुष पदापिन स्पृशामि अतो भरतस्य तव च मनोरथो न सिद्ध चतीत्यादिपरुषभापणम्, पुनर्लक्ष्मणेन गमस्य निखिललोकपतिसमस्तसरामरमानुषगन्धर्व किन्नरपिशाचपतगमृगप्रभृतिभिः संधीनगर्ष न किचिदपि कर्तु शल्पं वृथा दाइ न्यन अयं शब्दस्तु मृगरूपस्य मारीचस्यकेन्याति प्रतिवरनं, तता दिगुगाकोश्या सीतया पूर्वोक्तरीत्या अतिपरुषभाषणं, गोदावरीपतनविषपानभशुपतनाइन्धनादिकरणवचनं, ततस्तामा
शस्य किचित्प्रणम्य मीण स्वभावं च विनिन्ध कथमेकाकिन बन मया विसर्जनीया किमह कगेमीति बशा विचिन्तयता लक्ष्मणेन गमसमीपगमनं पञ्चचत्वानिको
अथ गमलक्ष्मणापगमनं प्रतीक्षमाणेन तम्मिन समय
वृतपरिव्राजकषण रावर्णन गमाश्रम सीतासमीप४४ मागतन मातालावण्यदानविवाहृदयन सीतारूप| प्रशंसादिपृषकं नन्नामभनामदेवादिप्रश्नानदा धर्मज्ञ
टजन वंशजनननिमसिद्धधर्मज्ञानया जानक्यात
| ब्राह्मणपरिवाज. मन्वानया तस्य गवणस्थाय॑पाया
दिभिः पृजनं च षट्चत्वारिंदा ____ अथ गीतया परिबाजकपृष्टम्य उत्तरानुक्तों स | अपेदिति मन्ना सालगोत्रभनुनामादिकथनं, तत्कुलनामादिशा, नदवसरलाभत्तरितन गवाणेन खकुलनागपीरुपादिवादन करणार्थन, तावता अतिकुपिता सीता श्रीरालाकागवणनिकर्षयोनानानिदर्शनप्रदर्शनपूर्वकंगवणं पति धिक्कारवचनजातं च सप्तचत्वारिंशे
अथ मीताबचनश्रवणकुपितेन गवणेन स्वकृतं सभ्रातृभूतकुजेविजयपूर्वकं तदीयपुष्पकहरणं, सूर्यचन्देन्द्रप्रभृतिनिखिलदेवमविद्राकरणकिंचित्कोपव्यापारसन म्ये न सरूपत्रागामध्यनलनं सरितामापि स्तिमिदगमनम राणधिरणस्यापि मर्यस्य शीतकिरणामित्यादि समुद्रपरिघातदेवादिदुष्पक्षत्रिकशिखरस्थमवर्णरत्नादिमयदिव्यलकानगरनित्यनिवासनिःसाधारणदिव्यभोगभागित्वमित्यादि चाभिधाय प्रयत्न पाद्यं माम अप्रयत्नेनागतमवश्यमङ्गीकुरु
अन्यथा तबातीव परितापो भवितेति कथनं, तच्छूवण| विवृद्धकोपया सीतया धर्मज्ञकुवेगनुबन्धिनस्तब पापिष्टतमव्यापारप्रवृत्तिः कथं किंबहुना निखिलगक्षसजातिविनाशायब तवायं व्यापार: तब पीतामृतस्यापि जीविताशा न कर्तव्येत्यादिरूपेण वचनेन | रावणनिर्भर्सनं चाष्टचत्वारिंश
४३
४५
-
For Private And Personal Use Only
Page #43
--------------------------------------------------------------------------
________________
Shri Mahave Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsun Gyanmandir
अयातीव कुपितेन तत्क्षण पर त्यक्तपारिवाजक- । तादृशावस्वं स्वार्वत्यक्तयाणं जटायुपं जानकी वेषेण रावणेन नानाधिकारवचनपूर्वकं सीतां बलाद | समीक्ष्य परिष्वज्य रुरोद चेति कथा एकपञ्चाशे गृहीत्वा स्थमारोप्य गमनं, तत्समये सीतायाः नाना- ____ अथ युद्धसमये भूवलत्यक्तां जटायु मृतमनुविधाक्रन्दनादीनि जनस्थानस्थवृक्षगिरिनदीप्रभृती- | शोचन्तीं वृक्षान्टई बाहुभ्यामालिङ्गय रुदन्ती जानकी
नुद्दिश्य स्वहरणस्य राम प्रति शंसनप्रार्थनं, तत्र कास्त्र- पुनवलादगृहीत्वा रावणगमनं, तत्समयेतिवेगाकाशपश्चिदृशे स्थितस्प जटायोर्दर्शनं, तं प्रति महता दुःखेन |गमनेन सीताधृत कुसुमसरनानाविधन पुरादिदिव्यभूप
आक्रन्दनपूर्वकं रामाय स्वहरणकयनभान चैकान- णादीनां भूमी पतनम् , तादृशीं सीतादशा निरीक्ष्य पश्चाशे
४९ वृक्षगिरिनदीप्रभृतीनां स्थावराणां सिंहव्याघ्रप्रभृतीनां
तिरश्नां सीतासंवार्षितानां मृगपोतकानां चानुशोचनं, अथ सीताशोकाकन्दनं श्रुतवनम्तावतब प्रबुद्धस्य जटायोः प्रथमं गवणं प्रति धमाधर्मश्रेयस्करन्नदुःख
सीतादशादर्शनेन वनदेवतानां गात्रकम्पनं, सीताहरणकरत्वादिसामान्यनीतिमदर्शनपूर्वकमधम्पसीतापहरणा
समयसंजातजगह कृतं च द्विपश्चाशे निवर्तनप्रयत्नस्तेनाप्यनिवृत्तं तं प्रति कटूक्तिभिस्त
___ अय रानणेन हियमाणया वाचाभगोचरे शोकानिवर्तनप्रयत्नस्तेनाप्पनिवृत्तं पलायमानं तं प्रति युदाय
गये मन्नया जानक्या अतिकरुणमतिपयं च रावणं निरोधनं च पश्चाशे
प्रति निन्द्यवचनजालं त्रिपश्चाशे
अवैवं रावणेन बलाद् हियमाणया कस्यापि स्वनिMI अथ जटायुभिरं रावणेन सह कृतसंग्रामः राव- | वर्तनसमर्थस्यादर्शनेन प्रवृद्धभयशोकया सीतया तणन बहुभिर्वाणरभिद्दतः पुना रावणस्य धनुःसारथिस्थ
| गमनसमये कस्मिंश्चिगिरिशृङ्गे पञ्चवानरदर्शनं, तत्र हयादीन निर्मथ्य किंचित्परिश्रान्तः, तावता अड्रेन तत्क्षण एवं देवगत्या दृष्टाय रामाय मवृत्तान्तं माभिसीतामादाय पलायमानं रावणं पुननिरु नानाविध- ज्ञानमिमे वदेयुरिति प्रत्याशया भिन्नोत्तरीयकाण्डस्यापरुषोक्तिभिः संतयं तस्य शरीरे मखपुरणादिभिः न्तनिक्षितभूषणस्य तान् प्रति बिसजनं, सीतापहरणसर्वतः परिति निधाय तस्य सीतापरिषड़पापिष्ठ- रूपमडासाहसकृत्यकरण जानितचितक्षोभेण रावणेन तमान वहुन् दश च तुण्डेनाच्छिद्य तावताऽतिकृषितेन । तत्कर्मावदनं, ततो रावणेन सीतां गृहीतरता निस्तीर्णभूतलत्यक्तसीतेन रावणेन खड्न निकृपक्षः पपात, | सागरेण लझायामन्तःपुरे सीदास्थापन, तत्र राक्षसी:
प्रति अतिजागरुकतया सीतारक्षणालापनं च ५१ चतुष्पश्चाशे
___ अथरावणेन राघवशरानउभस्मीकृतनिखिलगासगुल्मं जनस्थानं प्रति वलीयसां गक्षसानामष्टानां प्रेषणं, ततोऽन्तःपुरं प्रविष्टेन स्वसंपत्मदर्शनेन सीता वशीकर्तुमिच्छता तत एव बलात्सीतां गृहीतवता तस्यै सकीयानां नानारतखचितविचित्रचित्रवासादमण्डपगोपुरचापीकूपोयानप्रभृतिभोगस्थानानां प्राशनम् , एतादृशसंपत्समदं मां भजस्वेति प्रार्थनं च पश्चपञ्चाश ___अथ रावणयापरणकपिनया अनिलुद्गवणाभिमुखभाषण जुगुप्सया तृणं किचिदन्तरतः कृतवत्या सीतमा स्वधर कुलगरिमणः भर्तृगतसर्वमङ्गलगुणभृम्नः तत्र चचाइमनसागोवरस्य निखिलचराचरात्मकजगत्सपूलनिर्मूलनपुनरुत्पादनादिलीलालेशस्य श्रीरामपराक्रमस्य च प्रदर्शनेन तत्पतिभटरावणगतदोषराशिप्रदर्शनेन च धिकरण, निखिलराक्षसकदम्बसहितस्य तव विनाशः सिद्ध इत्येवमादिशपनं, ततः कुपितेन रावणेन द्वादशमासान्तरे त्वं यदि मदशगान भविष्यसि तदा त्वां तु प्रावरशनार्य मदारछेत्स्यन्तीति प्रत्युक्त्वा राक्षसीः प्रति सीताथा अशोकवनिकानयनपूर्वक तत्र तर्जनभर्त्सनादिभिः स्ववशीकरणाज्ञापन, तावता राक्षसीभिरशोस्वनिकां नीतायाः सीतायास्तत्कृत| ननिभर्सनादिविवृद्धशोकायास्तत्र वासश्च पटपचाशे ५
meani
५३
For Private And Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.वि.
॥ ८ ॥
अथ मृगरूपं मारीचं हत्वा प्रतिनिवृत्तेन क्रूर गोमायुस्वरादिदुर्निमित्तदूयमानमानसेन तत एव नानाविधचिन्तादन्तुरितान्तःकरणेन रामेण मध्यमार्ग विवर्णवदनस्य लक्ष्मणस्य दर्शनं तत्समागमः कथं लक्ष्मण ! राक्षसभूयिष्ठे वने सीतामेकाकिनों विसृज्यागती ऽसीत्यादिवचनं पुनः पुनर्द्धनिमित्तदर्शनेन सीतायाः हरणमरणाद्यन्यतमं सिद्धमिति निश्चितवतानुशोचनं च सप्तपञ्चाशे
अय लक्ष्मणं प्रति दुर्निमित्तादिभिः सर्वथा सीता नष्टेत्यनेकमुखमाक्रोशता असकृलक्ष्मणं पृच्छता अतिदूरधावनकृतश्रम पिपासा दिपीडितेन रामेण स्वाश्रमसमीपप्रदेशं स्वाश्रमं क्रीडास्थानानि च शून्यानि दृष्ट्वा अननुभूत पूर्वव्यथा प्रथमावेशश्चाष्टपञ्चाशे
अथ पूर्वसंगृहीतं विस्तरेण विवक्षुर्मध्यमार्ग समागलं लक्ष्मणं प्रति किमर्थं विजने राक्षससेविते वनं सीतां विसृज्यागतोऽसीति रामेण प्रश्नः ततो लक्ष्मणेन आर्तस्वरं श्रुतवत्या तावत् संजातमहाशोकया असकृन्मया समाश्वासितयाऽपि मामतीयमैर्मदभिलापणैव त्वं राममनुगच्छतीत्यादिभिर्वचनैरधिक्षिप्तवत्या सीतयैव प्रेषितोऽमागच्छमिति लक्ष्मणस्य प्रत्युक्तिः ततो रामेण तथापि क्रुद्धायाः स्त्रिया वाक्यं श्रुत्वा मां निखिलराक्षममंहरणसमर्थं जानताऽपि भवता तां तादृशवने विसृज्य | यदत्रागतं तदपनय एवंति पुनरुक्ति चैकोन पष्टितमे
५८
www.kobatirth.org
अथ पुनः पुनर्निमितयमानमानसेन रामेण निजाश्रमसमीरादिविचयन पूर्वकं नानाविधवृक्षलतादीनचेतनानपि पदार्थानाहूयाय सीतागतिकथनाभ्यर्थनं, ततस्तेषु निरुत्तरेषु मृगगजशार्दूलाद्यभ्यर्थनं तेष्वपि निरुत्तरेषु सर्वत्रादर्शनेनात्यन्तमवसादनं पुनः पुनमर्गिणप्रयत्नश्ध पष्टितमे
अथ पुनः पर्णशालादिकं सीतारहितं दृष्ट्वा उच्चैः स्वरेण सीताह्नानपूर्वकं रामस्य नानाविधप्रलापः, तती लक्ष्मणेन समाधानपूर्वकं पुनः सम्यक सर्वती मार्गेण प्रयत्न करणार्थनं, ततः सर्वतः काननस्य प्रस्त्रवणा ख्यस्य पर्वतस्य च सम्यग्विचनं तत्र सर्वत्र सीतालाभाभावनातीव रामस्य बैकुव्यपूर्वकमुः प्रलापः पुनलक्ष्मणेन सान्त्वनं तदनादृत्य रामस्य पूर्ववमलाए चैकपटितमे
अब पुनः रामेण कामपरयर्शन सीतामपश्यताप पुरतः पश्यतेव नानाविधपरिदेवनं सीताय्यनेन स्वमरणमपि सिद्धं कृत्वा कैकेय्या मनोरथसिद्धिकथनं सीतया सहागतस्य स्वस्य तया बिना नगरगमनाशक्यतां गमने जनकदर्शनाशक्यतां स्वस्य मरणेऽप्यधीरत्वापप्रथां प्रति चानुशोच्य खमिह मां विसृज्या योध्यां गत्वा रामेणानुज्ञातस्त्वमयोध्यां पालयेति भरतं प्रति कथय मदुक्त्या केल्या अभि | वादय सीतानिमित्तं महिनाशं विशेषेण मज्जनन्ये कॉस
५९
For Private And Personal Use Only
?
ल्याय कथय इति लक्ष्मणं प्रति नियोजनं तत एतादश रामदशां दृष्ट्वा लक्ष्मणस्य वाचामगांच वैक्लव्यावातिश्च द्विषष्टितमे
अय पुनर्लक्ष्मणशोकवृद्धशोकेन रामेण राज्यप्रणाशपितृविनाश जननीवियोगबन्धुविप्रयोगवनवासादिभिः सीताव्यसना डिचिन्त्यमानैरतीव शोकपरवश्यं तत्तदशगुणवन्ति सदाप्रभृती न्याने राक्षमै मेक्षितानि भवेयुरिति परिदेवनं गोटावरीजलमध्यस्थविद्यालशिलातलदर्शनेन तत्रानुभूतपूर्व सीतासरसलीलाविहारवचनादिकं लक्ष्मण साक्षिकमिदानीमनुस्मृत्यातीव शोचन, गोदावरीगमनवनगमनपद्मिनीगमनादिकमाशङ्कयातिभीरुतया एकाकितया गमनासंभावनया पुनस्तदभावनिश्चयः, पुनरादित्यवाय्वादीन प्रति सीतागतिकथनायाभ्यर्थनम एवमियत्तारहितशोकारिष्टतं श्रीराममवेक्ष्य स्वशोकमप्यनादृत्यलक्ष्मणेन समाश्वासनं तदनादृत्य विमुक्तं रामेण पुनर्महाव्यसनावासिव पितमे
अथ दीनेन रामेण लक्ष्मणं प्रति गोदावरीविचयनायाज्ञापनं ततो लक्ष्मणेन गोदावरीतीरं सर्वे विचित्य कापि सीजन दृश्यत इति कथनं, ततो रामेण स्वयमेव सीतागति ब्रूहीति गोदावरीमार्थनम, सावताऽपि रावणभयेन गोदावर्या तूष्णींभावेनावस्थानम् अथ गणतीय जनकादिनिरीक्षणाशक्यतादिकं प्रत्यनु
Acharya Shri Kalassagarsuri Gyanmandir
६२
अनुक्र०
आ. कां. ३
॥ ८ ॥
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.bath.org
Acharya Shri Kalassagarsun Gyanmandir
शोचता आश्रमभुवि परिचितपूर्वान् मृगान प्रति सीता- | समवतीर्णः तादृशगुणगणत्यदिशेषदुःखेन राजा प्राणागतिप्रश्नः, ततस्तैदक्षिणस्यां दिश्याकाशमुदीक्ष्य स्वयं नपि जद्दी अतस्तारशस्व तब निरपराधनिखिलजगच किंचित् गत्वा तदिनितेन तदिशि सीता हतेति दुन्मूलनः कोषो न युक्तः इह लोके ययातिनहुषनलसूचनं, तावदेवातिबुद्धिना लक्ष्मणेन दक्षिणां दिशं मांधातृप्रभृतिभिर्महानुभावपि वसिष्ठादिभिर्दुर्दशासु पति गमने सीताधिगमोपायो दृश्येत, अत इमां दिश किं किं दुःखं नान्वभूयत अतस्तत्वबुद्ध्या सम्पम्बिगच्छावेत्यत्रजप्रार्थनं. तथंबोभाभ्यां गमनं, तत्र मागे चार्य स्वापराधिसमुद्दरण एव प्रयतव त्वयेव बहुशो सीताधृतानि पतितानि कुसुमानि दृष्ट्वाऽनुशोचनं, तत्र , ममैवमुपदिष्टम्, समतीतगीष्पतिप्रभृतिकनिखिलनन्निहितं प्रस्रवणाख्यं गिरि प्रति गन्निहितां नर्दी सीता- विज्ञानधुरंधरस्य तन केन किमुपदेश्यम् । अतस्त्वमेव गत्यकथनाचा विध्वंसयामीति वचनम, अथ तत्र वधान, सात्त्विकं दिव्यं प्राणिजातं मानुषं च बाह्मणामहतो राक्षसपदविन्यासस्य तत इनोवधावनं कृतवत्याः दिकम् आन्मनः सकल जगन्निर्मूलनक्षम पराक्रम सीतायाः पदन्यासानां च दर्शनं, ततः सर्वथा राक्षस- चावलोक्यापराधिनमेबोद्धमई सीति प्रार्थयामास भक्षितेत्यनुशोचनं, ततस्तत्र महानुबिशीण तूणीरी पक्षष्टितमे महान्तं ग्थं स्थाश्वान् सारथिं च भगान् दृष्ट्वा सर्वथा अथ लक्ष्मणवचनप्रातिष्ठापितधैर्यण रामेण तेन साकं सुन्दोपसुन्दवत् सीताविषये द्वयोचिंग्रहः समजनि, किंचिददूरगमनं, तत्र रुधिरा, गृनं शयानं दृष्ट्वा तस्यैव सर्वथा सीता भक्षितेति निश्चित्य महाशोकपरिणतेन सीताभक्षकगृध्ररूपराक्षसविशेपत्त्वेन संशयः, तद्वधाय महता कोपेन धर्म धर्मफलमदान देवान स्वम्रादिमादि- तत्समीपगमनं, तावता गृध्रराजेन रावणकृतस्वमारणगुणांश्च प्रति जुगुप्सनम्, अब विवृद्धकोपेन निखिल- सीताहरणकथनम्,तच्छवणेनानन्तदुःखावाप्तिः, लक्ष्मण मर्षि ब्रह्माण्डं पिण्डीकरिष्यामीति जगन्निर्मूलनाय प्रति परिदेवनं च सप्तषष्टितमे वाणसंधानं च चतुष्पष्टितमे।
___अयातिशोकेन रामेण मुमूपु गृध्रराज प्रति सीता__ अथ लक्ष्मणेन नैकस्यापराधेन सर्वलोकविध्वंसनं
| गतिकवनप्रश्नः, ततस्तेन संग्रहण गवणकृतमीताहरयुक्तमित्यादिरूपेण संग्रहेण रागममाधानं पश्चषष्टितमे ६५ णादिकपनम्, सीताहरणमुहूर्तबलेन पुनः सीनामवा
अथ पुनलक्ष्मणः त्वं दशरथरचितानन्यसाध्यमुकृत- प्पयसीति कवयित्वा रावणस्थानादिकथनारम्भ एवं फलरूपतया निखिललोकदुर्लभकल्याणगुणगणनिधिः जटायोः प्राणोत्क्रमणं, तादृशावस्थनदर्शनांववाहद
६६
। पेन रामेण बहुधा परिदेवनं, ततस्तस्योत्तमगतिमानपूर्वकं संस्कारकरणम्, उदकदानं चाष्टषष्टितमे
अथ रामलक्ष्मणी पुनः प्रस्थिती दण्डकारण्यं ततः क्रौञ्चारण्यं चातिक्रम्य मतङ्गाथमपूर्वदिग्वनदमियोमुखीनामकराक्षस्याः शूर्पणखाया इब कर्णनासादिच्छेदेन निरसनं कृतवन्ती नादात्विकदुनिमित्तान चिन्तयन्ती अतिवीभत्सभीममहाकलेवरस्य योजनायतबाकस्य कवन्धस्य बाहुपाशवदावन्वशोचतामिति कथा एकोनसप्ततितमे
अथ देशकालोचितज्ञेन लक्ष्मणेन रामं प्रति कवन्धवाहुदयच्छेदनाभ्यर्थनं, तच्छ्रवणकुपितेन कबन्धन गमलक्ष्मणभक्षणप्रयत्ना, ताबहाभ्यां रामलक्ष्मणासिभ्यां कबन्धदक्षिणसव्यवाहुरहेदन, तावत्स्मृतपूर्वजन्मवृत्तान्तेन कबन्धन को युवामिति प्रश्ना, लक्ष्मणेन स्वस्वरूपवृत्तान्तादिकयनं, तावताऽतिसंतुष्टेन करन्धेन अतिसंमोदनपूर्वक स्वस्य विरूपशरीरमाप्तिहेतुकथाकथनारम्भब सप्ततितमे __ अब कवन्धेन पुरा स्वस्य स्वतः सोमसूर्यशकादीना। मिव दिव्यरूपवत्वं तादृशस्यापि स्वस्य भयंकरराक्षस| रुपपरिग्रहेण ऋषिसंघवित्रासनं, ततः कदाचित्तथैव स्थूलशिरोनामकमुनिपर्पर्ण, ततः क्रुद्धेन तेनर्षिणा
क्षसरूपमेव तवास्त्विति शापः, ततो याचितेन तेन । यदा रामस्वटुनी छित्त्वा त्वां दहेत् तदा तव स्वीय
For Private And Personal Use Only
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
बा.ग.दि.
अनुक्र
९॥
कि.कां.४
रूपप्रातिरिति शापमोक्षकथनम् , अथ पुनः स्वस्य ताटयूपस्यैव स्वकुलद्देषीन्द्रजयाय पितामहमुदिश्य तपःकरणम् , तेन च स्वस्य दीर्घायुप्रदानं तवेंण स्वस्य शक्रप्रवर्षणम्, तावत् क्रुद्धेन वासवेन बजेण भशिरतविधतया करणम्, 'तदा स्वयाचितेन तेन स्वस्यामारणम्, भन्नाशिरःसक्थितया आहारसंपादनाय योजनायतबाहुइयदानं कुक्षावास्यकल्पनम्, तदाप्रभृति स्वस्य तादृशचाहुदयेन स्वपुरस्थयावजन्तुग्रहणभक्षणं,शक्रेणापि यदा राम एती भुजी छिन्द्यात्तदा तव स्वर्गमाहिरिति कथनात स्वस्य सदारामागमतीक्षणम्, इदानी भुजद्वयनिकृन्तनेन युवां रामलक्ष्मणाव एवं महोपकारकयोर्भवतोरई बुद्धिसाचिव्यं करिध्यामीति कथनं, तावद्राभेण रावणनिलयादिकथनमश्ना, पुनः कान्धेन नादं रावणं जाने अपि तु अदग्धस्य मम दिव्यज्ञानाभावात् भवड्यामस्य देहस्य दाहे कृते पश्चादुत्पन्नदिव्यज्ञानः सन् भवतो जानकीलाभहेतुभूतं सन्मित्रं कथयामीति कयनं चैकसप्ततितमे
अब संस्कृतः कवन्धः स्वमाएं प्रत्यापन्नः वालिनिरस्तमृश्यमूकगिरिस्थितं सूर्यपुत्रं पीव सखायं कुरु सीतां स विचित्य दास्यतो कपीदिति कथा दिसप्ततितमे
अब कवन्धेन मुग्रीवस्थानमार्ग दर्शयित्वा गा। त्रिसप्ततितमे
| अथ कदन्धदर्शितमार्गेण रामलक्ष्मणयोः पम्पातीर| स्थशवधिमगमनं, तत्रशदर्या पूजनम्, रामायशवर्या स्वाचार्यभूतमङ्गशिष्याश्रमदेवपूजास्थानादिप्रदर्शनम्, ततो रामानुज्ञातया तया आत्मसमाधिवलेन स्वगुरुस्थानभूतपरमपदगमनं च चतुःसप्ततितमे - अथ लक्ष्मणेन शवर्याश्रमतदाचार्यमहिमवृत्तान्त कथयता सीतामार्गणत्वराविवृद्धसुग्रीवदिक्षायुक्तेन श्रीरामेण नानाविधवृक्षगुल्मलतादियुक्तपम्पामार्गवनदर्शनपूर्वकं मार्गमध्यस्थमतङ्गसरसि नानपूर्वकं पुनः पम्पातीरसमीपवनदर्शनपूर्व च पम्पाप्रवेशः पञ्चसप्ततितमे
एकभारण्यकाण्डानुक्रमणिका समाप्ता । अथ किष्किन्धाकाण्डानुक्रमणिका ।
७५
| विना मम जीवितधारणमित्यादिरीत्या अतीवावसादनं
ततो लक्ष्मणेन भवादृशानामेव मतिरेवं चेत्कथमितरे वन्तेरन् प्रियजने अतिनेहः महोपड़वाय भवेत् अतो
धैर्यमवलम्ब्य सीताधिगमसाधनप्रयत्नं कुर्वित्याश्चा७४ | सनं, तावता रामस्य संपर्यस्य लक्ष्मणेन साकं पम्पा
मतीत्य ऋश्यमूकसमीपगमनं, तो हौ विलनणरूपलावण्यी महीजसी सर्वभयंकरशरचापासिधरौ दृष्ट्वा सुग्रीवस्प ससचिवस्य वालिप्रेरित बुद्धयाऽतीव त्रासश्च प्रथमे ___ अथ रामलक्ष्मणी दृष्ट्वा त्रस्तस्य सुनस्य तयोः स्वरूपपरिज्ञानार्थं तर मीप मति हनुमत्लेपण दिनी पे ___ अब सुग्रीवप्रेषितस्य हनुमतो भिशुरूस - समीपगतस्य गमलक्ष्म रूपलाकमान करधादिप्रर्शनाव्याजेन तयोः कुलगंत्रतामादित, तावत्तद्वाक्यनैष्पिगुगपीककल्यपावनदायेन श्रीमेण स्वयं लक्ष्मण प्रति हाक्पलाया तत्प्रतिवचनकथनाप लक्ष्मणनियोजन, ततोऽतिवतुरेग रामानुजेन संग्रहेण मुग्रीवदर्शनार्थमेवावयोरागमन मिति अत्युरि तृतीये
अथातिनिपुणं सौमित्रिवचनं श्रुतवता तत्क्षण एव मुग्रीवस्य राज्यागमनं सिदं मन्यानेन हनुमता सामास्पतः कार्याबिते दर्शितेऽपि पुनः कुलनामराज्यत्रंश| निमित्तादिनः, तदा नियुक्तेन लक्ष्मणेन पितुर्दश
|
अथ रामस्य सलक्ष्मणस्याति मणीयपम्पासरोदर्शनं, तत्तारशरमणीयपुष्करणीदर्शन तोडोपितसीताविरहानलस्य तस्य चित्तक्षोभपूर्वकं टमाण प्रति नानाविध| वृक्षलताशुल्मरमणीयपुष्पादिवशेनं,नानाविधहससारस७२ कोचमगुमयूरनत्यूहप्रभृतिपक्षिणां मिथुनीभूय चरतां
दर्शनन स्वस्य कामोद्दीपनकथनम् एतादृशवसन्तऋतु२ समये अतिमनोहरमल्यमारुतसंचारे कयंतीनां
For Private And Personal Use Only
Page #47
--------------------------------------------------------------------------
________________
Acharya Shri Kalassaga
Gyan
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
स्पस्य तस्य ज्येष्ठपुत्रस्प स्वामजस्य रामस्य तदास्यैकनिरतस्य स्वस्प च यथोचितं गुणनामादिकथनपूर्वकं श्रीरामस्य राज्य_डां, खेन सीतया च सह बने बास रक्षसा केनापि तस्या हरणं, तन्नामाद्यपरिज्ञानम्, एता
शस्य रामस्य विषये सुग्रीवेणैव साहाय्य कर्तव्यमिति तच्छरणवरणप्रयत्न चोक्त्वा वचःसमापनं, ततो हनुमता सुग्रीदो युक्योः साहाय्यं करिष्यतीति प्रतिकवनं, ततो लक्ष्मणेन श्रीराम प्रति सुग्रीवसमीपगमनप्रार्थनं, ततो हुनुभता रामलक्ष्मणाभ्यां साकं सुग्रीवसमीपगमनं च चतुर्षे | अथ हनुमता ऋश्यमूके राघवी प्रतिष्ठाप्य समीपस्थमलयागिरि गतवतः सुग्रीवस्य समीपं गत्वा रामवृत्तान्तमावेच तेन साकमृश्यमूकागमनं, ततो रामस्य सुग्रीवेण अग्निप्रदक्षिणपूर्वकसख्यकरणम्,अथ सुग्रीवेण वालिसकाशादभयथार्थनं, रामेण वालिवधप्रतिज्ञानं च पञ्चमे ___ अथ मुग्रीवेण श्रीराम प्रति सीतामानीय दास्यामीति प्रतिज्ञान, ततः सीतात्पक्ताभरणप्रदर्शनं, ततः श्रीरामेण तदर्शनकृतपरिदेवनं, ततस्तेन रावणवासस्थानादिप्रश्नश्च षष्ठे । अथ सुग्रीवेण स्वस्य रावणस्थानापरिज्ञानेऽपिरावणं हत्वा सीतामानीय दास्यामीति प्रतिज्ञान, ततो रामेण
सो.वषण करणानयोजन, ततः पुनर्वालिबधशपथेन । करिष्यामीति प्रतिज्ञान, तळवणेन सुग्रीवसन्तोषश्च | सुग्रीवस्य सन्तोषणं च सप्तमे
दशमे ____ अथ सुग्रीवेण देहादित्यागं कृत्वा मित्रकार्य कर्तव्य
अथ पुनः सुग्रीवेण बालिविक्रमप्रकारोपवेषः, ततः मिति कथनं, ततः श्रीरामेण पुनः शपथपूर्वकं वालिबध
कदाचिदालिदुन्दुभ्योर्युदं, बालिना तं निहत्य स्खवप्रतिज्ञानं, ततः सुग्रीवेण स्वीययोवराज्यदारहरणादि
दुधिरप्रवाइस्य तज्ञयदेहस्य दूरप्रक्षेपणं, ततस्तदुधिरकवनं, ततः श्रीरामेण सुग्रीवस्य बालिना सार्क वैर
विन्दुभिर्मतङ्गाश्रमदूषणं, ऋदेन मतङ्गेन बालिनः कारणप्रश्नः, ततः सुग्रीवेण बैरकारणकयनारम्भमाष्टमे ८ स्वाश्रमप्रवेशे वधोऽस्त्विति शापप्रदानं, तदीयवानराणां
अथ मुग्रीवेण पुरा स्वपितृमरणानन्तरं ज्येष्ठतया च तत्भवेशे शैलीभवनशापा, तत्यानां सप्तसालानां नालिनी मन्त्रिभी राज्येऽभिषेचनं, ततः कदाचिन्मायावि- पूर्व वालिना बलेन रन्ध्रीकरणप्रदर्शनं, ततो दुन्दुभिनानोमुरस्थ रणाप वाल्याहानं, ततः स्वेन सार्क कलेवरस्य एकेन पादेन धनुशरदयदू प्रक्षेपमार्थनं, वालिनिर्गमनं, वालिभीतस्प मायाविनः चिलमवेशनं, रामेण पादाङ्गुष्ठेन दुन्दुभिकायस्य शतपोजनपर्यन्तं | ततो बालिना बिलद्वारे स्वनिक्षेपपूर्वकविलान्तःप्रवेशनं, प्रक्षेपणं, तावता अतृप्तेन मुग्रीवेण मालभेदनादनं ततो महतो रक्तप्रवाइस्य दर्शनेनासुरनिवापरणेन चैकादशे च बालिनं मृतं मत्वा चिलद्वार गण्डशैलेनाच्छाय
- अथ श्रीगणकवाणेन सप्तर लागरिरसातलानां स्वस्य नगरागमनं, ततो मन्त्रिभिः स्वस्य राज्याभिषेच
भेदनं, ततः मुग्रीवेण पालिवा बाय रामेण साकं नम, असुर निहत्य नगरं प्रत्यागतस्य बालिनो नमस्कारादिपूर्वकमज्ञानकृतमिदमिति सान्त्वनेऽपि प्रसादा
किष्किन्धासमीपगमनं, तदुपकण्ठे गमादीनां वृक्षरात्म
गोपनपूर्वकमवस्थान, ततो वालिनः सुग्रीवेण द्वन्दयुदं, करणं च कथितमिति कथा नवमे
वालिमुग्रीवयोराकृत्यादिभिरत्यन्त तादृश्येन भेदाज्ञाना___ अथ पुनः मुग्रीवेण कुपितस्य वालिनः बहुशः द्रामेण तृष्णीमवस्थानं, तावता मुनीवस्य ऋष्यमूकं प्रति सान्त्वनेऽपि प्रसादाकरणं, प्रकृतीरानीय मायावियुद्धे पलायनं, ततो बालिसुग्रीवभेद दर्शनार्थ मुग्रीवकण्ठे
राज्यकाया बिले मां रुरोधेत्युक्त्वा मां निर्वासितवा- लक्ष्मणेन गजपुष्पलताबन्धनं, ततः पुन: किष्किन्धां | निति कथनपूर्वकमभयप्रार्थनं, ततो रामेण तयैव प्रति रामादिभिः सह सुग्रीवस्य प्रयाणोपकमश्च द्वादशे
For Private And Personal Use Only
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.वि. ॥१॥
अनुक्र
MIकि.कां.
-
-
अथ किष्किन्धां प्रति रामादिभिः सह मुग्रीवस्य अथ रामबाणेन निहतं वालिनं श्रुतवल्यास्तारायाः गमन, ततः मुग्रीवण रामं प्रति समजनानामाश्रम- अङ्गदेन साक वालिममोपगमनमकोनत्रिदो माहात्म्यकथनं च त्रयादशे
१३ अब तामयाः पलापो विद्या NI अब किष्किन्धोपकण्ठे गमादीनां वृक्षरात्मगोपन- । अथ हनुमना तागसमाचासनमेकविंशे
पूर्वकमवस्थानं, मुग्रीवेण किष्किन्धादारमावृत्य गर्जनं ____ अब देवात् प्रासन मन्येन वासिना मुग्रीवं प्रेक्ष्य पूर्व च चतुर्दशे
१४ स्वकृतापकारविस्मारणपूर्वकं तस्मिन्ननादरक्षणभरगम__ अब युद्धाय वालिनिर्गमनं,तब तारया सुग्रीवमह य- पणं, स्वस्य महेन्द्रनत्तामा दिव्यमालायास्तस्मै पानं, भूतेन श्रीरामण सार्क विरोधस्तवायुक्तः, अतः मुग्री- तदा पुनह पति सुशीवविषये वर्तनप्रकाशिक्षण,
वस्थ यौवराज्यदानपूर्वकमुपलालनं कुवित्यादि हित- नाबालिनः प्राणीकरण, वानराणां परिदेवनं च घवचनं, तागवचनस्य बालिना अनङ्गीकरणं च पश्चदशे १५ द्वाविंशे
अथ तागश्वासनपूर्वकं निर्गतस्य वालिनः सुग्रीवेण । अयोकान्तपागं वालिनं निरीक्ष्य तारायाः पलाएमाकं द्वन्द्वयुद्धकरणं, सुग्रीवचलहानिसमय एव रामेण योविंशे Alचाणेन वालिबक्षसि ताडनं. तत्क्षण एवं वालिनो भुवि ___ अथ बालिवधनामितं शोकमुपगतां तारां ताशे पतनं च पोडको
१६ चाङ्ग निरीक्ष्य सुग्रीवेण स्वस्थानिप्रवेशाय गधवं प्रत्य| अथ भुवि पतितस्य मुमूर्षो लिनः राम प्रति नुताप्रार्थनं, सुग्रीवदर्शनजनिततादृशातिना श्रीरामेण बहुशो निन्दावचनं, ततो बहुभाषणले शशुष्कमुखेन तारासमाश्वासनाय बालिसमीपगमनं, तदा तारया वालिना तृष्णीभवनं च मप्तदशे
अदृष्टपूर्व-दिव्यसंहनन-श्रीरामदर्शनजनित-दिव्यज्ञानेन | अथ श्रीरामेण भूमी निपतितं वालिन प्रति धर्मशास्त्र- स्तुतिपूर्वकं स्वस्थापि वधाभ्यनपर्यन्त शोकालापा, निरूपणपूर्वकं समाधानवचनं, तच्छ्रवणसञ्जातज्ञानेन । ततस्तस्या अझदयौवराज्यदानादिभाविसौख्यनिदर्शनवालिना स्वापराधक्षमापणपूर्वकम् अङ्गदे सुग्रीव इव पूर्वकं श्रीरामण समाश्वासनं च चतुविशे सप्रेमवर्तनप्रार्थनं, तदङ्गीकृत्य रामेण वालिनं प्रति ___ अथ श्रीरामेण वालिसंस्कारनियमनं, ततः सुम्र । देवगतेदुनिवारताप्रदर्शनेन पुनः सान्त्वनं चाष्टादशे १८ दिभि लिनः शिधिकारोपणपूर्वकं नदीपुलिने आग्न
। दानं, ततः सुग्रीवाङ्गदादीनां नद्या' बानपूर्वकमुनकदानं, १९ मुग्रीवस्य पादामसमीपगमनं ५ पञ्चविंशे २. अथ श्रीरामेण वपनूतया सीनान्वेषणासमयताप्रद २१ शनपूर्वक सुग्रीवस्य गज्याभिये कानयोजन, अङ्ग
दाय योयाभिषकानगोजनं.नयेच तयोगभिषेचनं च पहियो
अथ श्रीरामेण मलक्ष्मणेन कि कन्धाममीपवातिनः प्रवणनामा पर्वतस्प कम्पांचिद्ग हायामापादादिमास
चतुष्टयममापन, ततो गणाति मणीयपर्वतताक२२
प्रभृत्युहीपकवस्तुदर्शनस्मागितमीता विरहतया बहुशः शोचनं, तदा सौमित्रिणा समाश्वासनं मप्रविशे २७
अब गमेण लक्ष्मण प्रति विस्तरेण ऋतुवर्णनपूर्वक स्वस्य राज्याच्यानं दारनाशं पचलशत्रुकत्वं च विचिन्त्यानुशोचनं, पुनश्च लक्ष्मणेन समाधानं चाष्टाविंशे २८ ___ अथ हनुमान वर्षकालेऽतीते मित्र कार्य विस्मृतवन्तं मुग्री सम्यक्मतिबोध्य जन्मुखेन नीलस्य पञ्चदशरात्रानन्तरव सकलसेनाममानायनज्ञापनमेकोनाधिशे
अथ शरदि प्राप्तायामपि सीतान्वेषणप्रयत्नाभावमसहमानेन गमेणानुशोचनं, ततो लक्ष्मणेनाश्वासनं, ततः पुनारामेण शरदगुणवर्णनपूर्वकं संकेतितमासचतुष्टयमतिकम्पापि निरुद्यम मुग्रीवं प्रति वक्तव्यतया लक्ष्मणं प्रति कथनम्, तच्छुत्वा सुग्रचि प्रति लक्ष्मणस्य | निग्रहसंकल्पश्च त्रिशे
१७
चा
॥१०॥
For Private And Personal Use Only
Page #49
--------------------------------------------------------------------------
________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
३६
अथ लक्ष्मणेन सुग्रीवहननार्थ गमनोयोगः,तावता | संकेतितकालातिकमदोषप्रयुक्तस्य गमवाक्यस्य कचनं पानां मुग्रीवेण गमसन्निषा तत्तत्स्वरूपकथनपूर्वक श्रीरामेण स्वोक्तभीषकवचनमात्रकथनाय सुग्रीवं प्रति च चनुखिशे
३४ यथोचितवासस्थानाज्ञापनं चकोनचत्वारिंशे
३९ लक्ष्मणस्य प्रेषण, ततः किष्किन्धासमीपमागतं प्रवृद्ध- ____ अथ कुपितं लक्ष्मण प्रति तारासान्त्वनं पञ्चविंशे ३५ अथ सुग्रीवेण श्रीरामप्सन्निधी आगतवानराणां कोपं लक्ष्मण प्रेक्ष्य सर्वैर्वानरैरङ्गदेन च सुग्रीवसमीप ___ अथ तारावाक्येन प्रशान्तकोपं लक्ष्मणं प्रति मुग्री- कार्यनियोजनमार्थनं, ततो रामेण रावणवासस्थानस्य लक्ष्मणागमनकथनं, ततस्त्वतिप्रमत्तसुग्रीवप्रचोधने वेण श्रीरामगुणप्रशंसनं, तच्छ्रवणसन्तुष्टेन लक्ष्मणेन । सीताजीवनस्य च ज्ञेयत्वाय सर्वास्वपि दिक्षु वानरा अङ्गदेन प्रक्षप्रभावाख्यमन्त्रिभ्यां सह मुग्रीवसमीप
च सुग्रीचप्रशंसापूर्वकं स्वोतपरुषवचनस्य क्षमापणं च मार्गणाय प्रेषयितव्या इति सुग्रीवनियोजन, ततः मागत्य मन्त्रिमुखेन लक्ष्मणागमनादिवृत्तान्तज्ञापन पत्रिंशे
मुग्रीवेण राम लक्ष्मणसन्निधौ विनतं नाम यूथर्ष प्रति चैकत्रिंशे
३१ अथ सुग्रीवेण पूर्व हनुमन्तं प्रते बानगनयनाथ प्राची दिशं गवा सीतारावणनिलयं चाधिगम्याअथ लक्ष्मणस्य दार्यवस्वानं श्रुतवतः सुग्रीवस्य दशाहान्यवधी कृत्य पुनर्दूतप्रेषणाज्ञापन, ततस्तयैव गच्छेति नियोजनं च चत्वारिंशे रामकोपं प्रति कारणविचिन्तनाय मन्त्रिनियोजनं ताव- । हनुमता इतपेपर्ण,तर्वानरनिकेतनेषु गत्वा तेषां त्वरण- ___ अब मुग्रीवण हनुमन्नील जाम्बवत्महोत्रशगरिदनुमता स्वसंकेतितकालातिक्रम एव कोपनिमित्त
करण, ततस्तत्तस्थानेभ्यः सर्ववानराणां च निर्ग- शरगुल्मगजगवाक्षगक्यमुपेणर्षभमैन्दद्विविदविजयगन्धस्वचोधनार्थमेव लक्ष्मणागमनम्, अतोऽश्नलि बध्वा मन, पूर्व नील मुखेन प्रेरितानां दूतानां माहेश्वरयज्ञाय- भादनोल्कामुखासङ्गाख्यान वानरयूथपतीनगदसहितालक्ष्मण प्रसादायरण स्वप्रतिज्ञाताथै निवर्तयेति सुग्रीवं तनस्थमासपर्यन्तताप्तिकरफलादीनामाहरण,तत्समर्पण- नवेक्ष्य सीता यथा लभ्येत तथा प्रयत्नं कुरुतेति प्रति हितोपदेशन क्षत्रिशे
३२ पूर्वकं सर्ववानरागमनवृत्तान्तकचनं च सप्तत्रिंशे दक्षिणां रिशं प्रति प्रेषण, तत्प्रेषणप्रकारकचत्वारिंशे ४१ Ka अथ लक्ष्मणस्य किष्किन्धानगररामणीयकदर्शन- ___ अथ दूतानां बहुमानपूर्वकं विसर्जनं, ततः मुग्री- । अब पुनः सुग्रीवेण मरीचिपुत्रं तारायाः पितरं पूर्वकं सुग्रीवान्तःपुरप्रवेशः, तत्र स्मणीजननपुराराव- बस्य लक्ष्मणेन सह शिधिकारोहणपूर्वक श्रीरामसमीप
स्वञ्चपुरं मुषेणं च प्रति पश्चिमदिशं गत्वा सीता श्रवणजनितकोपेन लक्ष्मणेन ज्यास्वनकरण,तावज्ज्या- गमनं, ततः मुग्रीवं प्रति श्रीरामेण मित्रनिरसनमित्र
रावणनिलयं च विचित्य निवर्तध्वमिति नियोजन खश्रवणपरिचकितेन सुग्रीवेण लक्ष्मणकोपशमनाय संग्रहणादिरूपराजधर्मशिक्षणपूर्वकं सीताधिगमोपाय- विचत्वारिशे प्रथमतस्ताराप्रेषणम, तया लक्ष्मणसमीपमागतया चिन्तनाज्ञापन, सावन्मुग्रीवेण अनेफसेनापरिनृतवानर- 1 अथ पुनः सुप्रीवेण शतवलिनामानं यूथपति प्रति लक्ष्मणसान्त्वनपूर्वकं तस्यान्तर्नयनेन लक्ष्मणस्य यूथपागमनज्ञापनपूर्वकं तदुद्योगमदर्शनेन श्रीराममन
उत्तर दिशं गत्वा तत्र रामपत्नी रावणनिलयं च सुग्रीवसमीपगमनं च त्रयस्त्रिंशे
स्तोषणं चाष्टात्रिंशे
२८ विचिनुतेति प्रेषणप्रकारखिचत्वारिंशे _अथ लक्ष्मणदर्शनन व्यथितेन्ट्रियस्य सुग्रीवस्य अथ रामेण सुग्रीववाघनं, ततोऽसंख्येयवानर
___ अथ पुनः सुग्रीवेण सीताधिगमो हुनु रतयेति पाखीजनेन सहासनादुत्यायावस्थानं, तावदेव लक्ष्मणेन गोलांगृलनिकरच कार्णवीभवन, त आगतवानरयूथ- | निश्चित्य इनु विशेषतः स्तुायपुरःसरं सीताधिगम
For Private And Personal Use Only
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
अनु.
वा.रा.वि. ॥११॥
रूपकार्यभारनिक्षेपपरवचनं, ततः श्रीरामेण खनामा- | अथ वानरान् प्रत्यङ्गदेन मासातिक्रमसुग्रीवो- अथ सम्पातिना अङ्ग प्रति मुनिसमीपे स्वस्य शहिताङ्कलीपकप्रदानपूर्वकं त्वयैवैतत्कार्य साधनीयामिति | पदण्डत्वादीन् प्रदर्य पुनः सम्पग्विचयनायाज्ञापन, मर्तव्यत्वाभिलापः कथित इति कथनमेकपाष्टितमे ६१ कार्यभारनिक्षेपश्च चतुश्चत्वारिंशे
४४ ततो गन्धमादनेनापि तान् प्रति हितवचनकयनं, ततो __अथ संपातिना पुनरङ्गद पति सीतान्वेषकवानराणां | अथ पुनः स्वकृताज्ञाकरणदार्चाय सुग्रीवेण सर्वान् रजतपर्वतादीन बिचित्य मुहूर्त विश्रम्य पुनरितस्ततो तत्स्थानवृत्तान्तकथनेन स्वस्प पक्षलाभः स्यादिति वानरान् प्रत्यापि सामान्यतः मया यथोक्तं तथा सर्व- विचेतुं प्रवृत्तिश्चैकोनपञ्चायो
४९ मुनिग्वोचदिति कथनं द्विषष्टितमे । चिंचेतव्यमिति पुनराज्ञाकरणं ततो वानराणां प्रयाण- ___ अथ अघिले वानराणां स्वयंप्रभादर्शनं पश्चादी ५० ___ अथ वानराणां मीतादृत्तान्तकयनेन संपाते: पक्षसकाहं दृष्ट्वा सुग्रीवस्यातिसंतुष्टहृदयतयाऽवस्थानं, ततः अथ स्वयंप्रभया दानगन प्रति ऋक्षाविलवृत्तान्त- प्ररोहः, ततो वानगणां पीताम्वेषणोद्योगश्च त्रिपष्टितमे ६३| मरपि प्रयाणसमये नानाविधवीरबादकरणं च पश्चकथन मेकपश्चाशे
___ अथ जटायुषः कृतोदकं सम्पाति स्वस्थानमानीय चत्वारिंशे
____ अथ हनुमताभिगमनहेतुकथनं द्विपश्चाने २ बानराणां समुद्रतीरगमनं, ततः समुद्रतरणे कस्य अथ सर्ववानरगमनानन्तरं श्रीरामेण सुग्रीवं प्रति
__ अथ बिलादुत्तीर्णानां वानराणां निवदाखिपञ्चाशे कियती शक्तिरिति अङ्गदेन प्रश्नकरणं च चतुष्पष्टितमे ६४ निखिलभृमण्डलवृत्तान्तो भवता कथं विदित इति प्रश्न
अथ वानराणामङ्गदस्प च प्रायोपवेशालांचन अथ वानराणां वस्वशक्तिकथनं पश्चपष्टितमे करणं, ततः सुग्रीवेण पूर्व मायावियुद्धे अज्ञानकृत.
मालोक्य हनुमता तन्मतभेदनपूर्वकम् अङ्गदरूप मुग्रीव- अथ जाम्बवता हनुमत्प्रोत्साहनं पट्पष्टितमें पराधेन कुपितवाल्यभिद्रुतमत्पलायनसमये मया समीपगमनाय नियोजन चतुष्पश्चाशे
अथ हनुमता समुद्रलङ्गनाय विज़म्भणं सप्तपष्टितमे सर्वमपि भूमण्डलं दृष्टमिति प्रत्युत्तरकथनं च षट्चत्वादि । अयरीणां प्रायोपवंशः पक्षपञ्चाशे
इति किष्किन्धाकाण्डानुक्रमणिका समाता । १ अथ विनतशतवालसुषेणः पृतरपश्चिमदिक | अथ बानगणां संपातेश्च संवादः पटपञ्चाशे पितः स्वस्वदिग्विचयनपूर्वकं मामान्तं ममागत्य सीता अथ मंगातिप्रश्नस्य अङ्गदेन प्रत्युक्तिकथनं सप्त
अथ सुन्दरकाण्डानुक्रमणिका । न दृष्टा हनुमानेव तां दक्ष्यतीति मुग्री प्रति कथनं सप्तचत्वारिंश
20 अथ मंपातिना सीतास्थानकथनमपश्चाशे ८. अथ हनुमता महन्द्रशिखरादाकाशसरणिगमनं, | अथ दक्षिणदिशि प्रेषितेन नागङ्गादादिमस्तिन । अथ आम्बवता पृष्न पानिना स्वपुनमुपाच- नं प्रति तत्पर्वतस्थविद्याधरमहापगणकृतमंस्तुतिः, हनुमता विन्ध्योपान्तशून्यारण्यविचधनपूर्वकं मरुभूमि- वचनेन रावणक्रतं मीतापदणमवगतमिति कथन
तम्य मध्यसमुद्र मैनाकपर्वतदर्शनं, तस्य पराक्रमपरीविचयनं, तत्र गिरिगहरे पंचनासुरं दृष्ट्वा गवण- मेकोनपष्टितमे
१९ मणममुन्मुकदेवगणापनमुरसाविजयः, ततस्तस्य भ्रान्त्याङ्गन्दन हननं, ततस्तदावारामिविचयनपूर्वक अथ पुनः संपातिना अगदं पति निशाकगरुष. छायाग्राहिसिंहिकाप्रमापणं, ततस्तस्य लाद्वीपपरिश्रमादेका समूलेऽवस्थानं चाष्टचत्वारिंशो १ ८ | महर्षिसमीपे वपक्षदादादिवृत्तान्तकथनं पष्टितमे ६. प्रवेशश्च प्रथमे
--
-1-00--
For Private And Personal Use Only
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
१०
अथइनुमतो लादीपपर्वतस्थनानातरुगणनदीपस्त्र- | अथ हनुमतः रावणोपान्तभागेषु वादनाय मुख- निश्चयः, ततः सीताधिगमसिदधै निखिलदेवतानमवणादिदर्शनं, तस्य निश्वासलेशं विनव सागरलहनं, | पणवादियायाविशेषान् पाननिद्रापारवश्येनालिङ्गव स्कारमार्थनं च त्रयोदशे तस्य लकादर्शनं, सतो लाप्रवेशापयिकन्वल्पशरीर- स्वषन्तीना स्त्रीणां सम्बग्दर्शनं. तत्रैव पृथक्छयने ____ अथ हनुमतोऽशोकवनिकाप्रवेशः, तत्पनानाविधपरिग्रहणं, तदा लक्षासमीपोपसर्पणं, तदानीं चन्द्रो- भयानां दिव्यसौन्दर्ययुक्तां मण्डोदरी वीक्ष्य सीतेति दयश्च द्वितीये
वृक्षजालनदीवापीक डापर्वतप्रभृतिदर्शनपूर्वकम् अत्यमननं च दशमे अथ हनुमतः लबाधिदेवतया निरोधनं, पश्चादेक
दुवाशिंपावृक्षदर्शनं, ततस्तमासा तद्देशरामणीयकं Viमुष्टिप्रहारजर्जरिताझ्या तया ब्रह्मदत्तवरप्रकारकथन
अथ हनुमतः सीतायाः गमाविषे स्वप्राणत्याग- दृष्ट्वा यदि सीतात्र तिष्ठेतीत्रसन्ध्यावर्षमागच्छदिति पूर्वकं हनुमतो लङ्कामवेशानुज्ञापनं च तृतीये | पर्यन्तप्रयत्नकरणाईनां दृश्यमानायः: सियास्ताहिरुद्धा
१४ ३
चिन्तनं च चतुर्दशे अब हनुमतोद्धारेण रानगामाकारलखनपूर्वक
सुखसुप्तिमत्त्वादिकं चालोच्यान्येयमिति निश्चयकरणं, - अथ हनुमतोऽशोकवनिकामध्यवर्तिडेमस्तम्भप्रासादलाप्रवेशः, तस्यात्यदुतरक्षोगणदर्ग्यमण्डलदर्शन
ततो नानामृगमांसपुराधिवासितपानभूमिभवेशपूर्वक | शिल्पदर्शनं, ततो देवात्तत्र राक्षसीगणपरिवृतसीतापूर्वकं नगरमध्यनिक्षिप्तरावणमूलबलदर्शनं च चतुर्थे ।
तत्रत्यनारीननशयनकदम्बदर्शनं, प्रमुलपरदारदर्शनेन | दर्शनं ततस्ता मलिनसंवीतत्वादिमिलिङ्गः सीतेयमि| अथ हनुमतः वियन्मध्यगतचन्द्रप्रकाशदर्शनेना
महानधर्मो जात इति भयप्राप्तिः, ष्यन्तराखीमार्गणा- त्यनुमानपूर्वकं सीतति निर्णयश्च पञ्चदशे मोदनम्, ततस्तेन नानाविधराक्षसकुटुम्बिनीगणदर्शने
शक्यत्वस्वनिर्विकारचित्तत्वपर्यालोचनेन पुनस्तन्नि- अथ हनुमान सीतायाः वाचामगोचरदुर्दशा मेक्ष्य प जानक्यदर्शनेन शोचनं च पश्चमे ..
वृत्तिः, अन्तःपुरमार्गणप्रयत्नश्चैकादशे ११ स्वयं शाखामृगोऽप्यतीव विललापेति कथा षोडझे. अथ हनुमतः रावणाधिष्ठितान्त गादर्शनं पष्ठे । - अब हनुमतः सातादर्शनेन स्वकृतसमुद्रलान- ___ अथ हनुमानेकाक्षिप्रभृती राक्षसीः ताभिः परिवृतां
अथ हनुमतः रावणान्तनगरवतिगृहगणदर्शनपूर्वक वैयविन्तनं, ततस्तस्य पुनर्गमनेन जाम्बवत्थमुख- सीतां च सम्पन प्रेक्ष्य ततः सीतादर्शनसंहष्टः सन् पुष्पकविमानदर्शनं सप्तमे
प्रायोपवेशचिन्तनं, पुनरपि धेर्य कृत्वाऽन्तःपुरप्रदेश- राक्षस्यदर्शनाय शिशुपायर्या गृढोऽवसदिति कया सप्तदशे १७४ | अथ हनूमतः पुष्पकविमानवर्णनमश्मे
विचयनं तावताऽपि सीतादर्शनाभावाद्विपादागमश्च द्वादशे १२ | अथ हनुमानपररात्रप्रवुदं सीतादिटक्षया तस्याः अथ हनूमतः रावणान्तापुरदर्शनं, तत्रत्याद्भुत- __ अथ हनुमतः अशोकवनिकामाकारारोहणं, ततो- समीपमागतं रावणं प्रेक्ष्य शिशुपावृक्षस्पाधःशाखायाभवनगणरामणीयकदर्शनपूर्वकं पुष्पकाधिरोहणं ततो- अनेकविधमार्गणेऽपि सीताया अदर्शनात् सीतामरणादि- मवरुह्य पत्रपुष्पसंवृतोऽतिष्ठदिति कथाऽष्टादशे ऽन्तःपुरशयनानकदेवदानवादिप्रमदाजनपरिवृतरावण- चिन्तनं, सीतामदृष्ट्वा स्वस्थ गमने श्रीरामादीनां मरण- __अब रावणः उपवासशोकध्यानभयादिभिरतीव दर्शनपूर्वकं तस्यैश्वर्यदर्शनव्यामुग्धत्वं, तस्य सीता- चिन्तनं, स्वस्य लापरिसरे विषोइन्धनाद्युपायैः प्राण- दीनामवाङ्मनसगोचरदुर्दशापन्नां सीतां प्रेक्ष्य विषयापराधकरणं सद्यः समूलनाशहेतुरिति चिन्तनं च नवमे १ त्यागाचन्तनं, ततोऽशोकवनिकामात्रमार्गणकर्तव्यशेष- | स्वाभिप्रायप्रकटनायोपक्रान्त इति कथा एकोनविंशे १९
For Private And Personal Use Only
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.ग.वि.
॥१२॥
| अथ गवणः सीतां प्रति स्ववशीकरणाय नानाविध | कारणं निश्चित्य स्वस्था मरणमेव श्रेय इति निश्चित- | नोक्तं सत्यमस्त्विति सर्वदेवताप्रार्थनं कृतवतीति कथा
थाअनुक्र प्रार्थनमकरोदिति कथा विशे २० वतीति कथा पदिशे
२६ द्वात्रिंशे हो अथ सीनाया रावणोक्तिप्रत्याख्यानपूर्वकं तस्मै अथ त्रिजटायया विभीषणपुञ्या श्रीगमविजय- अथ शिशुपावृक्षादवतीर्णेन हनुमता सीतेयमिति
मु.का.५ स्वस्याः रामाय समर्पणप्रार्थनं, तदकृत्वा यत्र कापि रावणविनाशमबकस्वदृष्टस्वमविशेषकथन, ततो देव्या जानताऽपि तां प्रति का त्वमित्यादिप्रश्नकरणं, ततः गमनेऽपि गमेण विध्वंसनं तव सिद्धमिति सम्यकथनं वामबाहादिस्फुरणशारीनिमित्तदर्शनं च सप्तविंशे मीतया आदत आरभ्य बनवासनिमित्तमभूति गवणकविद्या
अथ राक्षतीकृततर्जनभमनादिभिरतीवझोकमनु
हरणपर्यन्तवृत्तान्तकथनं च त्रयम्बिो | अथ मीलां प्रति रावणेन मासद्वयानन्तरमाप मद्धभवन्त्याः सीतायाः शिशुपासमीपगमनं, ततस्तर छाखा
अथ हनुमता मीतां प्रति मामलक्ष्मणकुशलकयनं, ननानङ्गीकरणे त्वां भक्षयिष्यामीति कथनं, ते प्रति गृहीत्वा वेण्युद्ग्रथनेन प्राणत्यागचिकीपण, ततः
तहतवस्या देवपातीव सन्तोषणं, ततो हनुमता देवीगमानुज्ञाभावादह त्वां न भस्मीकगेमीति प्रतिवचन- शुभनिमित्तप्रादुर्भारश्चाष्टाविंशे
चन्दनाय समीपगमनं, ततः सीतया अयं रावण इति कथनं, ततस्तेन तस्याः स्वाधीनकरणाय एकाक्ष्यादि- ___ अथ गीता स्ववामाशिभुजारुस्फुरणादिनिर्मिनः
मत्वा प्रत्याख्यानपूर्वकं यदि वं रामदूतस्तहि गमराक्षसीनियोजनपूर्वकमन्तःपुरगमनं च द्वाविंशे २२ । शकुनादिनिमित्तधानिमत्काबागमनवःश्रवणं भवि
गुणान् कथयेति नियोजन, ततो हनुमता रामगुणकथ| अब सीतां प्रति एकजदाप्रभृतिराक्षमीनां सान्त्वव्यतीति प्रहर्ष लेभ इति कथा एकोनविंश
नेन देवीं पहर्षवती कृत्वा तां प्रति स्ववचने श्रद्धापूर्वकं रावणभार्यात्वाङ्गीकरणप्रार्थनं त्रयोविंशे
| अथ पूर्वोक्तवृत्तान्तान् साक्षत्कुर्वता हनुमता सीता२३
प्रार्थनं च कृतमिन्येताः कथाश्चनुखिशे समाश्वासनं प्रति प्रथमं रामगुणकीर्तनं कर्तव्यमिति | अथ पुनस्तासां मीतां प्रति गवणाङ्गीकरणनियोनिश्चितमिति कथा त्रिंशे
___ अथ हनुपता श्रीरामकल्याणगुणकथनपूर्वकं दिव्यजनं, ततः शिशुपांपान्तमाता सीतां प्रति पुनस्तानि____ अथ हनुमता दशरथगुगप्रशंसापूर्वक श्रीरामगुण
मङ्गलविग्रहचिहकयनं, तस्य सुग्रीवसख्यकथनपूर्वक तर्जनादिपूर्वक रावणाङ्गीकरणनियोजनं, ततोऽतीव
तेन नानादिक्षु प्रपितवानरेणु दक्षिणदिन्भेषिताङ्ग-दाप्रशंसनं, ततस्तस्य बने संभाषितसकलवृत्तान्तकथनदन्येन त्यक्तधैर्यया मीतया रोदनकरणं च चतुर्विशे २४ पूर्वकमुग्रीवमैत्रीकरणकथनं, तन नानादिशु वानर
दीनां वेषां कालातिक्रमण प्रायोपवेशकरणप्रभृति | अथ सीता राक्षमीः प्रात मानुपी गक्षसस्य भार्या
खेन शतपोजनपरिमितमागरलहनावशोकवनिकाप्रवेशप्रेषणकथन, वानप्रशंसापूर स्वेन समुद्रतरणभवितुं नाहतीत्युक्त्वा अशोकशाखामालम्व्यातीव लडाप्रवेशकयनं, ततः शिशुपमूले सीतादर्शनकथनं,
पर्यन्तवृत्तान्तकथनेन सीतापत्य पोल्पादनमवारीत्येताः शोकेन विलपनं कृतवतीति कथा पञ्चविशे २५ सीतया तत्वत्या शिशुपावृक्षे हनुमतो दर्शनं चकविंशे ३१ | कथाः पञ्चत्रिशे
३५ ॥१२॥ 01 अथ सीता श्रीरामेण स्वानन्चेपणे बहूनि कारणा- अथ माता रामवृत्तान्तावेदने स्वमत्वादीनागेप्य ___अथ हनुमना सीतायै रामदत्तांगुलीयकदानं, ततो .
न्याशय स्वविषयप्रेमराहित्ये स्वभाग्यहीनतामेव | व्यक्तरूपवानरकर्तृकवचनत्वात्तथात्वं गतिविध भने- देच्या स्वानानयनकारणप्रश्नकरणं, ततो हनुमन
For Private And Personal Use Only
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
IZA
श्रीरामस्य सदा सीताशोकपारवश्यनिवेदनं ततः स्थानापरिज्ञानमेव अनानयनकारणमिति समाश्वासनं च पत्रिंशे ३६ अथ सीतया स्वस्था रावणकृतमासद्वयात्मकजीवि तानुग्रहकालनिवेदनं ततः स्वपृष्ठमारोप्य रामसन्निधिं नयामीति हनुमता प्रार्थनं, ततो देव्या रामेणैव रावणविध्वंसनपूर्वकं स्वानयनं कर्तव्यमिति प्रतिवचनदानं च कृतमिति कथा सप्तत्रिंशे
अथ हनुमता देवीं प्रति श्रीरामाय प्रत्यभिज्ञानप्रार्थनं, ततो देव्या काकासुर वृत्तान्तकथनपूर्वकं चूडामणिप्रदानं चाष्टात्रिंशे
अथ देव्या हनुमन्तं प्रति वानरसैन्यस्य रामलक्ष्मणयोश्व समुद्रलङ्घनं कथमिति प्रश्नकरणं, ततस्तेन वानराणां सर्वत्राप्रतिहतगमनकथनं, स्वस्कन्धमारुह्य रामलक्ष्मणयोरागमनपूर्वकं श्रीरामो रावणं हत्वा पुरीं यास्यतीति समाधानं चैकोनचत्वारिंशे
अथ सीताया हनुमद्वचनश्रवणेन सन्तोषजननं, पुनः कदाचित् श्रीरामेण मृष्टतिलकायाः स्वस्था मनःशिलया तिलकनिर्माणकथनं, स्वोत्तारणत्वराकरणप्रार्थनपूर्वकं हनुमद्रमनाभ्यनुज्ञानं, ततो हनुमता स्वकर्तव्यकार्यशेषचिन्तनं च चत्वारिंशे
अथ हनुमता रावणहृदयपरिज्ञानाय तत्समीपगमनभाषणाद्यपेक्षाचिन्तनं, वदौपयिकतया अशोकवनिकाविध्वंसनं चैकचत्वारिंशे
३७
३८
३९
४०
४१
www.kobatirth.org
अथ रावणेन राक्षसीगणमुखादशोकवनिकाभङ्गवृत्तान्तश्रवणं, ततस्तेन प्रेषिताशीतिसहस्रसंख्याककिङ्कराख्यराक्षसानां हनुमता विध्वंसनं द्विचत्वारिंशे अथ हनुमता चैत्यमासादस्थराक्षसविध्वंसनं त्रिचत्वारिंशे
अथ हनुमान् स्वविध्वंसितकिंङ्कराख्पराक्षसगणवृत्तान्तश्रवणकुपितरावणप्रेषितं प्रहस्तपुत्रं जम्बुमालिनामानमवधीदिति कथा चतुश्चत्वारिंशे
अथ हनुमान् रावणप्रेषितान् सप्तमन्त्रितान् जघानेति कथा पञ्चचत्वारिंशे
अथ हनुमान् रावणप्रेरितान् विरूपाक्षयूपाक्षदुर्धर प्रभासकर्णाख्यान पञ्चसेनानायकान् प्रमापयामासोत कथा पचत्वारिंशे
अथ हनुमान् अक्षकुमारमवषीदिति कथा सप्त चत्वारिंशे
अथ हनुमानिन्द्रजिता ब्रह्मास्त्रेण वद्धः सन् रावणान्तिकं नीत इति कथाऽष्टचत्वारिशे
अथ हनुमान रावणं दृष्ट्वा तदीयतेजोविशेषेणातीव विस्मितोऽभूदिवि कथा एकोनपञ्चाशे
अथ प्रहस्तेन हनुमन्तं प्रति कस्य दूतस्त्वमिति मनकरणं, ततो हनुमता रावणं प्रति रामदूतोऽहमिति | कथनं च पञ्चाशे
For Private And Personal Use Only
४२
४३
४४
४५
४६
४७
४८
४९
५०
Acharya Shri Kalassagarsuri Gyanmandir
अथ हनुमता रावणं प्रति रामवनवासप्रभृति स्वागमनपर्यन्तवृत्तान्तकथनपूर्वकं रामाय सीतासमर्पणं दिसमित्युपपादनं ततः सीताया अप्रदाने रावणप्राणत्राणं दुःशक्यमित्युपदेशकपञ्चाशे
अथ रावणेन हनुमवायाज्ञापनं, ततो विभीषणेन दूतवर्धस्य गतिताप्रदर्शनपूर्वकं वैरूप्यकरणादेरेव युक्तताप्रदर्शनं, ततो रावणेन तदङ्गीकरणं च द्विपञ्चाशे ५२ अथ राक्षसेः रावणाज्ञया जीर्णपटादिभिर्हनुमत्पुच्छसंवेष्टन तेल सेचनानिसंयोजनपूर्वकं लङ्कायां सर्वतो नयनं ततो राक्षसीभिः सीतायै तट्टत्तान्तकथनं, ततो देव्या हनुमतो दादाभावायाग्न्युपासनं, ततः प्रदीप्तमपि वालस्थमा पीडामकुर्वन्तं प्रसमीक्ष्य हनुमता सीताराममभावादः शीतलतति निश्चयकरणं, ततोऽ तिहस्वी भवनाद्विनिर्धूतनिखिलबन्धनतया नगरपरिघनिपातेन निखिलरक्षोवर्गविध्वंसनं च त्रिपञ्चाशे
अथ हनुमता स्वलांगूलप्रज्वलदग्निना विभीषणगृहमन्तरा रावणगृहप्रभृति समस्तराक्षसगृहभस्मीकरणं चतुष्पञ्चाशे
अथ हनुमता जानक्याप दग्धेत्यन्तस्तापकरणं, ततश्चारणवचनैजनपदाह श्रवणपूर्वकं प्रत्यक्षतः सीतासंदर्शनं, ततः प्रतिप्रयाणसंकल्पश्च पञ्चपञ्चाशे अथ हनुमता स्वचरणनिपीडनेन सत्यमरिष्टाख्यं धरणीधरं धरणीसममातन्वताऽऽकाशसरणिगमनं षट्पञ्चाशे ५६
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.वि.
६४
अथ पुनईनुमता यथागतं समुद्तरणं, ततः । अथ दधिमुखेन सुग्रीवाङ्गदादिभिर्मधुवनभञ्जन
अथ युद्धकाण्डानुक्रमणिका ॥
अनुक्र स्वचाहूरुवेगगर्जनश्रवणसंमोदितनिखिलवानरेभ्यो दृष्टा | वृत्तान्तनिवेदनम्, ततः सुग्रीवेण अङ्गदादिभिर्मधुवनस्य
Mयु.कां.६ सीतति कथनं, ततो जाम्बवत्प्रमुखः समुद्रतरण- प्रभग्नत्वात् सीतादर्शनं सिद्धमिति लक्ष्मणाय कथनं
अथ श्रुतसीतावृत्तान्तः श्रीरामः सुग्रीवादीनामुत्साह प्रभृत्युदितसकलवृत्तान्तकथनप्रार्थनं च सप्तपञ्चाश ५७ ततो दधिमुखं प्रति तान् दुतमेव प्रेषयेत्युक्तिपूर्वकं मधु
वर्धयन् समाहृतमीतावृत्तान्तं हनुमन्तं सर्वस्वदानात् म अथ हनुमता वानरकौतुकसफलाकरणाय स्वकृत- वनं प्रति तत्प्रेषणं च त्रिषष्टितमे
सहस्रशोऽतिशयितेन श्रीमजन कराजतनयानुभूतेन निजसमुद्रलजनादिवृत्तान्तस्य विस्तरेण निवेदनमष्टपश्चाशे ५८ ___ अथ पुनर्दधिमुखेन अङ्गदादीन् प्रति सुग्रीवसमीप
परिष्वङ्गेण सत्करोति स्मेन्याह प्रथमे मर्गे ol अब हनुमता मीतादुर्दशाचिनिन्तनजनितत्वस्या गमनं, ततो हनुमता श्रीगानादिवन्दनपूर्वकं दृष्टा सीतेति
__अथ दुस्तरसागरादिचिन्त पा सीतासंश्लेषत्वरया च जाम्बवदाद्यनुज्ञा कारयित्वा तैः सह पुनलङ्गां गत्वा कथनं, ततः श्रीरामेण, मबहुमानानुमदवेणं च
| शोचन्तं श्रीरामं युग्रीवः समानवासयामासेत्यवोचहितीये २ ॥ गवणं हत्वा सीतामादाय राघवी द्रक्ष्याम इति कथनचतुष्पष्टितमे
अथ सुग्रीववचनप्रतिष्ठापितयण रामेण हनुमन्तं मकोनषष्टितमे
अथ हनुमता श्रीरामसन्निधौ सीतावृत्तान्तनिवेदन प्रति संहार्यशत्रुपुरदुर्गस्वरूपादि-प्रश्नं, तस्य हनुमता अथाङ्गदेनापि हनुमन्मतानुसारेण स्वाभिप्राय
पूर्वकं चूडामणिदानं पञ्चषष्टितमे
६५ लङ्कानगरपाकारदुर्गसेनामुप्तिपरिधादीन विविच्य प्रत्तिकथनम्, ततो जाम्बवताऽस्माभिः रामाशानुसारेणैव अथ मणिदर्शनेन रामविलापः षट्पष्टितमे ६६ पादयता उत्तरदानं चाभ्पत्ति तृतीये कर्तव्यमिति हनुमदङ्गादयोर्म तनिवर्तनं च पष्टितमे। अथ हनुमता विस्तरेण सीतासंदेशकथनं सप्तषष्टितमे ६५
___अथ ध्रुतलकादुर्गगुप्तिवृत्तान्तेन श्रीरामेण तदानीअथ हनुमदनदादिभिः श्रीरानसमीपगमनाथ
मेव विजयमुहूतं सुग्रीवं प्रति सकलवानरमेनया सह
अथ पुनरपि नुमता- सीताकृतवानरसमुद्रतरणोप्रतिपयाणं, तता मध्येमार्ग मधुवनगमनं, ततः सर्वे
प्रस्थानाय नियोजन, वानरसेनाया मुखपादयकुक्षिपायप्रश्नकथनं, ततस्तेषां समुद्रलहनशक्तिकथनपूर्वक रगदं प्रति मधुयाचनं, ततोऽङ्गदेन तथाऽभ्यनुज्ञानपूर्वक
जघनपदेशरक्षणाय तदुचितयथातिनियोजनं, ततः रामलक्ष्मणौ मत्पृष्ठमारूढावेवागमिष्यतः ततः सर्वथा
श्रीरामाज्ञया निखिलवानरसेनया सह मुग्रीवस्य यथेष्टमधुपानं, ततो वनपालदधिमुखप्रत्याख्यानं चैक- रामः क्षिप्रमेव रावणं हत्वा त्वां प्राप्य पट्टाभिषिक्तो
प्रस्थान, गमलक्ष्मणयोर्हनुमन्तमङ्गदं चारूढयोः भविष्यतीति प्रतिकथितमिति रामसन्निधौ विज्ञापन
प्रस्थानं, तदा संजातानि शुभानिमित्तानि सुचयता लक्ष्म। अथ हनुमदनदाभ्यां पुनर्दत्तावलम्चैर्वानरैर्मधु- चाटषष्टितमे
णेन श्रीरामं प्रति हर्षसंवर्धनवचनजातमू, अथ मार्गवनभङ्गानं, पुनर्दधिमुखेन तेषां निवारणपूर्वकं वनपाल:
इति सुन्दरकाण्डानुक्रमणिका समाता । मध्ये स्थितान् विविधान् वृक्षादीन भवयतामसंख्यानां महागत्य मुग्रीवचरणयोर्वन्दनं च द्विषष्टितमे
| वानराणां गमनकोलाहलम, एवमहोरात्रं गच्छन्त्याः
पपष्टितमे
॥ १३॥
६८
For Private And Personal Use Only
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyarmandir
S
वानरसेनायाः सह्याद्रिसमुपतोलनपूर्वक महार्णवसमीप- निरपराधां विराधादिवाल्पन्तवीरजननिरसनसभा गमनम्, अथ सुग्रीवाज्ञया न लेन समुद्रतीरे निवेशि- गमप्रभावंच निवेद्य सीतापतिपदानस्यावश्यकर्तव्यता नाया वानरसेनायाः समुद्रप्रेक्षणकोलाहलं चाभ्याचष्ट ज्ञापयामासेति त्यापयामास नवमे चतुर्थे
___ अब पुनः परस्मिन्नहाने कृतधर्मार्थनिश्चयेन प्रज्ञा। अथाहृततरतरङ्गमृदङ्गरवमहार्णवमहारङ्गसमीक्षण
ताधर्ममार्गदूपणेन विभीषणेन अग्रजसदनं गतेन तस्मै समुपजातसीतास्मृतेः श्रीरामस्य शोकवचनजातं,लक्ष्म
मीतानयनप्रभृति लढाया जातानि नानाविधानि दिव्यपणन तत्समाधानं चाचख्यौ पञ्चमे
भीमभौतिकदुनिमित्तानि सम्यङ् निवेद्य तच्छान्ति| अथ लङ्कायां हनुमत्कृतविविधव्यथावेपितहृदयेन रावणेन गन्त्रिणः प्रति मन्त्रप्रकार विवेचनपूर्वकम् आग
तया रामाय सीतापदानक व्यतायां पुनरपदिष्टयां मिथ्यत्ससैन्यरानप्रतिवातोपायरूपाविषयप्रदर्शनपूर्वक
तदानी र वणजातकोधन रावणेन विभीषणोक्तच कर्तव्यदिवविचाराय नियोजन प्रादर्शयत् प
मार्गस्यायुक्ततागदर्शनपूर्वकं तं विमृज्यान्तःपुरं प्रावि६
श्यतेत्यदर्शयदशमे | अब विक्षातरामशरवेगवैभवः राक्षसः पूर्व रावणकृतदिग्विन जयादिनिदर्शनेन रावणप्रशंसापूर्वकमिन्द्रजिन्मात्रेणेव
अथ पशुविभीषणायुपदेशजनितचिन्तारामजयस्य साध्यताकथनेन निगमनमचीकरत्सप्तमे ७
| व्याकुलहृदयेन रावणेन मन्त्रकरणाय तदुचिता सभा । अथ पुनः प्रहस्तदुर्मुखवज्रर्दशनिकुम्भः प्रत्येक
मन्त्रिभिः सह प्रविटेत्याहेकादशे स्वस्ववीर्यवाघापूर्वकमेकैकगमनेनैव रामदयस्थताध्यता ___ अब स्वाभिमतानुसारेण मन्त्र चिकी' रावणः रावणाय निवेदितति न्यवेदयत्ष्टमे
| नगरवनाविधानपूर्वकं परिषन्मध्ये स्वाभिमतं सीता| अथ निकुम्भरभसमर्थशमुप्तप्रायानमहापाच- | मप्रदाय रामनिरसनं तदुपायचिन्ताकर्तव्यतां च महोदराग्निकेतुरश्मिकेविन्द्रजित्महस्तविरूपाक्षवज्रदंष्ट्र- मन्त्रिभ्यः कथयामास, अथ कुम्भकर्णः कुपितः सन् धूम्राक्षातिकायदुर्मुखान रामजय लीलासाद्यं मन्य- देवात्त्वं जीवसि । यदस्माभिरनालोच्य महावीरेण मानान् गृहीतायुधान् प्रस्थितांश्च दृष्ट्या निखलपुरुष- रामेण वैरमुदपादयः अत इदानीमालोचनाकरण सारासारविवेकभूषणो विभीषणस्तान्निवार्य रावणाय भुक्तवस्तुसदसद्विचारतुल्यम्, अथापि मत्पराक्रमेण रामजयस्यासाध्यतां परदारनियोजनस्य देयतां रामस्प | म समीकरिष्यामीत्यभाणीदित्यवोचद्वादशे
| अथ कुपितं रावणं प्रति महापान सीतां बला
त्कारेणानुभवेत्युपदेश, ततो रावणेन पूर्व पुत्रिकस्थलावलात्कारसंभोगकुपितपितामहशापेन सीताबलात्कारे शिरःकपालं स्फुटीभविष्याते अतः तथा कर्तुं चिन्तयितुमपि न शक्यामिति प्रत्युत्तरदानं चाभ्यधत्त त्रयोदशे ___ अथ तत्र पुनर्विभीषणेन श्रीरामस्य सर्वपि दुर्जयता प्रतिपादनपूर्वकं सीताया अपदाने निखिलराक्षमविनाशो रावणस्य च विनाशः सिद इति प्रतिपादन पूर्वकं च सीतायाः प्रदानस्यैव सर्वराक्षसक्षेमहेतुता प्रतिपादितेति प्रत्यपादयश्चतुर्दश
अथेन्द्रजिता विभीषणाप्रिक्षेपणं, ततो विभीषणेन तद्भर्त्सनपूर्वकं पुनः सीतापदानस्यैव कर्तष्यतोपदेशनं ११ चोपदिदेश पञ्चदशे
अथ परमाप्ततमस्य परमहितमुपदिशतो विभीपणस्य रावणेन निर्भर्त्सनं, ततो विभीषणेन अप्रतीकारदैवसंविधानसमाप्तविनश्यदवस्था भवादृशाः कथं हितं गृहीयुः अयाप्युच्यते सर्वथा आत्मानं लड़ां च रक्षेति प्रत्युत्तरप्रदानं च प्रतिपादयामास पोडशे.
अवैवमुक्तवतो गदापाणेः मचिवचतुष्टयसहितस्य | विभीषणस्य मुहूर्तमात्रेणातिकान्तसागरस्य राघव१२ | समीपागमनम्, अथेनं सायुधं चतुभिः सहागच्छन्तं
For Private And Personal Use Only
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.वि. ॥१४॥
अनुक्र यु.का.
प्रेक्ष्य मुग्रीवणातीव शक्तिनानुचरैः सह तदधाय प्रयत्न, तावदाकाशस्थस्यैव विभीषणस्यातिदुष्टरावणमंबन्धम, तद्धितोपदेशप्रतिक्रियारूपतया तत्कृतमवमानं च पुरस्कृत्य परित्यक्तत्याज्यस्य गृहीतग्राह्यस्य परिगृहीतमुग्रीवादिपुरुषकारस्य स्वस्याकिञ्चनस्यानन्यगतिकस्य श्रीराम एवं शरणमित्थुद्धोषणम्,तच्छतवता सुग्रीवेण श्रीराममन्निधी तच्छणागतिनिवेदनपूर्वक तस्प रावणानुजतया मद्य एवं वध्यता युक्तेति सनीतिवचनम्, अथ तच्छ्वणसंक्षुब्धमनसा शरणागतरक्षणदीक्षितेन रघुवीरेणाङ्गदजाम्बवच्छरभमैन्द
हनुमदादीन प्रति स्वस्वाभिमतकथनाय नियोजनम, १. अथानन्दादिभिः शत्रुपक्षाददेशकाले समागतोऽयं विभी
पणः सर्वथा परीक्षाई एवेति कथनं, ततो हनुमला
मुग्रीवन्यायेन राज्याभिलाषेणैवायमागतो विभीषणः अपरिग्राह्य एवति निगमितामत्यभ्यधत्त सप्तदशे ___ अथ श्रीरामेण शरणागतसंरक्षणमेव स्वस्य महा
तमिति कथितवता स्वप्रेमकलुषितं सुग्रीवहृदयं म्बकीयसर्वशक्तताप्रदर्शनेन कपोतारुयानकण्डुगाथानदर्शनादिभिश्च निष्कल्मषीकृतवता सुग्रीवं पत्ति विभीषणानयनाय नियोजनं चोवाचाष्टादशे al अथ विभीषणस्य श्रीरामसमागम, तदैव श्रीरामनियुक्तेन लक्ष्मणेन विभीषणस्य सर्ववानरमध्ये लङ्काराज्याधिराजतया समुद्रजलेनाभिषेचनम्, अथ सुप्रीव
| लक्ष्मणाभिमतस्य विभीषणोपदिष्टस्य समुद्रतरणो- पायस्य तच्छरणागतिरूपस्य श्रीरामेणाङ्गीकरणं चाकययदेकोनविंशे ___ अथ शार्दूलाख्येन चारेण समुद्रतीरमागतं ससैन्य रघुनन्दनं श्रुतवता रावणेन प्रेषितस्य शुकस्प शुकरूपस्य राक्षसस्य रामसेनावकाशमागतस्य सुग्रीवं प्रति राव. गोक्तभेदकवचनसमर्पणम्, तावदेव वानरैस्तद्धननाय प्रयत्न, ततस्तदीयातघोषश्रवणद्भुतहृदयेन सदयेन श्रीरामेण तन्मारणहरणं चाह विशे
अथ सागरतीरे त्रिरात्रं दर्भेषु शयितस्प जानकीदायितस्य तावताप्यप्रत्यक्षं समुद्राध्यक्षं देवमुद्दिश्यातिकोपेन सागरोपरि कालानलकल्पानां वेगेनानल्यानां वाणानां प्रयोगं तेन संजातं समुद्रक्षोभं ताबल्लक्ष्मणेन | रामकोपानलनिर्वापणाय प्रयत्न चाचीकशदेकविंशे ___अथ तथाप्यनाविर्भूतं प्रभूतमदमुद्रं समुद्र प्रति | श्रीरामेण ब्रह्मास्त्रमन्त्रितस्य नियमयन्त्रितस्य शरवरस्य
धनुपि संधानं, ततः सर्वलोकसंक्षोभं, ततः प्रत्यक्षतामागतेनापां निधिना विधिना राममुपपमेन सेतुबन्धनाय नलं नियोजितवता स्वात्मोपरिप्रतिसंहितं ब्रह्मास्त्रं कस्मिंश्चिन्मरुदेशे वियोजितवताऽन्तर्धानम्, ततो वानीनलमुपधाय नानावृक्षलताशुल्मगण्डशैलशिखरशिखरिनिकरपरिकरः पञ्चभिरहोभिरामुवेलमातविशालस्य | सकललोकमहेतोः सेतोनर्माणम्, अथ हनुमन्तमङ्गदं
| चाधिरूदाभ्यां रामलक्ष्मणाभ्यां सुग्रीवेण निखिल
वानरसेनया च सह तेनैव सेतुना सागरतरणम्, सेनायाः १९
सुवेलामान्ने निवेशनं, तत्तादृशं सेतुबन्धनं निरीक्ष्य विस्मयपरव0निर्जरबातेः श्रीरामसंस्तवं च समदर्शयहाविशे
एवं रामो नलसेतुना तीर्णमहार्णवो महासमरसूचकान महोत्पातान् दृष्ट्वा चिरमार्थितामीष्टसिद्धिर्भविव्यतीति संतुष्टो दृष्टानि निमित्ताने लक्ष्मणायादर्शयदिति दर्शयामासत्रयोविंशे
अथात्युन्नतत्रिकूटशिखरिशिखरामभुवि विश्वकर्मणा निमितालको लक्ष्मणाय संदर्शयता तद्दर्शनजनितसीतादुर्दशास्मरणकन्दलितसमरत्वरेण रघुबरण
बलौघस्य शिरःपक्षपुच्छादिरूपेण विभागपूर्वक २१ मुग्रीवं पति रावणचारभूतशुकमोचनाय नियोजनम्,
ततो विमुक्तेन शुकेन रावणसमीपं गतेन वानरसेनाया असाध्यतां सागरेण सेतुबन्धनं तन्मार्गेण तीर्णसमुद्रस्य श्रीरामस्य ससैन्यस्य सुवेलोपान्ते निवेशनं च निवेद्य गमाय सीताप्रदानमेव कर्तव्यमिति रावणाय विज्ञापनं, तावत्परिकुपितेन रावणेन तदधिक्षेपणं चाह चतुर्विंशे
अथ पुना रावणहिताभ्यां शुकसारणाभ्यां वानरसैन्यं प्रविष्टाभ्यां विभीषणेन गृहीत्वा वध्यत्वेन रामसमीपं नीताभ्यां तदा यथार्थवचनप्रीतेन श्रीरामेण | विभीषणमेव सहायीकृत्य सर्ववानरसेनापरिझानपूर्वक
१८
॥१४॥
For Private And Personal Use Only
Page #57
--------------------------------------------------------------------------
________________
Shri Mahave Jain Aradhana Kendra
www.bath.org
Acharya Shri Kailassagarsur Gyanmandir
४०
पश
यथेष्टं गमनाय नियुक्ताभ्यां पुनरागताभ्यां रावणाय ! अब सरमया रावणाशयपग्ज्ञिानमुपपादयामास । अब तनेन्द्रजिता नागपाशेन रामलक्ष्मणों वदानिसंग्रहेण सर्ववृत्तान्तो न्यवेदीति निवेदयामास पञ्चविंशे २: चतुमिशे
३१ प्रवाह पक्षचत्वारिशे अथ वानरसेनादिक्षयाऽत्युनतं प्रासादमधिरूटाय अथ रावणस्य माल्यवता सीतामोक्षणकर्तव्यतोष- __ अथ नागपाशवद्वयो रामलक्ष्म या समपि सुग्रीव रावणाय सारणेन बानरयूथपतीनां वीर्यादिकथनपूर्वक- दिष्टेत्यदर्शयत् पञ्चत्रिशे
३५ विभीषणादीनां गमनम, तदवस्थरामलक्ष्मणदर्शनेन मङ्गुल्या निर्दिश्य तत्त्मदर्शनं दर्शयामास पविंशे २६ अथ रावणेन लङ्कागुप्तिकरण न्यदशि पत्रिंशे ३६ तेषां विषादं, विभीषणेन मायासाचियेनेन्द्रजिदर्शनम, | अथ पुना रावणाय सारणेन उक्तेभ्योऽप्युत्कृष्टाः अथ रामेण स्वसेनागुप्तिकरणमभ्यधायि सप्तत्रिंशे ३७ अथेन्द्रजिता स्वप्रशंसापूर्वकं निखिल यूथपताङनम्, प्रधानयूथपतयः प्रदर्शिता इत्यदर्शयत्सप्तविंशे
___ अथ श्रीरामस्थ लशादर्शनार्थ सुवेलागेहणमष्टात्रिंशे ३८ | अथ तद्वस्थरामलक्ष्मणदर्शनजनितमहाभयस्य सुग्रीअथ शुकेन रावणाय सारणानुक्तानां प्रदर्शनं
अथ लङ्कादर्शनमेकोनचत्वारिंशे
| बस्य विभीपणेन गमलक्ष्मणमुखप्रसादादिप्रदर्शनन व्यवृणुताष्टाविंशे
अथ सुग्रीवरावणयोर्द्वन्द्वयुद्धकथनं चत्वारिंशे ४० | रायोजीवनसिद्धि प्रदर्शयता समाश्वासनपूर्वकं वानर। अथ रावणेन शुकसारणधिक्कारपूर्वकं शार्दूलादीनां
अथ द्वन्द्वयुद्ध रावणं निजित्य पुनरागतेन सुग्रीवेण सेनासंस्तम्भनम्, इन्द्रजिता नगरगतेन स्वपित्रे रामचाराणां पुनः प्रेषणं, तैर्वानरसेनां गतविज्ञातरामा- गमस्य समागमं, ततो गमेणासंख्ययहरिराक्षसध्वंस- | लक्ष्मणवन्धनकथनं चादर्शयत् पदचत्वारिशे गमनवृत्तान्तैः कथंचिद्दयालुना श्रीरामेण मोचितैः
सूचकनिमित्तकथनपूर्वकं रावणसकाशं प्रत्यङ्गदस्य __ अथ रावणाज्ञया पुष्पकमारोपितायै रणभूमि च पुनलंकां प्रति गमनं च जगादेकोनत्रिशे | अथ रावणाय शार्दूलादिभिः सुनेलोपान्तमागतः
दूततया प्रेषणं, तस्य पुनरागमनं, ततो रामेण निखिल- नीताय सीताय राक्षसीभिवारशयनस्थयो गमलक्ष्मससैन्यः श्रीरामो जगद इति जगाद त्रिंशे
वानरसेनासहितेन लक्कानिरोधनं चाहैकचत्वारिंशे ४१ | णयोः प्रदर्शनमदर्शयत् सप्तचत्वारिंशे अथ रावणो मायाविना विद्याजिदेन छिन्नं राम
अथ सीतादुर्दशाविचिन्तनविद्रुतहृदयेन श्रीरामेण अथ तदवस्थयो रामलक्ष्मणयोर्दर्शनेन सीतया शिरः सज्यं धनुः सीताप्रेषितचूडामणि च मायया
प्रोत्साहितानां वानराणां रक्षसां च परस्परं युद्धारम्भ- | विविधं पालप्यतेत्येतदभ्यधादष्टचत्वारिंशे निर्माय तत्सर्वं सीतायै दर्शयित्वा तां मोहयामासेत्यमकथयविचत्वारिंशे
___ अथ स्टसत्यतया प्रबुद्धेन रामेण लक्ष्मणं प्रत्यनुवोचदेकत्रिंशे
___ अथ वानराणां राक्षसानां च इन्दयुद्धप्रकार प्राची- शोचनं, सुग्रीवस्य सबलस्य कृतोपकारांशश्लाघनपूर्वक al अब तत्सर्वं दृष्ट्वा भर्तारं रामं मृतं मन्यमानया
कशत्रिचत्वारिंशे
४३ किष्किन्धां प्रति गमनानुज्ञानम्, अत्रान्तरे वानरसेना १. सीतया पालप्यतेत्यभाणी हात्रिशे
३२ अथ तेषां रात्रियुदप्रवृत्ति, तदाऽदेनेन्द्रजितः परा- सर्वतः पर्यवस्थापितवती विभीषणस्य रामसकाशं | अथ विभीषणभार्या सीतां समाश्वासयति स्मेत्याद जयम्, अथ पराजयविवृद्धकोप इन्द्रजिन्नागपाशेन । प्रत्यागमनं, तदानीमागच्छन्तं विभीषणमिन्द्रजितं याविशे
२३ | रामलक्ष्मणो निहुमुपचक्रामेत्याह चतुश्चत्वारिंशे ४४ | मन्यमानवनिरः पलायनं चाकथयदेकोनपश्चाशे
४२
For Private And Personal Use Only
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पा.रा.वि.
यु.कां.६
६३16
-
अथागतेन विभीषणेन रामलक्ष्मणयोस्तादृशी दशां अथ हनुमता अकम्पनः प्रमापित इत्यचीकशत् अथ कुम्भकर्णेन रावणं प्रति विभीषणस्य मम दृष्टवता बहुशोऽनुशोचनं, तस्य सुग्रीवेण समाश्वासनम्, षट्पञ्चाशे
५६ चाभिमतं सीतापदानमार्ग तिरस्कृतवता त्वया महाअथ पुनः मुग्रीवेण सुषेणं प्रति रामलक्ष्मणयोः किष्कि- अब रावणप्रेषितस्तत्सेनापतिः प्रहस्तो नाम राक्षस- ननर्थः संपादित इत्युपालम्भम्, ततो रुष्टं रावणं प्रति न्धानयनाय नियोजन, तेन च क्षीरोदसागरस्थितमहो- प्रवरखिभागबलसंवृतो युद्धाय प्रातिष्ठतेत्याह सप्तपश्चशे ५७ पुनस्तदानुकूल्येन प्रतिपक्षप्रतिक्षेपप्रतिज्ञानं चाचख्यो पध्यानयनाय वानराः प्रेषितव्या इति कथनं, तत्समये ___ अथ पूर्वद्वारेण निर्गतस्य प्रहस्तस्य तद्वाररक्षिणा त्रिषष्टितमे गरुत्मत आगमन, नागपाशविमोचनम्, अय प्रबु. | वानरसेनानायकेन नीलेन कृतं वधमदर्शयदष्टपञ्चाशे ५८ अथ मन्त्रिकृतानयपक्षमसहमानो महोदरः कुम्भदयो रामलक्ष्मणयोः स्वसख्यमचनकुशलगश्नपूर्वक अथ स्वयमेव लङ्काया उत्तरद्वारानिर्गतस्य क्रमेण कर्ण निर्भसयदित्याह चतुःषष्टितमे गरुत्मतो गमनम्, अथ रामलक्ष्मणनिरुपद्रवोत्थान- प्रभग्ननिखिलवानरयूयपजालस्य अमोघशकल्याभिहत- अथ युद्धाय कुम्भकर्णनिर्याणमदर्शयत्पञ्चपष्टितमे दर्शनप्रवृद्धानन्दैवानरः सिंहनादकरणं चावादीत्पञ्चाशे ५० लक्ष्मणस्य सर्वानप्यतिक्रम्य स्वाभिमतमागतमा अथ कुम्भकर्णस्य वानरैः सह युदप्रवृत्ति, तद्ध_अथनिशीथे वानरसेनागर्जनजनितसंशयेन रावणेन | निखिलदेवदानवदर्पघ्रस्प रावणस्य किरीटरान श्रीमता लाभिहतानामतिभीतानां वानराणां पलायनम्, अङ्गदेन
नविज्ञातरामवृत्तान्तेन धुम्राक्षो युद्धाय प्रेषितो नगरात् राजराजेन रधुवीरेण प्राभन्यतेत्युपापीपद्दे कोनपटिसमे ५९ | तेषां निवर्तनं च प्राचीकशपट्पष्टितमे सह चतुरनचलेन निर्गत्य रामपालितां वानरसेनां अथ गमवाणवेगान् स्मारं स्माग्मदीय विभ्यता अथाङ्गदवचनप्रतिपन्नधैर्याणां वानरयूथपाना युद्धाददशेत्यवोचदेकपश्चाशे
रावणेन कुम्भकर्णो राम जेष्यतीति प्रत्याशायुक्तेन यावस्थानं, कोण तेषां कुम्भकर्णन पराजय, ततोऽङ्गअथ लझायाः पश्चिमद्वारेण निर्गतस्प ससैन्यस्य राक्षसान प्रति तत्प्रबोधनाज्ञापनं, ततस्तेमहामयत्नेन दस्य कुम्भकर्णन पराजय, पश्चात्सुग्रीवस्य कुम्भधूभ्राक्षस्य तदारस्थितेन हनुमता वधमप्रथयाविपञ्चाशे कुम्भकर्णमचोधनं, प्रबुद्धेन च तेन रावणसमीपं प्रति कर्णेन सह युद्धं, तदा शैलशृङ्गाभिहतस्य भूमौ पति___ अथ श्रुतधूम्राक्षवधेन रावणेन वजदंष्ट्रस्य प्रेषणं, प्रस्थानं चाभ्याचष्ट षष्टितमे
६० तस्य मुग्रीवस्य विसंजस्य कुम्भकर्णन ग्रहणम् , अथ तस्य दक्षिणद्वारे निर्गमनं, तत्सैन्यस्य तद्वारस्थाङ्गद- ___ अथात्मगेहाद्रावणभवनं प्रति गच्छन्तमतिप्रमाण- सुग्रीवं दोभ्यां गृहीत्वा कुम्भकर्ण प्रयाति लंकाराजसेनया सह युद्ध, ततोऽतिकुपितेनाङ्गदेन राक्षससेना- | शरीरं कुम्भकर्ण दृष्टवता रामेण कृतं विभीषणं प्रति वीयीकृतशैत्योपचारलब्धसंज्ञेन सुग्रीवेण तदुत्सङ्गादुविध्वंसनं चाकथयत् त्रिपञ्चाशे
५३ | कोऽयमिति प्रश्नं, विभीषणेन दत्तं कुम्भकर्णविषयमुत्तरं त्पत्य दानः कुम्भकर्णकर्णनासादिकमपहतवता पुनअथाङ्गदेन वजदंष्ट्र प्रमापित इत्यवोचच्चतुष्पञ्चाशे ५४ | चादर्शयदेपष्टितमे
वानरानीकसमागमनम् , अथ कर्णनामादिच्छेदजातअथ रावणप्रेषितस्याकम्पनस्य लायाः पश्चिम- ___ अथ रावणभवनमुपागतं कुम्भकर्ण प्रति रावणेन लज्जाकोपेन निरर्गलपिनिगलद्रुधिरधारासेकसमुपदारान्निर्गतस्प सप्तन्यस्य तद्वारस्थहनुमत्सेनया सह सान्त्वपूर्वक सांप्रतिकरामोपद्रवस्य दुनिवारस्य प्रदर्शन- जातहृदयमोहपरिलुलित्तवपरविभागतया वानरानिव संयुगं प्रावर्ततेत्यभाणीत्पश्चपञ्चाशे
५५ पूर्वकं तदुद्धरणाय प्रार्थनं प्रादर्शयहिषष्टितमे ६२ राक्षसांश्च भक्षयता अतिपतितसौमित्रिणा साभिमुख
५१
-
॥१५॥
For Private And Personal Use Only
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
मागतेन कुम्भकर्णेन सह रामस्य युद्धम्, अथातिरौद्रवीभत्स कुम्भकर्णदर्शन जिहा सा संकुचिततयुद्धलीलासेन श्रीगमेण क्रमेण तद्वादुदयं तद्रुदयं च निकृ तवता तदास्यं चासंरूपेयैः शरैः पूरितवता दिव्येन वाणवर्षेण सकुण्डलस्य तच्छिरसो. हरणं चादर्शयत् सप्तषष्टितमे
अथ कुम्भकर्ण इतं श्रुतवता रावणेन बहुविध मालप्यतेत्यभ्याचष्टाष्टषष्टितमे
अथ रावणेन महोदरमहापाश्वभ्यां साकं प्रेषितानां तत्कुमाराणां नरान्तकदेवान्तकत्रिशिरोतिकायानां चतुर्णा युद्धापागमनं तेषु प्रथमतो नरान्तकस्यातिजवनतुर गारूढस्य स्वकरालंकारभूतप्रास विक्षेपविध्वस्तसप्तशतवानरयूथपस्य तद्भयविद्रवद्वानरसेनासंदर्शन| समुपजात कोपसुग्रीवप्रेषितेनाङ्गदलसद्वाहुनाङ्गदेनक| मुष्टिप्रहार विध्वस्तनरान्तक वाहनवाजिनां सुष्टयन्तरेण निष्पेषणं जगादेकोनसप्ततितमे
अयाङ्गदस्य नरान्तकवध कुपितेदेवान्तकत्रिशिरोमहोदभिः सह तुमुलं युद्धं समीक्ष्य तत्साद्याया गतयोनील हनुमतोर्मध्ये हनुमता मुष्टिप्रहारेण देवान्तकप्रमापणम्, अथ नीलेन वृक्षप्रहारेण महोदरहननम्, अथ हनुमत्रिशिरसोर्युद्धम्, तत्र हनुमता स्वहस्ततलताडनेन विज्ञस्य पतितस्य त्रिशिरसो हस्ताद गृहीतेनासिना तच्छिरतियकर्तनम् अथ महापार्श्वस्य
६७
६८
६९
www.kobatirth.org
ऋपभारूपस्य वानस्पृश्यस्य वायोधनप्रवृत्तिं तत्रभेण वानरर्षभेण महापार्श्वहस्तादां गृहीत्वा तथैव तद्वधं चाभ्यधत्त सप्ततितमे
७०
अतिकाय युद्धप्रवृत्ति, अथ तदीयवलक्षण्यदर्शनेन तत्स्वरूप जिज्ञासा रामेण विभीषणं प्रति प्रश्नम्, ततो विभीषणेनायं रावणाद्धान्यमालिन्यां जातोऽतिकायनामा महारयो ब्रह्मदत्तवर इत्युत्तरकथ नम्, अथातिकायेन स्वाभिमुखागत नृप जातविध्वंसनपूर्वकं रामान्तिकमागतेन युद्धभीषणम्, अथ सौमित्रेस्वस्य च शखवृन्दरायोधनम्, अथावश्यकवचस्य तस्य ब्रह्मास्त्रेणैव हन्तव्यतां वायुमुखाच्छ्रुतवता लक्ष्मणेन ब्रह्मास्त्रेणातिकायसंहरणं चाचीकादेकसप्ततितमे
अथ रावणेन श्रुतातिकायवधादिवृत्तान्तेन स्वतानां सर्वेषामपि राक्षस प्रवीराणामपुन निर्वृत्त्या रामपराक्रमः सर्वलोकातिशायीति विचिन्त्य भृत्यानां सर्वसमयेष्वप्यप्रमादेन नगररक्षणविधानाज्ञापनम् पुनः पुत्रव्यसनेनान्तर्गृहप्रवेशं चाह द्विसप्ततितमे
अथातिकायादिपुत्रव्यसनिनं रावणं समावास्य आभिचारिक हुत्वा प्रयातेनेन्द्रजिता ब्रह्मास्त्रेण रामलक्ष्मणपर्यन्तानां सर्वेषामपि वानरयूथपानां मूच्छांदि पर्यवमाथि महरणं प्रादर्शयत् त्रिसप्ततितमे अथ हनुमता जाम्बवदुपदिष्टक्रमेण हिमवत्पावयोंपाधिपर्वतानयनं तादृशदिव्यौषधिगन्धाप्राण
For Private And Personal Use Only
७२
७३
माण सर्वेषां वानराणां रामलक्ष्मण सुध न्यायेन विशल्यतयोत्थानं चाभ्यधत्त चतुःसप्ततितमे
अथ तदानीमेव रात्री प्रथमय मे सुग्रीवसमादिर्वानरयूथपैरुल्का हस्तैर्लङ्काप्राकारमुत्युत्यान्तः प्रविष्टलङ्कादहनं, ततः कुपितेन रावणेन कुम्भनिकुम्भयोः कुम्भकर्णसुतयोर्युपाक्षशोणिताक्षप्रजङ्घकम्पनसहि तयोः प्रेषणम्, अथ तैः सह राक्षससेनानिर्गमनम अथ वानरराक्षस सेनयोस्तुमुलं युद्धं च प्रादर्शयत्पञ्चसप्ततितमे
अय मकराक्षः खरपुत्रः खरमारं मारितो रामेणेत्यकथयदेकोनाशीतितमे
Acharya Shri Kalassagarsuri Gyanmandir
अथ कम्पन प्रयोरङ्गदेन प्रमापणं, शोणिताक्षस्य दिविदेन, मैन्देन यूपाक्षस्य च प्रध्वंसनम्, अथाङ्गदमैन्दद्विविदानां जाम्बवत्पुषेणवेगदर्शनां च कुम्भेन पराजितानां सायायागतेन सुग्रीवेण कुम्भस्य निस्तणं चाम्पाचष्ट षट्सप्ततितमे
अथ निकुम्भस्य हनुमतवायोधनप्रवृत्तिं तत्र हनुमता निकुम्भस्य वधं चाह सप्तसप्ततितम अब रावणाज्ञया खरपुत्रो मकराक्षः सत्यो युद्धाय निरगच्छदित्यवोचदष्टसप्ततितमे
अथ रावणमेरितो रावाणः कृताभिचारिकांमः पुनरेत्य रामलक्ष्मण सर्वाश्च वानरानाकाशेऽन्तर्हितः शरशतैरर्दयति स्म, , ततश्च तदौष्टयमसहमानेन लक्ष्मणेन
७४
७६
७७
७८
७९
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
८५.
a
८६
अखिलराक्षसविध्वसनाय ब्रह्मास्त्र प्रयोगमनुजिज्ञासितो।
| अधेन्द्रजिता अन्य रथमास्थितेन सह तदीयरथा
अनुक्र गमो निरपराधनिखिलराक्षससंहारादनुजं निवर्त्य रावणि- शीतितमे
न्तरानयनलाघवातिशयविस्मितानां लक्ष्मणविभीषणा॥१६॥ मारणोपायमेवाचिन्तयादित्याहाशीतितमे ___ अथ विभीषणसंदर्शितां निकुम्भिलायाः परितः दीनां पुनयुद्दे लक्ष्मणेनेन्द्रजित्सारथिहननं, विभीषणेन
Mयु.कां.६ ___ अथातिकुपितरामलक्ष्मणभयात्त्यक्तयुद्धरङ्गेण पुरीं स्थापितां राक्षससेनां लक्ष्मणहनुमदादिभिर्विध्वंसितां तत्ययविध्वंसनं, ततः पदातिना तेन विभीषणाय प्रविश्य निकुम्भिलायां दुर्जयाखबललाभाय होतु- श्रुत्वा बहिनिर्गतेन असमाप्ताभिचारिकहोमकर्मणेन्द्र- प्रयुक्तयोः शक्तिशरवरयोर्लक्ष्मणेन विदलनम , अयोकामेन तावत्पर्यन्तं रामलक्ष्मणयोर्युद्धोद्योग मन्दीकर्तुं जिला सह हनुमतो युद्धप्रवृत्ति, तदा विभीषणेन भयोर्वारुणायनप्रयोगवारणकौशलविस्मापिताखिलकाञ्चन मायामारिप्समानेन रामलक्ष्मणयोरतिकृषित- लक्ष्मणं प्रतीन्द्रजितो विध्वंसनाय विज्ञापनं चादर्श- वैमानिकयोमइति मं पहारे महानुभावेन समानुजेन दियत्वेन दुरासदत्वात् सीतास्वरूपज्ञस्यान्यस्याभावाद्धनु- यत् पडशीतितमे
बाणेन तनावगम्येन्द्रजिता प्रमापणं च कथितवामते मायां दर्शयितुं पश्चिमद्वारेण निर्गतेनेन्द्रजिता तत्र __ अथ विभीषणेन इन्द्रजिदोमस्थानभूतनिकुम्भिला- नेकनवतितमे हनुमदादिवानरयूथपसन्निधौ मायासीताऽच्छियतेत्याच- स्थन्यग्रोधमूलसमीपं लक्ष्मणं नीतवता लक्ष्मणाय ___ अथ विभीषणहनुमजाम्बवदादिभिः सह लक्ष्मणस्य ख्यावेकाशीतितमे
८१ | तत्रत्यमिन्द्राजिद्दोमस्थानं प्रदर्य तत्प्रवेशात् पूर्वमेव श्रीरामसमीपागमनाभिवादनेन्द्र जिद्धकथनानि, ततः ___ अथेन्द्रजित्कोलाहलदर्शनात् प्रतिनिवृत्तान् यूथ- स जेतव्य इति विज्ञापन, तदा स्वमोद्वाटनं कुर्वाणं परमानन्दभरितेन श्रीगमेण लक्ष्मणं गार्ट पान समाश्चास्य तैः सह पुना राक्षससेनां विद्राव्य विभीषणं दृष्ट्वाऽतिकुपितेनेन्द्रजिता विभीषणनिन्दनं, निपीडय मृयुगाघ्राय पुनः पुनः मप्रेमवीक्षणपूर्वक सीताविपत्तिमिन्द्रजिता कृतां रामाय विज्ञापयितुं ससै- तस्य विभीषणेन प्रत्युक्ति चाभिहितवान् सप्ताशीतितते ८७ तस्य विभीषणादीनां च शासन नतो रामनियुक्तमुपेणन्येन हनुमता प्रास्थीयतेत्यकथयट्यशीतितमे ८२ अथ लक्ष्मणेन्द्रजितोरन्योन्यवीरवादपूर्वक केवल- निविन्माविशेषगतवेदनलक्ष्मणादिभिः सर्वरिष्टजनैः __अथ हनुमन्मुखादिन्द्रजिता कृतां सीताविपत्ति शरैः परस्परं विव्यधनं विवृतवानष्टाशीतितमे ८ मह श्रीरामस्य प्रहलाभं च प्रकाशितवान् विनवतितमे ९२। श्रुत्वा महान्तं शोकमापन्नस्य गमस्य लक्ष्मणेनाना- अथ लक्ष्मणेन्द्रजितोः परस्परं अरसहस्रविध्वस्त- अथ श्रुतेन्द्रनिदधेन रावणेन बहुशो विलापानसनमदर्शयत्व्यशीतितमे
८३ कवचयोर्महान्तं संप्रहारं प्रकाशितवानेकोननवतितमे । न्तरं मर्वराक्षसनिधनमूलकारणमियमेव किल अत ___ अथागतेन विभीषणेन रामस्येन्द्रजित्प्रयुक्तमोहन- __ अथ विभीषणेन वानराणामिन्द्रजित्परिवारहननाय इमां वधिष्यामीति मीतावधाय सासिनाऽशोकवनिकाव्यापारतत्त्वमुपदिशता तदधाय लक्ष्मणप्रेषणप्रार्थनं प्रोत्साहनं, ततो लक्ष्मणेन्द्रजितोर्महति चलाते संपहारे गमनं, तावत्सुपार्थास्यमन्त्रिप्रवरमुक्त्युपशान्तकोपा
5 ॥१६॥ व्यतृणुत चतुरशीतितमे
८४ लक्ष्मणेनेन्द्रजित्सारथिविध्वंसनम, तदा प्रमाधिशरभ- |नलेन पुनग्रहं प्रत्यागमनं चाचस्यों त्रिनवतितमे। !पुनः सम्पग्विभीषणवाक्यसमागतधैर्यण रामेण | रभमगन्धमादनरिन्द्रजिट्याश्वानां ग्थेन मह विध्वंसनं ___ अथ गवणप्रेषितस्य एकोनत्रिंशलक्षाधिकमालविभीपणहनुमदङ्गदजाम्बवत्पमुखम्भोवलीमुखसंवृतो |च व्याख्यातवान्नवतितमे
९. कोटिसंख्यासंख्यातस्थ-विंशतिमहवाधिकदादशलक्षा
mms
For Private And Personal Use Only
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
चरत्रयोदशकोटिसंख्यासंख्यातकुञ्जर-पष्टिसहस्राधिकविंशतिलक्षोत्तरदशकोटिसंख्यासंख्यात्तसारोहतुरंगाशीतिलक्षोत्तरपञ्चचत्वारिंशत्कोटयधिकशतकोटिसंख्यासंख्यातपदानियुक्तस्य महतो मूलवलस्य रामेणाप्रतिमशौर्यारामेण कृतं विध्वंसनं विवृतवान् चतुर्नवतितमे ९४ अथ रावणापनयमूलकं सर्व राक्षसङ्घविनाशमधिकृत्य राक्षसीभिर्व्यलप्यतेत्यमुमर्थमाख्यापितवान् पञ्चनवतितमे
९५
अथ कर्णारुन्तुद्राक्षसीजन विलापसंधुक्षित कोपानलेन महाबलेन रावणेन महोम्मदपा विरूपाक्षाख्यमन्त्रित्रयसहितेन ससैन्येन युद्धायोत्तरद्वारतो निर्गमनम्, तदा रावणनिधनशंसिनामुत्पातानामाविर्भावं, ततस्तानचिन्त्य युद्धभूमिं गतेन रावणेन इरिसैन्यकदनं चावोचत् षण्णवतितमे
९६
_re eeraat विरूपाक्षी विक्षोभितवानरखलो महाबलेन विपुलग्रीवेण सुग्रीवेण वैवस्वतनगर वास्तव्यतां नीत इत्याह सप्तनवतितमे
९७
अथ रावणमन्त्री महोदरस्तेनेव वानरराजेन महासिनाऽचिगलं कदलीलावं व्यलावीत्यभ्यधत्ताष्टनवतितमे ९८ अथ रावणमन्त्री महापार्श्वे रुचिराङ्गदेनाङ्गदेन मुष्टिना निष्पिष्टदेहो नष्टप्राणोऽभवदित्यवोचदे कोनतमे ९९ अथ रामरावणयोः प्रथमतः साधारणैः शरैरन्योन्ययुद्धकरणं, ततोऽस्त्रैर्युद्धे रावणप्रयुक्तमासुराखं रामेण पावकास्त्रेण न्यहन्यतेत्याह शततमे
१००
www.kobatirth.org
अथ रामे रावणास्त्राणि निहत्य किंचिद्विश्राम्यति, लक्ष्मणेन विभीषणसहितेन सार्धं ससारथिं रावणस्थं विध्वंसितवता तत्कोपेन विभीषणोपरि रावणप्रयुक्ताया: शके छेदनम् अथातिकुपितेन गवणेन मयनिर्मिताममोघ शक्ति विभीषणाय प्रयोक्ष्यमाण दृष्ट्वा लक्ष्मणेन चाणवी रावणस्तम्भीकरणं, तत्कोपेन रावणप्रयुक्तया तयेव शक्त्याऽभिहतस्य लक्ष्मणस्य पत्तनं, तदानीमतिधैर्येण रामेण हनुमदादीन् लक्ष्मणरक्षणायादिश्यामितैर्वाणवर्षे कण्टविद्रावणं चाम्माचष्टको सरशततमे
अथ रामशोकप्रari लक्ष्मणजीवलक्षणवचनैः संमितता सुषेणेन प्रहितस्य हनुमतः औषधिपर्वतानयनं, सुपेणेन तथा लक्ष्मणस्य नस्पप्रदानं तेन विशल्यतया लक्ष्मणमुत्थितं दृष्टवतो रामस्यानन्दाबातिं चादर्शयद् द्वयुत्तरशततमे
अथ देवेन्द्रमेषितं दिव्यं रथमारूढस्य रामस्य पूर्व लक्ष्मणविभीषणमथितं रथं विसृज्यान्यं रथमारूढस्य रावणस्य च युद्धप्रवृत्ति, तदा महत्यस्त्रास्त्रसंयुगे रावणेन मातलिमवांश्च ताडितान् दृष्ट्वा रामस्य महाक्रोधागर्म चाचीकशत्युत्तरशततमे
अथ रामो रावणेन प्रयुक्तं वज्रसारं महच्छूलमिन्द्रप्रेषितथा मातलिदत्तकः शक्त्या विनिर्भिद्य रावण
For Private And Personal Use Only
१०१
रथाश्वान् रावणं च वाणगणैर्विभेदेत्यवोचच्चतुरुत्तरशततमे
१०३
१०४
अथ पुना रावणेनानेकसहस्रवाणे रामादेनं, रामेण च तावता शरजालेन रावणशरान् वास्तिवता रावणं प्रांत निर्भर्सन निन्दनपूर्वकं बहुभिर्वाणवर्षस्तत्ताडनं तेन रावणं विश्वं निरीक्ष्य सूतेन तदीयस्थस्यान्यत्रापनयनं चाह पश्चोतरशततमे
१०२ / शततमे
Acharya Shri Kalassagarsuri Gyanmandir
अथ निवृत्तचित्तमोहेन रावणेन स्थापनयनपर कुपितेन सतनिर्भर्त्सनं, ततस्तेन रावणमान्त्वनपूर्वकं पुनस्तत्रियन युद्धमा च प्रत्यपादयत् षडुत्तर दावतम अथ गवणरथापगम व्यावसरेणागस्त्येन महर्षिणीपदिष्टेनादित्यहृदयाख्येन स्तोत्रविशेषेण स्तुवन्तं रामं प्रति सहयांशोः रावणवधानुग्रहमदर्शयत् सप्तोत्तर
१०५
१०६
१०७
अथ रावणसारथिना रणभुवि स्थानयनं रामरथस्य चशत्रु प्रति मातलिना प्रतिनयनं ततः पुनयेवापुरं रामरावणयोः संप्रहारम् तदानी रावणमरणसूचकानां दारुणानामुत्पातानां रामविजयसूचकानां सौम्यशुभनिमित्तानां चाविर्भावं तादृशनिमित्तदर्शनेन रघुनन्दनस्य परमानन्दलाभं चाकथयदष्टो तरशततमे १०८ अथ पुना रामरावणयोर्महाक्रूर युद्धमवृत्ति, तदा रावणेन रामरथध्वजच्छेदाय शरप्रयोगं तस्य शरस्य
Page #62
--------------------------------------------------------------------------
________________
Shri Mahave Jain Machana Kendra
www.kobarth.org
Acharya Shri Kalassagarsun Gyanmandir
अनुक्र
यु. कॉ.६
१९५
वा.रा.वि. रामरथदादर्शप्रतिदतस्य व्यर्थतया भूमी पतनम, अग अग धारसमनियुक्तेन लक्ष्मणेन सकायां रावण- अथ ब्रह्मादीनां श्रीरामसन्निधौ विमानैरागमनम्,
रामेण रावणस्यनजच्छेदनम्, अथान्योन्यं य सिंहासने विभीषणाभिषेचनम. अयामिपितेन विभी.१७॥ सारथ्यादीन् निनतोस्तयोः पुनः समरं चाचण्या
आगतस्तः सामान्येन श्रीरामस्तवनम, अथ चतुपणेनानुरजितप्रकृतिकेन पुना रामसमीपागमनं, ततो मुखेन विस्तरेण श्रीरामस्तवनं चाचीकशदिशत्युत्तरनवोत्तरशततमे
उनुबन्ने प्रति श्रीरामेण सीताये स्वारिजयकथनाय अथ पुनर्महति संप्रहारे महानुभावेन रामेण गवण
शततमे शिरांसि पुनः पुनरुदयमानान्येकोत्तरशतयार छिवानी
तत्संदेशाहरणाय च नियोजनं न जगाद पञ्चदशोत्तर- ___ अवानिपुरुषेण चितामध्यादुत्यितेन सीताचारित्र
जानतमे स्यवोचदशोत्ताशततमे ११०
वानपूर्वक रामाय सीतासमर्पणं, श्रीगमेण च ___ अथ मातलिस्मारितेन रघुवीरेणागस्त्यदत्तस्य माहे
अथ दुमतारखां मावन सीताय श्रीरामस्थ भीताचारित्रप्रशंसापूर्वक तस्याः स्वीकरणं, सेन निरन्द्रस्यात्मभूनिर्मितस्य दिव्यस्य चाणवरस्प ब्रह्मान
रावणविजयवृतान्तनिवेदनग, सच्चुत्वा महानन्दभरितयालिशयानन्दावाप्ति चाकययदेकविंशत्युनरशततमे १२ मन्त्राभिमन्त्रितस्य रावणं प्रति प्रक्षेपण,ततस्तेन वाण
सीतया हनुमाघनं, पुनईनुसता सीताक्षमावचन- अथ महेश्वरेण रावणवधलाधनपूर्वकं चिरकालं वरेण दशवदनहृदयं प्रविष्टेन गृहीततदीयपश्चप्राणेन.
संशामितराक्षसीवधोधोगेन श्रीरामदिक्षाचितं सीता- कोमलराज्याङ्गीकारभरताश्वासनाश्वमेधादिधर्मानुष्ठानतच्छरीररतरञ्जितेन पुनः श्रीरामणीप्रवेश, ततः सर्व
संदेशं गृहीतवता श्रीरामसमीपागमनं चाकथयत् षोडशो- प्रार्थनापूर्वकं च तदानी देवः सह विमानेनागतस्य रपि देवमहानन्दरितः श्रीरामस्तवनं. दिव्यपुष्पवृष्टि,
तरशततमे
११६ दिव्यदेहयुक्तस्प पितुर्दशरथस्पाहूल्या निर्दशपूर्वकमुग्रीवादानी महानन्दरितानां श्रीगमस्तस्मानित । अथ श्रीगमनियन विभीषणेन शिरसान- मभिवादननियोजनं, ततो गमेण समीतेन सलक्ष्मणनाभिजधाभ्यधत्तैकादशोत्तरशततमे
दिव्यालङ्कारादियुक्तायाः सीतायाः श्रीरामसमीपान- वन्दितस्य दशरथस्य श्रीरामलक्ष्मणसीतानां प्रत्येक अथ भ्रातृवधदर्शनेन विभीषणस्य हटादापतिः यनं, तब सीतया प्रहर्ष विस्मयत्रेहभारतहदयया श्रीराम- स्वस्वकर्मश्लावन पूर्वक हितमनुशास्य विमानेनेन्द्रलोकशोकविलापं, रामेण तच्छमनं चादर्शयद्वादशोत्तर- बदनसंदर्शनं चाचण्यी सप्तदशोत्तरशततमे ११० गमनं चाबीचमाविशत्युत्तरशततमे
१२२ शततमे
___ अय परगृहे चिखालेन समुएनत देव्या लोकाप- ! __अध महेन्द्रप्रसादात मुप्तोत्थानन्यायेन युद्धमृतानां | अब लाया उत्तरद्वारान्निर्गत्य युद्धभूमी निहतं वाई तदनिभवेशनेन परिजिहीर्षता अतएवारोपिता- सर्ववानराणामुत्थापन, सर्वदेवतापस्थापनं चाह त्रयोपापति रावणं पश्यन्तीनां रावणपत्नीनां विलापप्रकारं भूतपूर्वरोषेण रघुवीरेण सीतां पति परुषवचनं प्रादर्शय- विंशत्युत्तरशततमे
१२३ प्राचीकशत् त्रयोदशोत्तरशततमे ११३ दष्टादशोत्तरशततमे।
११८ अथ विभीषणेन श्रीराम प्रति मङ्गलस्नानपार्थनं, अथ गवणप्रधानमहिन्याः मण्डोदर्याःप्रलापं राम- 1 अथ रामपपोकीनां प्रत्युन दत्तवस्या भगवत्याः रामेण भरतं विना किमप्यहं नाङ्गीकरोमीति वचनं, १. नियुक्तेन विभीषणेन रावणसंस्कारं चाभ्यधत्त गर्दशो- सीतायाः श्रीरामप्रत्ययार्थमनिप्रवेशंपवृणुतफोनविंश- ततः पुनबिदिनपर्यन्तं लङ्कायामवस्थितिपार्थनं, तरशततमे १११ स्युत्तरशततमे
११९ | तस्यापि रामेण भरतदिदृक्षात्वरया निवर्तनं, ततो
१.
॥१०॥
For Private And Personal Use Only
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
रामाज्ञया विभीषणेन पुष्पकानयने चकथञ्चतु विशत्युत्तरशतनमे
अथ रामाज्ञतेन विभीषणेन सामान ततः स्वेन सहागन्तुमिच्छद्भिः सुग्रीवादिभिः ससचिवेन विभीषणेन च सहाङ्कालंकारभूतजनकराज तनयेन सानुजेन श्रीरामचन्द्रेण पुष्वकमधिरूदेनायोध्यां प्रति गमनमुपक्रान्तमित्यत्वत्युचामे
अय भरतपुष्टेन हनुमता रामस्य चित्रकूटनिर्गम१२४ | प्रभृति पुनर्भरद्वाजाश्रमागमनपर्यन्तान्तकथनपूर्वकं श्वः पुष्ययोगेन रामं सीतं लक्ष्मणादिपरिवारं द्रक्ष्य सीति कयनं तवन भरतस्य परिपूर्णमनोरवत्वेन स्वात्मनि महानन्दावात्रिं पावख्यावे कोनत्रिंशदुत्तरशततमे
१२५
अथ पुष्पकस्थेन श्रीरामेण सीतायें लङ्कापुरप्रभृत्य योध्यापुरपर्यन्तान प्रदेशान दर्शयामध्ये किष्किन्धासमीपगमनसमये सीताप्रार्थनेन सुग्रीवादिवानरपत्नीरपि पुष्वकमारोपितवता यथागतं भरद्वाजाश्रमः संग्राम इत्यभ्यधत्त पडविंशत्युत्तरशततमे
अथ भरद्वाजाश्रमे भरद्वाजमुखादयोध्यास्थमातृ भरतादिक्षेमवातश्रिवणं, ततस्तेन महर्षिणा प्रार्थितस्य श्रीरामस्थ तस्मिन् दिने तत्रावस्थानं ततो भरद्वाजेन स्वाश्रममारभ्यायोध्यापर्यन्तमार्गतिर्वपापानामकाल| फलमधुकुल मादिविवृद्धिरूपवरदानं त्युत्तरशततमे
अथ श्रीरामेण भरतं प्रति स्वागमन वृत्तान्तकथनाय हनुमत्प्रेषणं, हनुमता नन्दिग्रामं गतेन भरताय रामागमन वृत्तान्तकथनं तच्छ्रवणेन भरतस्य महानन्दावाãि चाहाष्टाविंशत्युत्तरशततमे
१२६
www.kobatirth.org
१२७
अथ तया निखिलनगर वीथीगोपुखेमाथकरणपूर्वक सामन्तःपुर जनादीनां कान्तानां राजपरिजनानां नागरिकाणां च श्रीरामसेवार्थ शत्रुन नियुक्तानां नन्दियामप्रवेशन अथ सर्वेः साकं श्रीरामसिषेविषया भरतस्य प्रत्युयानम् अय भरतस्य श्रीरामनगरम् अथ श्रीरामस्यातिप्रेम्णाऽङ्गारोपितभरतस्य पुष्पक विमानेन नन्दिग्रामस्यभरताश्रमप्रवेशम, अय पुष्पकं धनदाय प्रतिप्रेषितवता श्रीरामेण भरताश्रमे वसिष्ठादिभिः सह यथोचितं पृथगासने समुपवे शनं चावरिश मे
अय तस्मिन् सति भरते चित्र पूर्व स्वकृत प्रतिसूचकाविन्यपूर्वक श्रीरामं प्रति राज्याभिषे कारणार्थ ततः श्रीरामेण तदनुमोदनपूर्वकं विशोषितजदेन कृतमङ्गलस्नानेन तादृशे लक्ष्मणशत्रुघ्नैः सुग्रीवादिभिश्व सह दिव्यरयेनायोध्यामवेश, तत्र महामाणिक्यमण्डपे दिव्यासिंहासने जाम्बवदनुम१२८ | दादिसमानीतैनिखिलनदी समुद्रसम्बन्धिभिः समस्त
For Private And Personal Use Only
१२९
१३०
मलिकमित्रगणनः नकाञ्चन कलशसंभृतस्तदिकः श्रीरामत्व वसिष्ठादिमदिव्याभिषेकं तत्र श्रीरामेण सर्वेषां विभीषणमुद्रीवाङ्गदइमदादीनां संमाननं तेषां यथागतं स्वस्वनगरगवनन्, अथ भरतं यवराज्येऽभिषेचितवत्तः श्रीरामस्य | राज्यपरिपालन वं श्रीरामायणपठनश्रवणादिफलं च विस्तरेण प्रत्ययत्रिंशदुत्तरशततमे इति युद्धकाण्डानुक्रमणिका मा अथोरकाण्डानुक्रमणिका ।
14071
अय राक्षसवधानन्तरं प्राप्तराज्यस्य रामस्य समीपे रावणवधजनितानन्देन विकसितहृदयपुण्डरीका मुनय आगत्य सौमित्रिं प्रतिनन्दितुमारभमाणाः श्रीरामेण रावणकुम्भकर्णादीन् दिखा कथमिन्द्रजितं प्रशंसयेति पृष्टा इत्यवाय सर्गे
अथ कुम्मसंभवः शक्रजित्प्रभावं वक्तुमुयुक्तः पापण्डरीभूतविवृण बिन्दुतनयां पुलस्य उद्राद्य तस्यां विश्वसमजीजन•दित्यवोचदित्याचष्ट द्वितीये
Acharya Shri Kalassagarsuri Gyanmandir
अथ विश्रवसो भरद्वाजसुतायां देववणिन्यां वैश्रव णोत्पत्ति, पुनस्तस्य तपःसन्तुष्टेन पितामहेन लोकपालत्वनिष्यधिपतित्वरूपवरद्वयेन साकं पुष्पकपदानं,
१३१
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.वि.
॥ १८ ॥
ततः पित्रा निवेदितलङ्कानिवासं च तेनैव विमानेन पितुः समीपगमनं चावर्णयतृतीये
अथ श्रीराघवमनानुगुणं पद्मसम्भवनिर्मितसत्त्वानां राक्षसत्वनामकरणं, तेपु हेतिप्रहेतिसंभवं हेतेविद्युत्केशजननं, विद्युत्केशरताभिलाषिण्या सालकटङ्कटया त्यक्तांशिशुरोदन जातघृणापूरितान्तःकरणयोगौरीशंकरयोः सांनिध्यं, गौरीमीत्ये शंकरेण सुकेशायाकाशगपुरप्रदानं, गौर्या राक्षसानां सयो गर्भात्पातरूपमातृवयः समानरूपपरिचयदानं च व्याचष्टेत्याह चतुर्थे ४
अथ मुकेशभार्यायां देववत्यां माल्यवत्सुमालि मालीनामुद्भवं तेषां तपसा सन्तुष्टेन ब्रह्मणा वरप्राप्ति, विश्वकर्मनिमितलावामं माल्यवतः मुन्द वज्रमुष्टिविरूपाक्षदुर्मुखमुनयज्ञको पत्तोन्मत्तानामनलायाश्च सम्भवं मुमालेः केतुमत्यां प्रहस्ताकम्पनविकटकालकार्मुकादण्डपार्श्वसंहादिप्रभसभामकर्णानां कापुष्पोत्कटा ककसी कुम्भीनसीनां चोत्पत्ति, मालेवैमुदायामनलानिलहरसम्पातीनां विभीषणामात्यानामुद्भवं च प्राचीकशत्पञ्चमं
३
अथ माल्यवदादीनां वाधामसहमानानां देवानां | महादेवलब्धमन्त्रागधित त्रियुगलव्धाभयानां जयाय तेषां निशिचराणां युद्धयात्रां ततो गरुडारूढस्य विष्णोरागमनं तैः सह युद्धं चाह षष्ठे
६
www.kobatirth.org
अथ राक्षसैरभिहन्यमानो विष्णुः शरवेण रक्षोगणान्विद्राव्य मालिसारथेः शिरश्छेदनपूर्वकं तुरंगहननात् विरथीकृतेन मालिना गदयाऽभिहतस्य सुपर्णस्य पृष्ठे तिर्यगास्थित हेतिराजेन तस्य शिरोऽच्छिनादिति प्राची कशत्सप्तमे
अथ राक्षसःशेषीकरणाभिलाषेण वज्रहस्तानुजेन ध्वंसितं स्वच ं निरीक्ष्य माल्यवान् पराङ्मुखवर्ध माकारमयुक्तमित्युक्त्वा स्वकरशक्त्या स्वयमेवाभिहतः संमृद्धितः पुनविष्णुरथपक्षानिल विक्षोभितानीकः मुमाखिना सह लङ्कां विहाय सपत्नीकः सपरिच्छदः पातालमगमदित्यकथयदष्टमे
अथ कदाचित्पातालान्निर्गत्य महीतले विचरता माल्यवता पुष्पकेण पितरं द्रमभियान्तं यक्षराजं वीक्ष्यायं प्रभावोऽस्य विश्रवस इति निर्धार्य प्रेपिता केसी विश्रवसः समीपमागत्य पादान लिखन्ती तेन का त्वं किमर्थमागतेति पृष्टा स्वाभिप्रायमनिवेदितवत्यपि पुत्राभिव्यापिणीति विज्ञाता निजागमनसमयोचिताः पुत्रा उत्पयेरखिति तेनोक्ता पुनः प्रसादयन्ती कश्चिद्धा जायतेत्यनुगृहीतोत्पातः सह विंशतिभुजं दशग्रीवं कुम्भकर्ण शूर्पणखा धमि विभीषणं चाजीजनदित्याचष्ट नवमे
अथात्युग्रतपसां दशग्रीव कुम्भकर्णविभीषणानां मध्ये दशमुखस्य शिरोहोमसंतुष्टेन ब्रह्मणा मानुषा
For Private And Personal Use Only
७
८
ते सर्वावध्यत्वरूपवरप्रदानपूर्वकं छिन्नानां शिरसां पुनरुत्पत्तिरूपवरप्रदानम्, विभीषणस्य धर्मेऽचञ्चलबुद्धित्ववरदानं च कुम्भकर्णानने सरस्वतीप्रवेशान्मोहि तेन तेन निद्रावरणं, तथैवानवरतनिद्रत्ववरप्रदानं तेषां श्लेष्मातकवननिवासं च प्रावोचदशमे
अय माल्यवता कुचेराध्युषितलङ्कापहरणाय बोधितेन दशकण्ठेन तदनङ्गीकरणं, पुनः प्रहस्तेन बोधितेनाग्रजाय प्रहस्तप्रेषणं, ततः प्रहस्तवाक्यश्रवणसमनन्तरं यक्षराजः पितृसमीपगमनं, पित्रनुज्ञया लङ्काविसर्जनपूर्वक केलासस्थानगमनं ततो दशग्रीवादीनां लङ्गामवेशं चाहेकादशे
अथास्य लङ्कायामभिषेचनं शूर्पणखाविद्युदियः परिणयं ततो मृगयायै विधिनेऽटमानेन टाकण्टेन सदृर्दिकस्य मयस्य दर्शनं ततोऽन्योन्यवंशविचारपूर्वकमः पुरस्वान्मन्दोदरी पाणिग्रहणं, कुम्भकर्णेन वर्गचनदांडिया विद्युचिद्वायाः पाणिपीडनं, विभीषणेन तपस्य गन्धर्वराजस्य पुत्र्याः सरमायाः पाणिग्रहणं मन्दोदय मेघनादजननं चाह हादसे
अव ब्रह्मशापानिद्राविष्टस्य कुम्भकर्णस्याग्रज प्रग्निः शिल्पिभिः शयनगृहनिर्माणम वरदानप्रादर्शनकदद्यमानत्रिभुवनदुःखशमनाय वैश्रवणेन स्वदृनम्न स्वस्य तपश्चरणकालसन्निहितगौरीनिरीक्षण
Acharya Shri Kalassagarsuri Gyanmandir
११
१२
अनुक्र० उ.कां. ७
112 11
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
१७
धेक्षणम्यात्युग्रतपसाऽऽराधिताच्छंकरात्पिङ्गलेक्षणत्व- सामगानपूर्वक विविधस्तुतिजाले शंकर संतोष्य
अथ पूर्वमागतेन नारदन यमनिकटे गवणागमनपासिं, तेन मैत्रीलाभनिदर्शनपूर्वकं दीजन्यं त्यक्त्वा | तेनैव मोनितोऽसावास्मन् निविंशमादायाखिललोक- निवेदन, तत्काल एष पुष्पकरिमानदर्शनम, आगतेन लोकमित्रो भनेति प्रतियोधितस्य दशमुखस्य त्रिलोक- | रावका कन्दनेन रावणाभिख्या वहन् महीतले राज्ञा रावणेन नारकीचाधाविमोचन, तदर्शनकुपितान्तकजैत्रयात्रामाचष्ट त्रयोदशे १३ | हिंसाया आजगामेत्याह पांडशे
१६
भृत्यहि सितस्वसैन्यवीक्षणजनितरोषस्य रावणस्य यमअन्य महोदरपहस्तमारीचशुकसारणधूम्राक्षादिभिः ___ अथ रावणेन हिमवनिरिसानी तपश्चरन्त्याः कस्याश्चि. किरैयुद्धारम्भं, तैविध्वंसिनात् पुष्पकादभिहतस्य संवृतस्य रजनीचरपतेः कैलासगमनं, तत्र यक्षराक्षस- चोराजिनधारिण्या नामप्रश्नं, कुशध्वजस्य वेदाध्ययन- गवणस्य मृच्छिदस्य पतनं, पुनरुत्थितेनानेन पाशुबलयोरायोधनं, तत्र मंकोचकपटकेन मारीचताडनं. काले बचसो बेदमयबिंदूपनत्वाद्वेदवतीसंज्ञालाभकथनं, पताखमोक्षणं, तेन यमकिरदहनं चाहेकापशे. पुनगिचेन तोरणदण्डेन यक्षध्वंसनं चाह चतुर्दशे पुनस्तेन भार्यात्वप्रार्थनं, तदलाभात् केशग्रहणं, तया अब रावणबाधितस्वकिनार्तस्वररक्षोजयध्वनि अथ रक्षःसंघनिजितयदीयवीक्षणातुलरोपेण धना- करेण तद्गृहीतकेशच्छेदनं, तब बधाथै पुनरुत्पत्स्ये
सुतवतो यमस्व युद्धाभिगमनं, सूतानीतस्यातिभीपण्यध्यक्षेण प्रेरितस्य मणिभद्रस्य दशवदनगदाप्रहारेण इति शापोत्सर्गपूर्वकमग्निप्रवेशं चाह सप्तदशे
ज्वालामालापरीतस्य पार्थयोर्मृत्युकालाभ्यामधिछिपार्श्वमौलित्वं, पुनारीचादीनां पलायनं, ततो दश
अथ रावणेनोशीरदेशे सत्रं कुर्वतो मरुत्तस्य युद्धा- तस्य सथिरवर्णवाजियुतस्य पाशतोमर शक्तिमभृत्यायुधबदनस्य ऽयम्बकसखेन सदबुद्धिबोधनं, तदअण्वता द्वानं, तद्यज्ञार्थमागतानामिन्द्रयमवरुण कुवेराणां मयूर- स्तोमपरिवृत्तस्य स्थस्यारोहणं, मृत्युना रावणवधाय दशाननेन गदाभिहतस्य कुवेरस्य पलायनं, पुष्पका- बायसहसककलासरूपप्राप्ति, पुनरनेनाग्रजजयप्रशंसनं, प्रार्थनं, तन्निरोधन पूर्वक योन सर्वजगत्संवर्तकृत्कालपहरणं चाकथयत्पञ्चदशे
तच्छुतवता मरुत्तेन परिहासकरणपूर्वकं युद्धाभिगमनं, दण्डतोलनं, तत्समरचकितनमः सह परमेष्ट्यागमनं, ___ अथ दशवदनो धनदं निजित्य जयलक्षणं पुष्पक- संवर्तमुनिना तन्निरोधन, जयोद्घोषणपूर्वक रावणस्या- यमसमीपे ब्रह्मणाऽमोघस्य का उदण्डस्योपसंहारप्रार्थनमारूदो मन्त्रिभिः सह कार्तिकेयोत्पत्तिस्थानमति- न्यतो गमनं, मयूरवायसहंसकृकलासानामिन्द्रयम- पूर्व के रावणस्य निजवरप्रदान किटनं, यमस्यान्तर्धानं, शोभायमानं शरवणमतीत्य किंचिडूरं गत्वा पुष्पर्क वरुणकुचरप्रदानं चाहाष्टादशे
रावणस्प जयवोषेण यमलोच तू प्रतिनिवर्तनं चाह विष्टन्धं वीक्ष्यावरुह्य मारीचसहायो नन्दिना क्रीडमानय : ___ अथ रावणस्य भूमण्डलभ्रमणं, तत्रस्थितरराज्ञां द्वाविशे शिवयानिवासभूतः पर्वतोऽयं देवैरपि दुरवगाह्य इति निर्भर्सनपूर्वकमयोध्याधिपस्या नरण्यस्य स्वबंश्येनास्य अथ यमलोकादागतेन शगेन मारीचादीनां समाप्रतिषिद्धोऽपि द्वितीयशंकरणावस्थितेन नन्दिना परि- वधाय शापप्राप्तिं च प्राचीकादेकोनविशे
गर्म, पुनम्नन साटलगमन समये पयोनिधिदर्शनं, सितेन मद्रूपसदृशाकारनिरस्तव कुलनाशो भवितेति अथ रावण। भूमिगतमकलमानयाहिंसामसहमा- भोगवत्यां मणियनीनगरम्य वातवः सहास्य शप्तो निजभुजसंचालितकैलासपरिभ्रमणकातरागराज
नस्थ नारदस्यागमनं, पुनरनेन गगजयाय रावणमेष- | संवत्सरान्तमायाधनं, मतः ति महनियं गेन : सह सुताश्क्षेपपरवशभूतेशपादाङ्गुष्टविन्यासविमृदितभुजविंशतिः णम्, तदीक्षणाय नारदस्य यमलोकगमनं चाचष्ट विशे २० | मैत्रीम, अश्मनगरे कालकेयन नं, तत्रैव शूणिरत्याः
For Private And Personal Use Only
Page #66
--------------------------------------------------------------------------
________________
Shri Mahave Jain Aradhana Kendra
wwwbath.org
Acharya Shri Kailassagarsur Gyanmand
अनुक्र
वा.रा.वि.
उ.को.
१०॥
।
भवियुजितस्य शिर छेदन, ततः मलिलेन्द्रनीलदर्शनं, तत्र क्षीरोदनिदानं क्षीरं यवत्याः पशुपतिवृषभमातुश्चन्द्रजनयियाः फेनपानां जीवातोरारण्या: प्रदक्षिणपूर्वकमनवरतनिष्यन्दमानामन्दतोयधाराकीर्णपरिमपाण्डुराधसदृशमाचेतसालयनिरीक्षणासहिष्णुदशवदननगर्दषानचलाध्यक्षीक्षणसंजनितक्रोधानां वरुणतनयाना युद्धाभिगमन,देशमुखस्य युद्धविमुखी करणं, पुनमहोदरेण तेषां स्थभञ्जनं, ततो रावणेन तेषां पगभव पुनरुणान्चेपणं, प्रहसेन बरुणमन्त्रिगा वरुणस्प ब्रह्मलोकयात्राकथनम, अस्य जयघोषण प्रतिनिवर्तनं चाह त्रयोविंश ___ अथ रावणेन लङ्कागमनवेलायां पथि देवगन्धर्वनागयक्षसिद्धनरेन्द्रकन्यापहरणं, तासां सजनविशेषदुःखवशानिरर्गलनिर्गताभुपरिषिच्यमानात् पुष्पकात् ताभिः लवाप्रवेशसमयेऽशुभसूचकयाब्रह्मण्योक्त्या सहभूमी पतितायाः समः शूर्पणख्या आश्वासनपूर्वक खरदूषणत्रिशिरप्रभृतीनां चनुर्दशसहयाणा राक्षसानां जनस्थानप्रेरणं, तत्र खरेण राज्यपरिपालनं चाइ । चतुर्विशे
अथ रावणस्य निकुम्भिलागमनं, तत्र प्रवर्तितयागदीक्षितस्य कृष्णाजिनधरस्य मौनव्रतस्प स्वसुतस्य निरीक्षणं, किमेतदिति प्रश्नं, शुक्रेण माहेश्वरयागकथनं, तल्लब्धस्पन्दनशधुमोहिनीमायेपुधियाणचापाखलाभ
निवेदनं, ततो भ्रात्रा पुत्रेण च सह समपनगमन, अथ सावित्रगदाभस्मी तमुमालिवीनणजाता| पुष्पकाचासामपहतानामवतरण, विभीपणेनमातुर्गणं, मर्षस्य मेघनादस्य जयन्तेन माकं इन्दयुद्ध, ततो पुनरिन्दं जेतुं सपुत्रस्य सकुम्भकर्णस्य सहवाक्षौहिणी- मातामहेन अयन्तहरणं, रुद्रः: कुम्भकर्णशरीरदलनं, सैन्यपरीतस्य प्रस्थितस्यास्य मध्येमागें स्वयशसा गवणेन्द्रयोः परस्परं हेतिभिः प्रहारमप्याहाटाविंशे २८ सह वसारं कुम्भीनसीमपहृतवतो मधुनाम्नोऽसुरस्य अथ रावणवलस्य दशांश विशेषितत्वं, नतो देववधार्य मधुपुरगमनं, तब तस्याऽलाभेन तदन्वेषणं, | सेनया रावणाक्रनणं, दीक्षाजनितामर्षेण रावणिनेततः पादपतिताय भर्तृभिक्षाविन्य कुम्भीनस्प अभय- न्द्रग्रहण, सर्वपो लागमन बाहिकोनत्रिशे प्रदान, तच्छत्वाऽऽगतेन मधुनेन्द्रजयाय प्रस्थानं, अब ब्राह्मणो लङ्कागमन मिन्द्रविमोचननैमित्तिकरात्री कैलासे सेनानिवेशं चाह पञ्चविंशे ।
मिन्द्रजितो माहेश्वरयागे निर्व तितेऽमरत्वं, यागासमाप्ती __ अथ पुष्पितानेकानोकइजालमण्डितगन्धर्वकृतरम- तत्क्षणमरणमाप्नुयामिति परमार्थनं, तथैव भवत्विति णीयगानशोभितपरिसरे कैलासे चन्द्रोदयदर्शनावशे- ब्रह्मणाऽङ्गीकरणपूर्वकमिन्द्रविमोचनं, त्रिदिवगमनान्द्रियस्थास्य संभोगामिलापसमयसमागताया रम्भाया | शक्तस्येन्द्रस्य विधात्राऽहल्याचलात्कारजनितमुनिशापबलात्कार, तदाकर्णनकुपितनलकूबरशापं, ततःप्रभृत्य- निवर्तनहेतुभूतपैष्णवयागकरणवोंधनं, निर्वतितवैष्णवकामयानाबलावलात्कारनिराकरणं चाह षडविंशे , २६ यज्ञेन बचिणा त्रिदिवाक्रमणं चोक्तवताऽगस्त्येन राघव___ अथ रावणस्येन्द्रलोकगमनम्, आगतं रिपुं श्रुत्वा महे- | प्रशंसनं चाह त्रिशे न्द्रेण युद्धसहायार्थ विष्णुप्रार्थनं, कालान्तरे तस्य अथ पृष्टेनागस्त्येन रावणपराजयकथनमारभमाणेन मयैव मरणं भविष्यति त्वमेव युध्यस्वोते तेन नियोगं, रावणस्य माहिष्मतीपुरगमनं, तत्र वसुरेतापुत्रस्यार्जुततो देवराक्षसवलयोः संकुलयुदं, मारीचप्रइस्तमहा
नस्य जलक्रीडागमनश्रवणानर्मदागमनं, तत्र सेकतपार्श्वमहोदराकम्पननिकुम्भशुकसारणसंहादचूमकेतु- बेदिकायां सुवर्णलिङ्गार्चनं चाहेकत्रिशे महादंष्ट्रघटोदरजम्बुमालिमहाहादविरूपाक्षसूर्यशत्र- ___ अथ कार्तवीर्यार्जुनभुजसेतुपूरितजलप्रवाहसंपाविमहाकायातिकायदेवान्तकनरान्तकसुप्तन्नयज्ञकोपदुर्मुख- तार्धनिर्वतितमहादेवपूजोपकरणस्य मन्त्रिभ्यां शुक
दूषणत्रिशिरश्वरप्रभृतिभिः सह युध्यमाने दशग्रीवे सारणाभ्यां विज्ञातवृत्तान्तस्य रावणस्य कार्तवीर्येण | सावित्रेण बसुना सुमालिनो वधमभ्याचष्ट सप्तविंशे २७ | बन्धनं, माहिष्मतीनगरभवेशं चाह द्वात्रिंशे ।
२४ile
PS
॥१९॥
For Private And Personal Use Only
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
अथार्जुनबदं रावणं विज्ञाय पुलस्त्यैन विमोचनं, | अथ मातरिश्चना पादावेशितस्य शिशोर्ब्रह्मणो | मादनमुपेणपनममन्दादिविदजाम्बवद्गवाक्षविनतवूनतयोरनिसाक्षिक सख्यकरणं च न्यवेदयत्रयविंशे ३३ | हस्तस्पर्शनोज्जीवनम, ततः सर्वदिक्पालकै स्वस्वार- प्रजासत्रादरीमुखादीनां प्रशंसापूर्वक बखाभरणअथ रावणस्य किष्किन्धागमनम्, तत्र संध्यार्थ
खध्यत्वम्, आदित्येन स्वतेजसि शातमिकांशदान- कनकादिभिः संमानं, तैः सह बहुकालयापनं चाहवालिनो दक्षिणसमुद्रगमनं श्रुत्वा तत्रास्पष्टपदविन्यास
पूर्वकं स्वस्मिन्विद्याभ्यासयोग्यताय वरप्रदानम्, विश्व कोनयत्वारिंश गत्वा वालिन ग्रहीतुमुद्युक्तस्यास्य बालिना कक्षपुटे
कर्मणा स्वमष्टाधुरेखध्यत्वं, ब्रह्माबपाशुपताखेरप्य- ___अब मुनीचादीनां किष्किन्धाय प्रेपणं, हनुमतोऽभिग्रहणं, पश्चात्पश्चिमसमुद्रयानं, तत उत्तराधिगमनं,
वध्यत्ववरंप्रदातं, तेषामन्तर्धानं, वज्रप्रहारेणास्य हनु- मतवरप्रदान.लहाय विभीषणप्रेषणं,हनुमते हारदानम, पूर्वसमुद्रे तेनैव सह विगाह्य संध्यामुपास्य किष्किन्यो
मत्संज्ञालाभ, पुनरस्थ ऋष्याश्रमध्यसन जनितऋषि ताजगनतमोगजनि तदुःखपरितनवाणी प्रयागपवनसीमनि प्रक्षेपणं, ततः कुत इति प्रश्नमुभयोमैत्री
शापेन स्वदलविस्मारणम्, स्तोप्रेग स्ववल कुरणा- प्रशंसने चार गत्वारिंश प्रसङ्गम्, किष्किन्धानामेकमायावधि वासं चाम्पाचष्ट नुग्रहप्तङ्गम्, पुनरनेन हनुमता सुन्मुिखेन पृष्ठंगमेन
माप उनदनषितपुष्पकागमनं, पुष्पकविमाससूत्रवृत्त्यर्थपदानां नवव्याकरणानारडयन चोक्तचतुर्विंश
| नेन गमवहनापमायन, पुन। गमेण स्वस्मरणकालबता अगस्त्येन गमनाटुज्ञायाचन, दाशरथिना यदा| अथ श्रीरामेणातिबलशालिनो हनुमतः साचिव्ये
सान्निध्यनियोजनपूर्वकं कुरं प्रति प्रेषणम, अमानुपयागमनमानं चाहपत्रिशे सत्यपि सुग्रीवविश्वासकारणरश्नं, पुनः कुम्भसंभवेन
विमानकृतपानाविलक्षेण भरतेन गमगध्यप्रजानन्द
अथ प्रभाते बन्दिभिर्मागतालिकेविरचितकेसरिणः क्षेत्रेऽञ्जनायां जगत्माणेनास्य जननं, क्षुधि- खोत्रस्य श्रीरामस्य शयनादुत्थानं, ततो निर्वतितनित्य
विषयप्रशंसनं चादकचत्वारिंदो तेन शिशुना फलबुद्धयोदितस्यादित्यस्य जिवृक्षा, कृत्या सभाप्रवेश, भ्रातृभिः सुग्रीवादिभिविभी
अथ कदाचिच्चम्पकाशोकपुन्नागपनसपाटलिलोध्रसूर्यबिम्बसमीपे सूर्य ग्रहीतुमागतस्प विधु- पणादिभिः कथालापं चाह सप्तत्रिशे
| कोविदाररसाललाल चालतमालकुरबकमरुवफातिन्दुतुदस्य ग्रहणोद्यमनं, तस्य रोदनमभिज्ञायेन्द्रागमन- ___ अथ रामेण भरतेन सार्धं मिथिलायै जनकप्रेषणं,
कायनोकह जालमण्डित पद्मोत्पल कुवलयकुमुदकद्वारमिन्द्रबाइनस्यैरावतस्यापि जिघृः। वीक्ष्य वजिणा लक्ष्मणेन सह युधाजितो राजगृहाय प्रेषणं, ततः निवदनिशिडितकापीकूपोपकण्ठे धिकृतनन्दनचैत्ररथकुलिशेन शिशुहननं, ततो भगवतो दायोजगतां पाणैः सख्युः प्रतर्दनस्य काश्य प्रेषणं चाहायात्रिंशे ३८ | रामणीय मलिकामालतीकुसुमपुरभिगन्धबहवी जिते सह शिशु इत्वा उदयगुहाप्रवेश, जगमो निश्शेषा- ____ अथ राज्ञां सरगमनं, भरवलक्ष्मणशत्रुघ्नस्तद्दत्त- प्रमदायने जनकतनयषा रममाणेन रामेण पुत्रलाभसूचकव्यापारभीतरमरैः सह सर्वभूतैः पारिवलकारका- संमानद्रव्यागयत, सहव्याणां सुग्रीवधिनीपणयो: समर्प- दोर्हदसमयेऽस्मिन् तव किमभिलपितमिति पृष्ट्या गमनम्, गुहायां वायुना नीतस्य शिशोवीक्षणमभिहित- | णम्, अन्नदहनुमनोः प्रशंसापूर्वक मुग्रीवनिवेदनम् , तयोः तया मुनीनामाामावलोकनापक्षाकवनं, तथैव श्वो भव. मित्याचष्ट पश्चत्रिशे
३५ | खाभरणायनमुन्यार्पणम् , नील नरसयमरिकुमुद्गन्ध- स्थिति रामेण कथितमित्याचट द्विचत्वारिंशे
For Private And Personal Use Only
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.वि.
॥ २० ॥
अथ विजयमधुमत्तकाश्यपपिङ्गल कुटसुराजकालियभद्रदन्तवक्रमागधादिपरिहासकथा वर्णन समये रामेण पौरापवादः पुरे यः कश्चिदस्ति वा न वेति पृष्टेन भद्रनाम्ना चारेण सीताविषयकापवादकथनं पुनः सत्यमिति सभ्यानामनुवदनं चाह त्रिचत्वारिशे ।
अथानीतानां भ्रातृणामा श्लेषपूर्वकं रामेण युष्मत्सहायसंपत्त्या राज्यं परिपालयितास्मि अद्य मया युष्मासु वक्तव्यमस्तीत्युक्तानां भरतलक्ष्मणशत्रुघ्नानां शङ्काकुलचित्ततामवर्णयच्चतुश्चत्वारिंशे
अथ सीताया आत्मनश्व कुलप्रभाववर्णनं, लङ्गायां सीताया अग्निप्रवेशज्ञापनं, सीताविसर्जनेनापि स्वस्य लोकाराधनवृत्तमनूद्य मुन्याश्रमावलोकनाभिलापव्याजेन सीतायास्तमसातीरे लक्ष्मणेन त्वागाप नियोजनं रामस्य स्ववचनप्रत्युत्तरदानाभावाय शपथं चाचष्ट पञ्चचत्वारिंशे
४५
अथ प्रभाते लक्ष्मणेन सीतायामजाज्ञा निवेदनपूर्वकं सुमन्त्राधिष्ठितस्थारोहणं मांगे दुर्निमित्तनिरीक्षणत्रस्तया सीतया लक्ष्मणे तनिवेदनं, रात्री गोमतीतीरे सर्वेषां वासं, प्रभाते स्थारोहणं मध्याह्ने गङ्गातीरे सौमित्रिकृतरोदनाथ सीतया समाश्वासनं गङ्गातरणाय तरण्यारोहणं चाह षट्चत्वारिंशे
अथैतेषां गङ्गातरणं, ततो लक्ष्मणस्य दुःखातिरेकदर्शनेन सीतायाः प्रश्रमनेनाप्रजाभिप्राय निवेदन पूर्वक मंत्रैव वाल्मीक्याश्रमोपकण्ठे वसेति कथितमित्याह सप्तचत्वारिंशे
४३
४४
४६
४७
www.kobatirth.org
अथ सौमित्रिवाक्यश्रवणायाः सीतायाः पतनं, पुनर्लब्धसंज्ञाया रोदनं स्वस्या अरण्यवासप्रतिज्ञां पुनर्लक्ष्मणमन्त्रयोरगमन निरीक्षणादिरचितला चाहाष्टचत्वारिंशे
अथ मुनिपुत्रैः सीतारोदनं श्रुतवता वाल्मीकिना स्वाश्रमायानीतायाः सीतायाऋषिपत्नी समर्पण मकथयदेकोनपञ्चाशे
अथ सीतागनयोर्दुःखस्मरणमानसत्य लक्ष्म णस्य दुःखनिवारणाय सुमन्त्रेण पूर्ववृत्तान्तकथनोपक्रममवणपत्
अथ मुमन्त्रः पुत्रोत्पत्ति तेषामायुःपरिमाणं च पृच्छते दारथाय दुर्वाससा पत्रेण विष्णुना स्वचक्रेण भृगुपत्न्या हननं, ततः कुपितस्य भृगोः शायं - नङ्गीकरणात् भृगोरेव बाधां पुनः पादपतितस्तस्य झापाङ्गीकरणात्तव पुत्रत्वेनावतीर्णस्य विष्णोः पत्नीवियोगमेकादशहानपरिमितायुःपरिमाणं, कुशयो राज्येऽभिषेक चकत्या अथ राज्यामनयोः केशिन्यां वासं मध्याह्नेयोच्या प्रवेश, लक्ष्मणेन दूयमानमाननाय रामाय नीतिनिदर्शनपूर्वकं समाश्वासनं ततो वीतदुःखरूप रामस्य संतुष्टि चाह द्विपञ्चाशे
For Private And Personal Use Only
४८
अब नृगः किमकरोदिति लक्ष्मणाक्षिप्तेन रामेण कथितं नृगस्य मन्त्रिषु स्वपुत्रस्य वसो राज्याभिषेकनियोजनं, तस्य राजधर्मानुशासनं निदाघवर्षहिमज्ञानां वाणां निर्माणं तत्रास्य प्रवेशं चाह चतुष्पञ्चाशे अथापरां कथां वकुमुयुक्तेन रामेण कथित मिल्वाकोर्द्वादशेन पुत्रेण तमना गीतमा जयन्तपुरनिर्माणं तत्र दीर्घसवाय वसिष्ठवरणं, पुनरत्र्यङ्गिरसभृगूणां वरणम् इन्द्रेण पूर्वाहृतस्य वसिष्ठस्प विनाभावाद्राज्ञो गोतमेन यागपुरणमनन्तरमागतेन वसिष्ठेन राज्ञो विदेहत्वशापं, कुद्धेन राज्ञाऽपि शापितस्य वसिष्ठस्यापि विदेहत्वमाप्ति च निवेदयामास पञ्चपञ्चाशे ५९ अथ विदेहेन वसिष्ठेन ि
५१
५२
स्वस्थ शरीराभ्यवनं तेन मित्रावरुणयोः रेतः पयस्वति नियोजन, क्षीरसागरे वरुणलोकराज्याविपत्यं प्राप्तेन मित्रेण पूर्ववृत्ताया ऊर्वश्या वरुणेन पुनर्वरणं, तस्या अ (न) ङ्गीकाराद्वरुणेन कुम्भे रेतस उत्सर्जनं, ततो मित्रेणोर्वश्याः पृथ्यां पुरूरवसमाप्तये | शापोत्सर्ग तथैव पुरुरवो नोत्पत्ति चाह पद्माशे ५६ अथ तस्मात्कुम्भा नाहं तव सुत इति मित्रमुक्त्वा अगस्त्यस्य निर्गमनं ततो मित्रावरुणयोर्वसिष्ठसंभव, जातमात्रस्य वसिष्ठस्येक्ष्वाकुणा पौरोहित्याय वरणं, निमदेह गन्धतलादिभिः संरक्ष्य मुनिभिर्यागपूर्ण,
अथ लक्ष्मणवाक्यश्रवणसंतुष्टेन रामेण विरचितलक्ष्मणप्रशंसनं, त्रिचतुर दिनावधि कार्याणां स्वस्यादर्शनेन शापभीत्या पूर्व नृगनाम्रो राज्ञः स्वगोदानजनितविवादयोर्वियोः कलह निवृत्त्यर्थमागतयो राजदर्शनमल
४९.
५०
भमानयोः शापेन कृकलासतायात, कालान्तरेऽवतरिष्यमाणेन वासुदेवेन शापविमोचनरूप कथा कथयित्वा काविणां वीक्षणार्थ लक्ष्मणमेपणं चाह त्रिपञ्चाशे
Acharya Shri Kalassagarsuri Gyanmandir
५४
अनुक्र०
उ. कां. ७
॥ २० ॥
Page #69
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
तुष्टेन भृगुणा चोदितवनिमः सर्वप्राणिनेत्रेषु वासाय | शूलस्थैयाभ्यर्थनम, पतस्कूलता पुत्रस्पैकस्यैव तितु । अथ साकेतानिगतेन पाय दिरामा नास्पीके वरप्रदानम्, ऋषिभिर्मथितात्तहादुत्पन्नस्ष मिथिरिति तथापि यदा वहिनिर्गत्प शुलविरहितो युद्धचत प्रथमं गलेगानेन शभुषेन तत्रत्ययज्ञायान पंथ जननाजनक इति विचेतसो देहाजन्मना वैदेह इति तदा स मरिष्यति गुलं मन्यमीपमागविष्यतीति न वाल्मीकिना युष्माकं पूर्वकेग मुद्दासपुर्वण वीरच नाम्नां लाभ, मिथेरावासभूतस्य पुरस्य मिथिलेति महादेववरमदानमपि निबादेतवता इलस्व तत्पुत्रस्य बनवालय भव मृगयापां शार्दूलरूपिणोर्दयोनिशा नाममाप्ति चाह सप्तपश्चाशे
| लवणस्य दुश्चेष्टितं किंबमोववाधेिताः रावणवधं नागोनिर्भगीकतबनयोरन्यतम्म्य वधेनावशिशे गामो अथ लक्ष्मणेन निभेरशमस्य हेतुप्रश्नं, रामेण सर्वे युवा लवणान्तकस्थति मनाम निश्चित्य त्वां शरणं निधत्वा मोटानं वसिष्ठ इवनामिपमन्नं याचित्वा ययातितुल्या न भवेयुः, पुग यमाते भायें तयोरेका भजाम इति कथितमित्ययोचंदेफपरितने
महानसे रूपान्तरण मृदा भूत्वा मानुषाम पक्वा दितेयतनया शर्मिष्ठा अन्या शुक्रदुहिता देवयानी तयोः अथ गमेण लवणः किमाहाशिनावास कुत्रास्त वनिष्ठाय दापयित्वाऽन्सम्यात् तदन्नदानसष्टेन वसिष्टेन क्रमेण पूर्वदुरिति द्वौ पुत्रावास्ताम, राज्ञः शर्मिष्ठापूर्वो:
इति पृष्टमुनिभिलवणस्याहागेकामा मानुपाः सवानि दान राजा प्रतिशापाय जलाहर,तत्पन्पा मदयन्त्या मीतिमसहमानयोईहितृदोहित्रयोः प्रीस्य शुक्रेण ययातिनर्वाणीति कथिनं श्रुनवता गायः कस्यांगोऽय- निषिदेन स्वपाताजीक्षणान् कल्माषपादाभिल्यां गतेन
पुनः प्रथिताइमिलापविमोचितेन विरचित्तयं यज्ञमिति पृष्टयोभरतमन्नयोः पावन स्वगो ममदांश जरापीडितारीगे भवेति शप्तोऽभूदिति कथितमित्या
इति प्रार्थितेन रामेण शनस्य नामिपेचननियो- भूमिरिति कथा निदशितेत्याह पञ्चपष्टितमे हाष्टपञ्चाशे
जनं चाह द्विषष्टितमे
६२ । अब यस्यां राज्यां शत्रुप्रस्व पर्णशालायां वासः, अथ ययातेरुशनःशापप्राप्तां जगं पूरी विनिमय्य
अथाभिषेचनायाग्रजनियास्दिन शनेनाग्रजयोः तत्यामेव गभां सीवाया दारकदयप्रसवे, तच्छुतवता यौवनग्रहणं, रानः प्रार्थनामनीकुर्वत यदवे राक्षस
स्थितयोग्यमाभिषेको मम बीडानगऽप्यग्रजाज्ञाझ्य- वाल्मीकिना येन कुशमुष्टिना लवेन च रक्षाबन्धनं स्वाय शापदानं, पूरोयौवनं पुनर्दत्त्वा राज्याभिषेक
निवणे मम दोषो न भवेदिति प्राणितेन श्रीगमेण कृतं ताभ्यां कुशलवाभ्यामेव तयोः कुशलवाविति नामचाहेकोनषष्टितमे
ब्राह्मणैवसिष्ठादिभिऋत्विम्भिन मन्त्रिभिः कन्याभि- करण,तयोजननं श्रुतानन्दपरदशस्य शरवस्य | अथ कदाचिद्वसन्तसमये सभायां श्रीरामसन्निधौ
श्चाभिषेचितस्य शवनस्य पुराम भवधार्थ भगवता मुनिभिः सह प्रयागं चाह पट्पष्टितमे सुमन्त्रेण यमुनातीरवासिनां भार्गवच्यवनादितपस्विना
नारायणेन मृष्टस्य शस्य प्रदान पूर्वक लवणवधोपाय- ___अवदानेन लवणः कीटकानावस्तस्य झुलेन मागमननिवेदनं, पुनःस्थेनान्तःप्रवेशितानामुपायनबोधन चाह त्रिषष्टितम
करिहयात अग्रेन भानवेश च्यवनेन पूर्व सर्वविजयी ग्रहणपूर्वकमागमनकारणप्रश्नं, श्रीरामकृतकार्यनिर्वहण
___अथाग्रजदत्तचतुरङ्गवलमयता प्रस्थापय पाकाल सुष्मा यस्ता मापाता मरिन्द्रेणार्यासनगतो भूमी सङ्गारश्रवणसंतुष्टविरचितराधवप्रशंसनं चाह पष्टितमे ६० लवणे चहिनिर्गते मधुपुरद्वार सनां पृष्तः कृत्वा
बजेता न भवति मधुपुरे लवणासुरस्त्वया न अथ भार्गवेण ब्रह्मण्यस्य शरण्यस्य देवप्रियस्य त्वमेक एवं निरुत्स्वेति गमेण घोषितः शवनः मनां निर्जित इत्युक्तो युवनाश्वसुतो मधुपुरं गत्वा तेन गुलेन लोलापुत्रस्य मधास्तपसाऽऽराधितेन भगवता शंकरण प्रस्थाप्य मासात् परं सर्वान्नमस्कृत्य प्रयाणोयुक्तोऽभू- समेनो भस्मीकृतः, वं विजयी भविष्पसीत्युत्साहित स्वशूल प्रदानम्, अथ रेन स्ववंश्यानामपि पारम्पर्येण |दित्याचष्ट चतुःषष्टितमे
६१ इत्याह ससपाटेत
६
For Private And Personal Use Only
Page #70
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.वि.
॥२१॥
अब प्रभात स्वाहारसंग्रहार्थ पुराहिलंबणगमनं, अथ विनिपातित लवणं वीक्ष्याम्यागतैः पुरुहूत- । टनपूर्वकं दिजबालमरणकारणं शूद्रतपश्चरणं निवेद्य ततः सायुधस्य शानस्य यमुनानदीतरणपूरक मधुपुर- | पुरसवः शनाय ससैन्याय धर्मपुरप्रवेशानुज्ञाप्रदान, तमन्वेषयति नियोजित इत्यकथयञ्चतुःसप्ततितमे ७
अनुक्र. द्वारनिरोधनम्, अर्धदिवसे बहूनां सत्त्वानां भारमद- ततो विविधपण्योपशोभितापणचत्वरचैत्योद्यानाभिरा
| अब दाशरथिदि जपुत्रकलेवरसंरक्षणं नियुज्य स्मरण
उ.का.७ हता पुरद्वारमागतेन लवर्णन शत्रुघ्ननिर्भर्सन, नतो गेषा- मायां नानाविधतरुजालशोभिततीरया विकसितकमल- मात्रागत पुष्पकमारा प्रथम प्रतीची तत उत्तरां पश्चात् विष्टस्य लक्ष्मणानुजस्य गात्रादाचिनिगमन, दिवि भुवि कहारकुवलयकुमुदण्डमण्डिया यमुनानद्या समे- प्राची चाविण दक्षिणस्यां दिशि शैवलस्योत्तापावें समानप्रभावस्य दशरथस्य रावणहन्तुधातुश्च प्रभाव- तायां मधुपुयो राघवानुजराज्यकरणं चाह सप्ततितमे ७० दुष्कर तपश्चरन्तं कंचिदीक्ष्य तस्य जातिमपृच्छदित्याही संकीतनेन सह स्वनामसंकीतनं च तवता समातृष्वसु- | अथ रामदर्शनामिलाण शग्नेनायोध्यां प्रति पश्चयातितमे धातुर्दशवदनस्य हननश्रवणातिकुपितेन लवणेनायुधा- | प्रयाणं, मध्येमागें वाल्मीक्याश्रमगमनं, ततोऽभिवादि- अप दाशरायः सशरीरस्वर्गगमनाय दुष्करं तपश्चरन्तं हरणार्थमवकाशप्रदानाय याचन, तदनङ्गीकुर्वताऽनेन तेन वाल्मीकिना लवणवधश्रवणसंतुटेन विरचितशन- शम्बुकनामा शुद्र विज्ञाय तस्यासिना शिरछित्त्वा जीवलोकं सुदृष्टं कुरु प्राणास्तव दुर्लभा इति प्रतिवचनं | प्रशंसनम्, अनुगैः सह रामचरितमानाकर्णनपरवश
देवः पूजितस्तेयुदिजवाल जीवितागमं श्रुत्वा वैःसहागचाहाष्टपष्टितमे
हृदयस्य शन्नस्योपकार्यानवेशं चाहकसप्ततितमे ७१ स्त्याश्रमं गत्वाऽगस्त्यमभिवाद्यागस्त्येनापि स्तुतो अथ लवणशत्रुघ्नयोर्द्वन्दयुद्धे लवणकरविष्टमहा
अथ रात्रौ वाल्मीकिशिष्यकृत रामचरितमानश्रवण- हस्ताभरणं स्वीकुर्विति मार्थितः राज्ञः सस्य तरुताडितस्य मूच्छितस्य राघवस्य भूमौ पतनं, तदन्तरे- स्मरणादलब्धनिद्रः शचनः प्रभाते निर्वतितनित्यकृत्यो प्रविग्रहानहता निवेद्य तेन लोकपालांशत्वेन ब्रह्मणा स्य स्वायुधाहरणाभिलाषं विना भक्ष्योदहन, तदन्तर वाल्मीकिमभिवाद्य तेनाक्लिप विसजिलो लब्धानुज्ञश्चा- सृष्टं रुपं राजानं दृष्टान्तीकृत्येन्द्रांशत्वेन प्रतिगृहाणेति एवोत्थितेन शत्रुघ्नेन मार्गनिरोधनपूर्वकं संवर्तसमयसमु- योध्यां प्रविश्य श्रीरामं दृष्ट्वाऽभिवाय तेन विरचित कुशल- प्रार्थिता हस्ताभरणं गृहीत्वा तस्यागमनकारणज्वलत्सूर्यमण्डलसवर्णस्यातिभीषणस्यामोधवाणस्यधार- प्रश्नो नाई मधुपुरी गन्नुमभिलपाम्यवार्यसमीपे मन्वपृच्छदित्याचष्ट पदसप्ततितमे
न विभ्यतो लोकान्वीक्ष्याससंभ्रम पितामहमुपगतवतां | स्थातुमिच्छामीति गर्म संप्रात्रि स्थातुं नोचितं सप्त- अब अम्भननवः स्वस्य दस्तामरणागमन कारण १. देवानां नारायणवाणप्रभाववर्णनपूर्वक युद्धीक्षणार्थं रात्रमिहोषित्वा ततो मधुपुरी गच्छेति नियोजितोऽथ वक्तुमारभमाग पुरा निमनुष्ये मुगतिविजिवे बने
विधातुरागमनम, तत आकांकृष्टविमोचितस्य वाणस्य सप्तरात्रात् परं भरवलक्ष्मण दूरगन्वीयमानो मधु- फरिमश्चित् तपस्त गतोऽहं योजनायाम कंचित् सरोलवणोरो भित्त्वा रसातलं प्रविश्य पुनः शत्रुनकर- पुरमगमदिति प्रावोचविसप्ततिले
७२ वरं तत्र दृष्ट्वा तस्मिन सरसि हटपुटा कचिच्छवं वीक्ष्य प्रवेश, तत्क्षण एवाईपूर्विकया निर्गतयोलवणप्राण- अथ मृतं बालं सुतं राजारि गृहीत्या पत्नीसहायस्य चिन्तयानः पुनराकाशे दिव्यविमानेऽप्सरोभिः सर्वाभरणशुलयोरन्तकान्तकयोः समीपगमनं, ततः शत्रुघ्नशिरसि द्विजवर्यस्य रोदन, तस्कृतराजगई चावादीत्रिसप्ततितमे ७३ | भूपितानिर्विरचितनृत्तगीतसुखमनुभवन्तमा विमाना
पा॥२१॥ पुष्पवर्षपतनं, राघवजयनिरीक्षणाकसितहृदयघुण्डरी- अब द्विजदुःखसमानदुःखः श्रीरामो वसिष्ठवाम- दस्ता समस्थितं शव भक्षमाणं स्वर्गिणमालोक्य को काणां देवर्षिसिद्धचारणगन्धर्वाणां जयदशं चाहै- देवमार्कण्डेयनौदल्पकाश्यपकात्यायनगौतमजावालि- भवान् दिव्यपुरुष एतादृशमनहमाहारमशीकर पीति कोनसप्ततितमे
६९ नारदादिभिर्मन्निभिश्च समन्म नारदेन युगधर्मभक- पृष्टो वृत्तं सर्व वक्तुमयतिष्टेत्याहेत्यवोचत्सप्तसप्ततितमे ७७ ।
For Private And Personal Use Only
Page #71
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अथ दिव्यपुरुषः स्ववृत्तान्तं वक्तुमारभमाणः पुरा वैदर्भको राजा सुदेव इत्यभृत् तस्य कलत्रद्वयमतिष्ठत् तयोरेका वेतनामानं मामजनयदन्या मम यवीयांसं मुख्यमजनयत् पितरि स्वर्गते पौरा मामभ्यपिवनहं वर्षसहखाणि राज्यं धर्मतः परिपाल्य विज्ञातायुरनुजं राज्येऽभिषिच्य मृगपक्षिविवर्जितेऽस्मिन्वनेऽस्य सरसः समीपे दुष्करं तपस्तत्त्वा ब्रह्मलोकमभिसंपद्य क्षुत्पिपासातुरो ब्रह्माणं शरणं गत्वा ब्रह्मणा भवान् पूर्वं तपश्वरणकाले शरीरं संरक्षति स्म कस्मैचिद्भिक्षार्थिने यतये भिक्षां न दत्तवान् तस्मात्पङ्किवञ्चनापुष्टं स्वशरीरं सरोगतं भक्षयेत्युक्तस्तद्विमोचनमगस्त्येनाचिराद्भवितेत्युक्तं यदि भवानगस्त्योऽसि ममाभरणं गृहीत्वा मां तारयेत्यवोचत्, पुनरहमाभरणमगृहां शवं चान्तरघात्, श्वेतोऽपि तृप्तो दिवं जगाम तदिदं इस्तभूषणमित्यादेति प्राचीकशदष्टसप्ततितमे
अय मृगपक्षिविवर्जितस्य वनस्य वृत्तान्तं पृच्छतो राघवस्यागस्त्येन पूर्वं मनोः पुत्रस्येक्ष्वाकोः पुत्रेण ज्ञातमिकेन दण्डेन विन्ध्यशैवलयांमध्ये पर्वतरोधसि मधुमन्तं नाम पुरं लब्धमित्युक्तमित्याह कोनाशीतितमे
अथ बहुवर्षगणान् राज्यं पालयतो दण्डस्य स्वगुरोः शुक्रस्याश्रमगमनं तत्रैकाकिनी शुक्रपुत्रीमरजां दृष्ट्रा कामपरवशेन तस्या बलात्कारं वेपमानया तया शुक्रागमनप्रतीक्षणं चाहाशीतितमे
अथोशनस आश्रमागमनं क्षुत्पिपासातुरणानेन स्वदुहितृनिरीक्षणेनानिवार्यक्राधन दण्डः सप्तरात्रेण
७८
७९
८०
www.kobatirth.org
सभृत्य बलवानो नाशमष्यति यावद्दण्डविषयस्तावदाचरेण पांसुवर्षेण निर्मनुष्यं मृगपक्षिविवर्जितमरण्यं भवविति च शापदानं तदाप्रभृत्यस्य दण्डकारण्यभि ताकथनं, सूर्येऽस्तं गतेऽगस्त्येन सन्ध्यानिमितं गमप्रेषणं चाकाशीतितमे
अवाप्सरोवरसेविते तस्मिन सरम विगाह्य स सन्ध्यानुष्ठानपूर्वक श्रीरामस्था गस्त्याश्रमागमनं कन्दमूली पधिशाल्यन्नादिभिरातिथ्यं तत्रैव रात्रियापनं, प्रभाते विरचितकाल्पकृत्यंनागस्त्यस्तोत्रमगल्पेनापि ऋषिनिपटेगमस्त, पुनरगस्त्याभिवादन पूर्वकं पुरुषकारोहणमर्थदिवसेऽयोध्या गमनं गृहमध्यकक्ष्यायां पुष्पकादवरोहण, पुष्पकविसर्जनं, भग्तलक्ष्मणाभ्यां ग्राम्यप्रेषणं भावांचडशीतितमे
अमोदेति समानियोजितेन लक्ष्मणेनन्द्रमान विष्णुनाई पूर्व स्तुतस्तस्य इननं कर्तुं
मम नोचितं मया विना युष्माकं नान्या गतिस्तस्मादुपचिप आत्मानं श्रेधा विभज्यनाशेन वज्रमेकेनेन्द्रमन्येन भूतलं प्रविशामि तेन वृत्रं इनिष्यतीन्द्र तरघात् ततो देवाः सेन्द्रा यत्र वृत्र८१| तपते तत्र गत्वा दुःखिता बभूवुस्तदेन्द्रो वज्रेण वृत्रमहन, ततो वासवं ब्रह्महत्यः ऽन्वजदेवा विष्णुं स्तुत्वा विष्णुनामीयाश्वमेधयागकरणाय बोधिता इत्युक्तपिचाशीतितम
अथ द्वाःस्थेन कुमारयोरानयनं तयां गलिङ्गनपूर्वकं रामेण राजसूययागकरणाय बांधनं, भरतेन वज्यानां सर्वेषां राज्ञां सर्वप्रजानां च हिंसामसद्दमानेन तन्निरोधनमवर जेनोक्तं पूर्वजेनाङ्गीकृतमित्याह व्यशीतितमे
अथ लक्ष्मणेनाश्वमेधयागकरणाय बोधनं, पूर्व वृ लोकत्रयं स्ववशे कृत्वा कदाचित्तपः कृतमती पुत्रं मधुरेश्वरं राज्ये निवश्य दुष्करं तपः कुर्वति शक्रो विष्णुं शरणं गत्वा वृत्रोऽतीव बलवान् किंच दुष्करं तपञ्चरति तद्धननविषयं त्वया विना नान्या गातीरीत प्रार्थितवा निति कथितमित्याह चतुरशीतितमे
For Private And Personal Use Only
८२
हत्या परीने वासवे विप्रनष्टेन्द्र लोकं शुन्यं ध्वस्तां भूमिं निरानन्दाः प्रजान दृष्ट्वा देवा विष्णूवैष्णव यत्रेन्द्रः स्थितस्तत्र समाचरन् ततो ब्रह्महत्या दुर्वा पुरत आगत्य के मे स्थानं विधास्यथेत्यवोचत् ततो देवेभ्यः स्वात्मानं चतुर्धा विभज्यकेनांशेन पूर्णा नदीषु चतुगं वार्षिकान्मासान् दर्षनी वसिष्याम्येकेन भूम्यां सदा वमिष्यामीतरेण युवतिषु मासि माति त्रिरात्रं दर्पन्त्री निवसिष्याम्यन्येन ये ब्राह्मणहन्तारस्तत्र वमिष्यामीति वरालब्ध्वाऽगच्छ| देवा इन्द्रं प्रणम्य विज्वरं स्वर्गमानिन्युरिति कथाशेषः पूरित लक्ष्मणेनाश्वमेघप्रभाव एतादृश इति प्रकाशितश्रत्युवाच षडशीतितमे
८३
अब लक्ष्मणेन वृत्रघातचरिते समर्पित मो यां वक्कुमारभमाणः पूर्व कर्दमप्रजापतेः सुत इलो नान धर्मिष्ठो राजा धर्मेण प्रजाः पालयन कदाचिन्मृगयां पर्यटन होत्पत्तिस्थानं गतस्तत्र देव्योमया रममाग्रीन नारीरूपेण शंभुना स्त्रीभूतं तत्रत्यपुरुषवर्ग दृष्ट्वा
८४
Acharya Shri Kalassagarsuri Gyanmandir
Page #72
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
अनुक्र
पाउ.कां. ७
वा.रा.वि. मानुगमात्माने चसीकृतं वीक्ष्यातिचकितमतिस्तमेव | कर्दमस्य पुलम्त्यक्त्वषटका कागः सहागमनमाग
वृषभध्वज तृष्टा पुरुषत्वं बिनाऽन्यं वर वग्येत्युक्तः, तानां द्विजानामिलहितषिणामन्योन्यसंभाषणम्, एतः पुनरुमाप्रसादेन माममेकं पुंस्त्वं मासमेक स्त्रीत्वं च | मह कदमेन प्रजापतिना महादेवप्रीत्ये अश्वमेधयागप्रतिपद्य मासं पुरुषो भूत्वा पुनर्मास त्रिलोकसुन्दरीला करणं. प्रसन्नेन शंभुनेलस्य स्त्रीत्वविमोचनम् , शशिनाम पुरन्ध्यभृदित्युवाचेत्याह मप्ताशीतितमे
विन्दुनाम्ना पुत्रेणाधिष्ठितं वाहिमुत्सृज्येलेन मध्यदेशे अथ भरतलक्ष्मणयोः कथायां कौतूहलं वीक्ष्य प्रतिष्ठाननगरे गज्यकरणम्, अन्ते पुरूरवम श्रीरामः का पूरयमाणःखीभूतेला सानुगा तत्र बने प्रतिष्ठाने प्रतिष्ठाप्य ब्रह्मलोकगमनम, अश्वमेध एतादृशग्ममाणातिरमणीय कंचित्सगेवरं वीक्ष्यानुगताभि- इति रामेण वर्णनं चाचष्ट नवतितमे विहर्तुकामा जलमध्ये तपन्तं सोमसुतं बुवम पश्यत् सोऽपीमा । । अथ गमप्रेरितेन लक्ष्मणेन वसिष्ठादीनामृषीणादृष्ट्वा कामपग्वशो बुद्धचा विचार्य ताः खिय आहूय मानयनं, रामेणाभिवादनपूर्वकमश्वमेधकरणाय स्वाभितासां किंपुरुषसुखानुभवसदृशं किंपुरुषीरूपं पादादि- पायनिवेदनम्, आशीर्वादपूर्वकं तेपामङ्गीकारम्, ततो त्यवादीदिति वर्णयामासाष्टशीतितमे
८८ रामेण सुग्रीवविभीषणयो राज्ञां चाहानाय लक्ष्मण | अब किंपुरुषोत्पत्ति श्रुतवतोभरतलक्ष्मणयाभूयोऽपि नियोजन, नैमिशारण्ये यज्ञबाटकरणाय नियोजनं, क कथश्ता रामेण विद्रुताः सर्वा दृष्ट्वा बुध इलां पुनस्तण्डुलमुद्गमाषातिलमपहाज्यादिपूरितयागगर्दा सुन्दगं मोहपरतशोऽरमयत, मासे पूणे सुप्तोत्थित सामग्री पुरस्कृत्य सुवर्णप्रतिकृत्या सीतया मातृभिश्च इलस्तपन्तं सोऽमसुतं वीक्ष्य मामनुगताः कुत्र गता सह भरतप्रेषणं, तत्रागच्छतां राज्ञामृषीणामुपकार्याइत्यपरत, सोपि अश्मवर्षेण सर्वे निपातिता इत्यवो- निर्माणाय चोधनं चाहेकनवतितमे चत्. इलोजपि राज्यगमनाय नैच्छत्, बुधेन संवत्सरान्तं अथ सर्व संस्थाप्य रामेण कृष्णसारमृगवर्णाश्चसेत्युत्तो मासं पुरुषो भूत्वा मासं वी भूत्वा नवमे मोचनं. तद्राणायाश्वचर्याय च ऋत्विरिभर्बलश्च सह मासि सुरूवमं नाम पुत्रं जनायित्वा बुधाय दवा लक्ष्मणप्रेषणं, ततो नैमिशे यज्ञबाटदर्शनविकासित
संवसरान्ते पुरुषत्वप्राप्तिकाले तेन कथाभिरभिरञ्जित हृदयघुण्डरीकेण रामेण तत्र निवसतां राज्ञामुपायनपति कथितमित्याचौकोननवतितमे ..
स्वीकारप्रत्यर्चनापूर्वकमुपकारिकानिवेदनं, सानुगाना अथ पुरत्व प्राप्त इले बुधाहतेन संबतेन सह च्यव- तेषां शनसहायेन भग्तेनान्नदानवस्त्राणां प्रदापन, ततः नामिप्रमोदनमोदकरदुवांसःप्रभूतानां मुनीना- प्रणतर्वानरः सुग्रीवेण च विप्राणां परिवेषणम्, मारनं. तेविलवृत्तान्तनिवेदनम्, तेषामन्योन्य संघदवां उग्रतपसामृषीणां विभीषणेन पूजाविधानमेवमहरह
रुपचीयमानाया यजममुद्धः संवत्मगत अवतेनं चादीरयामास दिनवतितम
अब यज्ञबाट प्रति सशिष्यस्य वाल्मीकेरागमनम, ऋषिवाटनिकट उटजपरिकल्पनं, तत्र फलमूलपूरिताना शकटानां स्थापनम, गजाऽभ्यांचंतेनापणा कुशलवयोस्तत्र तत्रोपविष्टानामृषीणां गज्ञामप्रतम्ताललयसमन्वितं वीणागानपुरःसरं रामायणमादितो विशति| सर्गक्रमेणान्यूनातिरिक्तं प्रतिदिनं यथाक्रम गायेथाम्,
को युवामिति पृष्टौ चेद्वाल्मीकिशिष्याविति ब्रूतामिति नियोजनं, तन्मनसि निघाय तयोस्तत्र गत्रियापनं चाह विनवतितमे
अथ तयोर्गानमाधुर्यश्रवणपरवशहदयेन रामेणाहूतानां चतुर्वेदपारगाणां मूर्छारोहणादिस्वरलक्षणज्ञानां पुराणज्ञानां सर्वशास्त्रकुशलानां पुग्तस्तयोर्गानारम्भे नारदोपदिष्टसंक्षेपगानपूर्वकं यागाभ्यन्तरे विशतिसर्गसमापनाबसरे रामतुल्ययोरेतयोः रामेण अष्टादशसहस्रसुवर्णदानाय भ्रातरि नियोजिते फलमूलाशिनोरावयोमर्माऽस्त्विति ताभ्यां तन्निरोधनं, ततो गमेण ग्रन्थकर्ता कुत्रास्ते किंप्रमाणं का प्रतिष्ठा तस्यति पृष्टयोः कर्ता वाल्मीकिर्यज्ञसविधमभ्यागतः चतुर्विशतिः श्लोकाः प्रमाणं पञ्चसर्गशतानि काण्डानि पट् सोत्तराणि यदि गाने युष्माकमिच्छा विनवं शृणुतेति प्रतिवचनं तथैव श्रुत्वा गमस्य ऋषिभिः सह | कर्मशालागमनं चोवाच चतुर्नवतितमे
८९
॥२२॥
For Private And Personal Use Only
Page #73
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
-
-
९८
अथैवं बहुष्वहस्सु गायतोस्तयोग्रन्थान्तरे सीता- अथ सीताया ग्मातलप्रवेशादातियमानमानसेन पुत्रत्वविज्ञानेन सीताशपथनिमित्तं वाल्मीकये दूत- श्रीरामण मकोपेन भाम प्रति तब सुतां सीतां जामातु
पणं, मुनिना तथैवाङ्गीकार, राज्ञामृषीणां तनिवेदनं, मम समीपं नानयेथा यदि शरैः सीलवनां त्वां पते रामगुणलाधनं, ततस्तेषां विसर्जनं च व्याचष्ट विध मिष्यामीन्युटीरणं, ब्रह्मणा पूर्वक भावं स्मर मुखं पञ्चनवतितमे
रसातलं प्रविष्टा सीता पुनः स्वर्ग त्वया संगामष्यते VI अथ समाहूतानां वसिमादीनामृषीणां सर्वेषां एतत्परिषन्मध्ये तवेदं सोत्तरं वाल्मीकिकृतं काव्यं
जनानां दोषप्रयोक्तृणां च मध्ये वाल्मीकिना सीता- श्रुतं शेष भविष्यदुत्तरमुत्तमः काव्यनायकस्त्वमेव नयनपूर्वकं सीताशुदि ज्ञातवता सीतेयं निषिा ममा- परमऋपिस्त्वमवषिपृज्यः शृणुष्वावाहितो मुनिभिः तरात्मा मनःपष्ठानि भूतानि च शुद्धां विदन्ति इय
महति कथनं, पुनस्तस्पान्तधांनं, श्रीरामेण वाल्मीकय मशुद्धा चेदहं जन्मप्रभृत्यनुष्ठीयमानतपःफलं नानुभ
श्वो गापयितव्यं भविष्यदुत्तरमिति निवेदनं ततः पर्णवामि, शुद्धति रामोऽपि विज्ञाय लोकापवादं प्रमाश्कामो
शालागमनं चावोचदृष्टनवतितमे भवतीति सीताशुदेदृढीकरणं चाह षण्णवतितमे
अथ प्रभात सर्वमुनिभिर्भविष्यदत्त श्रवणम, अश्व
मेधं समाप्य सीतादुःखं मनसि निधायायोध्यागमनं ML अथ बाल्मीकिनैवमुक्त ब्रह्मवासवादिसर्वदेवेष्वाग
तत्राश्वमेधशतं काञ्चनमय्या सीतया सहानेकविधतेषु राजाभः पृथ्वीसुरैनांगरैः शोभितायां सभायां
यागांश्च विधायानेन स्वर्गगतानां मातृणामौर्षदोहकसाञ्जलिचन्धे रामे मुनिवाक्यरेवाकल्मषेर्मम प्रत्ययेऽपि
करणं चावोचदेकोनशततमे सीताशपथात् सर्वेषां प्रत्पये सति मम प्रीतिरस्तीति
अब युधाजिता गायंप्रेषणम्, अयोध्यामागतेन निवेदयति दिव्यगन्धयुतस्य वायोः प्रचार, ततो राम
गाग्येण युधाजिद्दत्तपारितोषिकाहरणं, रामेण प्रत्युत्थानविना नान्यं मनसा स्मरामि यदि मनसा वाचा.वपुषा
पूर्वकं पारितोषिकस्वीकार रामप्रश्नानुगुणमुत्तरं दत्त्वा राममेव समर्चये तदा माधवी मे विवरं दोस्थतीत सिंधोरुभयपाय फलमूलोपशोभितः कश्चिद्देशः शैलूषकापायवासिन्या सीधया शपथकरणं.क्षणेन भूतला- पुत्रैर्गन्धर्वराक्रान्तस्तनिर्जित्य स्ववशे कुरुष्व नान्यः दुत्थिते नागैर्दिव्यवपुषा धृते कमनीयसिंहासने धृत- प्रवेष्टुं शक्यत इति युधाजिताऽभिहितमिति बदतो गाय॑स्य दिव्यशरीरया भूम्या गृहतिहस्तायाः सीताया उपवेश- बचाश्रवणपरितुष्टेन रामेण ऋषः पुरत इमी भरतनम्, आकाशात्पुष्पवृष्टिपतनं, तस्या रसातलपवेना, | कुमारी तक्षपुष्कली भरतो गृहीत्वा युधाजिता बलेन च सर्वजगतां विस्मयं संमोह चावर्णयत् सप्तनवतितमे ९७ । सह गत्वा तानिजिन्य तत्र संस्थाप्य मन्समीपमागमिष्य-
तीत्युभयोगभिषेचनं कृत्वा भरतेन तुरङ्गचलेन सह प्रेपर्ण, तेषां केकयनगरपापणं चाह शततमे ____ अब भरतयुधाजितोयुद्धाय गन्धर्वदेशगमनं, भरतमागतं श्रुत्वा युदायागतानां गन्धर्वाणा भग्तेन सप्तरात्रं युदप्रवर्तनं, ततो भरतेन संवर्तामेण कामरूपिणां त्रिकोटिगन्धर्वाणांहननं, तक्षपुष्कलयोस्तक्षशिलापुष्कलावतनगयों: प्रतिष्ठापन, पश्चांदनन्तरं भरतम्यायोध्या गमनमश्रजाभिवादनपूर्वक गन्धर्ववधनिवेदनं चाहैकांनम्शततम
अवलक्षणातयोग्ङ्गदचन्द्रकेत्वोगभिषेचनं, लक्ष्मणानुगतस्याङ्गदस्य कारुपये पाश्चात्त्यदेशेऽङ्गदीयनगरीप्रवेश, भरतानुगतस्य चन्द्रकेतोमल्लविषये चन्द्रकान्तनगरीप्रवेश, ततः संवत्सरादनन्तरं भरतलक्ष्मणयोयोध्यागमनमेवं दश वर्षसहस्राणि सुखेन त्रेतानिवर्चसामेतेषां धर्मात्मजारक्षणमवोचढ्युत्तरशततमे १०२
अय कस्यचित्कालस्य तापमरूपस्य कालस्यागमन. मनेन रामाय लक्ष्मणेन स्वागमननिवेदनं, तापसदूतस्यान्तःप्रवेशनं, रामेणासनादिभिरभ्यर्चनपूर्वक. मागमनप्रयोजनप्रश्नं, तेनावयोः संभाषणश्रवणदर्शन कर्वधायाज्ञां कुर्विति प्रतिवचनं, तथैव रामेण लक्ष्मणस्य नियोजन, स्वमनीषितं दूतेनाकर्णनं चाभ्याचष्ट व्युत्तरशततमे
अथ रामाय स्वागमनकारणनिवेदनायोपक्रममाणस्य दूतस्य ताबके पूर्वभाव सर्वसमाहरः पुत्रः पुरा लोकान् संक्षिप्य महार्णवऽप्सु शयानस्प भूधरणक्षम
For Private And Personal Use Only
Page #74
--------------------------------------------------------------------------
________________
Acharya Shri Kalassagarsur Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अनुक्र
वा.रा.वि.
.
.का
.
२३॥
भोगवन्तं नागराज माययोत्पाद्य मां च नाभिकमले सष्ट- विसर्जन, ततो लक्ष्मणेन सरयूगतेन नातेन माणापान- । यस्वेति नियोजन, हनूमतो यावदामकथा लोके तावत् तो दौ मधुकैटभी जनयित्वा तयोरस्थिकूटादिपरि- समीकरणपूर्वकमिन्द्रियवशीकरणं, तत्समयसमागते- मुखं तिष्ठेति नियोजन, जाम्बवन्मन्ददिविदानां कलिवृतायां मेदिन्यां मम प्राजापत्यं दत्तवतस्त्वदाज्ञामृष्ट- देवैः सशरीरस्यास्प स्वर्गप्रापणं चाह पडत्तरशततमे १०६ | युगावधिवर्तनायानुज्ञां, तथैव तैः पञ्चभिरङ्गीकारं चाहादेवादिसंरक्षणायादित्यां पुत्रत्वं गतस्पानन्ताचिन्त्या- अथ लक्ष्मणविरहासाहिष्णुना रामेण मन्त्रिणां टोत्तरशततमे
१०८ द्धतशक्तेः भूमौ रावणं सपुत्रवान्धवं निहन्तुमवतीर्णस्य वसिष्ठस्य पुरतो भरतं राज्यभिषिच्य स्वयं वनं गत्वा __अथायोध्यावासिभिः सर्वप्राणिभिश्वराचरैर्भरत-. सहस्राधिकदशवर्षसहस्रायुःपूर्णस्य तब देवलोकागमने- लक्ष्मणगति गमिष्यामीति निवेदनं, तच्छ्वणमूच्छितानां शत्रुघ्नाभ्यां च पुरो वसिष्ठाधिष्ठिताग्निहोत्रेण साकं पायोऽभिलायो यदि सनाथा क्यमिति ब्रह्मणा त्वत्सनिधी प्रकृतीनामधःपतनम्, मूच्छितेन भरतेन कोसलेघूत्तर
रधिगताभ्यां श्रीहीभ्यां रामस्य महाप्रस्थानिकविज्ञापनार्थ प्रेषित इति निवेदन, लोकसंरक्षणार्थमव- कोसलेषु च कुशलवयोराभिषेककरणाय शत्रुघ्नाय दूत- माचष्ट नवाधिकशततमे तीणों यत स्वागतस्तत्र गन्तुं कृतत्वरो भवामीति प्रेषणाय च प्रार्थनं, बसिश्न भूमौ पतितानां प्रकृतीनां . अथाव्यर्षयोजने सरवां श्रीरामेण पादयोविन्यस्तप्रतिवचनं चाह चतुरुत्तरशततमे
१०४ | निरीक्षणाय रामे निवेदनं, राघवेण तासामभिमतप्रश्नं, योः सतोमागमनं, ब्रह्मणा वैष्णवं शुद्धसत्त्वमाकाशं अथ राजदार दुर्वाससोभिगमन,स्वागमनं रामाय ताभिः प्रकृतिभिः पुत्रैः सहानुयात्रावरणं, ततः प्रपद्यस्वेति माथितेन श्रीरामेणानुगतानां सर्वेषां पुण्यनिवेदयितुं लक्ष्मणप्रेषणं लक्ष्मणेनाभिवादनपूर्वकं किंको
कोसलेषु कुशमुत्तरकोसलेषु लबं चाभिषिच्याङ्के निघाय लोकमाप्तये नियोजनं, ततः सरयूत्पक्तशरीराणास्मि महामुने ! साधये तवार्थमद्य रामो व्यग्रस्तदर्श
मूर्युषाधाय चतुरङ्गवलसहाययोरुभयोः स्वपुराभ्यां मभिगतदिष्यवपुषां ब्रह्मनिदर्शितसान्तानिकलोकप्राप्ति, नायासमयः कालोऽयमिति प्रार्थितस्याप्यस्य शापारम्भ- प्रेषणं चाह सप्ताधिकशततमे
१०७ वानराणां स्वस्थपोनिषु देवेषु प्रवेश, सुग्रीवस्व सूर्यमण्डकमसहमानेन सौमित्रिणा रामायात्रेयागमननिवेदनं, __अथ रामप्रेषितानां दूतानां मथुरागमनं, शत्रुनाय गमनं, यचं किंचित्तिर्यगापि मां मनसा स्मरन्मुञ्चति कालविसर्जनं, दुर्वाससो दर्शनाभिवादनपूर्वकमागमन- लक्ष्मणत्याग-कुशलवाभिषेचन स्वर्गगमनोधमनादि कलेवर तत्सर्वमपि सान्तानिकं लभेतेत्यनुगृहवागतान् कारणमश्र, वर्षसदनसमापिततपसो मम सिदमकंदातु- निवेदनं, ततः शचनेन स्वपुत्रयोः सुबाहुशधातिनो- सान्तानिके स्वर्ग संस्थाप्य भगवतो देवदेवस्य श्रीभूमिमईसीति तस्य प्रतिवचनोत्तरक्षणे सिद्धानोपाहरणं, मधुरायां वैदिशे चाभिषेचनपूर्वकं समांशेन बलप्रदानं,
नीलासमेतस्याचिन्त्यावशक्ताव्यतजसा भुक्त्वा संतुष्टस्पर्गमनं, दुःखसंतप्तेन रामेण काल- यथाभागं धनप्रदान, तत एकेन रथेनागतस्प शमस्या- यणस्य स्वलोकगमनं चावोचदशोत्तरशततमे वाक्यस्मरणं चाह पदाधिकशततमे योध्यायां रामाभिवादनं, रामे स्वानुयात्रा निवेदनं, ततो
__ अर्थतदाल्यानं पठितृणां श्रोतृणां च फलमवमाई. अथ प्रतिज्ञास्मरणदुःखितमग्रज वीक्ष्य लक्ष्मणेन वानराणामनुगमनाङ्गीकरणं, मुग्रीवप्रार्थनाभ्युपगम, निजपतिज्ञानिर्वहणेन लोकान्यावयेति सहर्ष प्रार्थितेन विभीषणस्प यावचन्द्रमयाँ तिष्ठतो यावन्मेदिनी वर्तते
| कादशोत्तरशततमे रामेण मन्त्रिपुरोषसामाकारणं, पुरोधसाऽदिष्टेन स्वानुज- | तावत्सर्वदेवाराध्य खनाचमाराधयन् राज्ये प्रजा धार
इति उच्चरकाण्डानुकमणिका। इति श्रीमद्वाल्मीकीयरामायणप्रधानविषयानुक्रमणिका समाप्ता ।
%
१०५
%
For Private And Personal Use Only
Page #75
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१
३०
६३
|२ १४
४४
१
37
,
27
७१
९९
३ १२
४७
४
י
३१
॥ श्रीसीतालक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्रीरामचन्द्र परब्रह्मणे नमः ॥
इह तावद चतुर्विंशतिसहस्रश्लोके श्रीरामायणे एकैकस्याः सहस्रलोक्याः आदिमश्लोके एकैकमक्षरमिति क्रमेण गायत्रयाचतुर्विंशत्यक्षराणि श्रीवाल्मीकिमहर्षिणा विन्यस्तानि । त इमे गायत्र्यक्षराङ्किताश्चतुर्विंशतिश्लोका लिख्यन्ते ॥
को कतमो वर्णः वर्णविवेकः ।
श्रो
१
१७
३
३७
३३
२५
8
१०
३
१
१
11
"
२
ง
२
३२
३
३
१४
३०
त
स
वि
तु
व
www.kobatirth.org
ण
यं
भ
ग
तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम् । नारदं परिपप्रच्छ वाल्मीकिमुनिपुङ्गवम् ॥ १॥ स तेन परमास्त्रेण मानवेन समादतः । सम्पूर्ण योजनशतं क्षिप्तः सागरसम्वे || २ || विश्वामित्रो महातेजा भूयस्तेपे महत्तपः । ततः कालेन महता मेनका परमाप्सराः ॥ ३ ॥ चतुरवो रथः श्रीमान् निखिंशो धनुरुत्तमम् । वाहनं नरसंयुक्तं छत्रं च शशिसन्निभम् ॥ ४ ॥ वर्तते चोत्तमां वृत्तिं लक्ष्मणोऽस्मिन् सदाऽनघः । दयावान् सर्वभूतेषु लाभस्तस्य महात्मनः ॥ ५ ॥ द्वारेण वैजयन्तेन प्राविशच्छ्रान्तवाहनः । द्वास्स्थैरुत्थाय विजयं पृष्टस्तैस्सहितां यथैौ ॥ ६ ॥ निरीक्ष्य स मुहूर्त तु ददर्श भरती गुरुम् । उटजे राममासीनं जटामण्डलधारिणम् ॥ ७ ॥
ते वयं वनमत्युग्रं प्रविष्टाः पितृशासनात् । द्रष्टुमिच्छामहे सर्वे भगवन्तं निवेद्यताम् ॥ ८ ॥ मम भर्ता महातेजा वयसा पञ्चविंशकः । अष्टादश हि वर्षाणि मम जन्मनि गण्यते ॥ ९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
ततः परमसन्तुष्टो हनुमान् लवगर्षभः । प्रत्युवाच ततो वाक्यं रामं वाक्यविशारदः ॥ १० ॥
स कामिनं दीनमदीनसत्त्वं शोकाभिपन्नं समुदीर्णकोपम् । नरेन्द्रसूनुर्नरदेव पुत्रं रामानुजः पूर्वनमित्युवाच ११
For Private And Personal Use Only
Page #76
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyanmandir
IPI गायत्री
१
४
व
| रामायणम्
१ १४
॥१
॥
ततो रावणनीतायाः सीतायाः शत्रकर्शनः । इयेप पदमन्वेष्टुं चारणाचारते पथि ॥१२॥ ततस्तस्य नगस्याग्रे ह्याकाशस्थस्य दन्तिनः । भी परिगृहीतस्य जानकी स्कन्धमाश्रिता ॥ १३ ॥ नावमान्या भवद्भिश्च हरिहरपराक्रमः । दृष्टा हि हरयः सर्वे मया विपुलविक्रमाः ॥ १४ ॥ श्रुत्वा हनुमता वाक्यं यथावदभिभाषितम् । रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत् ॥ १५ ॥ यस्तु सव्यमसौ पक्षं रामम्याश्रित्य तिष्ठति । रक्षागणपरिक्षितो राजा ह्येप विभीषणः ॥ १६॥ तजो वीर्य बलं चौज उत्साहश्च महागुणः । प्रदर्शनं च बुद्धिश्च स्मृतिश्च द्विगुणं तयोः ॥ १७ ॥ कुम्भकर्ण हतं दृष्ट्वा राबवेण महात्मना । राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् ॥ १८॥ विज्ञाय तु मनस्तस्य राघवस्य महात्मनः । सन्निवृत्याहवात्तस्मात्प्रविवंश पुरी ततः ॥ १९ ॥ मरणान्तानि वैराणि निवृत्तं नः प्रयोजनम् । क्रियतामम्य संस्कारो ममाप्येप यथा तव ॥ २० ॥ प्रातराज्यस्य रामम्य राक्षसानां वधे कृतं । आजग्मुपयः सर्व राघवं प्रतिनन्दितुम् ॥ २१ ॥ ततः प्रचोदयन् सूतस्तानश्वान् रुधिरप्रभान् । प्रययौ भीमसन्नादा यत्र रक्षःपतिः स्थितः ॥ २२॥ विमृज्य च महाबाहुऋक्षवानरराक्षसान् । भ्रातृभिस्सहितो रामः प्रमुमोद सुखं सुखी ॥ २३ ॥ सुरा हि कथयन्ति त्वामागतं शूद्रघातिनम् । ब्राह्मणम्य तु धर्मेण त्वया जीवापितः सुतः ॥ २४ ॥
॥ इति गायत्र्यक्षरातिश्लोकाः समाप्ताः॥
.
चो
या
॥
१
॥
For Private And Personal Use Only
Page #77
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
॥ श्रियै नमः। श्रीवैष्णवानां श्रीरामायणपठनोपक्रमानसन्धेयक्रमः।
प्रथमतः स्वस्वसंप्रदायनिर्वाहकाचार्यानुसन्धानम् । ततः लक्ष्मीनाथेत्यारभ्य प्रणतोऽस्मि नित्यमित्पन्तम् । अनन्तरं श्रीशैलपूर्णविषयं पितामह शस्येति चोकमारभ्य श्रीभाष्यकारप्रभृतिस्वाचार्यपर्यन्तविषयाः साम्प्रदायिकश्चोका अनुसन्धेयाः ॥ जयद्वा श्रीधरादिस्वाचार्यपर्यन्ताः प्रतिव्यक्ति श्लोका अनुसन्धेयाः ॥
ततः, कूजन्तं रामरामेति मधुरं मधुराक्षरम् । आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥ वाल्मीकेमुनिसिंहस्य कवितावनचारिणः । शृण्वन् । शरामकथानादं को न याति परां गतिम् ॥ यः पिबन्सततं रामचरितामृतसागरम् । अतृप्तस्तं मुनि वन्दे प्राचेतसमकल्मषम् ॥ गोष्पदीकृतवाराशिं मशकी कृतराक्षसम् । रामायणमहामालारत्नं वन्देऽनिलात्मजम् ॥ अन्ननानन्दनं वीरं जानकीशोकनाशनम् । कपीशमक्षहन्तारं वन्दे लङ्काभयंकरम् ॥ मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥ उल्लङ्मय सिन्धोः सलिलं सलीलं यः। शोकवाह जनकात्मजायाः। आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराजनेयम् ॥ आञ्जनेयमतिपाटलाननं काञ्चनादिकमनीयविग्रहम् । पारि जाततरुमूलवासिनं भावयामि पवमाननन्दनम् ॥ यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकालिम् । बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षा सान्तकम् ॥ वेदवेद्ये परे पुंसि जाते दशरथात्मजे । वेदः प्राचेतसादासीत्साक्षादामायणात्मना ॥ तदुपगतसमाससन्धियोगं सममधुरोपनतावाक्यबद्धम् ।। शरघुवरचरितं मुनिप्रणीतं दशशिरसश्च वघं निशामयध्वम् ॥ श्रीराघवं दशरथात्मजमप्रमेयं सीतापति रघुकुलान्वयरत्नदीपम् । आजानुबाहुमरविन्ददला शयताक्षं रामं निशाचरविनाशकरं नमामि ॥ वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे मध्येपुष्पकमासने मणिमये वीरासने सुस्थितम् । अग्रे वाचयति।
प्रभअनसुते तत्त्वं मुनिभ्यः परं व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ ततो यथाशक्ति श्रीकोशोपरि भगवदाराघनं कर्तव्यम् ॥
For Private And Personal Use Only
Page #78
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
चा. रा. पा.
॥१॥
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
॥ श्रीवैष्णवानां पारायण समापनक्रमः ॥
एवमेतत्पुरावृत्तमाख्यानं भद्रमस्तु वः । प्रव्याहरत विस्रन्धं बलं विष्णोः प्रवर्धताम् || लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः । येषामिन्दीवर श्यामो हृदये सुप्रतिष्ठितः ॥ काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी । देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः ॥ कावेरी वर्धतां काले काले वर्षतु वासवः । श्रीरङ्गनाथो जयतु श्रीरङ्गश्रीश्व वर्धताम् ॥ स्वस्ति प्रजाभ्यः परिपालयन्तां न्याय्येन मार्गेण महीं महीशाः । गोत्राह्मणेभ्यः शुभमस्तु नित्यं लोकाः समस्ताः सुखिनो भवन्तु ॥
मङ्गलं कोसलेन्द्राय महनीयगुणाब्धये । चक्रवर्तितनूजाय सार्वभौमाय मङ्गलम् || वेदवेदान्तवेद्याय मेघश्यामलमूर्तये । पुंसां मोहनरूपाय पुण्य श्लोकाय मङ्गलम् ॥ विश्वामित्रान्तरङ्गाय मिथिलानगरीपतेः । भाग्यानां परिपाकाय भव्यरूपाय मङ्गलम् || पितृभक्ताय सततं भ्रातृभिः सह सीतया । नन्दिताखिललोकाय रामभद्राय मङ्गलम् | त्यक्तसाकेतवासाय चित्रकूटविहारिणे । सेव्याय सर्वयमिनां धीरोदाराय मङ्गलम्।। सौमित्रिणा च जानक्या चापबाणासिधारिणे । संसेव्याय सदा भक्त्या स्वामिने मम मङ्गलम् ॥ दण्डकारण्यवासाय खण्डितामरशत्रवे । गृधराजाय भक्ताय मुक्तिदायास्तु मङ्गलम् ॥ सादरं शबरीदत्तफलमूलाभिलाषिणे । सौलभ्यपरिपूर्णाय सत्त्वोद्विक्ताय मङ्गलम् ॥ हनुमत्समवेताय हरीशाभीष्टदायिने । वालिप्रमथनायास्तु महाधीराय मङ्गलम् ॥ श्रीमते रघुवीराय सेतूहङितसिन्धवे । जितराक्षसराजाय रणधीराय मङ्गलम् ॥ आसाद्य नगरी दिव्यामभिषिक्ताय सीतया राजाधिराजराजाय रामभद्राय मङ्गलम् ॥ अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः । अघनाः सघनाः सन्तु जीवन्तु शरदां शतम् ॥
For Private And Personal Use Only
विधि०
手ㄇ气接
मङ्गलाशासनपरैर्मदाचार्यपुरोगमैः । सर्वेश्व पूर्वैराचार्यैः सत्कृतायास्तु मङ्गलम् ॥ ततः पितामहस्येत्यारभ्य स्वाचार्यान्ताः श्रोका अनुसन्धेयाः ॥ सीताविवाहपट्टाभिषेकसर्गयोस्तु - 'इयं सीता मम सुता सहधर्मचरी तव । प्रतीच्छ चैनां भद्रं ते पाणिं गृहीष्व पाणिना । " अभ्यषिञ्चन् नरव्यात्रं प्रसन्नेन सुगन्धिना । सलिलेन सहस्राक्षं वसवो वासवं यथा ॥ ' इति श्लोकपठनात् पूर्व मध्ये विशेषतो भगवदाराधनं च कर्तव्यम् ॥
Page #79
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
॥ स्मार्त- माध्वादीनां श्रीरामायणपठनोपक्रमानुसंधेयक्रमः ॥
श्री महागणपतिध्यानम् - शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये || वागीशाद्याः सुमनसः सर्वार्थाना ७ सुपक्रमे । यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥ अनन्तरं श्रीमच्छङ्करभगवत्पादादिगुरुपरम्पराऽनुसन्धेया ॥ 11
सरस्वतीप्रार्थना - दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिमयीमक्षमालां दधाना हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण । भासाकुन्देन्दु शङ्खस्फटिकमणिनिभा भासमानाऽसमाना सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ॥
वाल्मीकिनमस्त्रिया-कूजन्तं रामरामेति मधुरं मधुराक्षरम् । आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥ वाल्मीकेर्मुनिसिंहस्य कविता वनचारिणः । शृण्वन् रामकथानादं को न याति परां गतिम् ॥ यः पिवन् सततं रामचरितामृतसागरम् । अतृप्तस्तं मुनिं वन्दे प्राचेतसमकल्मषम् ||
हनुमन्नमस्त्रिया - गोष्पदीकृतवाराशिं मशकीकृतराक्षसम् । रामायणमहामालारत्नं वन्देऽनिलात्मजम् ॥ अञ्जनानन्दनं वीरं जानकीशोकनाशनम् । कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम् ॥ उल्लङ्घय सिन्धोः सलिलं सलीलं यः शोकवह्निं जनकात्मजायाः । आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् | आञ्जनेयमतिपाटलाननं काञ्चनाद्विकमनीयविग्रहम् । पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम् । यत्र यत्र रघुनाथ कीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम् । बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् ॥ मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥
11
11
॥
श्रीरामायणप्रार्थना - यः कर्णाञ्जलिसंपुटैरहरहः सम्यक् पिबत्यादराद्वाल्मीकेर्वदनारविन्द्गलितं रामायणाख्यं मधु । जन्मव्याधिजराविपत्तिमरणे ॐ रत्यन्तसोपद्रवं संसारं स विहाय गच्छति पुमान् विष्णोः पदं शाश्वतम् ॥ तदुपगत समाससन्धियोगं सममधुरोपनतार्थवाक्यवद्धम् । रघुवरचरितं मुनि प्रणीतं दशशिरसश्च वधं निशामयध्वम् । वाल्मीकिगिरिसम्भूता रामसागरगामिनी । पुनातु भुवनं पुण्या रामायणमहानदी ॥ श्लोकसारसमाकीर्ण सर्ग कल्लोलसंकुलम् । काण्डग्राहमहामीनं वन्दे रामायणार्णवम् ॥ वेदवेये परे पुंसि जाते दशरथात्मजे । वेदः प्राचेतसादासीत् साक्षाद्रामायणात्मना ॥
श्रीरामध्यानक्रमः - वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे मध्येपुष्पकमासने मणिमये वीरासने सुस्थितम् । अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यः परं व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् || वामे भूमिसुता पुरश्च हनुमान् पश्चात्सुमित्रासुतः शत्रुनो भरतश्च पार्श्वदलयो
For Private And Personal Use Only
Page #80
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
I.C
बा. रा. पा..
पा. वातादिकोणेषु च। सुग्रीवश्च विभीषणश्च युवराट् तारासुतो जाम्बवान मध्ये नीलसरोजकोमलरुचिं रामं भजे श्यामलम्॥नमोऽस्तु रामाय सलक्ष्मणाय ॥२॥ दव्ये च तस्यै जनकात्मजाये । नमोऽस्तु रुदेन्द्रयमानिलेभ्यो नमोऽस्तु चन्द्रार्कमरुद्गणेभ्यः॥ । ततः श्रीकोशोपरि श्रीरामावाहनादिनैवेद्यान्तपूजा विधेया । पारायणावसाने च पुनः पूजा कर्तव्या ॥ ७ ॥ .
॥स्मार्तादीनां पारायणसमापनक्रमः॥ स्वस्ति प्रजाभ्यः परिपालयन्तां न्याय्येन मार्गेण महीं महीशाः । गोब्राह्मणेभ्यः शुभमस्तु नित्यं लोकाः समस्ताः सुखिनो भवन्तु ॥ काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी । देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः॥ अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः । अघनाःराधनाः सन्तु जीवन्तु शरदां शतम् ॥ चरितं रघुनाथस्य शतकोटियविस्तरम् । एकैकमक्षरं प्रोक्तं महापातकनाशनम् ॥ शृण्वन रामायणं भत्त्या यः पादं पद मिव वा । स याति ब्रह्मणः स्थानं ब्रह्मणा पूज्यते सदा ।। रामाय रामभद्राय रामचन्द्राय वेधसे । रघुनाथाय नाथाय सीतायाः पतये नमः ॥ यन्मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते । वृत्रनाशे समभवत्तत्ते भवतु मङ्गलम् ।। यन्नङ्ग तुपर्णस्य विनताऽकल्पयत्पुरा । अमृतं प्रार्थयानस्य तत्ते भवतु मङ्गलम्॥ मङ्गलं कोसलेन्द्राय महनीयगुणात्मने । चक्रवर्तितनू जाय सीमाय मङ्गलम्। अमृतोत्पादने दैत्यान् प्रतो वज्रधरस्य यत् । अदितिमङ्गलं प्रादातत्ते।। भवतु मङ्गलम् ॥ त्रीन्विकमान प्रक्रमतो विष्णा भिततजना यासीन्मङ्गलं राम तत्ते भवतु मङ्गलम् ॥ ऋतयः सागरा दीपा वेदा लोका दिशश्च ते । मङ्गलानि महाबाहो दिशन्तु तव सर्वदा ॥ कायेन वाचा मनसेन्द्रियवा बुदयाऽऽत्मना वा प्रकृतिस्वभावात् । करोमि यद्यत्सकलं परस्मैप नारायणायति समर्पयामि ॥ | श्रीसीताविवाहपट्टाभिषेकसर्गयोस्तु-'इयं सीता मम सुतासहधर्मचरी तव । प्रतीच्छ चैना भद्रं ते पाणिं गृह्णीष पाणिना॥' अभ्यपिञ्चन् नरव्या प्रसन्नेन सुगन्धिना । सलिलेन सहस्त्राक्षं वसवो वासवं यथा ॥' इति श्लोकपठनात् पूर्व विशेषतो ध्यानावाइननैवेद्यादिनीराजनान्तसपर्या संविधेया ॥
एवं पाठक्रम ज्ञात्वा ध्यात्वा रामं सशक्तिकम् । कुर्वन् पाठं सावधानमभीष्टं साधयेन्नरः ॥
For Private And Personal Use Only
Page #81
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
1444
www.kobatirth.org
44444444
॥ अथ श्रीमद्वाल्मीकि रामायणे वालकाण्डम् |
श्री गोविन्दराजीय रामानुजीय तनिश्लोकी-महेश्वरी ययाख्यव्याख्याचतुष्टया कृतं मुनिमावप्रकाशिका - सत्यतीर्थी या दिव्यायो त डिप्पणीनंवलितं च ॥
++++
44
For Private And Personal Use Only
71
Acharya Shri Kalassagarsuri Gyanmandir
Page #82
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsurt Gyanmandir
S
बालकांडम् ॥१॥
जाकीलदार
SHETTER
For Private And Personal Use Only
Page #83
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
श्रीसीतालक्ष्मणहनुमत्समेतश्रीरामचन्द्रपरब्रह्मणे नमः॥ श्रीमते रामानुजाय नमः ॥ आचार्य शठकोपदेशिकमथ प्राचार्यपारम्परी श्रीमल्लक्ष्मणयोगिवर्य्ययमुनावास्तव्यनाथादिकान् । वाल्मीकि सह नारदेन मुनिना वाग्देवतावल्लभं सीतालक्ष्मणवायुसूनुसहितं श्रीरामचन्द्रं भजे ॥१॥ श्रीमत्यानभूधरस्य शिखरे श्रीमारुतेः सन्निधाव वेङ्कटनाय कस्य सदनद्वारे यतिक्ष्माभृतः। नानादेशसमागते«धगणे रामायणव्याकियां विस्तीर्णा रचयेति सादरमहं स्वप्नेऽस्मि संचोदितः ॥२॥ काहं मन्दमति गंभीरहृदयं रामायणं तत्कच व्याख्यानेऽस्य परिश्रमन्त्रहमहो हासास्पदं धीमताम् । को भारोऽत्र मम स्वयं कुलगुरुः कोदण्डपाणिः कृपाकूपारो रचयत्यदः सपदि मजिह्वाग्रसिंहासनः ॥३॥ वैयर्थ्य पुनरुक्ततामनुचितारम्भं विरोधं मिथोऽसाधुत्वं च पदप्रबन्धरचनावाक्येषु निःशेषयन् ।। स्वारस्यं च पदेपदे प्रकटयन् रामायणस्य स्वयं व्याख्यामेष तनोति सज्जनमुदे गोविन्दराजाह्वयः॥४॥ पूर्वाचार्यकृतप्रबन्धजलधेस्तात्पर्यरत्नावली यहिंग्राहमहं शारिगुरुणा संदर्शितेनाध्वना । अन्यव्याकृतिजातरूपशकलैरायोज्य सजीकृतैः श्रीरामायणभूषणं विरचये पश्यन्तु निमत्सराः॥६॥
तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम् । नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ॥ १॥ सुस्पष्टमष्टादशकृत्व एत्य श्रीशैलपूर्णाद्यतिशेखरोऽयम् । शुश्राव रामायणसंप्रदायं वक्ष्ये तमाचार्यपरम्परात्तम् ॥ ६॥ क्वचित् पदार्थ क्वचिदन्वयार्थ ।। कचित्पदच्छेदसमर्थनानि । क्वचित्वचिद्गादनिगूढभावं वक्ष्ये यथापेक्षमवेक्षणीयम् ॥७॥ | अवतारिका-श्रियःपतिवाप्तसमस्तकामः समस्तकल्याणगुणात्मकः सर्वेश्वरः “वैकुण्ठे तु परे लोके श्रिया सादं जगत्पतिः। आस्ते विष्णु रचिन्त्यात्मा भक्तैर्भागवतैः सह ॥" इत्युक्तरीत्या श्रीवैकुण्ठाख्ये दिव्यलोके श्रीमहामणिमण्डपे श्रीभूमिनीलाभिः सह रत्नसिंहासनमध्यासीनो नित्यै ।। मुक्तैश्च निरन्तरपरिचर्यमाणचरणनलिनोऽपि तदेव स्वचरणयुगलपरिचरणाहनिपि तदीनान् प्रलये प्रकृतिविलीनान मधूच्छिष्टमनहेमकणसदृशान् ।
श्रीमहेश्वरतीर्थकृता तत्त्वदीपिका । परब्रह्मात्मिकां देवीं भुक्तिमुक्तिफलप्रदाम् । प्रणम्य स्तौमि तामेव ज्ञानशक्तिं सरस्वतीम् ॥ कारुण्यामृतनीरमाश्रितजनश्रीचातकानन्ददं शाखिण्डल चापमम्बुजभवोगेन्द्रादिबहीष्टदम् । चारुस्मेरमुखोल्लसजनकजासौदामिनीशोभितं श्रीरामाम्बुदमाश्रयेऽखिलजगत्संसारतापापहम् ॥ प्रणम्य नारायणतीर्थदेशि कान भवानलार्तामृतपूरनीरदान । करोति रामायणतत्त्वदीपिका महेशतीख्यमुनिर्यथामति ॥ नानाटीकास्थवाक्यानि लिख्यन्तेऽत्र यथामति । सर्वेषां अन्य
For Private And Personal Use Only
Page #84
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भू.
का
॥१
॥
क्षीणज्ञानान् जीवानवलोक्य “ एवं संमृतिचक्रस्थे भ्राम्यमाणे स्वकर्मभिः । जीवे दुःखाकुले विष्णोः कृपा काप्युपजायते ॥" इत्युक्तरीत्या दयमान टी.बा.का. मनाः “विचित्रा देहसंपत्तिरीश्वराय निवेदितुम् । पूर्वमेव कृता ब्रह्मन् हस्तपादादिसंयुता ॥" इत्युक्तप्रकारेण महदादिसृष्टिक्रमण तेषां स्वचरणकमल
स ? समाश्रयणोचितानि करणकलेवराणि दत्त्वा नदीतरणाय दत्तैः प्लवैनंदीरयानुसारेण सागरमवगाहमानेषिव तेषु तैर्विषयान्तरप्रवणेषु तेषां सदसद्विवे चनाय शासनाच्छास्त्रम् ' इत्युक्तरीत्या स्वशासनरूपं वेदाख्यं शास्त्रं प्रवापि तस्मिन्त्रप्रतिपत्तिविपत्तिपत्त्यन्यथाप्रतिपत्तिभिस्तैरनादृते स्वशास नातिलविनं जनपदं स्वयमेव साधयितुमभियियारिख वसुधाधिपतिः स्वाचारमुखेन तान् शिक्षयितुं समादिरूपेण स्तुतितितीपुरन्तराऽमरगणे सद्रुहिणैरभ्यर्थितः स्वाराधकस्य दशरथस्य मनोरथमपि पूरयितुं चतुविततार । तत्र रामरूपेणावतीर्य रावगं निहत्य पितृपचनपरिपालनादिसामान्य धर्ममन्वतिष्ठत्, लक्ष्मणरूपेण रावणिं निरस्य भगवच्छेषत्वरूपं विशेषधर्मम् , भरतरूपेण गन्धर्वान्निास्य भगवत्पारतन्व्यरूपम् , शत्रुघ्नरूपेण लवणा सुरं ध्वंसयित्वा भागवतशेषत्वम् । तानिमान धर्मान् तानीमानि चापदानानि तत्कालमात्रपर्यवसितानि भविष्यन्तीति मन्वानः सर्वलोकहितपरः पितामहो । भगवान् ब्रह्मा रामचरित्रपवित्रितं शतकोटिप्रविस्तरं प्रबन्ध निर्माय तं नारदादीनध्याप्य भूलोकेऽपि सन्ततराममन्त्रानुसन्धानसन्धुक्षितहृदयवाल्मीकि मुखेन संग्रहेण प्रवत्तयितुं नारदं प्रेषयामास । तदुक्तं मात्स्ये-"वाल्मीकिनाच यत्प्रोक्तं रामोपाख्यानमुत्तमम् ब्रह्मणा चादितं तच्च शतकोटिप्रविस्तरम् । आहृत्य नारदेनेव वाल्मीकाय निवेदितम् ॥” इति । वाल्मीकिरपि निखिलवेदान्तविदितपरतत्त्वनिर्दिधारयिपया यदृच्छयोपगतं नारदं पृष्ट्वावगत ४ परतत्त्वस्वरूपः तदनुप्रसन्नेन विधिना दत्तसकलसाक्षात्कारप्रबन्धनिर्माणशक्तिवेदोपबृंहणमारभमाणः तस्यार्थप्रधानसुहत्संमिततिहासतां व्यङ्ग्यप्रधान कान्तासंमितकाव्यतां च पुरस्कुर्वन् “काव्यालापांश्च वर्जयेत्” इति निषेधस्यासत्काव्यविषयतां च निर्धारयन् स्वग्रन्थे प्रेक्षावतां प्रवृत्त्यर्थ तदङ्गानि दर्शयति प्रथमतश्चतुःसा । तत्र प्रथमसर्गेण विषयप्रयोजने दर्शयति । तत्र च "तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया" इति वेदान्तरहस्यस्य प्रश्नपूर्वकं ज्ञेयत्वविधानात् “ नापृष्टः कस्यचिदयात्" इत्यपृष्टोत्तरस्य प्रत्यादिष्टत्वाच्च प्रश्नमाविष्करोत्यादितः पञ्चश्लोक्या ॥ कर्तृणां लेखकोऽहं न कल्पकः॥ लिखितान्यत्र नैर्यानि लिख्यन्ते तान्यतो मगा। ग्रन्थचाहुल्यभीन्यात्र क्वचिच्छन्दमुशोधनम् ।। निघण्टुकथनं चार्थः पदानां लिख्यते ॥१॥ धुना । सीतारामौ समुद्दिश्य विराधखररावणैः।। उक्तानां परुषोक्तीनां वास्तवार्थोऽत्र वर्ण्यते ।। ब्रह्मलोकप्रसिद्धं शतकोटिप्रविस्तरं गमचरितं भूलोकार्तिनां चतुणीd वर्णानां तापत्रयविमोचनाय संक्षिप्य रचयितुमुद्युक्तः परमकारुणिको ब्रह्मा वाल्मीकिरूपेण भूमी स्वांशेन समभवत् । तथा च स्कान्दे पार्वती प्रान शिववचनम
-
-
For Private And Personal Use Only
Page #85
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
अथ पारिप्सितस्य ग्रन्थस्व निष्पत्यूहपरिपूरणाय प्रचयगमनाय च गुरुनमस्कार देवतानमस्कारं च विदधाति-तपस्स्वाध्यायेति । तत्र "आचार्या देव विद्या विदिता साधिष्ठं प्रापद” “आचार्यवान् पुरुषो वेद" इत्यादिश्रुत्या सदाचार्योपदेशस्यैवातिशयावहत्वात्स्वगुरोराचार्यलक्षणपूर्ति दर्शयति द्वितीयान्तपदैः । तत्र वेदसंपन्नत्वमाह तपःस्वाध्यायनिरतमिति । तपश्च स्वाध्यायश्च तपःस्वाध्यायो "अल्पाच्तरम्” इति तपःशब्दस्य पूर्व निपातः । तपःचान्द्रायणादि, स्वाध्यायो वेदः । “स्वाध्यायो वेदतपसोः" इति वैजयन्ती । तयोनिरतं निरन्तरासतम् । आवश्यकत्वादेतदुभयमुक्तम् । तदाइ मनु:-"तपो विद्या च विप्रस्य निःश्रेयसकरं परम् । तपसा कल्मषं हन्ति विद्यया ज्ञानमश्नुते" इति । यद्वा तपो ज्ञानम् । “तप आलोचने" इत्यस्मादातोरसुन्प्रत्ययः । श्रुतिश्चात्र भवति “ यस्य ज्ञानमयं तपः" इति । योग इति यावत् । स्वाध्यायो वेदःतयोर्निरतम् । “स्वाध्यायाद्योग मासीत योगात्स्वाध्यायमावसेत् । स्वाध्याययोगसम्पत्त्या गमिप्यति परां गतिम् ॥” इत्युक्तप्रकारेण सक्तमित्यर्थः। यद्वा तपो वेदः, “तपो हि स्वा ध्यायः " इति श्रुतेः । स्वाध्यायो जपः । “ स्वाध्यायो वेदजपयोः " इत्युक्तेः। तत्र निरतम् । “ स्वाध्यायान्मा प्रमदः । वेदमेव जपेन्नित्यम्" इत्युक्त रीत्या सक्तमित्यर्थः । यदा तपो ब्रह्म "ब्रह्मैतदुपास्वैतत्तपः" इति श्रुतेः । तपःप्रधानः स्वाध्यायस्तपःस्वाध्यायः । शाकपार्थिवादित्वान्मध्यम पदलोपी समासः । वेदान्त इति यावत्, तत्र निरतम् । “स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम्" इत्युक्तरीत्याध्ययनाध्यापनादिपरमित्यर्थः । यदा तपो व्याकरणम् । तथोक्तं वाक्यपदीये-"आसन्नं ब्रह्मणस्तस्य तपसामुत्तमं तपः। प्रथमं छन्दसामङ्गमाहुर्व्याकरणं बुधाः॥” इति, तदितरेषामङ्गाना । मुपलक्षणम् । तत्सहितः स्वाध्यायः तपःस्वाध्यायः तत्र निरतम्, साङ्गवेदाध्यायिनमित्यर्थः । यद्वा तपः स्वं यस्यासौ तपःस्वः, अध्यायो वेदः "इङ अध्ययने " इत्यस्माद्धातोः “अध्यायन्याय-" इत्यादिना निपातनात् । अतएव "स्वाध्यायोऽध्येतव्यः" इत्यत्र स्वस्य अध्यायः स्वाध्यायः, स्वशाखे त्याचार्ययाख्यातम् । तत्र निरतोऽध्यायनिरतः । तपःस्वश्चासावध्यायनिरतश्च तपःस्वाध्यायनिरतः इति कर्मधारयः, तम् । यदा तपो ब्रह्म, तद्रूपः स्वाध्यायः तपस्वाध्यायः तस्मिन् निरतम्, सामगानलोलमित्यर्थः। " वेदानां सामवेदोऽस्मि” इति भगवता गीतत्वात् । एवं वेदाध्ययनमुक्तम् ॥ "वाल्मीकिरभवब्रह्मा वाणी वाक्तस्य रूपिणी । चकार रामचरितं पावनं चरितत्रतः ॥” इति । एवव ब्रह्मांशभूतो भगवान् प्राचेतसः स्वचिकीर्षितं श्रीरामचरितं । गुरुभुखाचकोतव्यमिति न्यायेन भगवत्कयोपदेशेन स्वगुरूं नारदं प्रतीक्षमाण आस्ते स्म । अथ ब्रह्मनियोगेन समागतं भगवन्तं नारदमभ्यर्च्य वाल्मीकिः कोन्ध स्मित्रित्यादि पप्रच्छ । स च देवर्षिः परमेश्वरकथाप्रश्नमुदितमनाः श्रीरामचरितं संक्षिप्य वाक्यरूपेणोपदिश्य जगाम । तदनु तमसातीरमुपसृत्य चरतो व्याधविद्ध
P
For Private And Personal Use Only
Page #86
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भू. ॥ २ ॥
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
अथ " यदधीतमविज्ञातं निगदेनैव शब्दयते । अनग्राविव शुष्केधो न तज्ज्वलति कर्हिचित् ॥” इति केवलाध्ययनस्य निन्दितत्वात्तदर्थज्ञत्वमाहवाग्विदां वरमिति । वाग् वेदः। "अनादिनिधना ह्येषा वागुत्सृष्टा स्वयंभुवा” इति वाक्शब्दस्य वेदे प्रयोगात् । तां विदन्ति जानन्तीति वाग्विदः वेदा अर्थज्ञाः तेषां मध्ये वरं श्रेष्ठम् । निर्द्धारणे षष्ठी । यद्वा वाक् व्याकरणम् । " यश्च व्याकुरुते वाचम् । वाग्योगविदुष्यति चापशब्दैः ” इत्यादौ व्याकरण पर्यायत्वेन शिष्टैर्व्यवहृतत्वात् । एतदङ्गान्तराणामुपलक्षणम्, षडङ्गविदामप्रेसरमित्यर्थः । एतेन वेदार्थाभिज्ञत्वमर्थसिद्धम् । यद्वा वाग्विदः यावद्वि विक्षितार्थप्रतिपादनक्षमशब्दप्रयोगविदः, तेषां वरम् । पूर्व वेदाध्ययनमुक्तम्, अत्र तदध्यापनम् । यद्वा गोबलीवर्दन्यायेन वाचः वेदव्यतिरिक्तानि शास्त्राणि, तद्विदां वरम् । अनेन चतुर्दशविद्यास्थानवेदित्वमुक्तम् । यद्वा भूमविद्योपक्रमे नारदेनात्मनः सर्वविद्याभिज्ञत्वमुक्तम् । “ऋग्वेदं भगवोऽध्येमि यजुर्वेदं सामवेद्माथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यं राशि देवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यां सर्पदेवजनविद्यामेतद्भगवोऽध्येमि " इति । तदिदमुच्यते वाग्विदां वरमिति । यद्वा वाक् सरस्वती " गीर्वाग्वाणी सरस्वती" इति वचनात् । तया विद्यन्ते लभ्यन्त इति वाग्विदः सरस्वतीपुत्रा मरीच्यादयः । “विदऌ लाभे" इत्यस्माद्धातोः कर्मणि क्विप् । भगवद्भक्ततया तेषां वरम् । अनेनाभि जात्यमुक्तम् । तपःस्वाध्यायनिरतमित्यनेन विद्योक्ता । समाहितत्वमाह मुनिपुङ्गवमिति । तेन" अभिजनविद्यासमुदेतं समाहितं संस्कर्त्तारमीप्सेत् " इत्यापस्तंवोक्तमाचार्यलक्षणं ज्ञापितम् । मुनयो मननशीलाः । "मनेरुञ्च" इति इन् प्रत्ययः । पुमांश्चासौ गौश्वेति पुंगवः “गोरतद्धितलुकि” इति समा! सान्तष्टच प्रत्ययः । श्रेष्ठ इत्यर्थः । “बुधे च पुङ्गवः श्रेष्ठे वृषभे भिषजां वरे । ” इति विश्वः । सुनिषु पुङ्गवो मुनिपुङ्गवः । “सप्तमी" इति योगविभागात् | नागोत्तमादिवत्समासः, तम्। तपःस्वाध्यायनिरतमित्यनेन वेदार्थस्य श्रवणमुक्तम् । वाग्विदां वरमित्यनेन मननम् । मुनिपुङ्गवमित्यनेन निदिध्यासनम् । यद्वा तस्माद्राह्मणः पांडित्यन्निर्विद्य बाल्पेन तिष्ठासेत् । बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः" इत्युक्तक्रमेण त्रिभिरेतैः पदैः पाण्डित्यबाल्यमौनान्यु क्तानि । नरस्य सम्बन्धि नारम् “नराच्चेति वक्तव्यम्" इत्यण्, अज्ञानमित्यर्थः । तत् द्यति खण्डयतीति नारदः । “दो अवखण्डने" इत्यस्माद्धातोः “आदेच कौवदर्शनजनितशोकस्य वाल्मीकेर्वदनान्मानिषादेति श्लोक उदभूत । ततः स्वाश्रममागत्य तमेवानुसन्दधानः सार्वस्मयमास्त । अथ भगवांश्चतुमुर्ख आगत्य " मच्छन्दादेव ते ब्रह्मन्" इत्यभिधाय 'रामचरितं सर्व विदितं भवतु' इति वरं प्रदाय पद्यैरेव रामायणं कुर्वित्युपदिश्य स्वधाम जगाम । अथ चतुर्विंशत्यक्षर गायत्र्याख्यपरब्रह्मविद्याविलासभूतं रामायणं चतुर्विंशतिसहस्रैः लोकेश्वकार । तदिदं व्याक्रियते तपःस्वाध्यायेत्यादिः गायत्रीवर्णसहित श्लोकसङ्केत:-" चतु
For Private And Personal Use Only
टी.वा.कां. स० [१
॥ २ ॥
Page #87
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
उपदेशेऽशिति" इत्यात्वे सति "मातोऽनुपसर्गे कः" इति कप्रत्ययः। अज्ञाननिवर्तक इत्यर्थः। उक्तं च नारदीये-"गायनारायणकयां सदा पापभयाप हाम् । नारदो नाशयन्नेति नृणामज्ञानजं तमः॥” इति । यद्वा नारं ज्ञानं तददातीति नारदः। यद्वा नरति सदाति प्रापयतीति नरः परमात्मा।"नृ नये" इत्यस्माद्धातोः पचायच । तदुक्तं भारते " नरतीति नरः प्रोक्तः परमात्मा सनातनः ” इति । स एव नारः । तं ददात्युपदिशतीति नारदः, तम् । एवमाचार्यलक्षणपूर्तिमुक्त्वा अधिकारित्वसंपूर्तिप्रदर्शनाय शिष्यलक्षणमाइ-तपस्वीत्यादिना । तपोऽस्यास्तीति तपस्वी । “तपःसहस्राभ्यां विनीनी" इति मत्वर्थीयो विनिप्रत्ययः । भूमादयो मत्वर्थाः । तदुक्तम् “भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः॥" इति । प्रशस्ततपस्क इत्यर्थः। तेन “तपसा ब्रह्म विजिज्ञासस्व स तपोऽतप्यत स तपस्तत्वा आनन्दो ब्रह्मेति व्यजानात्" इति श्रुतं ब्रह्मज्ञानसाधनं तप उक्तम् । यदा तपो वेदो व्याकरणं ज्ञानं च, तद्वान् । तपशब्दानां तन्त्रावृत्त्येकशेषाद्यन्यतमेन अर्थस्मरणे सति एकपदोपात्तकृतिकालादीनामिव अन्वयबोधः सुलभः । तथा च अधीतसाङ्गसशिरस्कवेदोऽधिगताल्पास्थिरफलकेवलकर्मज्ञान इत्युक्तम् । निवेदश्च तपः। "तपस्वी तापसे शोच्ये" इति वैजयन्ती । तेन सातमोक्षाभिलाष इत्युक्तम्, तादृश एव हि ब्रह्मज्ञानाधिकारी । तपस्वीत्यनेन शमदमादिसंपत्तिरपि सिद्धा। यद्वा तपो न्यासः। “तस्मान्यासमेषां तपसामतिरिक्तमाहुः" इति श्रुतेः । न्यासः शरणागतिः प्रणिपातरूपा, एवं तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया' इत्यायुक्तानि प्रणिपातपुरःसराणि दर्शितानि । वल्मीकस्यापत्यं वाल्मीकिः । “अत इभ्" इतीप्रत्ययः । नन्वसौ कथं वल्मीकापत्यम्, यतोऽयं भृगुपुत्र एवं प्रतीयते । तथा च श्रीविष्णुपुराणे-"ऋक्षोऽभूद्भार्गवस्तस्मादाल्मीकियोऽभिधीयते” इति । अत्रापि उत्तरकाण्डे वक्ष्यति भार्गवणेति संस्कृतौ । भार्ग। वेण तपस्विना" इति च । अन्यत्र च प्रचेतोऽपत्यत्वमभिधीयते "चक्के प्रचेतसः पुत्रस्तं ब्रह्माप्यन्वमन्यत" इति । “वेदःप्राचेतसादासीत्" इति च प्रसिद्धम् । अतः कथमस्य वल्मीकापत्यत्वम् ? उच्यते-निश्चलतरतपोविशेषेणास्य वल्मीकावृतौ जातायां प्रचेतसा वरुणेन कृतनिरन्तरवर्षेण प्रादुर्भावोऽभूदिति भृयुपुत्रस्यैवास्य प्रचेतसोऽपत्यत्वं वल्मीकापत्यत्वं च सङ्गच्छते । ननु कथं तत्प्रभवत्वमात्रेण तदपत्यत्वम् ? मैवम्, 'गोणीपुत्रः विंशतिसयाका गायत्रीवर्णसंयुताः । ये श्लोकाः सन्ति तानत्र विलिखामि यथाक्रमम् ।। श्लोके च प्रतिसाहनं प्रथमे प्रथम क्रमात् । गायत्र्यक्षरमेकैकं स्थापयामास वे मुनिः॥ गायत्र्यास्त्रीणि चत्वारि देदे त्रीण्यथ पद क्रमात् । चत्वारि सप्तकाण्डेषु स्थापितान्यक्षराणि तु॥" तत्र तदिति गायत्र्याः प्रथमाक्षरम्-तपास्वाध्यायति। अत्र तपाशब्देन चित्तप्रसादहेतुभूतं व्रतनियमोपवासादि कर्मोच्यते, “ यस्य ज्ञानमयं तपः" इति श्रुतेः । तपशब्देन ब्रह्मविषयकज्ञानमच्यते । स्वाध्यायशब्देन
For Private And Personal Use Only
Page #88
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भः कलशीसुतः' इत्यादिव्यवहारस्य तत्प्रभवेऽपि बहुलमुपलब्धेः । उक्तं च ब्रह्मवैवर्ते"अथाब्रवीन्महातेजा ब्रह्मा लोकपितामहः । वल्मीकप्रभवो यस्मा टी.बा.का
तस्मादाल्मीकिरित्यसौ ॥” इति । मास्त्वपत्यार्थत्वम्, तथापि वाल्मीकिशब्दस्साधुरेख, गहादिषु पठितत्वात् । यद्वा भृगुवंश्यः कश्चित् प्रचेता सर्ग ? नाम तस्यायं पुत्रः ऋक्षो नाम । ' चक्के प्रचेतसः पुत्रः ' इति पुत्रत्वाभिधानात् । भार्गवभृगुनन्दनशब्दो रामे राघवरघुनन्दनशब्दव दुन्नेयौ । वाल्मीकिशब्दः पुत्रत्वोपचारात् । अतएव क्वचित् 'वाल्मीकेन महर्षिणा' इति सम्बन्धमात्रेऽण् प्रयुज्यते । सत्स्वपि नामान्तरेषु वाल्मीकिशब्देनाभिधानं ज्ञानाङ्गशमदमाद्युपेतत्वस्फोरणाय । परिपप्रच्छ परि विशेषेण पृष्टवान् । को न्वस्मिन्नित्यादिवक्ष्यमाणमिति शेषः। तप इति भिन्नं पदं वा ब्रह्मवाचि । नारदं ब्रह्म परिपप्रच्छेत्यर्थः । अतो न द्विकर्मकत्वहानिः । उक्तं हि वृत्तिकृता-" दुह्याचपच्दण्ड रुधिप्रच्छिचिशासुजिमथ्मुषाम् ।" इत्यादिना प्रच्छोर्दिकर्मकत्वम् । परिपप्रच्छेति परोक्षे लिट् । प्रश्नस्य परोक्षत्वं विवक्षितभगवद्गुणानुसन्धानकृत। विचित्यात्, 'सुप्तोऽहं किल विललाप'इतिवत् । विभक्तिप्रतिरूपकमव्ययं वा । स्वविनयव्यञ्जनाय प्रथमपुरुपनिर्देशो वा । “ईश्वरः सर्वभूतानां हृद्देशे ऽर्जुन तिष्ठति" इतिवत् । स्वस्मिन्नन्यत्वमारोप्य परोक्षनिर्देशो वा । अनेन-" परीक्ष्य लोकान् कर्मचितान ब्राह्मणो निर्वेदमायात् नास्त्यकृतः कृतेन।। तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् । तस्मै स विद्वानुपसन्नाय सम्यक प्रशान्तचित्ताय शमान्विताय । येनाक्षरं पुरुषं वेद सत्यं ।। प्रोवाच तां तत्त्वतो ब्रह्मविद्याम्" इत्याथर्वणिकी श्रुतिरूपसदनविषयोपवृह्यते । तथाहि-तपस्वीत्यनेन “ परीक्ष्य लोकान् कर्मचितान ब्राह्मणो निर्वेदमायात्" इत्यस्यार्थोऽदर्शि । अधीतसाङ्गसशिरस्कवेदोऽधिगताल्पास्थिरफलकेवलकर्मज्ञानतया सातमोक्षाभिलाषो हि तपस्विशब्दार्थों वर्णितः। वाल्मीकिरित्यनेन “सम्यक प्रशान्तचित्ताय शमान्विताय" इत्यस्यार्थो दर्शितः । स्वाध्यायनिरतमित्यनेन श्रोत्रियपदार्थ उक्तः।"श्रोत्रियं *छन्दोऽधीते " इति श्रोत्रियशब्दार्थप्रकाशनात् । वाग्विदां वरमित्यनेन विद्वच्छन्दार्थः । मुनिपुङ्गवमित्यनेन ब्रह्मनिष्ठशब्दार्थः। नारदशन्देन गुरुशब्दार्थः। “गुशब्दस्वन्धकारः स्याद्रुशब्दस्तन्निरोधकः। अन्धकारनिरोधित्वाद्गुरुरित्यभिधीयते" इति तन्निरुक्तिः। परिपप्रच्छेत्यनेन "तद्विज्ञा फलवदर्थावबोधपर्यन्ताध्ययनमुच्यते । तयोर्निरतम् एकाग्रचित्तम्, अनेन 'तप आलोचने ' इति धातोरुत्पन्नेन तपशब्देन ज्ञानपर्यायेण “सत्यं ज्ञानमनन्तं ब्रह्म"
इति ब्रह्मस्मरणात् विशिष्टेष्टदेवतास्मरणरूपं मङ्गलं कृतमित्यनुसन्धेयम् । तपस्वी प्रशस्ततपाः । वल्मीकस्यापत्यं वाल्मीकिः। तदुक्तं ब्रह्मवैवर्ते-“अथाब्रवी Kन्महातेजा ब्रह्मा लोकपितामहः । वल्मीकपभवो पस्मात्तस्माद्वाल्मीकिरित्यसौ ॥” इति । नारदम्-नरः परमात्मा, तदुक्तम्-" नरतीति नरः प्रोक्तः परमात्मा सना
7.
॥३॥
For Private And Personal Use Only
Page #89
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
नार्थ स गुरुमेवाभिगच्छेत् " इत्येतदुपपादितम् । “विधिवदुपसन्नः पप्रच्छ" इति श्रुतेः । अत्रब्रह्मवाचितपशब्दप्रयोगेण देवतानमस्काररूपं मङ्गल माचरितम् । तथोक्तम्-"अ इति भगवतो नारायणस्य प्रथमाभिधानमभिदधता किंनाम मङ्गलं नहातेम" इति । "देवतावाचकाः शन्दा ये च भद्रादिवाचकाः। ते सर्वे मङ्गलार्थाः स्युलिपितोगणतोऽपि च ॥” इति । निरन्तरनिरतिशयानन्दरूपं तपोवानपं ब्रह्म स्वाध्याय सुष्ट ध्यात्वेति वा देवतानमस्कारः। गुरुनमस्कारश्च कृतो भवति । कथम् ? तपःसु निरतं नारदमाध्याय परिपप्रच्छेति । यद्वा परि पूजयित्वेत्यर्थः। “परिः समन्ततोभाव व्याप्तिदोषकथासु च । भाषाश्शेषे पूजने च वर्जने वचने शुभे ॥” इति वचनात् । नारदं संपूज्य पप्रच्छेत्यर्थः। "पराशरं मुनिवरं कृतपौहिकक्रियम् ! मित्रेयः परिपप्रच्छ प्रणिपत्याभिवाद्य च॥” इतिवत् ॥ अस्य श्रीरामायणस्य गायत्र्यक्षरसंख्यानुसारेण चतुर्विशतिसहस्रग्रन्थसङ्ख्यया प्रवृत्तत्वात् प्रथम सहस्रोपक्रमे तकारः प्रयोक्तव्य इति सत्स्वपि ब्रह्मवाचकेषु शब्दान्तरेषु तपःशब्दस्यैव प्रयोगः । प्रबन्धादौ तकारप्रयोगश्चावश्यकः । तस्य वक्त चिकस्य च सौख्यकरत्वात् । तथोक्तम् " वस्तुलाभकरो णस्तु तकारः सौख्यदायकः" इति । साहित्यचूडामणौतु-"तकारो विननाशकः" इत्यु। तम् । किंच तकारस्य जलं भूतं वृहस्पतिर्देवता । अतः शुभावहोऽनेन प्रबन्धारम्भः। अतएवोक्तं चमत्कारचन्द्रिकायाम्-"वर्णानामुद्भवः पश्चास्यक्तिः संख्या ततः परम् । भूतबीजविचारश्च ततो वर्णग्रहा अपि ॥” इत्यारभ्य “एतत्सर्वमविज्ञाय यदि पद्यं वदेत्कविः । केतकारुढकपिवत् भवेत्कण्टकपीडितः॥” इति । “कारणात्पञ्चभूतानामुद्भूता मातृका यतः। अतो भूतात्मका वर्णाः पञ्चपञ्च विभागतः । वाय्वनिभूजलाकाशा पञ्चाशल्लिपयः क्रमात् । पञ्च ह्रस्वाः पञ्च दीर्घा बिन्द्वन्ताः सन्धयस्तथा । तत्र स्वरेशः सूर्योऽयं कवर्गेशस्तु लोहितः । चवर्गप्रभवः काव्यष्टवर्गाधन सम्भवः । तवर्गोत्थः सुरगुरुः पवर्गोत्थः शनैश्वरः । यवर्गजोऽयं शीतांशुरिति सप्तग्रहाःक्रमात् ॥” इति । अत्र तपःस्वा इति यगणः, आदिलघुत्वात् ।। तदुक्तम्-“आदिमध्यावसानेषु यरता यान्ति लाघवम् । भजसा गौरवं यान्ति मनौ तु गुरुलाघवम्॥"इति । यगणप्रयोगवार्थकर इत्युक्तं चमत्कारचन्द्रि कायाम्-"करोत्यर्थानादिलघुर्यगणो वायुदेवतः" इति । ननु तपस्तापः सुतरामाधिः स्वाधिस्तयोराये निरतमिति ग्रन्थारम्भे अश्लीलवचनमनु चितम् । तदुक्तम्-" अश्लीलं यदमाङ्गल्यं जुगुप्साबीडभीकरम्” इति । मैवम्, प्रसिद्धिविशेषेण तपोवेदयोरेव प्रथमतरं बुद्धयारोहेणाश्लीलत्वप्रसङ्गा । तनः" इति । तस्य संबन्धि नारम्, परमात्मविषयकं ज्ञान ददाति उपदिशनीति नारदः । यद्वा नराणां संबन्धि नारं अज्ञानम् नत धनि खण्डयति विज्ञानोपदे शेनेति नारदः । तथा चोक्तं नारदीये-'गायनारायणकयां सदा पापभयापहाम् । नारदो नाशयन्नेति नृणामज्ञानजं तमः ॥” इति ॥ १ ॥
For Private And Personal Use Only
Page #90
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भ. भावात् । यथा भगिनीलिङ्गादिप्रयोगेषु । अब सर्वत्र प्रायेण पथ्यावत्रं वृत्तम् । तदुक्तं वृत्तरवाकर-"युजोर्जेन सरिद्भर्तुः पथ्याव प्रकीर्तितम् " टी.बा.कां.
इति । वृत्तविशेपास्तु तत्रतत्र वक्ष्यन्ते । अत्र वृत्त्यनुप्रामः शब्दालङ्कारः, तकारादीनामावृत्तेः। तदुक्तं. काव्यप्रकाशे-"वर्णसाम्यमनुप्रासः "LTRA इति । विशेषणानां साभिप्रायत्वात् परिकरोनामार्थालङ्कारः। उक्तमलङ्कारसर्वस्वे "विशेषणानां साभिप्रायले परिकरः" इति । तपःस्वाध्याय निरतत्वादीनां गुरूपसत्तिहेतुज्ञानानुष्ठानप्रतिपादकत्वात् पदार्थहेतुकं काव्यलिङ्गमलङ्कारः । " हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमलंकृतिः" इति
लक्षणात् । अत्र वाल्मीकिनारदयोः स्वरूपकथनेन शिष्याचा-भ्यामेवंभवितव्यमिति द्योतनात् वाक्यगतवस्तुना वस्तुचानः ॥१॥ Ka तनिश्लोकी-अस्तु कल्याणदं वस्तु सीतागमात्मकं हि नः । यतादपद्मभजनालम्धं सारस्वतं मया ॥ शम्पामध्यम्फरन्नीलतायदद्युनिविग्रहम् । सीतयालिङ्गिन्तं गम Mकलयेऽभीष्टसिद्धये ॥ भक्तपतिष्ठा नीलादी कलिता येन मृरिणा । मर्वतन्त्रम्वतन्त्रं तं पराङ्कुशमुनिं भजे ॥ इमिडापनिषद्रव्याख्याकार गमायणस्य य श्लोकाः । व्याख्याता
को न्वस्मिन् सांप्रतं लोके गुणवान कश्च वीर्यवान् । धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढवतः ॥२॥ मिडगिरा तानथ विवृणामि भाषया देव्या॥ रामावणस्य श्लोकानां व्याख्यां विडवाङमयीम। कगति देववापामात्रयाहांबलाह्वयः ॥ तपःस्वाध्यायेत्यस्य श्लोकस्य तनि
लोकाख्यव्याख्यान श्रीरामानुजीय व्याख्यान चापन्यतानामर्थानां श्रीगोविन्दराजीयव्याख्यानान्तभंतत्यान्नात्र तदर्थप्रतिपादकवाक्यानि गृहीतानि, एपमन्यत्रापि ज्ञयम्॥ II कथं परिपप्रच्छेत्याकांक्षायां प्रश्रप्रकारं दर्शयति-को न्वित्यादिश्लोकत्रयेण । “नुः पृच्छायां विकल्पे च " इत्यमरः । अस्मिन् लोके भूलोके
सांप्रतमस्मिन् काले “अस्मिन्कालेऽधुनेदानी संप्रत्येतहि सांप्रतम्" इति बाणः । लोकान्तरे विष्णोविदितत्वात् । अत्रैव कालान्तरे नृसिंहादेः।। प्रसिद्धत्वाच्च तव्यावृत्त्यर्थमेवमुक्तम् । गुणा अस्य सन्तीति गुणवान् । भूमादयो मत्वर्थाः । अस्मिन् लोके अस्मिन् काले को वा सकल कल्याणगुणसम्पन्न इत्यर्थः । एवं सामान्येन गुणसमुदायं पृष्ट्वा विशिष्य तत्तद्गुणाश्रयं पृच्छति-कश्च वीर्यवान् इत्यादिना । यद्वा गुण्यते आवर्त्यत । पुनःपुनराश्रितैरनुसन्धीयत इति गुणः सोशील्यम् । “गुणस्त्वावृत्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु" इति विश्वः । सुशीलं हि नाम महतो मन्दैः सह । नीरन्त्रेण संशेषः । तस्याधिक्यं सोशील्यम्, तद्वान् । सोहील्ये गुणशब्दोऽभियुक्तैः प्रयुक्तः । “वशी वदान्यो गुणवानृजुः शुचिः" इति। को वा | को न्विति । गुणवान अब गुणश-देन दृष्टगुणश्यतिरिक्तप्रशस्ता गुणा उन्यन्ते । प्रश्नप्रतिवचने दृष्टगुणव्यतिरिक्तप्रशस्तगुणप्रतिपादनात । येन स्वयमक्षतस्सन परान् जयति तवीर्यम् नद्वार । धर्मज्ञः सामान्यविशेषरूपधर्मज्ञः । कृतज्ञः येन कनचित स्वस्मै किश्चिदपि कृतमुपकार बनया जानातीनि कृतज्ञः। सत्यवाक्यः
For Private And Personal Use Only
Page #91
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
सोशील्यवानित्यर्थः। सर्वत्र प्रश्रेनु इति किंशब्दोऽपि यत्र न प्रयुक्तस्तत्रानुषचनीयः । एकेनेव किंशब्देनोपपत्तावप्यादरातिशयात् पुनःपुनस्तत्व
योगः। “प्रदानवदेव तदुक्तम्" इति न्यायेन प्रतिगुणं गुण्यावृत्त्यभिप्रायेण वा लोके गुणसम्बन्धाद्गुण्यतिशयः । इह तु गुणिसम्बन्धाद्गुणातिशय ॥ इति द्योतनाय गुणिनः प्रथम निर्देशः "गुणास्सत्यज्ञान-" इत्युक्तेः। कश्च वीर्यवान् । चकार उक्तसमुच्चये। सत्स्यपि विकारहेतुष्वविकृतवं वीर्यम् .
औषधं वीर्यवत्' इत्यादी तथा दर्शनात, तद्वान् । धर्मः अलौकिकश्रेयःसाधनम्, तं सामान्यरूपं विशेषरूपं च जानातीति धर्मज्ञः । चका शरोऽनुक्तसमुच्चयार्थः । परिहार्याधर्मज्ञश्चेत्यर्थः। कृतमुपकारं स्वल्पं प्रासङ्गिकमपि बहुतया जानातीति कृतज्ञः। अपकारास्मरणं चशब्दार्थः। वक्ष्यति--
"न स्मरत्यपकाराणां शतमप्यात्मवत्तया । कथंचिदुपकारेण कृतेनेकेन तुष्यति ॥” इति । सत्यं कृच्छ्रेप्वप्यनृतशून्यं वाक्यं वचनं यस्य सः सत्य वाक्यः । तथा वक्ष्यति-" अनृतं नोक्तपूर्व मे न च वक्ष्ये कदाचन" इति । दृढव्रतः निश्चलसङ्कल्पः । “अप्यहं जीवितं जहां त्वां वा सीते सल|
चारित्रेण च को युक्तः सर्वभूतेषु को हितः। विद्वान कःकःसमर्थश्च कश्चैकप्रियदर्शनः॥३॥ क्ष्मणाम् । न हि प्रतिज्ञां संश्रुत्य ब्राह्मणेभ्यो विशेषतः ॥” इति ॥२॥ तनि०-हमारबिन्दवदाश्रयवलक्षण्येन निःसीमा त्यधिकत्वं वक्त की न्विति ।। प्रथमं धर्मिनिर्देशः । अस्मिन एवंविधोऽप्राकृतदिव्यलोके विष्णुर्विदित एव । अत्र क इति सांप्रतं नृसिंहादिः कालान्तर । एवं च निःसीमाश्यधिकत्वेन परः अंदेश कालविपक्रष्टतया सुलभश्च । क इति । सोलायेऽपि पुष्करपर्णजलव्यावृत्त्यर्थमाह-गुणवानिति । गुणशब्दः सोहील्यवाची, मोशील्यं नाम महतो मन्दः सह नारन्ध्रण संश्लेषः। यद्वा गुणशब्देन हेयगुणव्यतिरिक्तानन्तप्रशस्तगुणा उच्यन्ते । प्रश्नपतिवचने हेयगुणव्यतिरिक्तप्रशस्तगुणप्रतिपादनात । वीर्यवान स्वस्याविकतत्व सति परविकारकारित्वं वीर्यवत्त्वम् । पराकमसमुच्चयार्थश्चकारः । धर्मनः “एकतः तबस्सर्वे समयवरदक्षिणाः । एकतो भयभीतस्य प्राणिनः प्राणरक्षणम् ॥" इत्याद्युक्त विशेषधर्मज्ञानवान् । चकारण रक्षणत्यागायधर्मविशेषमत्यन्तहेयतया जानातीत्यर्थः। कृतज्ञः स्वल्पं प्रासनिकमपि आश्रितकतमुपकारं बहुतया जानातीति तथा । अलसतया कभिनदपि न करोति तथाप्युपकरोतीति चकारार्थः । सत्यवाक्यः कृच्छ्रेष्वप्यनृतवचनरहितः । दृढव्रतः प्रतिज्ञातस्यातरक्षणादेस्त्यानं स्वहानि मनुत ॥ २॥ चरित्रमाचारः तदेव चारित्रम् । वायसराक्षसादिवत्स्वार्थेऽणप्रत्ययः। तेन युक्तः, सर्वदाप्यनुल्लसितकुलाचार इत्यर्थः । सर्वभूतेषु सर्वप्राणिषु विपये। सर्वावस्थास्वपि सत्यवचनः । दृढवतः फलपर्यन्त प्रारम्वत्रतापरित्यागशीलः ॥३॥ चारित्रेणेति । चरित्रमेव चारित्रं कुलक्रमागताचारः, तेन युक्तः। सर्वभूतेषु को हित इत्यनेन साराधेषपि हितकरणशील इत्युक्तं भवति । विद्वान विदिवसकलवेद्यः । समर्थः अनन्यनिर्वाह्यकार्यनिर्वहणशक्तः । कश्चैक
For Private And Personal Use Only
Page #92
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyanmandir
II वा.रा.भ. “भूतं क्षमादौ च जन्ती च न त्रियाँ गुणसत्त्वयोः" इति वाणः । हितः हितकरः । हितशब्दात् “ तत्करोति" इति णिच. पचायन, णिलोपे पूर्वरूपे टी.
VIच रूपम् । भूतशब्देन स्वपरतारतम्याभाव उक्तः। सर्वशब्देन सापराधप्वपि हितकरत्वमुक्तम् । वेत्तीति विद्वान् सर्वशास्त्रज्ञः। “विदेः शतु स. १
सुः" । समर्थः सर्वकार्यधुरंधरः। प्रियं दर्शनं यस्यासौ प्रियदर्शनः, एकश्चासौ प्रियदर्शनश्च एकप्रियदर्शनः । अयमिव नान्यो लोके प्रियदर्श नोऽस्तीत्यर्थः । यदा एकप्रियदर्शनः एकरूपप्रियदर्शनः । लोके हि कस्यचिद्दर्शनं कदाचित्प्रियं भवति कदाचिदप्रियं च भवति । " तस्मादुःखा त्मकं नास्ति न च किश्चित्सुखात्मकम्" इति वचनात् । अयं नुन तथा. किंतु “क्षणेक्षणे यन्त्रवतामुपैति तदेव रुपं रमणीयतायाः" इत्युक्त रीत्या सदानुभवेऽप्यपूर्ववद्विस्मयमादधान इत्यर्थः। तथैवोत्तरयिप्यति-सदैकप्रियदर्शन इति । “एके मुख्यान्यकेवलाः" इत्युभयत्राप्यमरः ॥३॥
आत्मवान को जितक्रोधो द्युतिमान कोऽनमूयकः। कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ॥ ४॥ आत्मवानिति । आत्मवान् धैर्यवान् । “आत्मा जीवे धृतो देहे स्वभावे परमात्मनि " इत्यमरः। अग्रकम्प्यधैर्य इत्यर्थः । जितक्रोधः विधेयकोप दण्डाहेष्वेवाहितकोप इत्यर्थः। "कोषमाहाग्यत्तीत्रम्" इति हि वक्ष्यति । द्युतिमान कान्तिमान् "रुपसंहननं लक्ष्मी सौकुमार्य सुवेषताम । ददृशु विस्मिताकारा रामस्य वनवासिनः ॥” इति हि वक्ष्यति । गुणेषु दोषाविष्करणमसूया । “असूया तु दोषारोपो गुणपपि" इत्यमरः । अविद्यमानासूया , यस्यासावनसूयकः । “शेषाद्विभाषा" इति कपि “आपोऽन्यतरस्याम्" इति ह्रस्वः । यदा असूयकः अमूङ कण्डादौ पठितः। तस्मात् “कण्डादिभ्यो । यक" इति यक्प्रत्ययः । “ अकृत्सार्वधातुकयोः" इति दीर्घः । ततो "निन्दहिस-" इत्यादिना बुभ् । स न भवतीत्यनसूयकः । कस्येति । देवाश्चेति । चकारेणासुरादयः समुच्चीयन्ते । जातरोपस्य कस्य संयुगे देवादयः सर्वे विभ्यतीत्यन्वयः। अतोन "भीवार्थानां-" इति किंशब्दात्पञ्चमी । शत्रुविषयः कोपी मित्राणामपि भयमावहतीत्यर्थः । यदा चकारोऽप्यर्थः । अनुकूला अपि बिभ्यति. किं पुनः प्रतिकूला इत्यर्थः । यदा संयुगे जातरोषस्य कस्य विभ्यतीत्येवान्वयः। शेषे षष्टी । “संज्ञापूर्वको विधिरनित्यः" इत्यपादानसंज्ञापूर्वकपञ्चम्यभावः । अत्र शोकत्रये समृद्धिमवस्तुवर्णनादुदात्तालङ्कारः॥४॥
प्रियदर्शनः एकमद्विनीयं प्रियं दर्शन यम्य सः । प्रियस्य विषयद्वारकत्वान असदृशावयवाभिमप्य इत्यर्थः ॥ ३ ॥ आत्मवानिनि । आत्मवान वशी INकृतान्तःकरणः, यद्रा प्रतिमान । जिनक्रोधा-अत्र क्रोधशदः कामादीनामुपलक्षकः, जितारिषडग इत्यर्थः । गुनिमान प्रशस्तकान्तिमान । अनस्यकः गुणा
Kelu
For Private And Personal Use Only
Page #93
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
अथायं प्रश्नो विजिगीपामूलमिति नारदो मन्येतापीति मन्वानः स्वप्रनो जिज्ञासाहेतुक इति दर्शयन् प्रश्रमुपसंहरति-एतदिति । एतत्पूर्वोक्तगुणाश्रय भूतं वस्तु अहं जिज्ञासुःन विजिगीषुः, श्रोतुं न तु क्षेतुमिच्छामि. न तु हि इति निर्वनामि । अहं तावदिच्छामि मयि भवतः प्रसादोऽस्ति चेद्वक्तुमर्ह सीति भावः। तत्र हेतुमाह-परमिति । हिह तौ । हिहंतानवधारणे" इति बाणः। यस्मात्कारणान्मे परमुत्कृट कौतूहलं विस्मयोऽस्ति तस्मादिच्छामि। यद्वा हिः प्रसिद्धी । मुखविकासाद्यनुभावैर्मम हर्षस्तव स्पट इत्यर्थः । स्वप्रश्नोत्तरदाने देशिकालाभानिर्विणः । संपति भवदर्शनेन सत्राताभिलापो sस्मि, ब्रूहि मत्पृष्टमिति भावः । “आचार्यस्य ज्ञानवत्तामनुमाय शिष्येणोप(स)पत्तिः क्रियते” इति न्यायेन नारदस्य प्रष्टव्यविषयज्ञानसम्भावना माह-महर्ष इति । ऋषिःज्ञानस्य पारं गन्ता। "ऋषी गतौ" इत्यस्माद्धातोः “इगुपधान्कित्" इतीन् । गत्यर्थो ज्ञानार्थः । महाश्चासौ ऋषिश्व महर्षिः।।
एतदिच्छाम्यहं श्रोतुं पर कौतूहलं हि मे । महर्षे त्व समर्थोऽसि ज्ञातुमेवंविधं नरम् ॥ ५॥ "आत्महतः समानाधिकरणजातीययोः' इत्यात्वम् । हेतुगर्भविशेषणम् । महर्षि वात्वमेवंविधं नरं पुरुषं ज्ञातुमर्हसि । ब्रह्मणः सकाशाद्विदितसकल विशेषस्त्वं कथं मे जिज्ञासोनं वदेरिति भावः । अत्र पूर्वा काव्यलिङ्गमलङ्कारः, उत्तरवाक्यार्थस्य पूर्वनाक्यार्थहेतुत्वात् । " देतोवाक्यपदार्थत्वे K काव्यलिङ्गमलंकृतिः।" इति लक्षणात् । उत्तरार्दै परिकर इति अनयोः संसृष्टिः। अन्ते चास्येति करणं बोध्यम् । इति परिपप्रच्छेति सम्बन्धः ।
नवयं प्रश्नो वाल्मीकन संगच्छते, तस्य विदितसकलरामवृत्तान्तत्वेन निश्चये संशयायोगात् । नक्ष्यति बयोध्याकाण्डे-" इति सीता च रामश्चत लक्ष्मणश्च कृताञ्जलिः । अभिगम्याश्रमं सर्वे वाल्मीकिमभिवादयन् ॥” इति । कथं रामविषयमध्यवर्ती बाल्मीकिस्तद्गुणान्न विजानीयात् ? वक्ष्यति हि-"विषये ने महाराज रामव्यसनकर्शिताः । अपि वृक्षाः परिम्लानाः सपुष्पाङ्करकोरकाः॥" इति । कथं वा "रामो रामो गम इति प्रजानामभवन कयाः । रामभूतं जगदभूद्रामे राज्य प्रशासति ॥” इति पृथाजनैरपि विदितं रामवैभवं मुनिरेष न जानीयात, कथं चेतावन्मात्र सत्यलोकादागता नारदः प्रमहति, य एतमुत्तरपति रामो नाम जनः श्रुतः' इति । तत्रोच्यते नायमापातता भासमानः प्रश्रार्थः नाणुत्तरार्थः । अन करतलामलकवादिनितरामवृत्तान्तस्य वाल्मीकः कुतूहलासंभवात "वृक्षाध्यामि" इत्युत्तरवाक्यानुपपत्तेश्च । किन्तु वक्तबोद्धानुगुण्यात् दोषाविष्करणमसया, साहितः । कम्य संयुगे देवाश्च बिभ्यति, चकागदसुरादयः ॥ ४ ॥ नदिति । एतत उकगणक नरमपं वस्न्विन्धवः ॥ ५॥
For Private And Personal Use Only
Page #94
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भ.
वेदान्तेषु नानाविद्यासु तत्तदणविशिष्टतयावगम्यमानं परं तत्त्वं किं विष्णुः, उत रुद्रादिष्वन्यतम इति प्रश्रार्थः । तदिदं वाल्मीके हृदयमाकलयन्टी .बा.का. भगवान्नारदोऽपि रामत्वेनावतीर्णो विष्णुरेव वेदान्तवेद्यः पुरुषः, ब्रह्मादयः सर्वे तभृकुटीभटास्तत्परतन्त्राः । सद्ब्रह्मात्मादिशब्दाश्च पर्यवसान वृत्त्यावयववृत्त्या च विष्णुपरा इत्येवमाशयेन सकलवेदान्तोदितगुणजातं रामे योजयनुत्तस्यतीति सर्वमनवद्यम् ॥५॥ तनि०-एतत् पूर्वोकदेश कालगुणविशिष्ट वस्तु आतुमिच्छामि । परं कौतूहलम् न केवलमुक्तगुणविशिष्टे कौतूहलं न केवलमेतद्देशकालसम्बन्ध नर, किन्तुभयात्मके, तस्याश्चर्यरूपतया तच्छ्वर्ण कौतूहलम् । हिशब्दः प्रसिद्धी । सर्वत्राश्चर्यदर्शने कोतूहलं प्रसिद्धम् । उभयं प्रत्यकं मया ज्ञातं श्रुतवेदान्तत्वात न तत्र कातृहलम । नन्वतादृशं वस्तु कथं मया वन शक्यत इत्यत्राह-त्वं समर्थोऽसीति । कथं मम सामर्थ्यम् ? तबाह-महर्ष इति । ऋथयो ह्यलौकिकार्थद्रष्टारः । तत्र महर्षित्वानव मनोऽपि वेदान्तरहस्यज्ञानमधिकमिति । एवंविधं नरं परमपुरुषम् ॥ ५॥ एवं " तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्” इत्युक्तं गुरूपसदनविधिमुपबृंहय “येनाक्षरं पुरुषं वेद सत्यं प्रोवाच ता
श्रुत्वा चैतत् त्रिलोकज्ञो वाल्मीकेनारदो वचः । श्रूयतामिति चामन्य प्रहृष्टो वाक्यमब्रवीत् ॥६॥ तत्त्वतो ब्रह्मविद्याम्" इत्युक्तं प्रवचनविधिमुपबृंहयति-श्रुत्वेत्यादिना । तत्र "नासंवत्सरवासिने प्रत्यात् ” इति नियमस्य ज्येष्टपुत्रव्यतिरिक्त विषयत्वात् वाल्मीकेश्च भृगुपुत्रतया भ्रातृपुत्रत्वात् शुथूपानिरपेक्षं प्रीत्योपदिदेशेत्याह--श्रुत्वा चेति । त्रयाणां लोकानां समाहारस्त्रिलोकम् । पात्रादित्वान्न डीप । यद्वा त्रित्वविशिष्टो लोकत्रिलोकः । " नवरसरुचिराम्” इत्यत्र काव्यप्रकाशे तथैव व्याख्यानात् । यद्वा त्रयो लोका यस्मिन् तत्रिलोकमिति ब्रह्माण्डमुच्यते, तजानाति त्रिलोकज्ञः । भूर्भुवःस्वरिति त्रैलोक्यम् । यदा विष्णुपुराणोक्तरीत्या कृतकमकृतकं कृतकाकृतकमिति ।।
यो लोकाः । महर्लोकपर्यन्ताः कृतकाः ।जनोलोकः कृतकाकृतकः। सत्यलोकोऽकृतक इति । यदा लोका जनाः "लोकस्तु भुवने जने" इत्यमरः ।। बद्धनित्यमुक्तात्रयो लोकाः । नारदः ब्रह्मपुत्रतया तज्ज्ञानाहः। एतत्पूर्वोक्तरीत्या व्यङ्गयार्थगर्भ वाल्मीकेःस्वाभिमतस्य पुत्रस्य वचः परिपूर्णार्थ वाक्यं श्रुत्वा निशम्य । चकारेण तदहित्वा चेत्यर्थः। प्रदृष्टः स्वेनोपदिदिक्षितस्यैव पृष्टत्वेन सन्तुष्टः शतकोटिप्रविस्तररामायणे स्वावगतस्यैवानेन पृष्ट । त्वात् रामगुणस्मरणामृतपानसभादपूर्वशिष्यलाभादा “सोहं मन्त्रविदेवास्मिनात्मवित्" इत्युक्तरीत्या सनत्कुमारं प्रति स्वस्योपसर्पणस्मारकत्वादा ॥ श्रुत्वेति । एतत पूर्वोक्तं प्रश्नजातम् । निट बिलोकगोचरज्ञान इत्यर्थः । आमन्त्र्य ऐकाम्यसिद्धयर्थमभिमुखीकृत्य, प्रहष्टः कस्य बिभ्यति देवाश्चेति दृष्टदेवादि भीषकत्वगुणसंपत्तेः ब्रह्मादिवप्रसक्तोऽयं प्रभः सकलगुणविशिष्टसार्वभौमविषयक इत्यवगम्यते, नत्रापि सार्वभौममात्रे पृष्टप्रशस्तसकलगुणसंपत्तेरसम्भवात्सकल
For Private And Personal Use Only
Page #95
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
ताप्रहष्टः सन् । कतरिक्तः। रामगुणानुसन्धानजनितं निजवचित्र्यं व्याजेन परिहर्तुं श्रूयतामित्यामन्त्र्याभिमुखीकृत्य वाक्यमुत्तररूपमब्रवीत् व्यक्त मुक्तवान् ॥६॥ वक्ष्यमाणस्यासवुत्तरत्वपरिहारायात्मनो वाल्मीकेराशयाभिज्ञत्वमाइ-बहव इति ।यदा वेदान्तोदितगुणानां विष्णोरन्यत्रासम्भवात्तेषां पुरुषशब्दवाच्यत्वासंभवाचतुर्मुखसंप्रदायाच विष्णावेव परतत्त्वां परिशेषयन्नाह-बड़व इति । बड़वो विपुलाः, अनेकगुणविततिमूलभूता इत्यर्थः ।। अनेनापृष्टानामपि वक्ष्यमाणानां गुणानां निदानमुपदर्शितम् । यद्वा बहवः अपरिच्छिन्ना इत्यर्थः । श्रूयते हि अपारच्छिन्नत्वं गुणानाम् “यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान्न बिभेति कुत्तश्चन" इति । अत्रानन्दस्यैकस्यापरिच्छिन्नत्वोक्तिरितरेषामप्यपरिच्छिन्नत्व प्रदर्शनार्था । उक्तं हि यामुनाचार्यः-"उपर्युपर्यन्जभुवोऽपि पूरुषान्" इत्यादिना । दुर्लभाः परमपुरुषादन्यत्रासम्भाविताः, अन्येषां "न ब्रह्मा नशानः इत्यादिना असम्भाव्यत्वादिवचनादिति भावः । अनेन प्रश्नस्य देवताविशेषनिरिणपरत्वमात्मनावगतमिति व्यनितम् । चकार उक्तसमुच्चयार्थः
बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः । मुने वक्ष्याम्यहं बुद्धा तैर्युक्तः श्रूयतां नरः॥ ७॥ अनुक्तसमुच्चयार्थो वा । तेन स्वाभाविकानवाधिकातिशयासङ्खयेयकल्याणरूपा इत्युक्तम् । एवकार इतरत्र सर्वात्मना असंभावितत्वमभिव्यनक्ति। य इति वेदान्तप्रसिद्धिरुच्यते । गुणाः वीर्यादयः कीर्तिता इत्यनेन गुणानां प्रश्रकालेऽपि भोग्यतातिशयः सूच्यते । तैर्युक्तः, न तु कल्पित इति निर्गुणवादनिरासः। नरः पुरुषः।"पुरुषाः पूरुषा नराः" इति निघण्टुः । “य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते” "पुरुषः पुण्डरीकाक्षः" इति श्रुतिस्मृत्यनुगतः पुरुषशब्दोऽनेन प्रत्यभिज्ञाप्यते । श्रूयतां न तु यथाकथंचित्परिकल्प्यताम् । शृण्वित्यनभिधानात् विनयोक्तिरियम् । तात्कालिक किंचित्प्रकल्प्यत इति धर्म वारयति अहं बुन्हा वक्ष्यामाति । मत्पितुर्ब्रह्मणः सकाशात् शतकोटिप्रविस्तररामायणमुखेन विदित्वा वक्ष्यामि । अनेन सम्प्रदायाभिज्ञत्वमात्मनो दर्शितम् । यदा, रामगुणानुसन्धानवैचित्र्येन न मे किंचित्प्रतिभाति, क्षणात् बुहा वक्ष्यामीत्यर्थः । अतो मध्ये वाक्यान्तर मलकाराय । अन्यथा वाक्यगभितमिति काव्यदोषः स्यात् । अहं वक्ष्यामि अहंभूत्वा वक्ष्यामि, नेदानीं नारदोऽस्मि, रामगुणश्रवणशिथिलत्वात् । रामगुणमनोऽयं नदीप्रवाहमन इव अवलम्बनयष्टिमपेक्षते-हे मुन इति । यद्वा, प्रश्रकाले समवधानविशेषमालक्ष्य श्लाघते मुन इति । अथ क्षणासन्धु क्षितो नारदो वाक्यशेष पूरयति तैरिति । नर इत्यनेन परतत्त्वनिर्धारणं प्रश्नफलितार्थ द्योतयति । बुद्धा इत्यनेन श्रुतिस्थतत्तच्छन्दाथों विवृतः॥ ७॥ जगद्रक्षणार्थ नृरूपेणावतीणे परमपुरुष एव सम्भवात दिष्टया तद्गुणकीननं लब्धमिति प्रहर्षः ॥ ६ ॥ बहव इति । बुध्वा वक्ष्यामि महापुरुषं निश्चित्य वभ्यामि
।
For Private And Personal Use Only
Page #96
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
टी.बा.को स०१
सा.रा.भू. तनि०-बहवः पृष्टगुणानां बचष्टकत्वेऽपि प्रत्यकमकैकस्यानकगुणविततितया राशीकरणादसंख्यालाः । दुर्लभाः अनीश्वरे ईश्वरे परमव्योमवामिनि अवतारान्तरे ॥॥ च दुर्लभाः कीर्तिताः । वाचिकव्यापारप्रतिपन्ना अपि दुर्लभाः । एवंविधप्रश्ने अन्यम्य नाधिकार इत्याह-मुन इति । मुनिर्मननशीलः, तन शशशृङ्गप्रभवत नर उक्तगुण
वैशिष्ट्यप्रभस्य दीपमूलत्वं व्युदस्तम् । उत्तरेऽपि नान्यस्याधिकार इल्याह-अहमिति । ममापि सहमा वक्तुं न शक्यमित्याह-बुद्धति । यद्वा बुद्धेत्यनन को बस्मिन्नित्यादि प्रभवाक्यांदोधितरामाभिरूप्यगुणानुसन्धानेन विस्मृतलोकत्वं व्यज्यते । तेरसंख्येपैर्गुणैर्युका नरः पुरुषः श्रूयनाम् ॥ ७ ॥ अथ वेदान्तोदितगुणानां रामे प्रदर्शनमुखेन रामत्वेनावतीणों विष्णुरेव वेदान्तवेद्यं परं तत्त्वमिति दर्शयति-इक्ष्वाकुवंशप्रभव इत्यादिना सर्गशेषेण । तत्र वेदान्तोदितगुणगणानां निधी रामवेनावतीर्णो विष्णुरेवेति महावाक्यार्थः । इक्ष्वाकुवंशेत्यारभ्य सत्ये धर्म इवापर इत्यन्ता साधैंकादशश्लोक्येकान्वथा । इक्ष्वाकुनाम वैवस्वतमनोज्येष्ठः पुत्रः, तस्य वंशः पुत्रपौत्रादिपरम्परा । प्रभवत्यस्मादिति प्रभवः प्रादुर्भावस्थानम् । इक्ष्वाकुवंशः प्रभवो यस्य सः इक्ष्वाकुवंश
इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः। नियतात्मा महावीर्यो द्युतिमान धृतिमान् वशी ॥८॥ प्रभवः । जनकादिमहाकुलेषु विद्यमानेषु कुतोऽत्रैव भगवानवतीर्ण इत्यपेक्षायामिक्ष्वाकुपदं प्रयुक्तम् । इक्ष्वाकुर्हि चिरं हरिमाराध्य तन्मूर्तिविशेष श्रीरङ्गनाथमलभतेति पौराणिकी गाथा । अतस्तत्पक्षपातेन तदंशेऽवतीर्ण इति सूचयितुमिक्ष्वाकुपदम् । वंशेत्यनेन गुणवान् क इति पृष्टं सोशील्य मुक्तम् । रमयति सर्वान् गुणैरिति रामः। "राभो स्मयतां वरः" इत्यापनिर्वचनबलात् कर्तर्यपि कारके घ वर्ण्यते । यद्वा, रमन्तेऽस्मिन् सर्व जना गुणैरिति रामः । “अकर्तरि च कारके संज्ञायाम्" इति पम् । तथा चागस्त्यसंहितायामुक्तम्-" रमन्ते योगिनोऽनन्ते सत्यानन्दे चिदात्मनि । इति
रामपदेनासौ परं ब्रह्माभिधीयते ॥" इति । नामेति प्रसिद्ध चित्रकूटवासिना बया विदितो हीत्यर्थः। न केवलं भवता, पामरैरपि विदित इत्याह Kजनैः श्रुत इति । श्रुतः अवधृतः।"श्रुतं शास्त्रावधृतयाः " इत्यमरः । ताटकालाटकेयवधविश्वामित्रावरत्राणाहल्याशापविमोक्षहरधनुर्भङ्गपरशुराम निग्रहसप्ततालवेधवालिवधसिन्धुबन्धमूलबलनिबर्हणादिभिरखधारितनारायणभाव इत्यर्थः । य एवंभूतः स एव नियतात्मा स एव महावीर्य इत्येवं | प्रतिपदं वक्ष्यमाणं तत्पदभनुपज्यते । रामरूपेणावतीणों विष्णुरेख वेदान्तोदिततत्तद्गुणक इति सर्वत्र तात्पर्यार्थः। आदौ स्वरूपनिरूपकधानाह
भगुणैर्युक्तो नरः श्रूयतामिति योजना । श्रूयतां प्राप्तकाले लोट् । तम्य श्रवणं ते प्राप्तकालमित्यर्थः ॥ ७॥ उक्तप्रशस्तसमस्तगुणविशिष्टत्वेन निश्चित परमपुरुषमुपादिशति-इक्ष्वाकुवंशप्रभव इत्यादि रामो राज्यभुपासित्वा ब्रहालोकं गमिष्यति इत्यनेन । प्रभवत्यस्मादिति प्रभवः उत्पत्तिस्थानम् । इक्ष्वाकुवंशः
V
॥७
॥
For Private And Personal Use Only
Page #97
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नियतात्मेत्यादिना । नियतात्मा नियतस्वभावः, निर्विकार इति यावत् । " नास्य जरयैतज्जयिते न वधेनास्य हन्यते अपहतपाप्मा विजरो विमृत्यु विशोको विजिघत्सोऽपिपासः " इत्यादिश्रुतेः । महावीर्यः अचिन्त्यविविधविचित्रशक्तिकः । " परास्य शक्तिविविधैव श्रूयते स्वाभाविकी ज्ञानबल क्रिया च " इति श्रुतेः। द्युतिमान् स्वाभाविकप्रकाशवान्। स्वयंप्रकाशः ज्ञानस्वरूप इति यावत् । " विज्ञानघन एवं प्रज्ञानघनः इति श्रुतेः । धृतिमान् निरतिशयानन्दः । “धृतिस्तु तुष्टिः सन्तोषः” इति वैजयन्ती । "आनन्दो ब्रह्म" इति श्रुतेः। सर्वं जगद्वशेऽस्यास्तीति वशी, सर्वस्वामीत्यर्थः । " सर्वस्य वशी सर्वस्येशानः " इति श्रुतेः ॥ ८ ॥ तनि० अथ नारदः प्रस्तुतधर्मद्वयस्य प्रत्येक वृत्तित्वमनेन ज्ञातम्, एकधर्मविशेषनिष्ठत्वं त्वज्ञातम्, तदेवोपदेष्टव्य मित्यभिप्रायेणोत्तरमाह । तत्र प्रथमं लोकोत्तराश्रयविषयमभोत्तरस्य वक्तव्यतया आश्रयस्येतरव्यावर्तकत्वमाह- इक्ष्वाकुवंशप्रभव इति । तपस्समासादितश्रीरङ्गनाथा राधनफलतया तद्वंश एवावतीर्ण इतीक्ष्वाकुग्रहणम् । " वैष्णवो नः कुले जातस्म नः संतारयिष्यति " इत्येकवैष्णवजनिमात्रेण तद्वंशस्य सर्वस्याप्युत्तारः । यत्र तु बुद्धिमानीतिमान वाग्मी श्रीमान् शत्रुनिवर्हणः । विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः ॥ ९ ॥ सर्वे गृहाराधनीकृत श्रीरङ्गन्नाथाः तस्मिन्नेव वंशे स एवावतीर्णः । वंशस्य महत्त्व किं वक्तव्यमिति वंशपदाभिप्रायः । प्रभवत्यस्मादिति प्रभवः उत्पत्निस्थानम्, इक्ष्वाकुवंशः प्रभवो यस्य स इति बहुव्रीहिः । वंशप्रभव इति वंशस्योत्पत्तिस्थानत्वकथनेन कौसल्यागर्भस्याप्राकृतभगवद्विग्रहप्रवेशनिर्गममात्रहेतुत्वेनोत्पत्तिस्थानत्वमिति कथितम् । तेन “सुग्रीवमारुतिविभीषण पुण्यपादसंचारपूतभवनं प्रविवेश रामः" इतिवत्पवित्रितवंशप्रवेशो व्यञ्जितः । अथाश्रित बैलक्षण्यमाह राम इति । गुणैः रमयतीति रामः, रमन्ते योगिनोऽस्मिन्निति वा रामः । एवमाश्रितस्य सकलवस्तुविलक्षणत्वं परमव्योमविग्रहवैलक्षण्यं चोक्तम् “ स उ श्रेयान् भवति जायमानः " इति श्रुतेः । अवतारवैलक्षण्यं च रामं सत्यपराक्रममिति वक्ष्यति । नामेति प्रसिद्धी प्रसिद्धिश्व " तं धीरासः कवय उन्नयन्ति स्वाधियो मनसा देवयन्तः " इत्यायुक्ता । देवयन्तः स्तुतिशीलाः । न केवलं वैदिकी प्रसिद्धि:, लौकिकी चास्तीत्याह-जनैः श्रुत इति । नियतात्मा असाधारण दिव्यमङ्गन्यविग्रहः । महावीर्यः - महत्वं दोषोपाध्यवधिसमातिशयरहितत्वम् व्युतिमान अतिशायने मनुषु। “ भूमनिन्दाप्रशंसासु नित्ययोगे ऽतिशायने । संसर्गेऽस्तिविवक्षायां भवन्ति मनुवादयः ॥ " इत्युक्तः । एतेन नीलतोयदमध्यस्थविद्युत्सदृशी ज्ज्वल्यवत्त्वमुक्तम्। वक्ष्यति च “तं तपन्तमिवादित्यमुपपन्नं स्वतेजसा " इति । धृतिमान धृतिर्विवरणम् प्रशासनाधीनलोक इत्यर्थः । वशी गुणवशीकृतसर्वजनः हृषीकेशों या । हृषीकेशः जितेन्द्रियः ॥ ८ ॥ अथ सृष्टयुपयोगिगुणानाह- बुद्धिमानित्यादिना । बुद्धिमान् सर्वज्ञः । "यः सर्वज्ञः सर्ववित्" इति श्रुतेः । नीतिमान् प्रभवो यस्य सः तथोक्तः । रमन्तेऽस्मिन्निति रामः, नामशब्दः प्रसिद्धी । नियतात्मा शिक्षितमनाः । वशी जितेन्द्रियः ॥८॥ बुद्धिमानिति । बुद्धिमान प्रशस्तधीः । बुद्धेः प्राशस्त्यं नाम "शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा। ऊहापोहार्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ॥" इत्युक्तगुणविशिष्टत्वम् । नीतिमान अतिशये प्राशस्त्ये
।
For Private And Personal Use Only
Page #98
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
बा.रा.भू.
टी.बा.का.
मर्यादावान् । श्रुतिरत्र “धाता स्थापूर्वमकल्पयत् । एष सेतुर्विधरण एषां लोकानामसंभेदाय " इति । शोभना वागस्यास्तीति वाग्मी । “वाचो मिनिः" इति म्मिनिप्रत्ययः । कुत्वे जश्त्वे च कृते गकारलाभात् पुनर्गकार उक्तिशोभनत्वज्ञापनायति न्यासकारः । सर्ववेदप्रवर्तक इत्यर्थः । “यो ब्रह्माणं विदधाति पूर्व यो वै वेदांश्च प्रहिणोति तस्मै" इति श्रुतिः । श्रीमान् समृद्धोभयविभूत्यैश्वर्यः । “ श्रीः कान्तिसंपदोर्लभम्याम् ” इति बाणः । " सर्वमिदमभ्यात्तः" इति श्रुतिः । शत्रुन् तद्विरोधिनो निबईयति नाशयतीति शनिबईणः । “बई हिंसायाम्" इत्यस्माद्धातोः कतरि ल्युट । “एष
भूतपतिरेष भूतपालः" इति श्रुतेः । अथ " य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेशः आप्रणखात्सर्व एव सुवर्णस्तस्य। पायथा कप्यासं पुण्डरीकमेवमक्षिणी । तस्योदिति नाम स एप सर्वेभ्यः पाप्मभ्य उदित उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद" इत्यन्तरादित्य विद्योदितं सर्वाङ्गसुन्दरविग्रहं दर्शयति-विपुलांस इत्यादिना सार्द्धश्लोकद्वयेन। विपुलांसः उन्नतस्कन्धः । उन्नतस्कन्धत्वं च महापुरुषलक्षणमिति ।
महोरस्को महेष्वासो गूढजत्रररिन्दमः । आजानुबाहुः सुशिराः सुललाटः सुविक्रमः ॥१०॥ सामुद्रिकोक्तम्-"कक्षः कुक्षिश्च वक्षश्च प्राणः स्कन्धो ललाटिका । सर्वभूतेषु निर्दिष्टा उन्नतास्तु सुखप्रदाः॥” इति । महाबाहुः वृत्तपीवरबाहुः। आय तत्वं तु वक्ष्यति आजानुबाहुरिति । "आजानुलम्बिनी बाहू वृत्तपीनौ महीश्वरः" इति सामुद्रिकलक्षणम् । कंबुग्रीवः शकतुल्यकण्ठः। इन्दुमुखीतिवत् शाकपार्थिवादित्वान्मध्यमपदलोपी समासः। “कम्बुग्रीवश्च नृपतिर्लम्बकर्णोऽतिभूषणः" इति लक्षणम् । “रेखात्रयान्विता श्रीवा कम्बुग्रीवेति कथ्यते" इति हलायुधः। महत्यौ हनू यस्यासी महाहनुः । “स्त्रियाः पुंवत्" इत्यादिना पुंवद्भावः । हनुः कपोलोपरिभागः । “अधस्ताच्चिबुकं गण्डौ कपोलो तत्परो हनुः" इत्यमरः । “मांसलौ तु हनू यस्य भवतस्वीषदुन्नतौ । स नरो मृष्टमश्नाति यावदायुः सुखान्वितः॥" इति लक्षणम् ॥ ९॥ महोरस्क| इति । महद्विशालमुरो यस्यासो महोरस्कः । “उरःप्रभृतिभ्यः कप्" इति कप । लक्षणं तु-"स्थिरं विशालं कठिनमुन्नतं मांसलं समम् । वक्षो यस्य महीपालस्तत्समो वा भवेन्नरः ॥” इति । मांसलत्वं तु वक्ष्यति-पीनपक्षा इति । महान् इष्वासो धनुर्यस्यासौ महेष्वासः । अनेन तदुचितसंहनन । वा मतुप् । पारग्मी प्रशस्तवाक् । श्रीमान सर्वातिशायिश्रीः "ऋचः सामानि यषि सा हि श्रीरमृता सताम्" इत्युक्तश्रीतश्रीरत्र विवक्षिता । विपुलांसः मांस लोमतभुजशिरस्कः । महाहनुः पूरितकपोलोपरिभागवान ॥ ९॥ महोरस्क इति । महद्विशालमुरो यस्य स महोरस्कः, " उरः शिरो ललाटं च " इत्युपक्रम्य "विशालास्ते सुखप्रदाः" इत्युक्तेः । गूडजत्रु:-गटे निमग्ने जत्रुणी बक्षोसयोस्सन्धिगतो अस्थिविशेषो यस्य स तथोक्तः । अरीन कामादीन दमयतीत्यरिन्दमः ।
7
॥८
॥
For Private And Personal Use Only
Page #99
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
विशेषो लक्ष्यते, अतो न प्रक्रमविरोधः । गूढे मांसलत्वेनाप्रकाशे जत्रुणी अंसद्वयसन्धिगतास्थिनी यस्यासौ गूढजन्त्रः । " स्कन्धो भुजशिरोऽसोऽस्त्री "सन्धी तस्यैव जत्रुणी" इत्यमरः । “विषमैर्जत्रुभिर्निःस्वा अतिसूक्ष्मैश्व मानवाः । उन्नतैर्भोगिनो निम्नैनिःस्वाः पीनैर्नराधिपाः॥” इति लक्षणम् । अरीन् दमयति निवर्त्तयतीत्यरिन्दमः । " संज्ञायां भृतृवृजिधारिसहितपिदमः " इति खच् । असंज्ञायामप्यार्षः । अरिशब्देन पाप्मा विवक्षितः, अपहतपाप्मे त्यर्थः । अनेनायं विग्रहपरिग्रहो न कर्ममूलः, किन्त्वनुग्रहमूलः, “ इच्छागृहीताभिमतोरुदेहः " इति स्मृतेः । अतः न प्रक्रमभङ्गः । जानु ऊरुपर्व, तत्पर्यन्तं विलंबिबाहुराजानुबाहुः । सुष्ठु समं वृत्तं छत्वाकारं शिरो यस्यासौ सुशिराः। “समवृत्तशिराश्चैव छत्राकारशिरास्तथा । एकछवां महीं भुङ्गे दीर्घ मायुश्च जीवति ॥” इति लक्षणम् । सुललाटः । ललाटसौष्ठवं शेक्तम्- "अर्धचन्द्रनिभं तुङ्गं ललाटं यस्य स प्रभुः" इति । शोभनः विक्रमः पदविक्षेपो यस्यासौ सुविक्रमः, शोभनत्वं च गजादितुल्यत्वम् । तथोक्तं जगद्वल्लभायाम् - " सिंह भगजव्याघ्रगतयो मनुजा मुने । सर्वत्र सुखमेधन्ते सर्वत्र जयिनः समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान् । पीनवक्षा विशालाक्षो लक्ष्मीवान् शुभलक्षणः ॥ ११ ॥
सदा ॥ " इति ॥ १० ॥ समः नातिदीर्घो नातिह्रस्वः । तथात्वं च तत्रैवोक्तम्- " पण्णवत्यङ्गुलोच्छ्रायः सार्वभौमो भवेन्नृपः " इति । समानि अन्यू नाधिकपरिमाणानि विभक्तानि अश्लिष्टानि अङ्गानि करचरणाद्यवयवा यस्य स समविभक्ताङ्गः । तानि चोक्तानि सामुद्रिकैः- “भ्रुवौ नासापुटे नेत्रे कर्णा वोष्टौ च चूचुकौ । कूर्परौ मणिबन्धौ च जानुनी वृषणौ कटी। करौ पादौ स्फिजौ यस्य समौ ज्ञेयः स भूपतिः॥” इति । स्निग्धः स्नेहयुक्तो वर्णो यस्य सः (स्निग्धवर्णः । तत्रोक्तं वररुचिना "नेत्रस्नेहेन सौभाग्यं दन्तस्नेहेन भोजनम्। त्वचः स्नेहेन शय्या च पादस्नेहेन वाहनम्" इति । प्रतापवान् तेजस्वी, समुदायशोभासम्पन्न इत्यर्थः । पीनवक्षा मांसलवक्षाः । विशाले पद्मपत्रायते अक्षिणी यस्य सः विशालाक्षः । " बहुवीहौ सक्थ्यक्ष्णोः स्वाङ्गात्पच" इति पच । अत्र सामुद्रिकम् - "रक्तान्तेः पद्मपत्राभैर्लोचनैः सुखभोगिनः" इति । लक्ष्मीवान् अवयवशोभायुक्तः । शुभलक्षणः अनुक्तसकललक्षणसंपन्नः॥ ११ ॥ आजानुबाहुः जानुपर्यन्तदीर्घबाहुः । सुशिरा:--" सुशिरस्त्वं वृत्तशिरा: " इत्यादिसामुद्रिकशास्त्रोक्तलक्षणलक्षितशिरोविशिष्टत्वम् । सुललाटः- “ललाटे यस्य दृश्यन्ते चतुखियेक रेखिका: " इत्युक्तचतूरेखासौभाग्यविशिष्टललाटत्वम् । सुविक्रमः सुष्ठु विक्रमः पादविन्यासो यस्य सः । विक्रमस्य सौष्ठवं नाम-गजसिंहादि गतिसदृशत्वम् ॥ १० ॥ सम इति । समः" षण्णवत्यङ्गुलोत्सेधो यः पुमान स प्रकाशते " इत्युक्तरीत्या अन्यूनातिरिक्तविग्रहपरिमाणः । समविभक्ताङ्गः समानि अन्यूनातिरिक्तानि विभक्तानि पृथकृतानि अङ्गानि अवयवा यस्य स तथोक्तः, अनेनोभयपार्श्वस्थकक्षश्रोत्रबाहादीनामङ्गानामुपाङ्गानां च समत्वमुक्तं भवति
For Private And Personal Use Only
Page #100
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
॥९॥
वा.रा.भू. एवमाश्रितानुभाव्यदिव्यमङ्गलविग्रहशालित्वमुक्त्वा आश्रितरक्षणोपयोगिगुणानाह - धर्मज्ञ इत्यादिना स्वजनस्य च रक्षितेत्यन्तेन । धर्म शरणा ॐ गतरक्षणरूपं जानातीति धर्म्मज्ञः । वक्ष्यति - " मित्रभावेन संप्राप्तं न त्यजेयं कथंचन । दोषो यद्यपि तस्य स्यात्सतामेतद्गर्हितम् ॥ " इति सत्या सन्धा प्रतिज्ञा यस्य स सत्यसन्धः । “प्रतिज्ञाने वधौ सन्धा" इति वैजयन्ती । "अप्यहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम् । नहि प्रतिज्ञां संश्रुत्य ब्राह्मणेभ्यो विशेषतः॥” इति । प्रजानां प्राणिनां हिते हितकरणे रतः तत्परः । यशस्वी आश्रितरक्षणैककीर्त्तिः । "तस्य नाम महद्यशः" इति श्रुतेः । ज्ञानसंपन्नः " यः सर्वज्ञः सर्ववित्" इत्युक्तरीत्या स्वरूपतः स्वभावतश्च सर्वविषयज्ञानशीलः। शुचिः पावनः परिशुद्धो वा, ऋजुरिति यावत् । वश्यः वशंगतः । " वशं गतः" इति निपातनाद्यत् । आश्रितपरतन्त्र इत्यर्थः । समाधिमान् समाधिः आश्रितरक्षणचिन्ता, तद्वान् । प्रजापतिसमः "मध्ये विरिञ्चिगिरिशं प्रथमावतारः" इत्युक्तरीत्या जगद्रक्षणाय प्रजापतितुल्यतयावतीर्णः । श्रीमान् पुरुषकारभूतया लक्ष्म्या अविनाभूतः । धाता पोषकः ।
धर्मज्ञः सत्यसन्धश्च प्रजानां च हिते रतः । यशस्वी ज्ञानसंपन्नः शुचिर्वश्यः समाधिमान् । प्रजापतिसमः श्रीमान् धाता रिपुनिषूदनः ॥ १२ ॥ रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता। रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता ॥ १३ ॥ 'डुधाञ् धारणपोषणयोः” इति धातोस्तृच् । रिपून् शत्रून निषूदयति निरस्यतीति रिपुनिषूदनः । " सुददीपदीक्षश्च ” इति प्रतिषेधस्यानित्यत्वात् "अनुदात्तेतश्व हुलादेः” इति युच, नन्द्यादिपाठाद्वा ल्युः । सुषामादित्वात् पत्वम् । आश्रितविरोधिनिरसनशील इत्यर्थः ॥ १२ ॥ अथावतारैकान्तान गुणानाह-रक्षितेति । लोके सार्वभौमः स्वकीयजनरक्षण एवं यतते, अयं तु न तथा, किंतु सर्वस्य प्राणिजातस्य रक्षिता । ताच्छ्रील्ये तृच । शेषे पष्ठी।। ननु यदि सर्वेषां रक्षिता तर्हि दुष्कृतिनमपि सुखिनमापादयेदित्यत्राह धर्मस्य परिरक्षितेति । आचरणप्रचारणाभ्यां सर्वधर्मस्य व्यवस्थापयिता । उच्छास्त्रप्रवर्त्तिनोऽपि चिकित्सकन्यायेन अनव ( अलङ ) यितेत्यर्थः । स्वस्य स्वकीयस्य शरणागतरक्षणरूपस्य धर्मस्य विशेषधर्मस्य विशिष्य स्निग्धवर्ण:- निर्णिक्तेन्द्रनीलवर्ण इत्यर्थः । प्रतापवान श्रवणमात्रेण शत्रुहृदयविदारकत्वेन प्रशस्तपौरुषः । लक्ष्मीवान- अत्र लक्ष्मीशब्देन सर्वोत्तमावयवसौभाग्य मुच्यते। शुभलक्षणः-शुभानि मङ्गलायतनानि लक्षणानि सामुद्रिकशास्त्रोक्तानि यस्य स तथोक्तः ॥ २१ ॥ धर्मज इति । सत्यसन्धः-सत्या यथार्थ सन्धा प्रतिज्ञा यस्य सः । ज्ञानसंपन्नः सर्वविषयज्ञानसंपन्न इत्यर्थः । शुचिः बाह्याभ्यन्तरशुद्धियुक्तः । वश्यः पित्राचार्यविनीतः । प्रजापतिरिति । श्रीमान् अखण्डितैश्वर्यसंपन्नः । धाता | सकलजगद्धारण पोषणसामर्थ्ययुक्तः । रिपुनिषूदनः आश्रितजनानां ये रिपत्रः तेषां नाशकः ॥ १२ ॥ रक्षिना जीवलोकस्य प्रजानामरिष्टनिरसनपूर्वकेष्टप्रापणस्य
For Private And Personal Use Only
टी.बा. कां स० [१
॥ ९ ॥
Page #101
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
रक्षिता । यद्वा, धर्मस्य तत्तद्वर्णाश्रमधर्मस्य नित्यं समन्ततो रक्षिता । लोके सर्वधर्मप्रवर्त्तकोऽपि "धर्मोपदेशसमये जनाः सर्वेऽपि पण्डिताः। तदनुष्ठान समये मुनयोऽपि न पण्डिताः ॥ " इति न्यायेन स्वधर्मानुष्ठाने स्खलति न तथायमित्याहू - स्वस्य धर्मस्य रक्षिता, स्वासाधारणस्य क्षत्रियधर्मस्य | रक्षितेत्यर्थः । लोके सर्वरक्षकोऽपि कश्चित्स्वजनरक्षणं कर्त्तु न प्रगल्भते । " दास्यमैश्वर्धभावेन ज्ञातीनां च करोम्यहम् । अर्धभोक्ता च भोगानां वाग्दुरुक्तानि च क्षमे ॥” इति भगवताप्युक्तेः । तदपि कर्तुमीहत इत्याह स्वजनस्य च रक्षितेति । स्वजनस्य च, स्वजनस्यापीत्यर्थः । अनेन स्वजन रक्षणस्य दुर्घटत्वं सूचितम् । यद्वा, चस्त्वर्थः । स्वजनस्य शरणागतस्य विशेषेण रक्षिता । विशेषस्तु तदुपराधसहिष्णुत्वम् । वक्ष्यति - " मित्रभावेन संप्राप्तं न त्यजेयं कथंचन । दोषो यद्यपि तस्य स्यात्सतामेतदगर्हितम् ॥” इति । यद्वा, ठोके कश्चित्सर्वान् रक्षन् स्वजनं पीडयति, असौ तु स्वजन
वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः । सर्वशास्त्रार्थतत्त्वज्ञः स्मृतिमान् प्रतिभानवान् ॥ १४ ॥
स्यापि रक्षितेत्यर्थः । अथवा स्वावतारप्रयोजनमाह रक्षितेति । गीतं हि - " परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय संभ वामि युगेयुगे ॥” इति । स्वजनस्य स्वशेषभूतस्येति सर्वलोकविशेषणं रक्षणहेतुसम्बन्ध द्योतनार्थम्। रक्षिता इष्टप्रापकः, अनेन साधुपरित्राणमुक्तम् । चशब्दोऽन्वाचये । रक्षिता च अनिष्टनिवर्त्तकः । अनेनानुषङ्गिकदुष्कृद्विनाश उक्तः । धर्मस्य सामान्यविशेषरूपस्य स्थापनमाहेतरवाक्यद्वयेन । रक्षिता स्वस्य धर्मस्य सीतापरिणयमुखेन स्वाश्रमोचितधर्माणामनुष्ठाता । यद्वा, स्वस्य धर्मः परत्वम्, तस्य रक्षिता । हरधनुर्भङ्गपरशुरामजयादिना हि परत्वं स्थापितम् । यद्वा, धर्मो धनुः - " स्वाम्यस्वभावसुकृतेष्वस्त्री धर्मे तु कार्मुके । ” इति बाणः । सदा धनुर्द्धरः । स्वजनस्य च रक्षिता स्वभूतो जनः स्वजनः ज्ञानी "ज्ञानी त्वात्मैव मे मतम्" इति गीतत्वात् तस्य रक्षिता; आत्मन इव सर्वयोगक्षेमावह इत्यर्थः ॥ १३ ॥ अथास्याष्टादशविद्यास्थानाभि ज्ञत्वमाह-वेदेति । विदन्त्यनेन धर्मादिकमिति वेदः । करणे घञ् । स चतुर्विधः । ऋग्यजुःसामाथर्वणभेदात् । वेदस्य किञ्चित्कराणि वेदाङ्गानि तानि कर्तेत्यर्थः । धर्मस्य परिरक्षिता धर्मस्य परिरक्षणं नाम-तसद्धर्मेषु वर्णाश्रमाणां नियोजनम् । रक्षिता स्वस्य धर्मस्य, अत्र धर्मशब्दः यजनाध्ययनदानपरः तत्परिपाल | यिता । स्वजनस्य रक्षिता स्वजनस्य आश्रितवान्धवादेः जीवलोकस्य रक्षितेत्यनेनैवाश्रितादिजनरक्षणे सिद्धेपि पुनस्तद्रक्षणकथनं विशेषतो रक्षणद्योतना र्थम् ॥ १३ ॥ वेदवेदाङ्गतत्त्वज्ञः - वेदानां चतुर्णा तदङ्गानां शिक्षादीनां पाठतोऽर्थतश्च तत्त्वमवाधितं स्वरूपं जानातीति तथा धनुर्वेदे च निष्ठितः अस्त्रशस्त्रादि
For Private And Personal Use Only
Page #102
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobaithong
Acharya Shri Kalassagarsun Gyanmandir
चा.रा.भू.
॥१०॥
Be
च पद । तथोक्तम्-"शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषां गतिः । छन्दसां विचितिश्चेति षडङ्गानि प्रचक्षते ॥” इति । तत्र शिक्षानाम-अकारा टी.बा.का. दीनां वेदवर्णानां स्थानकरणप्रयत्नस्वरादिबोधिका, यागनियाक्रमोपदेशः कल्पः, साधुशब्दव्याख्यानं व्याकरणम् "वर्णागमो वर्णलोपो वर्णविपर्ययः" .. इत्यादिना निश्चयेनोक्तं निरुक्तम्, कर्मानुष्ठानकालादिप्रतिपादकं शास्त्रं ज्यौतिषम्, छन्दसा पद्यानां शास्त्रं छन्दोविचितिः । वेदाश्च वेदाङ्गानि च वेदवेदा ङ्गानि तेषां तत्त्वं तत्त्वार्थः तं जानातीति तथोक्तः। " इगुपधज्ञाप्रीकिरः कः" इति कप्रत्ययः । धनुर्वेदो नाम-धनुर्हस्तमुष्टिस्थितिविशेषाकर्षण विमोक्षणदिव्यास्त्रादिप्रयोगप्रतिपादको ग्रन्थः। चकार इतरोपवेदस जयार्थः। क्षत्रियो धनुर्वेदप्रधान इति तस्य निर्देशः। ते चोपवेदाश्चत्वारः। तथाहि"आयुर्वेदो धनुर्वेदो वेदो गान्धर्व एव च । अर्थशास्त्रमिति प्रोक्तमुपवेदचतुष्टयम् ॥” इति । आयुर्वेदो बाहट वैदिकधर्मानुष्ठानविरोधिरोगनिवर्तकोप धादिप्रतिपादकम् । गान्धवेदो भरतशास्त्रं सामगानोपयोगि। अर्थशास्त्रं चाणक्यादिप्रणीतं नीतिशास्त्र कर्मानुष्ठानेषूपयोग्यर्थसाधनम्, तेषु निष्ठितः।
सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः । सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः ॥ १५ ॥ सर्वशास्त्रार्थतत्त्वज्ञ इति । सर्वशास्त्राणि उपात्तव्यतिरिक्तानि उपाङ्गानि गोचलीवर्दन्यायात् । “धर्मशास्त्रं पुराणं च मीमांसान्वीक्षिकी तथा। चत्वार्य तान्युपाङ्गानि शास्त्रज्ञाः संप्रचक्षते ॥” इति । तत्र धर्मशास्त्रं पूर्वकाण्डोपटूंहणम्, पुराणं वेदान्तोपबृंहणम्, न्यायमीमांसे सर्ववेदसाधारण्यो तेषामर्थ तत्त्वम् अर्थयाथात्म्यम्, निगूढाशयमित्यर्थः । तत् जानातीति तथा । अष्टादशविद्यास्थानतत्त्वज्ञ इत्यर्थः । स्मृतिमान् ज्ञातार्थविषये विस्मरण लेशरहितः। प्रतिभानवान व्यवहारकाले श्रुतस्याश्चतस्य वा झटिति स्फुरणं प्रतिभानम्, तद्वान् ॥ १४ ॥ अथ सर्वदा सदुपास्यत्वमाह-सवेति । सर्वे। लोकाः प्रिया यस्य सः सर्वलोकप्रियः, सर्वेषां लोकानां प्रियः सर्वलोकप्रियः । सर्वलोकप्रियत्वात् सद्भिरभिगन्तव्य इत्यर्थः । साधुः तत्कार्यसाधकः उण् प्रत्ययः । यद्वा साधुः उचितः, सदभिगमनोचित इत्यर्थः। "साधुखिपूचिते सौम्ये सजने वाधुषावपि" इति वैजयन्ती। अदीनात्मा अकार्पण्यात्मा। प्रतिपादक शाखं धनुर्वेदः तस्मिन्त्रिीष्टितः निष्णातः । सर्वशास्त्रार्थतत्वज्ञः-सांख्ययोगनर्कवैशेषिकपूर्वोत्तरमीमांसाव्याकरणानि स्मृनयश्च सर्वशाखाणि, सर्वेषामेषा मर्थतत्त्वज्ञः । पाठस्थानतिप्रयोजनवादविशेषणम् । स्मृतिमान पूर्वानुभूनार्थाविस्मरणशीलः । प्रतिभानवान-"प्रज्ञा नवनवोन्मेषशालिनी प्रतिभा विदुः" इत्युक्तप्रतिभा प्रतिभान, सद्वान ॥ १४ ॥ सर्वलोकप्रियः सर्वलोकानां प्रियः, सर्वे लोकाः प्रिया यस्येति वा । साधुः अपकारिषपि उपकारशीलः । अदीनात्मा।
For Private And Personal Use Only
Page #103
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
अतिगम्भीर प्रकृतिरिति यावत् । विचष्ट इति विचक्षणः । नन्द्यादित्वात् ल्युः " अस्युस्यनेचक्षिङः ख्यान नेति वाच्यम् " इति ख्याञादेशाभावः । विविधं वक्तीत्यर्थः । अतएव सर्वदा सदुपास्यमानत्वमाह सर्वदेति । सर्वदा अस्त्राभ्यासकालेष्वपि सद्भिः सत्पुरुषैः अभिगतः परिगतः परिवारित इत्यर्थः । कथमिव ? समुद्रः सिन्धुभिरिव नदीभिरिव । " स्त्री नद्यां ना नदे सिन्धुदेशभेदेऽम्बुधौ गजे । " इति वैजयन्ती । सर्वदाभिगतः सद्भिः खुरलीकेलिश्रमविश्रान्त एकान्ते छायामवगाहमाने रामे सन्तः सर्वे तत्तदर्थविशेषश्रवणाय परिवृत्त्य स्थिता इत्यर्थः । तथा च वक्ष्यति--" ज्ञानवृद्ध वयोवृद्धैः शीलवृद्धैश्व सज्जनैः । कथयन्नास्त वै नित्यमस्त्र योग्यान्तरेष्वपि ॥ " इति । अत्र योग्योऽस्त्राभ्यासः । समुद्र इव सिन्धुभिः । एवं सदभिगमनं न रामस्याज्ञातज्ञापनाय तस्य स्वत एव पूर्णत्वात् । किन्तु स्वेषामेवा पूर्वार्थविशेषलाभाय गत्यन्तराभावादिति भावः । सिन्धवो हि स्वसत्तालाभायैव
आर्यः सर्वसमश्चैव सदैकप्रियदर्शनः। स च सर्वगुणोपेतः कौसल्यानन्दवर्द्धनः ॥ १६ ॥
समुद्रमभियान्ति न तु तस्यातिशयापादनाय ॥ १५ ॥ तनि०- सर्वदेति । सद्भिः रामसम्बन्धलुब्धसत्ताकै वसिष्ठादिभिः सर्वदा सिन्धुभिरभिगतस्समुद्र इव महानदीत्वसिद्धये सिन्धवो यथा समुद्रं परिगताः । एवं स्वसज्जनत्वसिद्धये सन्तः रामगोष्ठीं प्रविशन्तीति सिन्धुभिस्समुद्र इवेति । एकगोष्ठीनिष्ठेषु सत्सु नक्षत्रमध्यगतस्प चन्द्रस्येव रामस्य सर्वापेक्षया निरतिशयतेजिष्ठत्वं गम्यते । सिन्धुभिः अनर्गलप्रवाहाभिः यथा समुद्रः अक्षोभ्यः एवं जाबालिप्रभृतिभिः क्षोभितोऽपि अक्षोभ्य इति व्यञ्जितम् । सर्वदेति कालविशेषे एकदा सिन्धुभिः परिगतस्समुद्रः, अयं तु सर्वदेति वैलक्षण्यम् । सर्वदाभिगत इति प्रयोजनवशेन मतामभिगमने तेस्सह जल्पवितण्डादि करणे ते चासह्यतया नाभिगच्छन्ति लोके, रामस्तु तथा न करोतीति ध्वन्यते । वक्ष्यति च " न विगृह्यकथारुचिः " इति । रत्नाकराभिगतसिन्धूनां तदभिगमनदेश एव कतिपयरत्नसम्बन्धः । एवं गुणाकररामसम्बन्धादेव सतां कतिपयगुणाः प्रकाश्यन्त इत्यभिगतपदव्यङ्ग्यम् । लोके राजकुमाराः कदाचिद्विनोदार्थमेकान्तगोष्ठयां शृङ्गारहास्परसविद्भिः परिगता भवन्ति, अयं तु न तथेति सत्पदव्यङ्गयम् । सिन्धुभिस्समुद्र इवेति सतां प्राप्यान्तरराहित्यं श्रीरामस्य सौलभ्यं च व्यज्यते ॥ १५ ॥ एवमभिगमनहेतुभूतं सौलभ्यादिकं विशदयति--आर्य इति । पूर्वात् 'ऋ गतौ ' इत्यस्माद्धातोः कर्मणि ण्यत्प्रत्ययः । अभिगन्तुमई इत्यर्थः । अतिव्यसनपरम्परायामपि अक्षुभितान्तःकरणः। विचक्षणः तत्तत्कालकर्तव्यचतुरः सर्वदेति । नदीभिः समुद्र इव सद्भिः महात्मभिः सर्वदाभिगतः सेवितः | सर्वदेत्यनेन नदीनां समुद्रसेवायामित्र भक्तानां भगवत्सेवायां कालनियमो नास्तीत्युक्तं भवति । अभिगत इत्यनेन परमप्राप्यत्वमुक्तम्। समुद्रइव सिन्धुभिरित्यनेन सत प्राप्यान्तरराहित्यं द्योत्पते। प्राप्तानां च सतां तेन ऐक्यं च प्रतीयते ||१५|| आर्यः पूज्यः । सर्वसमः सर्वेषु शत्रुमित्रोदासीनेषु वैषम्यरहितः । सदैव (क) प्रियदर्शनः
For Private And Personal Use Only
Page #104
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
स.१
चा.रा.भू./किं सतामेव ? नेत्याह--सर्वसमः, जातिगुणवृत्त्यादितारतम्यं विना सर्वेषामाश्रयणीयत्वे तुल्यः । अस्य कादाचित्कवं वारयत्येवकारः । चकार
उक्तसमुच्चयार्थः । किञ्चिदुपदेशाभावेऽपि सौन्दर्यादभिगन्तव्यत्वमाह सदेकप्रियदर्शन इति । सदानुभवेऽपि नवनवतया भासमान इत्यर्थः। अथ "इघुक्षयानिवर्तन्ते नान्तरिक्षक्षितिक्षयात् । मतिक्षयानिवर्तन्ते न गोविन्दगुणक्षयात् ॥” इति भगवद्गुणानां वर्षायुतेनापि वर्णयितुमशक्यत्वेन सङ्ग्रहेण वदन्नत्तरमुपसंहरति-स चेति । कोसलस्य राज्ञोऽपत्यं स्त्री कौसल्या। "वृद्धत्कोसलाजादाभ्यङ्" इति भ्यङ्प्रत्ययः । " यङश्चाप" इतिचाप्। तस्या आनन्दं वर्द्धयतीति कौसल्यानन्दवर्द्धनः। चशब्द एवकारार्थः। कौसल्यासुतत्वेनावती! विष्णुरेख वेदान्तोदितसकलगुणसम्पन्नः परमात्मा, न तु ब्रह्मादिष्वन्यतम इत्यर्थः । दशरथनन्दन इत्यनुक्तिः पुत्रलाभफलस्य कौसल्ययैव लाभात् । अतएव वक्ष्यति-"कौसल्या लोकभारं सुषुवे यं मनस्विनी" इति ॥ १६॥ अथास्य निस्समाभ्यधिकत्वं वक्तुं लोके प्रकृष्टवस्तूनां तदेकैकगुणसाम्यमाह-समुद्र इवेत्यादिश्लोकद्वयेन । गाम्भीर्य
समुद्र इव गाम्भीर्ये धैर्यण हिमवानिव । विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः ॥ ७॥ नाम-स्वान्तर्गतपदार्थाप्रकाशकत्वम् । यथा समुद्रः स्वान्तर्गतं रत्नादिकमप्रकाशयन्नेव वर्तते तथायमपि स्वीयं परत्वमप्रकटयनेवास्त इत्यर्थः। वक्ष्यति-"आत्मानं मानुषं मन्ये " इति । धैर्य नाम-शोकहेतुसद्भावेऽपि निःशोकत्वम् । तेन हिमवानिव हिमवत्सदृशः। “गिरयो वर्षधाराभिहन्य माना न विन्यथुः। अभिभूयमाना व्यसनैर्यथाधोक्षजचेतसः।" इति युक्तम् । अत्र वस्तुतः समुद्रादेरुपमानत्वाभावेऽपि प्रतिपत्तृणामुपमानत्वं सम्भवती त्येवमुक्तम् । यथा “इषुवद्गच्छति सविता" इत्यत्र । विष्णुनेति । वीय विषये विष्णुना सदृशः। विष्णोरर्धत्वेन रामस्य विष्णुसादृश्यं सुवचमेव ।। "स उ श्रेयान् भवति जायमानः" इत्युक्तत्वेन तदंशस्यापि तत्सदृशत्वं युक्तमेव । सोमवत्प्रियदर्शनः शोकनिवृत्तिपूर्वकमालादकरः॥ १७॥ सदैव सर्वावस्थासु मुहुर्मुहुरनुभवेऽपि अननुभूतपूर्ववत विस्मयनीयप्रियदर्शनः । स इति । सर्वगुणोपेनः उक्तानुक्तसकलगुणसम्पन्नः । कौसल्याया आनन्दं वर्धय- तीति तथा ॥ १६ ॥ स च सर्वगुणोपेत इति संक्षेपेणोक्तानन्तगुणेषु कतिपयगुणानाह-समुद्र इत्यादिलोकढ़येन । गाम्भीर्य अगाधाशयन्वे समुद्रतल्पः । धैर्य मनसाप्यष्यत्वम् । विष्णुनेति । यद्यप्ययमेव रामो विष्णुः मानुषोपाधिभेदादिष्णुनेति सादृश्यम् । यद्वा विष्णुना स्वेनैव बीर्ये सदृशः, उपमानान्तरराहित्यमनेनोकम् । सोमवत प्रियदर्शनः-चन्द्रवत्सर्वानन्दकरः ॥ १७ ॥
॥११॥
For Private And Personal Use Only
Page #105
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
को कालाग्निसशः, कालानिकोधसमक्रोध इत्यर्थः । स्वविण्यापराधमेव स्वयं सहते । स्वाश्रितविषयापराधकरणे तु ज्वलज्ज्वलन इव शीतल तरेऽपि हृदये कोपमावहतीत्यर्थः । जले हि कालानिवलति । क्षमया क्षमारूपसदृशधर्मेण पृथिवीसमः पृथिवीतल्यक्षमः स्वस्मिन्नपकारकरणे अचेतनवदर्तत इत्यर्थः । "न स्मरन्यपकाराणां शतमप्यात्मवत्तया।" इति वक्ष्यति । त्यागे त्यागविषये धनदेन कुबेरेण समः, तददातेत्यर्थः । कुबेरस्य त्यागित्वं "त्यागे च धनदो यथा" इत्यादिवक्ष्यमाणवचनशतसिद्धम् । न च तस्य लुब्धत्वं कुतश्चिसिद्धम् । “त्यागे सत्यपि धनवदाम्यः" इति व्याख्यानं तु प्रक्रमविरुद्धम्, न ह्याव्यत्वं कश्चिद्गुणः । तथा सति लुब्धत्वमेवास्य सिद्धं स्यात् । सत्ये मत्यवचने अपरः उत्कृष्टवस्त्वन्तररहितः धर्मः धर्मदेवतेव स्थितः, धर्मदेवतेव निरपायसत्यवचन इत्यर्थः । सत्ये अपरो धर्म इव स्थित इति व्याख्याने प्रकृतौपम्ये विरोधः, तस्योत्प्रेक्षारूप
कालाग्निसदृशः क्रोधेक्षमया पृथिवीसमः । धनदेन समस्त्यागे सत्ये धर्म इवापरः ॥ ८॥
तमेवंगुणसम्पन्नं रामं सत्यपराक्रमम् । ज्येष्टं श्रेष्टगुणयुक्तं प्रियं दशरथः सुतम् ॥ १९॥ वात् । क्वचिदुपमा क्वचिदुल्लेखः क्वचिदुत्प्रेक्षेति विजातीयसकर इत्यप्याहुः ॥ १८ ॥ एवं वेदान्तोदितजगत्कारणत्वसर्वज्ञत्वसर्वशक्तित्वमन्तिा मित्वप्रमुखसमस्तकल्याणगुणाकरं ब्रह्म किं रामत्वेनापतीणों विष्णुः, उत ब्रह्मरुद्रादिप्वन्यतम इति वाल्मीकिना वेदोपबृंहणाय पृष्टे वेदान्तोदितगुणानां
तदन्येष्वसम्भवात्तस्यैव सम्भवाच स एव वेदान्तोदितं परं तत्तमित्युपदिष्टम् । तत्र तत्र जगत्कारणप्रकरणेषु प्रयुक्ताः स्वयम्भूशिवादिशब्दाः सासद्वह्मादिसामान्यशब्दवदपर्यवसानवृत्त्याऽवयववृत्त्या वा परमात्मपरा इत्यप्पथसिद्धम् । एवं वेदान्तसारार्थः सन्दर्शितः । ननु ब्रह्मस्वरूपमिव फल स्वरूपं तदुपायस्वरूपमपि वेदार्थत्वादुपबृंहणीयम्, तदुभयं किमिति न पृष्टं नोपदिष्टं च । मैवम् परिपप्रच्छेत्यत्र परिणा तदुभयस्वरूपमपि पृष्टमेव । उत्तरे च “प्रजानां च हिते रतः" इत्यादिनोपायत्वं “सदैकप्रियदर्शनः" इत्यादिनीपेयत्वं च तस्यैवेत्युक्तम् । ननु सिद्धस्यैव तस्योपायत्वे कालाग्नीति । अनेन युद्धादप्यनिवार्यकोपत्वमुक्तम् । क्षमया पृथिवीसमः, अनेन सर्वापराधसहिष्णुत्वमुक्तम् । धनदेनेति । त्यागे सत्यपि धनदेन समः । अनेन अक्षीण कोशत्वं महोदारत्वञ्चोक्तम् । सत्ये धर्म इवापर:-सत्ये मत्यवचने अपगे द्वितीयो धर्म इव धर्माख्या देवनेव ॥१८॥ एवं रामभद्रे सर्वगुणानाभिधाय नास्मिन नद् गुणान प्रकटायितुं तच्चरितं वक्तुमारभते-तमेवमित्यादिना । इन आरभ्य अयोध्याकाण्डप्रन्थसंग्रहः क्रियते । अतःप्राक्तनश्लोकैालकाण्डार्थः सूचितः । नत्र इक्ष्वाक
विषमपदविवृति:-मन ददतीति धनदाः धनदातारः, तेषाम् इना: अधिपतयः पितामणियापक्षप्रमतपः, तः ममः ॥ १८॥
-
For Private And Personal Use Only
Page #106
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १२ ॥
बा.रा.भ. सर्वमुक्तिप्रसङ्ग इति चेन्नः य उपायापयाधिकारी तस्यैव फलं दिशति नानधिकारिण इति व्यवस्थापनात् । अधिकारश्च तत्प्राप्त्यपेक्षा साधनान्तर परित्यागश्वेत्युत्तरग्रन्थे सुव्यक्तम् । ननु वेदोपबृंहणमिदं रामायणमित्युक्तम् । धर्मोऽपि वेदार्थः । स कथं नोपबृंहितः, किञ्च इयता ग्रन्थेन वेदान्तार्थ उपबृंहितः, किमतः परेण ग्रन्थेन ? उच्यते-उक्ताननुक्तांश्च कल्याणगुणांस्तचरित्रनिदर्शनमुखेन प्रतिपादयितुमुत्तरग्रन्थः पूर्वभागोपबृंहणं च रामायण पुरुषाचारमुखेन हि सामान्यधर्मो विशेषधर्मश्वपबृंहितः । ननु तथापि कथं बालकाण्डकथा नोपदर्शिता ? मैवम् तत्र प्रदर्शनीयगुणविशेषाभावात् न च साप्यत्यन्तमप्रदर्शिता । "इक्ष्वाकुवंशप्रभवः" इत्यवतरणम्, “महावीर्यः" इति ताटकाताटकेयादिवधः, “धनुर्वेदे च निष्ठितः" इति कौशिकाधि गत निखिलदिव्यास्त्रवत्त्वम्, “श्रीमान्" इति वैदेहीलाभश्चेति बालकाण्डकथा सूचनात् । अथायोध्याकाण्डकथां प्रस्तौति-तमेवमित्यादिना । आदौ प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया । यौवराज्येन संयोक्तुमैच्छत्प्रीत्या महीपतिः ॥ २० ॥
श्वोकद्वयमेकान्वयम् । दशसु दिक्षु रथो यस्य स दशरथः । अप्रतिहतरथत्वेन रामाय राज्यं दत्तम्, भीतिदत्तत्वाभावेन पुनरनादातव्यत्वमुक्तम् । मही पतिः अस्वामिदत्तत्वाभाव उच्यते । एवं दात्रदोषेण पुनरनाहरणीयत्वमुक्त्वा सम्प्रदानगुणेनाप्याह तमित्यादिना । तं प्रसिद्धम् । एवंगुणसम्पन्नं पूर्वोक्त सर्वगुणसमृद्धम्, सर्वस्य स्वामिभूतमिति यावत् । सत्यपराक्रमममोघपराक्रमम्, सर्वरक्षणशक्तमिति यावत् । ज्येष्ठं जन्मक्रमेणापि राज्यार्हम् । श्रेष्ठगुणैर्युक्तम् नीतिशास्त्रोतपादगुण्ययुक्तम्, सन्धिविग्रहयानासनद्वैधीभावसमाश्रयाः षड्गुणाः कामन्दकोक्ताः । प्रियं प्रीतिविषयम् । अनेन तात्कालिकप्रीतिदान व्यावृत्तिः । सुतं जन्मनैव राज्यार्हम् ||१९|| प्रकृतीनां प्रजानां हितैः हितकरणयुक्तम्, अनेन सर्वानुकूल्यमुक्तम् । एवंभूतं रामं प्रकृतिप्रियकाम्यया अमा त्यादीनां प्रीतिकरणेच्छया । इच्छायां काम्यचप्रत्ययः । " अ प्रत्ययात् ” इत्यप्रत्ययः । “अजाद्यतष्टापू" । प्रीत्या स्वप्रीत्या च । चकारोऽर्थसिद्धः । " गामश्वं पुरुषं जगत् " इतिवत् । मन्त्रिवृद्धैरालोचनपूर्वकं कृतत्वादप्रत्याख्येयत्वमुच्यते । " प्रकृतिः पञ्चभूतेषु स्वभावे मूलकारणे । छन्दः कारण गुह्येषु जन्मामात्यादिमातृषु " इत्युभयत्र वैजयन्ती । युवा चासौ राजा च युवराजः तस्य भावः कर्म वा यौवराज्यम् । त्राह्मणादित्वात् ष्यञ् । तेन पितरि | वंशप्रभव इति भगवदाविर्भावः सूचितः । महावीर्यः शत्रुनिबर्हण इनि च अस्त्रसम्पत्तिनाटकाव धादिस्सृचितः । लक्ष्मीवानिति सीतापरिणयसंक्षेपः । सत्यपराक्रम मित्यनुवादेन भार्गवलोकप्रनिबन्धादिव्यापारस्संक्षिप्तो वेदितव्यः । एवंगुणसंपन्नम् प्रशस्तासाधारणकल्याणगुणसंपन्नम् श्रेष्ठगुणैः- अभिषेकाईवरिष्ठगुणैश्च युक्तम् सत्यपराक्रमम्-अमोघपराक्रमम् ॥ १९॥ प्रकृतीनां प्राणिनां हितैौरिहामुत्र यशस्करेः कर्मभिर्युक्तम्, ज्येष्ठं सुनं रामं प्रकृतिप्रियकाम्यया प्रकृतीनां प्रियं कर्तुमिच्छया, पितरि
For Private And Personal Use Only
टी.बा.कां. स० [१
॥१२॥
Page #107
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
राज्यं निर्वहत्येव सर्वनिर्वाहकत्वेनाभिषिक्तः पुत्रो युवराजः, तस्य भावेनेत्यर्थः । संयोक्तुं घटयितुमैच्छत्, तत्संभारान् समभरदित्यर्थः ॥२०॥ एवं पुन रादाना योग्यं रामाय राज्यप्रदानमुक्त्वा अपरिहरणीयमनन्तरभावि कैकेय्या याचनमाह तस्येति सार्द्धश्लोक एकान्वयः । अथ रामाय राज्यप्रदानेच्छान उन्तरं तस्य रामस्याभिषेकः कर्मविशेषः, तस्य संभारानुपकरणानि । "औदुम्बर्यासन्दी तस्यै प्रादेशमात्राः पादाः स्युः" इत्यादीनि “दधिमधुसर्पिरातप वर्ष्या आपः" इत्यन्तानि ब्राह्मणोक्तानि दृष्ट्वा मन्थरामुखेन दर्शन इव ज्ञात्वा । भार्या भर्तु योग्या, न तु स्वातन्त्र्याह । पूर्व पूर्वकाले । विभक्तिप्रतिरूपक मव्ययम् । तेन दशरथेन दत्तवरा शम्बरासुरविजयकाले सारथ्यकरणपारितोषिकतया दत्तवरा । याचनहेतुत्वेनेदमुक्तम् । तच्छब्दस्य दशरथपरामर्शि तया शम्बरासुरसमरं सूचितम् । दशसु दिक्षु अप्रतिरुद्धरथो हि सः ।) दीव्यतीति देवी । पचाद्यच् । देवडिति टित्त्वेन पाठात् ङीप् । भोगोपकरण तस्याभिषेकसम्भारान् दृष्ट्वा भार्यााथ कैकयी । पूर्वं दत्तवरा देवी
वरमेनमयाचत । विवासनं च रामस्य भरतस्याभिषेचनम् ॥ २१ ॥
भूतेति व्यामोहमूलोक्तिः । कैकयी केकयानां राजा केकयः । “क्षत्रियसमानशब्दाज्जनपदात्तस्य राजन्यपत्यवत्" इत्यस् । “जनपदे लुप” । केकयस्या पत्यं स्त्री कैकयी । " जनपदशब्दात्क्षत्रियादञ् " इत्यपत्यार्थेऽञ् । “टिड्ढाणञ्-" इत्यादिना ङीप् । नन्वभ्प्रत्यये “केकयमित्रयुप्रलयानां यादे रियः" इतीयादेशः किं न स्यात् ? उच्यते - " जराया जरसन्यतरस्याम्" इत्यतोऽन्यतरस्यामित्यनुवृत्तेस्तस्य वैकल्पिकत्वात् । न चेयादेशाभाव आर्ष इति वाच्यम् । कैकेयीकैकयीति शब्दभेदप्रकाशिकायामुक्तेः । “प्राकू कैकयीतो भरतस्ततोऽभूत्" इति भट्टिप्रयोगात् । केकयीति पाठे तु-केक यान जन्मभूमित्वेनाचष्ट इति केकयी। " तदाचष्टे " इति णिजन्तादौणादिके स्त्रियामिकारप्रत्यये टिलोपे णिलोपे च कृते "कृदिकारादक्तिनः " इति ङीषित्याहुः । " पुंयोगादाख्यायाम् " इति वा ङीष् । तत्र योगशब्देन । विशेषाज्जन्यजनकभावोऽपि गृह्यते । केकयशब्दो मूलप्रकृतिरेवोपचारात् रूयपत्ये राज्यं कुर्वत्येव सर्वनिर्वाहकत्वेनाभिषिक्तः पुत्रो युवराजः, तस्य भावो यौवराज्यं तेन । संयोक्तुं संयोजयितुम् महीपतिः दशरथः ऐच्छदिति श्लोकद्वयमेकं वाक्यम् ॥ २० ॥ तस्य रामस्य अभिषेकसंभारान-संम्रियन्त इति संभाराः अभिषेकार्थं संभृतान् दध्यादिमङ्गलद्रव्यविशेषान् दृष्ट्वा मन्थरावचनाज्ज्ञात्वा, पूर्व पुरा दत्तौ वरौ यस्यै । इन्द्रसहायार्थं प्रवृत्तदशरथयुद्धकाले दशरथे परमयुक्तामासुरीं मायां धवलाङ्गाख्यमुनिदत्तविद्यया वारयन्त्यै कैकेय्यै तुष्टेन दशरथेन दत्तं वरद्वय मिति पौराणिकी प्रसिद्धिः । यद्वा-पूर्व दत्तवरा देवासुरयुद्धे दशरथस्य सारथ्यमाचरन्त्या कैकेय्या संतुष्टादशरथाद्वरद्वयं लब्धमिति "तत्रापि विक्षतः शस्त्रैः पतिस्ते
३.
For Private And Personal Use Only
Page #108
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भू. ॥१३॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्त्तते । शार्ङ्गरवादिपाठात् ङीनिति न्यासकारः । कैकयी । एवं दशरथम् । “द्वितीयाटयैरस्वेनः" इत्यन्वादेशे एनादेशः । रामस्य विवासनं भरतस्या भिषेचनं च वरमयाचत अर्थितवती । याचिर्द्विकर्मकः ॥ २१ ॥ स इति ॥ राजा सर्वरञ्जकः "राजा प्रकृतिरञ्जनात् " इति प्रयोगात् । औणादिकः कनिन्प्रत्ययः । यद्यपि " रजकरजनरजस्सुपसंख्यानम् " इति वचनादत्र नलोपप्रसक्तिर्नास्ति तथापि रजस्साहचर्यादौणादिकस्य तत्र ग्रहणम् । स पूर्व रामाय दत्तराज्यः, मन्त्रिप्रमुखैरालोचनपूर्वकं प्रतिज्ञातरामाभिषेक इत्यर्थः । दशरथः । धर्मः पाश इव धर्मपाशः । " उपमितं व्याघ्रादिभिः " इति समासः । व्याघ्रादेराकृतिगणत्वात् । तेन संपतो बद्धः सन् सत्यवचनात् स्त्रीविषयवचनसिद्धिद्धेतोः प्रियं सुतं विवासयामास. "रामो विग्रहवान् धर्मः " इत्युक्तरीत्या प्रथममङ्गीकृतं परमधर्म परित्यज्यानन्तरं प्रवृत्तं स्त्रीविषयं क्षुद्रधर्म नवलम्वितवानित्यर्थः । एतेन “साङ्केत्यं पारिहास्यं वा स्तोभं हेलनमेव वा ।
स सत्यवचनाद्राजा धर्मपाशेन संयतः । विवासयामास सुतं रामं दशरथः प्रियम् ॥ २२ ॥
स जगाम वनं वीरः प्रतिज्ञामनुपालयन् । पितुर्वचननिर्देशात् कैकेय्याः प्रियकारणात् ॥ २३ ॥ वैकुण्ठनामग्रहणमशेषाद्य विनाशनम् ॥" " आकुश्य पुत्रमघवान् यदजामिलोऽपि नारायणति म्रियमाण उपैति मुक्तिम् " "कामागोप्यां भयात्कंसः " इत्येवं यथाकथञ्चित् भगवन्नामवतां मुक्तिसिद्धौ सर्वदा रामपरायणस्य दशरथस्य कथं न मुक्तिरिति शङ्का दूरोत्सारिता । सिद्धसाधनत्यागात काश कुशाव लम्बनात् धर्मपाशप्रतिबन्धाच्च मुक्तिप्रसङ्गाभावात् तथा च मुमुक्षुणा दशरथवन्न वर्तितव्यमित्युक्तं भवति ॥ २२ ॥ पितृवचन परिपालनमवश्यं कर्त्तव्यम्, एतद्वामाचार सुखेन दर्शयनि- स जगामेति । स रामः वीरोऽपि राज्यपरिपालनसमर्थोऽपि कैकेय्याः प्रियकारणात् प्रीतिहेतुभूतात स्त्रीपारवश्येनोकादपी त्यर्थः । पितुर्वचननिर्देशात्, वचनमेव निर्देशः आज्ञा । " आज्ञायामपि निर्देशः " इति वाणः । तस्माद्धेतोः प्रतिज्ञां कैकेयीसमक्षं कृतां प्रतिज्ञामनुपा लयंश्च । “ लक्षणहेत्वोः क्रियायाः " इति हेत्वर्थे शतृप्रत्ययः । वक्ष्यति तद्ब्रूहि वचनं देवि राज्ञो यदभिकांक्षितम् । करिष्ये प्रतिजाने च रामो द्वि रक्षितस्त्वया । तुष्टेन तेन दतौ तु हो व शुभदर्शने ॥" इति मन्थरावचनादवगम्यते । बरामति जानावेकवचनम् । वरद्यस्वरूपमाह विवासनमिति ॥ २१ ॥ स इति । सः दशरथः सत्यवचनाद्धेतोः धर्ममयेन पाशेन संयतः बद्धः सन् मियं तमपि विवासयामास ॥ २२ ॥ सइति । स रामः वीरः जितेन्द्रियः, अनेकैरपरा मुखतया योद्धा था। कैकेय्याः प्रियकारणात प्रीतिनिमित्तम् पितुर्वचननिर्देशान नियोगात, प्रतिज्ञामनुपालयन ब्रूहि वचनं देवि राजो यदभिकांक्षितम् । करिप्ये
For Private And Personal Use Only
टी.बा. कां स० [१
1123 11
Page #109
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
भिभाषते" इति स्वप्रतिज्ञापालनार्थ पितृवचनपालनार्थ चेत्यर्थः । वनं दण्डकावनमुद्दिश्य जगाम ॥२३॥ इक्ष्वाकुवंशेत्यादिना समस्तकल्याणगुण परिपूर्णत्वोक्त्या परत्वमुक्तम् । तमेवमित्यादिना अभिषेकप्रवृत्तिनिवृत्तिकथनात् सोलभ्यमुक्तम् । अथ परत्वसौलभ्यानुगुणं समाश्रयणमाह-तं ब्रजन्त मिति । यद्वा अथ सिद्धसाधननिष्ठैः लक्ष्मणवत् कैङ्कर्यपरैभवितव्यमिति व्यञ्जयन्नाह तं वजन्तमिति, सार्द्धश्लोक एकान्वयः । प्रीणातीति प्रियः । रामे प्रीतिमान् । "इगुपधज्ञाप्रीकिरः कः" इति कः। अनेनानुगतिहेतुर्भक्तिरुक्ता भ्राता"भ्राता स्वा मूर्तिरात्मनः" इति मूर्तिभूतः । विनयसम्पन्न: कैर्य हेतुविनययुक्तः। विनयः शेषत्वज्ञानम् रामकैर्य्यरूपाचारो वा । “विनयो धर्मविद्यादिशिक्षाचारप्रशान्तिषु" इति वैजयन्ती । सुमित्रायाः आनन्द वर्द्धयतीति सुमित्रानन्दवर्द्धनः, "सृष्टस्त्वं वनवासाय" "रामं दशरथं विद्धि मां विद्धि जनकात्मजाम् । अयोध्यामटवीं विद्धि गच्छ तात यथासुखम्॥" इति सुमित्रयेवोक्तत्वात् । दयितः रामस्येष्टतमः। “यमेवैष वृणुते तेन लभ्यः" इत्युक्तरीत्या प्रियतमत्वेन वरणीय इत्यर्थः । लक्ष्मणः केकर्यलक्ष्मी
तं वजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह । स्नेहाद्विनयसम्पन्नः
सुमित्रानन्दवर्द्धनः ॥ भ्रातरं दयितो भ्रातुः सौभ्रात्रमनुदर्शयन् ॥ २४॥ सम्पन्नो भविष्यतीति ज्ञात्वा लक्ष्मण इति वसिष्ठेन कृतनामधेयः, "स तु नागवरः श्रीमान् "" अन्तरिक्षगतः श्रीमान्" इत्युक्तेः । कैयलक्ष्मी वत्त्वं “लक्ष्मणो लक्ष्मिसम्पन्नः” इति वक्ष्यति । “लक्ष्म्या अच" इति पामादिगणसूत्रान्मत्वर्थीयो नप्रत्ययः, अकारश्चान्तादेशः । “लक्ष्मीवान् लक्ष्मणः श्रीमान्" इति पर्यायपाठश्च । सुभ्रातुभावः सौभ्रात्रम् । भावे अण, अनुशतिकादित्वात् उभयपद वृद्धिः । रामं विना क्षणमपि जीवनाक्षमत्वं सुभ्रातृत्वम् । वक्ष्यति-"न च सीता त्वया हीना न चाहमपि राघव । मुहूर्तमपि जीवावो जलान्मत्स्याविवोद्धृतो॥” इति । रामस्य लक्ष्मणविरहासदत्वं सुभ्रातृत्वम् । तच्च वक्ष्यति-"न च तेन विना निद्रा लभते पुरुषोत्तमः । मृष्टमन्त्रगुपानीतमनातिन हितं विना ॥” इति । तदनुदर्शयन् सन् । यद्वा एवं सुभ्रातृभिवर्तितव्यमिति दर्शयन्निवेति गम्योत्प्रेक्षा । व्रजन्तम् एकान्ते स्वाभिमतसकलकैकर्यप्रधानप्रवृत्तं भ्रातरम् । उपलक्षणमिदम्, “माता पिता प्रतिजाने च रामो द्विाभिभाषते ॥" इत्येवं कैकेय्याः सन्निधौ पितृवचनपरिपालनविषयां स्वकृता प्रतिज्ञा परिपालयन वनं जगाम ॥ २३ ॥ तमिति । प्रियः रामे सहजनीतिमान भ्रातू रामस्य दयितः इष्टः विनयसंपन्नः लक्ष्मणो भ्राता सौभ्रात्रं सुभ्रातृभावम् अनुदर्शयन स्नेहात भा वैवानुजगाम, न पित्रादिनिर्देशान् ॥२४॥
UP
For Private And Personal Use Only
Page #110
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
बा-रा.भू.
॥१४॥
चाता च निवासः शरणं सुहृत् । गतिर्नारायणः " इत्युक्तसकलविधबन्धुः । वत्यति-"अहं तावन्महाराजे पितृत्वं नोपलक्षये। भ्राता भर्ता च टी .बा.का बन्धुश्च पिता च मम राघवः ॥” इति ।हात् "बाल्यात्प्रभृति सुस्निग्धो लक्ष्मणो लक्ष्मिवर्द्धनः" इत्युक्तरामभक्तरेव हेतोरनुजगाम । “येन येन धाता गच्छति तेन तेन सह गच्छति" इतिवदपूर्वोऽयं कश्चिदवृत्तिविशेष इति ऋषिर्विस्मयते हेति। "ह विस्मये विषादे च" इति बाणः । आशालेशमात्रेण स्वस्मिन्नेवाधिकप्रेमाणं भगवन्तं कुत्रचित् एकान्तस्थले स्वमनोरथानुरूपविशिष्टविषयसकलकैङ्कयलाभायानुसरन्नाधिकार्यत्र विनिर्दिश्यते ॥२४॥ अथ सीतायाः साधनदशायां पुरुषकारतया फलदायां प्राप्यतया चान्वयात्तथा नित्ययोगं दर्शयत्ति-रामस्येत्यादिश्लोकद्वयेन । रामस्याभिरामस्यापि दयिता अभिरामा नित्यं भार्या हृदि सन्ततं धार्या । बिभर्नेः "ऋहलोयंत्” इति ण्यत् । प्राणसमा उक्तार्थद्रये हेतुरयम् । हिता चेतनहितपरा । "मित्र
रामस्य दयिता भार्या नित्यं प्राणममा हिता। जनकस्य कुले जाता देवमायेव निर्मिता ॥२५॥
सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः । सीताप्यनुगता रामं शशिनं रोहिणी यथा ॥ २६ ॥ मौपयिकं कर्तुम्" इत्यादि वक्ष्यति । रामहितपरा वा । वक्ष्यति-" स्मारये त्वां न शिक्षये" इति । जनकस्य कुले जाता, आचारप्रधानेत्यर्थः । देवा मायव निर्मिता । अमृतमथनानन्तरमसुरमोहनार्थ निर्मिता विष्णुमायेव स्थिता। "मायया मोहयित्वा तान् विष्णुः स्त्रीरूपमास्थितः" इत्युक्तः। शायदा निर्मिता कृतमूर्तिः देवमाया विष्णोराश्चर्यशक्तिरिव स्थिता,अनेन सौन्दर्यस्य पराकाष्ठोक्ता । अथवा निर्मिता कृतावतारा । देवमाया देवस्य विष्णो लक्ष्मीः । वक्ष्यति उत्तरकाण्डे-"ऋते मायां विशालाक्षी तव पूर्वपरिग्रहाम्" इति । इवशब्दो वाक्यालङ्कारे एवकारार्थे वा ॥ २५ ॥ सर्वलक्षणसम्पन्ना सामुद्रिकोक्तैः सर्वैरुत्तमस्त्रीलक्षणैः सम्पन्ना । नारीणामुत्तमा पूर्वोक्तसर्वप्रकारेण सर्वस्त्रीश्रेष्ठा । पुरुषोत्तमरामानुरूपनायुत्तमेत्यर्थः । वधूर्दशरथस्नुषा अचिरोढा वा । “अचिरोटा वधूः" इति वैजयन्ती। सीता-"सीता लागलपद्धतिः" तजन्यत्वात्तव्यपदेशः । अनेनायोनिजत्वोक्तेर्दिव्यलोक वासकालिकसौन्दर्यान्यूनतोक्ता । अपिशब्देन लक्ष्मणानुगतिः समुच्चीयते । राममनुगता निरवधिकसौन्दर्याकृष्टहृदयतयानुगतवती, रोहिणी यथा । रामस्य दयिताइटा भार्या निरतिशयप्रेमास्पदा नित्यं हिता हितकारिणी च जनकस्य कुले गृहे यज्ञगृहे जाताआविर्भूता देवमायेव-सुन्दोपसन्दमोहनाथ देवैरुत्पादिता सर्वोत्तमसौन्दर्या तिलोत्तमेष । यद्वा असुरण्यामोहनार्थममृतविनियोगसमये स्वनिर्मितादेवस्य विष्णोर्मायावनितेव ॥२५॥ सर्वलक्षणसम्पन्ना-सामुद्रिकशास्त्रोक्तसर्व
For Private And Personal Use Only
Page #111
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
यथाशब्द इवार्थः । " यथा तथेवैवं साम्ये ” इत्यमरः । रोहिणीनाम चन्द्रस्यासाधारणपत्नी । " वरिष्ठा सर्वनारीणामेषा च दिवि देवता । रोहिणी न विना चन्द्र मुहूर्तमपि दृश्यते ॥ " इति । न केवलं रामसौन्दर्याकृष्टानुगता, किन्तु कलङ्किनं रोहिणीव पातिव्रत्यस्वरूपप्रयुक्ता गतेत्यर्थः । अयमर्थोऽनसूयासमक्षं व्यक्तीभविष्यति || २६ || रामभक्त्यविशेषालक्ष्मणमीतावत् पौराणामप्यनुवृत्तिं दर्शयति- पौरोरिति । पुरे भवाः पौराः अनेन स्त्रीबालवृद्धाविशेष उक्तः । दूरमनुगतः इत्यनेन विरहासहिष्णुत्वोक्त्या पौराणां परमा भक्तिरुक्ता । " पुनर्विश्लेषभीरुत्वं परमा भक्तिरुच्यते " इति वचनात् । पौरेरित्यनेन तदेशवास एव रामभक्तितेतुरित्युक्तम् । पित्रा दशरथेन च । चशब्दोऽन्वाचये । अल्पमनुगत इत्यर्थः । आदारं हि तेनानुगतम् । पिवेत्यनेन पुत्रकृतवात्सल्यादनुगत इत्युक्तम् । एवं परत्वतौलभ्ये दर्शिते । अथ वात्सल्यसौशील्ये दर्शयति-शृङ्गि बेरपुर इति । धर्मों आश्रितवात्सल्यसौशील्ये आत्मा स्वभावो यस्य सः तथा । आश्रितवात्सल्यसौशील्यस्वभावो रामः शृङ्गिवेरपुरे शृङ्गिणः
पौरैरनुगतो दूरं पित्रा दशरथेन च । शृङ्गिवेरपुरे मृत गङ्गाकूले व्यसर्जयत् ॥ हमासाद्य धर्मात्मा निषादाधिपतिं प्रियम् ॥ २७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
कृष्णसारादयः तेषां बेराणि कृत्रिमशरीराणि । " प्रतिच्छन्दः प्रतिनिधिर्वैरं च प्रतिरूपकम् " इति वैजयन्ती । वञ्चनेन सजातीयमृगग्रहणार्थानि यस्मिन् तत् शृङ्गिबेरम् । तथात्वात् तदाख्ये पुरे गङ्गाकूले, शृङ्गिवेरपुरसन्निहितगङ्गातीर इत्यर्थः । एतेन गङ्गातीरत्वमात्रेण नोद्देश्यत्वम्, किन्तु भक्त सेवितत्वेनेत्युक्तम् । “सा काशीति न चाकशीति" इत्याद्यभियुक्तोक्तेः । निपादाः प्रतिलोमजातिविशेषाः । “निषादो मृगपाती स्यात् " इति वैजयन्ती । तेषामधिपतिरिति जात्यपकर्ष उक्तः । प्रीणातीति प्रियः तम् स्वस्मिन् प्रीतिमन्तमित्यर्थः । गूहति गोपयति वञ्चयति परस्वमिति गुहः । इगुपधलक्षणः कप्रत्ययः । तमू, जातितो वृत्तितो गुणतः कुठतश्च दीनमपि स्वस्मिन्नानुकूल्यमात्रेणादरणीयत्वमुक्तम् । निषादाधिपतिमासाद्येत्यनेन सौशील्यमुक्तम् । महतो मन्दैस्सह नीरन्ध्रेण संश्लेषो हि सौशील्यम्। धर्मात्मेत्यनेन महत्त्वमुक्तम् । आसाद्येत्यत्राभिविधिवाचिना आङा अर्थान्नैरन्ध्य स्त्रीलक्षणसंपना, पुरुषाणां रामः उत्तमः नारीणामुत्तमा वधूः श्री। 'सीता लाङ्गलपद्धतिः' तदुत्थत्वात् सीतेति निर्दिश्यते ॥ २६॥ अथ धर्मात्मा रामः परैः पित्रा दशरथेन
For Private And Personal Use Only
Page #112
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. ॥१५॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुक्तम् । शृङ्गिवेरपुरे गुड़मासाद्येत्यनेन दोषेऽपि भोग्यत्वरूपं वात्सल्यमुक्तम् । सूतं सुमन्त्रम् पारम्पर्येणानुवर्त्तमानमपि व्यसर्जयत् व्यसृजत् । स्वार्थे णिच । सद्यःप्रसूतवत्सवात्सल्यात् पूर्ववत्सं परिहरन्त्या घेनोरिव वात्सल्यातिशय उक्तः ॥ २७ ॥ स्वस्मिन्नाशालेशमात्रेण जनितं गुहविषयप्रेमा तिशयं दर्शयति-गुहेनेति । रामः गुहेन सहितः सन् लक्ष्मणेन सीतया च सहितः । गुहसन्धानानन्तरमेव लक्ष्मणसीताभ्यां नित्यानपायिभ्यां साहित्य ८ मासीत् । ततः पूर्व सिद्धमपि सदसत्प्रायमासीदित्यर्थः । यद्वा दृष्टान्तार्थ लक्ष्मणसीतासाहित्यकथनम्, तादृशसौहार्द (स्नेहो ) गुहेऽप्यासीदिति भावः । सहितः संहितः । “समोवाहितततयोः” इति मलोपः । सः रामः लक्ष्मणेन सीतया च सह गुद्देन हितः प्रहितः गङ्गां तारित इत्यप्याहुः ||२८|| ते वनेन इति श्लोकद्वयमेकान्ययम् । ते रामादयस्त्रय इत्यनेन गुहनिवर्त्तनं द्योतितम् । वनेन वनं गत्वा वनाद्वनं गत्वा । पञ्चम्यर्थे तृतीया, हेतौ तृतीया वा अनेन नूतनवनावलोकन कुतूहलित्वं नगरप्रवेशस्य स्वाधिकारविरुद्धत्वं च द्योत्यते । यद्वा अवनेन वनं गत्वा अन्योन्यरक्षणेन वनं गत्वेत्यर्थः । वक्ष्यति - गुहेन सहितो रामो लक्ष्मणेन च सीतया ॥ २८ ॥ ते वनेन वनं गत्वा नदीस्तीर्त्वा बहूदकाः । चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् ॥ २९ ॥
“ अग्रतो गच्छ सौमित्रे सीता त्वामनुगच्छतु । पृष्ठतोऽहं गमिष्यामि त्वां च सीतां च पाठयन् । अन्योन्यस्येह नो रक्षा कर्त्तव्या पुरुषर्षभ ||" इति । यद्वा अवनेन पितृवचनपरिपालनेन हेतुना वनं गत्वा, अवनेन लोकरक्षणेन हेतुना वा । रावणादिदुष्टनिबर्हणमुखेन लोकरक्षणार्थं हि तेषां वनगमनम् । यद्वा " तेवृ देवने " इति धातोर्भावे ल्युट् । तेवनेन देवनेन लीलया अनायासेनेत्यर्थः । मृगयाक्रीडनेन वा । अनयैव व्युत्पत्त्या तेवनं पादसञ्चार इति लभ्यते, सूतविसर्जनानन्तरं रथादवरुह्य पादसञ्चारेण वनं गत्वेत्यर्थः । यद्वा अवनेन सह वनं गत्वा मध्येमध्ये स्थउप्रदेशं वनं च गत्वेत्यर्थः । वनेन 1 जलेन सहितं वनमू, न तु मरुकान्तारमिति वार्थः । " पयः कीलालममृतं जीवनं भुवनं वनम् " इत्यमरः । बहूदकाः विपुलोदकाः अधिकोदका वा । " विपुलाने कयोर्बहुः " इति वैजयन्ती । नौतार्या इत्यर्थः । नदीः गङ्गाम् तीर्त्वा उत्तीर्य । "गङ्गा नदीनाम्" इति नदीमुख्यत्वात् निरुपपदनदीशब्देन च दूरमनुगतः। गङ्गाकूले वर्तमाने शृङ्गिवेरपुरे स्थितं निषादाधिपतिं प्रियमिम् । गुहमासाद्य रामविसर्जनार्थमागतं गङ्गाकूले व्यसर्जयत् अत्यजत । गृहमासाद्य गुहेन लक्ष्मणेन सीतया च सहितो रामः सुमन्त्रं व्यसर्जयदिति श्लोकद्वयमेकं वाक्यम् ||२७||२८|| तेवनेनेति । तेवनं पादचारणमिति संप्रदायः । ते त्रयः तेवनेन पादचारेण
For Private And Personal Use Only
टी.बा. कां
स० [१
॥ १५ ॥
Page #113
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
Mगङ्गीच्यते । “जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम्" इति बहुवचनम्, पूजायाँ बहुवचनं वा। "अदितिः पाशान्" इतिवदवयवबहुत्वाभिप्रायेण वा बहुवचनम् । अत्र ' अग्रिहोत्रं जुहोति, यवागूं पचति ' इतिवदर्थक्रमेण नदीस्ती| वनं गत्वेति योजनीयम् । यद्वा अपूर्वकालेऽपि तवाप्रत्ययः 'आस्य व्यादाय स्वपिति' इतिवत् । यद्यपि “आस्यं व्यादाय स्वपिति संमील्य हसति इत्युपसंख्यानम्" इति वात्तिके स्थलद्वयमेषो । पात्तम् तथापि न्यासकृता " परावरयोगे च" इति पूर्वसूत्रे चकारात सर्वत्रायं प्रयोगः सम्भवतीत्युक्तम् । यद्वा ते वनेनत्यनेन गङ्गातरणमर्थसिद्धम् । नदीशब्दो यमुनापरः। यद्वा नदीः गङ्गायमुनामन्दाकिनी । मन्दाकिनीनाम चित्रकूटपरिसरे परिसरन्ती स्रवन्ती । सौकर्याय युगपदुक्तम् । यदा पूर्वार्ते स रामो लक्ष्मणेन सीतया च सह गुहेन हितः प्रहितः, सीतालक्ष्मणरामाः गुहेन गङ्गा तारिता इत्यर्थः । अतः पादसञ्चारेण वनगमनमत्रोक्तम् ।
रम्यमावसथं कृत्वा रममाणा वने त्रयः । देवगन्धर्वसङ्काशास्तत्र ते न्यवसन सुखम् ॥३०॥ भरद्वाजस्य शासनात् चित्रकूटमनुप्राप्य । प्रजाभरणशीलो भरद्वाजः। इत्थं निरुक्तमृगारण्यके-"एष एव बिभ्रदाजः प्रजावै वाजः ता एष विभर्ति यदि
भर्ति तस्मात् भरद्वाज इत्याचक्षते" इति । यद्रा वाजं रेतः, वाजकरणमित्यादौ तथा प्रयोगात् । विभ्रद्वाजं भरद्वाजः नित्यब्रह्मचारीत्यर्थः । “भरद्वाजो लह त्रिभिरायुभिब्रह्मचर्यमुवा(पास" इति श्रुतेः। तस्य शासनानियमनात चित्रकूटे भवद्भिः स्थातव्यम्, तस्यायमेव मार्ग इत्येवरूपात् । अनु सदृशम्
“पश्चात्सादृश्ययोरनु" इत्यमरः। राजकुमाराणां स्वेषामुचितमित्यर्थः। "सुभगश्चित्रकूटोऽसौ गिरिराजोपमो गिरिः।यस्मिन् वसति काकुत्स्थः कुबेर इव नन्दने ॥” इति वक्ष्यति । पश्चाद्भागे वा चित्राणि आश्चर्यावहानि कूटानि शिखराणि यस्यासो चित्रकूटः तम् । “आश्चर्यालेख्ययोश्वित्रम्" इत्यमरः । प्राप्य गत्वा ॥२९॥ रम्यं रमणीयं जलरामणीयकस्थलरामणीयकादियुक्तम् आवसथं पर्णशालारूपं गृहम् । "धिष्ण्यमोको निवसनं स्थानावसथवास्तु च" इत्यमरः । कृत्वा निर्माय । अत्र पर्णशालानिर्माणे लक्ष्मणस्य साक्षात्कर्तृत्वम् । इतरयोस्तु उचितदेशप्रदर्शनादिना प्रयोजककर्तृत्वम् । “समान कर्तृकयोः पूर्वकाले" इत्यत्र सूत्रे 'गृहेकत्ववदुद्देश्यगतत्वेन द्वित्वस्याविवक्षितत्वादनेकक्रियास्वपि क्त्वाप्रत्ययस्सम्भवति' इति न्यासकारोक्तेः क्त्वा
प्रत्ययबाहुल्यम्। तत्र वने चित्रकूटोपान्तवने रममाणाः लीलारसमनुभवन्तः सन्तः सीतारामयोः पुष्पापचयसलिलक्रीडादिकं रतिः। “वैदेहि रमसे कच्चि ।। पवनं गत्वा चहृदका नदीस्ती| अनु पश्चात भरद्वाजस्य शासनात चित्रकूट प्राप्य रम्यमावसथं कृत्वा पर्णशाला कृत्वा नब रममाणा देवगन्धर्वसङ्काशाः सुखं न्यवस
For Private And Personal Use Only
Page #114
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
॥२॥
बा.ग.न. चित्रकूटे मया सह । पश्यन्ती विविधान् भावान् मनोवाक्कायसंयुतान् । " इति हि वक्ष्यति। लक्ष्मणस्य तु विशिष्टविपयङ्कर्यलाभजा प्रीतिः । वक्ष्यति “भवांस्तु सह वैदेह्या गिरिसानुषु रंस्यते । अहं सर्व करिष्यामि जाग्रतः स्वपतश्च ते।।" इति । त्रयां रममाणाः इत्यनेनानन्दहेतुभेदेऽप्यानन्दांशे तौल्य ॐ मुच्यते "परमं साम्यमुपैति” “भागमात्रसाम्यलिङ्गाच्च" इतिवत् । रममाणा इति वर्त्तमाननिर्देशेन नैरन्तर्य्यमुक्तम् । वर्त्तमानार्थकस्याप्यस्य न्यवसन्निति भूतप्रत्ययान्त विशेषणत्वम् । “धातुमम्बन्धे प्रत्ययाः" इत्यनुशासनात् अग्निष्टोमयाजी पुत्रस्ते भविता' इतिवत् संभवृत्ति । अतएव देवगन्धर्वसङ्काशाः सन्तः देवगन्धर्वा मनुष्यगन्धवेभ्योऽधिकानन्दाः । यद्वा देवी च देवश्व देवी लक्ष्मीनारायणौ । “पुमान्स्त्रिया” इत्येकशेषः । गानं धारयतीति गन्धर्वः । " एतत्साम गायन्नास्ते " इत्युक्तः सर्वदा सामगानपरी मुक्तः । देवौ च गन्धर्वश्व देवगन्धर्वाः तत्सदृशाः देवगन्धर्वसंकाशाः । निभादित्वादुत्तरपदभूता
चित्रकूटं गते रामे पुत्रशोकातुरस्तथा । राजा दशरथः स्वर्ग जगाम विलपन् सुतम् ॥ ३१ ॥
एव सन्तः सदृशवचनात थाहा मर:-म्युरुत्तरपदे त्वमी। निभसंकाशनी काशप्रतीकाशोपमादयः" इति ते त एव सन्तः साकेतवासिनः एव सन्तः सुखं न्यवसन् । वक्ष्यति " सुरम्यमासाद्य तु चित्रकूटं नदीं च तां माल्यवती सुतीर्थाम् । ननन्द रामो मृगपक्षिजुष्टां जहाँ च दुःखं पुरविप्रवासात् ॥” इति यद्वा त एव सन्तः वनवासिन एव सन्तः, नागरिका अपि चिरं वनचरा इवावसन्नित्यर्थः । मुखग्लान्यादिभिस्तेषां वैदेशिकत्वगन्धोऽपि नाज्ञायतेति भावः । सुखं यथा भवति तथा न्यवसन् । कदाचिदपि दुःखलेशोऽपि नान्वभावीत्यर्थः । अत्र क्रियाभेदात् तच्छदद्वयप्रयोग इत्यध्याहुः । ते तीव जग्मुरिति क्रियापदमध्याहृत्य केचिद्योजयन्ति । अत्र देवगन्धर्वसंकाशा इति पद्गतेनोपमालङ्कारेण किञ्चिद्वस्तु ध्वन्यते - यस्तावत्स्वरूपज्ञानपूर्वकं भग वन्यनुरक्तो भवति तं भगवान् देव्या समागत्य दिव्यं विमानमारोप्यातिवाहिकगणैः सत्कार्य विरजां तीर्त्वा तिल्यकान्तारमासाद्यामानवेनानुज्ञाप्य दिव्य लोके महामणिमण्डपमुपेत्य दिव्यसिंहासनारूढः श्रिया सह मोदमानस्तद्रचितसर्वदे श सर्वकालसर्वावस्थोचितसकलविधङ्कयऽस्मै स्वानन्दसम मानन्दं दत्त्वा तेन सह यावत्कालमास्त इति ॥ ३० ॥ एवं लक्ष्मणस्य भगवच्छेषत्ववृत्तिं प्रतिपाद्य भरतस्य पारतन्त्र्यवृत्तिं दर्शयति-मृते तु तस्मिन्नित्या दिना । तदुपोद्वातन्वे नाह--चित्रेति । रामे चित्रकूटं तथा उक्तप्रकारेण गते सति दशरथो राजा पुत्रशोकेन पुत्रादर्शनजदुःखेनातुरः पीडितः सन् सुत त्रिति योजना ॥ २९ ॥ ३० ॥ रामे चित्रकूटं गते सति तदा पुत्रशोकातुगे राजा पुत्रं स्मृत्वा विलपन् परिदेवनं कुर्वनेत्र स्वर्ग जगाम ॥ ३१ ॥
For Private And Personal Use Only
टी.बा.कॉ. स० १
॥१६॥
Page #115
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
मुद्दिश्य हा सुतेत्येवं विलपन् प्रलापं कुर्वन् स्वर्ग जगाम ॥ ३१॥ मृते विति । तस्मिन् दशरथे मृते सति । स्वर्गप्रातिरपि नश्वरत्वेनानुपादेयेति मृते। इत्युक्तम् । महाबलः राज्यभरणसमर्थः अतएव भरतः। भरत इति राज्यस्य भरणादित्युक्तरीत्या भावज्ञेन वसिष्टेन भरत इति कृतनामा वसिष्ठप्रमुख दिजैः वसिष्ठादिभित्राह्मणैः । राज्याय राज्यं कर्तुं नियुज्यमानः । “क्रियार्थोपपदस्य च कर्मणि स्थानिनः" इति चतुर्थी । राज्यं राजत्वम् ।" ये चाभावकर्मणोः” इति प्रतिषेधादनो न प्रकृतिभावः । नैच्छत् नाभ्यलपत् । महाबल इत्यनेन सत्यामेव शक्तौ स्वरूपविरुद्धत्वाद्राज्यं नाङ्गीचकारे त्यवगम्यते । अतएव वक्ष्यति-"राज्यं चाहं च रामस्य धर्म वक्तुमिहार्हसि । विललाप सभामध्ये जगहे च पुरोहितम् । कथं दशरथाजाता भवेदाज्यापहारकः ॥” इति ॥ ३२ ॥ स जगामेत्यर्द्धमेकं वाक्यम् । वीर्येण युक्तो वीरः । वीर्यमत्र शत्रुभूतरागादिजेतृत्वम् । विषयानाकृष्टचित्त
मृते तु तस्मिन् भरतो वसिष्ठप्रमुखैर्द्विजैः । नियुज्यमानो राज्याय नैच्छद्राज्यं महाबलः ॥३२॥ स जगाम वनं वीरो रामपादप्रसादकः ॥ ३३॥
गत्वा तु सुमहात्मानं रामं सत्यपराक्रमम् । अयाचभ्रातरं राममायभावपुरस्कृतः॥३४॥ इत्यर्थः । यद्वा “ एभिश्च सचिवैः सार्दू शिरसा याचितो मया । भातुः शिष्यस्य दासस्य प्रसादं कर्तुमर्हसि ॥” इत्युक्तरीत्या चतुरङ्गबलसहितः स भरतः रामपादप्रसादकः। पादशब्दः पूज्यवाची । “पूज्ये तु पादनामाङ्कः" इत्यमरशेपः । प्रसादकः। "तुमुन्ण्वुलो क्रियायां कियार्थायाम् " इति। बुल् । पूज्यं राम प्रसादयितुमित्यर्थः । यदा रामनरणयोः प्रसादकः, रामस्यैव प्रसाद्यत्वेऽपि पादयोः प्रसाद्यत्वोक्तिःशेषभूतव्यवहारानुसारेण । राजानं द्रष्टुमिति वक्तव्ये राजपादौ द्रष्टुमिति हि भृत्यजनो व्यवहरति । वनं जगाम प्राप, वस्तुतो रामस्य कोपाभावेऽपि भरताय राज्यं दत्तमिति बुद्धिं निवर्त यितुमित्यर्थः। “पूजिता मामिका माता दत्तं राज्यमिदं मम। तद्ददामि पुनस्तुभ्यं यथा बमददा मम ॥” इत्युत्तरत्रापि वक्ष्यति ॥३३॥ गत्वा स्विति । अब स इत्यनुपज्यते । स आर्यभावपुरस्कृतः पुरस्कृतः आर्यभावः येन सः । आहिताग्न्यादित्वात् परनिपातः । यद्रा आर्यभावेन स्वस्यायभावेन तस्मिन् दशरथेमतेभरतस्तु वसिष्ठादिभिः राज्याय नियुज्यमानः महाबलः राज्यं कर्त समर्थः । सौभ्रात्रात राज्यं नैच्छत॥३॥स जगामति । वीर वीर्येण युक्तः । अब वीय नाम-अन्तःशत्रुभूतरागादिजेतृत्वम् विषयानाकृष्टचित्त इत्यर्थः। रामपादप्रसादकः पादशब्दः पूज्यवाची पाभ्यं रामं प्रसन्न कर्तुमित्यर्थः॥३२॥गन्वेति । गममाभिगम
For Private And Personal Use Only
Page #116
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भू.
॥१॥
पुरस्कृतः पूजितः। उचितमनेन क्रियत इति श्शाषित इत्यर्थः । “पूजितः स्यात्पुरस्कृतः" इति बाणः । तथाविधः सन् सुमहान आत्मा अन्तःकरणंटी .बा.का. यस्य तम्, सुमहात्मानं स्वतः प्रसन्नहृदयमित्यर्थः। सत्यपराक्रमं सत्ये पराक्रमोऽप्रच्युतत्वं यस्य तं रामम्, गत्वा तु प्राप्य, तु विशेषोस्ति । तस्याये स्थितिरेवालम्, याचनमतिरिच्यत इति भावः। प्रातरं राममयाचत् प्रार्थयामास, स्वाभीष्टमिति शेषः। याचेर्दिकर्मकत्वात् स्वरितेत्त्वादुभयपदी। क्रिया भेदादामशब्दस्य न पुनरुक्तता ॥ ३४॥ स्वाभीष्टमेवाह-त्वमेवेति । धर्मज्ञः ज्येष्ठे विद्यमाने न कनिष्ठो राज्यमहतीति धर्म जानन त्वमेव राजा नान्यः इति रामं वचोऽब्रवीत् । “अकथितं च" इति द्विकर्मकत्वम् । ननु भरतकृता प्रपत्तिः कुतो नाफलत्, अधिकारिखेगुण्यादा शरण्यवैगुण्यादा नाद्यः अपेक्षातिरिक्तस्याभावात् । नान्त्यः, तस्य सर्वगुणपरिपूर्णत्वात्: इत्याशय प्रबलप्रतिबन्धकस्य प्रारब्धस्य सद्भावात् न सा फलितेत्याह-रामोऽपीति।
त्वमेव राजा धर्मज्ञ इति रामं वचोऽब्रवीत् । रामोऽपिपरमोदारः
सुमुखः सुमहायशाः । न चैच्छत्पितुरादेशाद्राज्यं रामो महाबलः ॥ ३५॥ अपिशब्दः प्रतिविशेषणमन्वेति। रामोऽपिरमयतीति व्युत्पत्त्या स्वरूपरूपगुणैराश्रितचित्तरञ्जनस्वभावोऽपि परमोदारोऽपि स्वपर्यन्तापेक्षितार्थप्रदोऽपि “य आत्मदा बलदा" इति श्रुतेः । सुमुखोऽपि अर्थिजनलाभेन प्रसन्नमुखोऽपि सुमहायशाः अपि “नयर्थिनः कार्यवशादुपेताः ककुत्स्थवंशे विमुखाः प्रयान्ति" इति श्रीविष्णुपुराणोक्तरीत्या महाकीर्तिरपि महाबलोऽपि आश्रितमनोरथपूरणे निपुणोऽपि रामः पितुरादेशात् बलवत्प्रतिबन्धकानेच्छत् । रामम् आर्यभावपुरस्कृतः विनयपुरस्कृतस्सन सुमहात्मा सु शोभना महानात्मा अन्तःकरणं यस्य तम् । अयाचत स्वाभिलषितमिति शेषः । " सत्स कार्यवता पंसा मलमेवामतः स्थितिः" इति न्यायेन सतामग्रतोऽवस्थानमात्रेण स्वाभिप्राये निवेदितऽपि दैन्यप्रख्यापनार्थ पुनरयाचदिति भावः ॥ ३४ ॥ अभिलषितमेवाह-त्वमे वति। धर्मज्ञः सर्वगुणश्रेष्ठे ज्येष्ठे सति कनिष्ठस्य राज्याईसा नास्तीत्यमुंधर्म त्वमेव जानासि, अतः त्वमेव राजेतिरामं वचोऽब्रवीदिति सम्बन्धः। रामोऽपीति । रामोऽपि ॥१७॥ रमयतीति व्युत्पत्त्या स्वरूपगुणराश्रितचित्तरञ्जकत्वस्वभावोऽपि। मुमुखः अर्थिजनलाभेन प्रसन्नमुखः। परमादारः याचकाभीष्टप्रदाननिरतः,महायशाः-"न ह्यर्थिनः कार्यवशादुपेताः ककुत्स्थवंशे विमुखाः प्रयान्ति " इति श्रीविष्णुपुराणोक्तप्रकारेण प्रसिद्धीतिरसन्नपि, महाबलः एकशरविमोचनेन सकलराक्षसनिरसनसमर्थः । अपिशब्दः सर्वत्र सम्वध्यते। एवम्भूतोऽपि रामः पितुरादेशानियोगात् राज्यं नैच्छ देनि योजना । पितुर्वचनगौरवात भरतेनार्थितं राज्याभिषेक नैच्छदित्यर्थः॥ ३५॥
For Private And Personal Use Only
Page #117
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
-
चकारात्तवसाने त्वैच्छदित्यर्थः । आदेशो नियोगः ॥ ३५॥ सर्वथा प्रपत्तेर्वेफल्यमनुचितमिति यावत्प्रतिबन्धकानिवृत्ति फलप्रतिनिधि दिशति स्मेित्याह-पादुके चेति ।चस्त्वर्थः। किन्तु भरताग्रजा फलप्रदानोचितसम्बन्धशीलः राज्याय राज्यं कर्तुम् । "क्रियार्थोपपदस्य च कर्मणि स्थानिन"
इति चतुर्थी । अस्य भरतस्य पादुके न्यासं स्वप्रतिनिधिं दत्त्वा, रामपादुके राज्यं कुरुतः अहं तयोः परिचारक इति भावयति दत्त्वेत्यर्थः । पुनः पुनर्भरतं तस्माद्देशान्निवर्तयामास । पुनःपुनरित्यनेन भरतस्य रामविरहासहिष्णुत्वं द्योत्यते । स्वार्थत्वनिवृत्तिपूर्वकपरस्वत्वापादनरूपत्वाभावात् न चतुर्थी, किन्तु सम्बन्धसामान्ये षष्ठी ॥३६ ॥ अथ प्रपत्रस्य यावत्प्रारब्धनिवृत्ति शेषिणि वृत्तिं दर्शयन्नाह-स काममिति । स भरतः कामं रामकेय मनोरथमप्राप्येव रामपादौ रामस्य पादुके । पादशब्दः पादुकोपलक्षकः । उपस्पृशन प्रत्यहं सेवमानः सन् रामागमनकांक्षया कदा राम आगमिष्य
पादुके चास्य राज्याय न्यासं दत्त्वा पुनः पुनः। निवर्तयामास ततो भरतं भरताग्रजः॥३६॥ स काममनवाप्यैव रामपादावुपस्टशन् । नन्दिग्रामेऽकरोद्राज्यं रामागमनकांक्षया ॥ ३७ ॥ गते तु भरते श्रीमान्
सत्यसन्धो जितेन्द्रियः। रामस्तु पुनरालक्ष्य नागरस्य जनस्य च । तत्रागमनमेकाग्रोदण्डकान प्रविवेश ह॥३८॥ तीति प्रत्याशया चतुर्दशवर्षरूपप्रतिबन्धकमुत्तीर्य कदा रामकैकय लप्स्य इति मनोरथमभिवर्धयन्नित्यर्थः । रामरहिततन्निवासस्यातिदुःखावहत यायोध्यां विहाय नन्दिग्रामे नन्दियामाख्ये अयोध्यासन्निहिते कुत्रचित् ग्रामे राज्यमकरोत् । तदाज्ञाकैर्यमकरोत् । परस्मैपदेन स्वस्य तस्मिन् फलत्व निवृत्तिरवगम्यते॥३७॥अयोध्याकाण्डप्रतिपाद्यपितृवचनपरिपालनसिद्धिं निगमयनुत्तरकाण्डार्थ प्रस्तौति-गते विति।अनादत्रयमेकं वाक्यम्।भरते गते तु विशेषोऽस्ति इति तभवाह-श्रीमान् प्रतिज्ञाभङ्ग भयजनितविषादविगमादुत्पन्नकान्तिविशेषः। सत्यसन्धः भरतनिर्बन्धेनाप्यविचाल्यप्रतिज्ञः।"सन्धा पादुके चेति । भरताग्रजः अस्य-भरतस्य, राज्याय-राज्यं कर्तुम । अहल्यादृष्टवैभवपादस्पृष्टे पादुके न्यासरूपेण दत्वा बहुविधैः सान्त्वेः पुनर्भरतं निवर्तयामासेति. सम्बन्धः । राज्यस्य निक्षेपरूपतया स्वत्वनिवृत्तिपूर्वकपरस्वत्वापादनविषयत्वाभावाच्चतुर्थ्या अप्रसक्तरस्येति सम्बन्धसामान्ये षष्ठी ॥३६॥ स काममिति। स भरतः कामम् अभिषेकार्थ रामप्रत्यानयनलक्षणं मनोरथमनवाप्यैव नन्दिग्रामे रामपादौ रामपादुके अनुदिनमुपस्पशन नमस्कुर्वन रामागमनकाबया नन्दिग्रामे स्थित्वा राज्यमकरोत् पालयामास ॥ ३७ ॥ गते त्विति । भरते गते सति श्रीमान-सर्वातिशयकान्तिमान् । सत्यसन्धः सत्यप्रतिज्ञः, जितन्द्रियः राज्यभोगलौल्यरहितः।
विषम-एवलक्षणस्य भरतस्य च क्रमेण श्रीरामक कार्य तापारतन्त्री च प्रदर्शितम् । शत्रुघ्नवृत्तान्ता प्रदर्शनेन तस्य भागवतपारतन्य सूचितम् ॥ १७ ॥
For Private And Personal Use Only
Page #118
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पा.रा.भू.
दी.बा.का
स०१
प्रतिज्ञा मर्यादा" इत्यमरः । जितेन्द्रियः मातृभरतादिप्रार्थनाव्याजे सत्यपि राज्यभोगलौल्यरहितः रामः । नगरे भवो नागरः । “तत्र भवः" इत्यण।। तस्य जनस्य, तत्र चित्रकूटे, पुनरागमनमालक्ष्य आलोच्य, चकारादृषिविप्रकारदर्शनाच तत्प्रदेशं विहाय एकाग्रः पितृवचनपालने दत्तावधानो विरोधि भूयिष्ठदेशत्वेन सावधानो वा दण्डकान् प्रविवेश । हेति विषादे । “एकसोऽनन्यवृत्तिरेकाग्रेकायनावपि" इति वैजयन्ती । सीतालक्ष्मणयोश्च प्रवेशी ऽर्थसिद्धः । दण्डकस्य राज्ञो जनपदो दण्डकः। "तस्य निवासः" इत्यण् । “जनपदे लुप्" इति लुप् । शुक्रशापेन वनतां प्राप्तः । कुत्सायां कन् । अवान्तवनबहुत्वाद्वहुवचनम् । वक्ष्यत्युत्तरकाण्डे-"शप्तो ब्रह्मर्षिणा तेन पुरा वै दण्डको हतः । ततःप्रभृति काकुत्स्थ दण्डकारण्यमुच्यते । तपाईं स्विनः स्थिता यत्र जनस्थानमतोऽभवत् ॥” इति। दण्डकामिति पाठे-दण्डको नाम राजास्यामटव्यामस्तीति दण्डका । " अर्शआदिभ्योऽच् "
प्रविश्य तु महारण्यं रामो राजीवलोचनः । विराधं गक्षसं हत्वा शरभङ्गं ददर्श ह ।
सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातरं तथा ॥३९॥ इत्यचप्रत्ययः । ततष्टाए । क्षिपकादित्वान्नंत्त्वम् ॥ ३८ ॥ एवमयोध्याकाण्डवृत्तान्तसङ्ग्रहेण पितृवचनपरिपालनरूपसामान्यधर्मः. शंषभूतस्य शेषि विषयक कार्यवृत्तिः, प्रपन्नस्य भगवत्पारतव्यं च प्रदर्शितम् । शत्रुघ्नवृत्तान्ताप्रदर्शनेन तस्य भागवतपारतन्त्र्यं च सूचितम् । अथ ब्राह्मणेषु विशिष्य सत्यप्रतिज्ञत्वप्रतिपादनपरमारण्यकाण्डवृत्तान्तं संगृह्णाति-प्रविश्य वित्यादिना । रामो महारण्यं दण्डकारण्यम्। प्रविश्य । तु विशपोऽस्ति तमाह-राजीव लोचनः अपूर्वसंस्थानविपिनविलोकनजनितकुतूहलेन विकसितनयनारविन्दः सन् । तेनैवोत्साहन विराधं राक्षसं हत्वा तद्धननमुपहारीकृत्य शरभङ्गं ददर्श । हेत्यैतिह्ये । तदनुज्ञया सुतीक्ष्णं चापीत्येकनिपातः समुच्चयार्थकः। अगस्त्यमगस्त्यभ्रातरं च ददर्श । नथति समुच्चये।अगस्त्यभ्राता सुदर्शनाख्यः। तदुक्तं सनत्कुमारसंहितायामगस्त्येन-“यवीयानेप मे भ्राता सुदर्शन इति स्मृतः।" इति । कुम्भसम्भवस्यागस्त्यस्य भ्राता सहपोपणादिति बोध्यम् । रामस्त्विति । नागरस्य जनस्य अयोध्यावासिनो जनस्य, चशब्दादरतस्य च । तत्र चित्रकूटे पुनरागमनमालक्ष्य पितुर्वचनपरिपालने एकाग्रचित्तः सन् दण्डकान दण्डकाख्यवनं प्रविवेश, अवान्तरवनवाहल्यावहुवचनम् । हेति प्रसिद्धौ ॥३८॥ प्रविश्य तु महारण्यमित्याग्भ्य आरण्यकाण्डकथासंग्रहः क्रियते। तुशब्दोऽवधारणे। राजीवलोचनो रामः । राजीवलोचनविशेषणं गमग महावनप्रवेशसंभावितराक्षसयुद्धारम्भार्जितं हर्ष द्योतयति । महारण्यं दण्डकाख्यं वनं प्रविश्य तु प्रविश्व
वश्य
For Private And Personal Use Only
Page #119
--------------------------------------------------------------------------
________________
Shrava Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsen Gyarmandir
अगस्त्यं च अगस्त्यभ्रातरमित्यत्र सन्धिकार्याभावो वाक्ये संहिताया अनित्यत्वात् । तथोक्तम्-“संहितैकपदे नित्या नित्या घातूपसर्गयोः। नित्या । समासे वाक्ये तु सा विवक्षामपेक्षते ॥” इति ॥३९॥ तनि०-विराधवधानन्तरमेव शरभङ्गादिदर्शनोक्त्या विराधवधस्य शरभङ्गादिदर्शने “रिक्तहस्तेन नोपया दाजानं दैवतं गुरुम् " इत्युक्तमुपायनत्वं व्यज्यते ॥३९॥ अगस्त्येति । अब राम इत्यनुषज्यते।रामः परमप्रीतः सन् । जगदेकवीरस्य स्वस्य सदृशायुधजाल लाभात् भृशं सन्तुष्टः सन् अगस्त्यवचनादेव, न तुस्वाभ्यर्थनात् । ऐन्द्रमिन्द्रेण दत्तम् "तस्येदम्" इति सम्बन्धसामान्येऽण् । “दत्तो मम महेन्द्रेण" इति वक्ष्यमाणत्वात् । इदं शरासनादित्रयसाधारणं विशेषणम् । शरा अस्यन्ते शिप्यन्तेऽनेनेति शरासनं धनुः । तच्च खड्गं च अक्षयसायको समर सीनि सहस्रशो विनियोगेऽप्यक्षयशरौ तूणी निषङ्गो जग्राह स्वीकृतवान् । वचनाजग्राहेत्यनेन खड्गादिकमगस्त्यो न स्पृष्टवान् किन्तु निर्दिष्टवानित्यु
अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम् । खङ्गं च परमप्रीतस्तूणी चाक्षयसायकौ ॥ ४०॥
वसतस्तस्य रामस्य वने वनचरैः सह । ऋषयोऽभ्यागमन सर्वे वधायासुररक्षसाम् ॥४१॥ च्यते ॥४०॥ एवं विरोधिनिरसनानुकूल्यदर्शनलब्धावसरमुनिजनाभ्यर्थनमाह-यसत इति । बने शरभङ्गवने तस्य वसतः, तस्मिन्वसतीत्यर्थः।। “षष्ठी च" इति योगविभागात् “यस्य च भावेन भावलक्षणम्" इत्यस्मिन्नर्थे पष्ठी। यद्वा षष्ठयर्थसम्बन्धसामान्यस्य उक्तविशेषे पर्यवसानम् । "शरभङ्गाश्रमे राममाभिजग्मुश्च तापसाः" इति वक्ष्यमाणत्वाच्च शरभङ्गवन इति सिद्धम् । सर्वे वैखानसवालखिल्यादय ऋषयः शरभङ्गाश्रमवासिनो वन चरैचित्रकूटपम्पावनप्रभृतिवनवासिभिः सह । वक्ष्यति-“पम्पावननिवासानामनुमन्दाकिनीमपि । चित्रकूटालयानां च क्रियते कदनं महत् ॥” इति । यद्वा वनचरैः सह वने वसतस्तस्य । “षष्टी चानादरे” इत्यनादरे षष्टी । “सविशेषणे हि-" इति न्यायेन तस्य वने वासमनाइत्येत्यर्थः । वक्ष्यति हि-“ते वयं भवता रक्ष्या भवद्विषयवासिनः। नगरस्थो वनस्थो वा त्वं नो राजा जनेश्वर ॥” इति । यद्वा वने वसतस्तस्य समीपमित्युपस्कार्यम् । आसुराणि असुरप्रकृतीनि रक्षांसि । अनेन “विभीषणस्तु धर्मात्मा न तु राक्षसचेष्टितः" इत्युक्तविभीषणव्यावृत्तिः। यदा असुराश्च रक्षांसि चेति शरभङ्गनामानं मुनिं ददर्श तथा सुतीक्ष्णादीनपि ददर्श ॥ ३९ ॥ अगस्त्येति । शरासनादि प्रतिगृहाणेत्येवंरूपागस्त्यवचनात् । इन्द्रः परमेश्वरी विष्णुः तस्येम मैन्द्रम् । निजाधलाभात परमप्रीतः । अक्षयाः सायकाः ययोस्तौ । तूणी-दषुधी च जग्राह ॥४०॥ वसत इति । सर्वे ऋषयः असुररक्षसां वधाय वनचरैर्वानप्रस्थ
For Private And Personal Use Only
Page #120
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भ. द्वन्द्वः। असुराः कबन्धादयः, तत्र दनुशब्दप्रयोगात् । यद्धा असून्प्राणान् रान्ति गृह्णन्ति इत्यसुराणि. असुराणि तानि च रक्षांसि चेति कर्मधारयः । तेषां टी.बा.का. ॥१९॥ वधाय वधं कारयितुं प्रार्थयितुं वा । “कियार्थोपपदस्य च कर्मणि स्थानिनः" इति चतुर्थी। अभ्यागमन् अभिमुखतया आगताः। न ह्याभिमुख्यादन्यत् । स०१
शरणागतिनामास्ति। “सत्सु कार्यवतां पुंसामलमेवाग्रतः स्थितिः"। यद्वा असुररक्षसां वने वसतस्तस्य असुररक्षसां वधायाभ्यागमन्नित्युभयत्राप्यन्वयः। काकाक्षिन्यायात् मध्यमणिन्यायादा ॥४१ ।। मुनीनां दुर्दशामालोक्य तद्विरोधिनिरसनं प्रतिज्ञातमित्याह-स तेषामिति । स रामः राक्षसानां वने दण्डकारण्ये तेषामृषीणां तथा प्रतिशुश्राव, यथा तैरथितं तथा प्रतिजज्ञ इत्यर्थः। “आश्रवसङ्गरसन्धाः प्रतिश्रवः संश्रवः प्रतिज्ञा च" इति हलायुधः ॥४२॥ मुनिभिरथितो रामेण प्रतिज्ञातश्च कोऽर्थ इत्यत्राह-प्रतिज्ञातश्चेति । रामेण प्रतिज्ञातोऽर्थस्तु. अग्निकल्पानामीपन्यूनमनिसादृश्यं प्राप्तानाम् ।
स तेषां प्रतिशुश्राव राक्षसानां तथा वने ॥४२॥ प्रतिज्ञातश्च रामेण वधः संयति रक्षसाम् । ऋषीणामग्निकल्पानां दण्डकारण्यवासिनाम् ॥४३॥ तेन तत्रैव वसता जनस्थाननिवासिनी।
विरूपिता शूर्पणखा राक्षसी कामरूपिणी ॥ ४४॥ "ईपदसमाप्तौ कल्पन्देश्यदेशीयरः" इति कल्पप्रत्ययः । अतएव दण्डकारण्यवासिनामृषीणाम् । चतुर्थ्यर्थे षष्ठी। संयति युद्धे । “समुदायः स्त्रियां संयत् । समित्याजिसमिद्युधः" इत्यमरः । रक्षसां वधः। "कर्तृकर्मणोः कृति" इति कर्मण्यर्थे षष्ठी । प्रतिज्ञातं स्विति पाठे-सामान्ये नपुंसकम् । प्रतिज्ञातं वस्तु वध इत्यर्थः॥४३॥ अथ प्रतिज्ञानिर्वाहबीजमुपक्षिपति-तेनेति । तत्रैव जनस्थाने वसता तेन रामेण । जनस्थाने निवसतीति जनस्थाननिवासिनी । "सुप्यजातौ णिनिस्ताच्छील्ये" इति णिनिः। कामेनेच्छया रूपमस्या अस्तीति कामरूपिणी । शूर्पतुल्या नखा यस्याः सा शूर्पणखा । “पूर्वपदात मुनिभिः सह वने वसतस्तस्य रामस्याभ्यागमन् । समीपमिति शेषः । यद्वा अनादरे षष्ठी। हिंसानह रामस्य तापसरूपेणावस्थानमनादृत्य सर्वेश्वरोऽयं दुष्टान संहत्य
॥१०॥ अस्मान् रक्षिष्यतीति निश्चित्य राघवं शरणमागता इत्यर्थः ॥ ४१ ॥ स तेषामिति । स रामः राक्षसानां वने-राक्षसावासभूते बने । तेषाम् ऋषीणाम् तथा प्रार्थना
वचनं प्रतिशुश्राव अङ्गीचकारेत्यर्थः ॥ ४२ ॥ अङ्गीकृतमर्थमाह-प्रतिज्ञातश्चेति । रामेण अग्निकल्पानाम्-अग्निसदृशाना दण्डकारण्यवासिनामृषीणाम् । सन्निधाविनि पशेषः । संयति युद्धे प्राप्तकाले रक्षसां वधः प्रतिज्ञातश्चेति सम्बन्धः ॥ ४३ ॥ तेनेति । तेन रामेण नत्रैव दण्डकारण्यान्त नपञ्चवटयामेव वसता । जनस्थाननिवा
For Private And Personal Use Only
Page #121
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyanmandir
|संज्ञायामगः” इति णत्वम् । “नखमुखात्संज्ञायाम्" इति ङीष्प्रतिषेधः। शूर्पणखाख्या राक्षसी विरूपिता कर्णनासिकाच्छेदेन वैरूप्यं प्रापिता। "रामस्य दक्षिणो बाहुः" इति लक्ष्मणस्य रामबाहुत्वात् रामस्य विरूपकरणकर्तृत्वोक्तिः शूर्पनखीति पाठे नसासंज्ञा ॥४४॥ तत इत्यादिसाईश्लोकमेकं वाक्यम् । ततः शूर्पणखावैरूप्यकरणानन्तरम् शूर्पणखावाक्यात उद्युक्तान युद्धार्थ सन्नद्धान् । सर्वराक्षसान चतुर्दशसहस्रसयाकप्रधानराक्षसान् तेष्वपि प्रधान खरं त्रिशिरसं चैव दूषणं चैव राक्षसम्। चैवेति निपातद्वयसमुदायः समुच्चयार्थः। तेषां पूर्वोक्तानां राक्षसाना खरादीनां च पदानुगान् अनुचरांश्च रणे युद्धे निजघान हतवान् । यदा खरादीन तेषां पदानुगान् सर्वराक्षसांश्च निजघानेति योजना ॥४५॥ इतान राक्षसान परिसञ्चष्टे-पन इति । तस्मिन्वने निव सता रामेणेत्यनेनासहायत्वं दर्शितम् । जनस्थाननिवासिनामित्यनेनारण्यवर्तित्वेनातिघोरत्वमुक्तम् । रक्षसां चतुर्दशसहस्राणीति योगपद्यमुक्तम् । निहता
ततः शूर्पणखावाक्यादुद्युक्तान सर्वराक्षसान् । खरं त्रिशिरसं चैव दूषणं चैव राक्षसम् । निजघान रणे रामस्तेषां चैव पदानुगान् ॥४५॥ वने तस्मिन्निवसता जनस्थाननिवासिनाम् । रक्षसां निहतान्यासन सहस्राणि
चतुर्दश ॥४६॥ ततो ज्ञातिवधं श्रुत्वा रावणःक्रोधमूञ्छितः। सहायं वरयामास मारीचं नाम राक्षसम् ॥४७॥ नीतिनिःशेषत्वमुच्यते। सहस्राणीति सङ्ख्यासङ्ख्येययोरभेदेन निर्देशः। चतुर्दशसहस्रसङ्ख्याकानि सैन्यानि वा॥४६॥ एवं रामस्य सत्यप्रतिज्ञत्वे दर्शिते, सीतायाः पुरुषकारत्वं वक्तुं बीजमुपक्षिपति-तत इति । ततः खरादिवधानन्तरं ज्ञातिव, खरखधम् । खरस्य ज्ञातित्वं स्वमातृष्वसुर्विश्रवसो जातत्वा दित्यारण्यपर्वणि व्यक्तम् । श्रुत्वा अकम्पनशूर्पणखामुखेन ज्ञात्वा । रावणःरोति रावयतीति रावणः । वक्ष्यत्युत्तरकाण्डे-“यस्मालोकत्रयं ह्येतद्वावित
भयमागतम् । तस्मात्त्वं रावणो नाम नाना तेन भविष्यसि ॥” इति । यदा विश्रवसोऽपत्यं रावणः। शिवादिगणे "विश्रवसो विश्रवणरवण" इति पाठात् पसिनी-जनस्थानं नाम दण्डकारण्ये रावणस्य बलनिवेशस्थानम् । कामरूपिणी-कामेन इच्छया रूपमस्या अस्तीति तथा । शूर्पणखा विरूपिता-कर्णनासाच्छेदेन |
वरूप्यं प्रापिता ॥ ४४ ॥ तत इति । ततः शूर्पणखावैरुप्यकरणानन्तरम् । शूर्पणखावाक्यादुटुक्तान युद्धार्थ सन्नद्धान् । सर्वराक्षसान चतुर्दशसहस्रसङ्ख्याकप्रधान राक्षसान् । तेष्वपि प्रधानभूतान्निर्दिशति-स्वरमिति । तेषां पूर्वोक्तराक्षसानां खरादीनां च पदानुगान् अनुचरांच रणे निजघानेति सम्बन्धः ॥ ४५ ॥ हतान प्रधानान संचष्टे-वन इति । तस्मिन्निवसता, रामणोति शेषः॥४६॥ तत इति।ततः खरादिवधानन्तरम् ज्ञातिवधम् अकम्पनशूर्पणखामुखेन श्रुत्वा क्रोधमूञ्छितः क्रोधेन व्याप्तः
For Private And Personal Use Only
Page #122
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
॥२०॥
वा.रा.भू. रवणादेशः अण् च । क्रोधमूर्च्छितः क्रोधेन मूर्च्छितः मूढः । "मूर्छितो मूढसोच्छ्रायो" इति वैजयन्ती । न चायं प्रत्ययो मूर्खतेर्निष्ठा मूर्त्त इति तद्रूपत्वात्, किन्तु मूर्च्छास्य सञ्जातेति मूर्च्छितः। तारकादित्वादितच । मारीचं नाम राक्षसं सहायं वरयामास ||४७|| वार्यमाण इति । अत्रान्ते इतिकरणं द्रष्टव्यम् । स रावणः । हे रावण! ते तेन बलवता खरादिषु दृष्टापदानवता बलीयसा रामेण विरोधो न क्षमो न युक्तः । “क्षमस्त्रिषु हिते योग्ये युक्ते शक्ते पटावपि " इति शब्दरत्नाकरे । इति सुबहुशो मुहुर्मुहुः वार्यमाणोऽभूत् ॥ ४८ ॥ अनादृत्येति । रावणः कालचोदितः कालेन मृत्युना प्रेरितः सन् । तद्वाक्यं मारीच वाक्यमनादृत्य सहमारीचः मारीचसहितः । "तेन सहेति तुल्ययांगे " इति समासः । " वोपसर्जनस्य " इति सहशब्दस्य सभावाभावः । तदा तस्मिन्नेव काले तस्य खरदूषणादिहन्तृत्वेन प्रसिद्धस्य रामस्य आश्रमपदमाश्रमस्थानम् । पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु" इत्यमरः । जगाम प्राप ॥ ४९ ॥ वार्यमाणः सुबहुशो मारीचेन स रावणः । न विरोधो वलवता क्षमो रावण तेन ते ॥ ४८ ॥ अनादृत्य तु तद्वाक्यं रावणः कालचोदितः । जगाम सहमारीचस्तस्याश्रमपदं तदा ॥ ४९ ॥ तेन मायाविना दूरमपवाह्य नृपात्मजौ। जहार भार्यौ रामस्य गृध्रं हत्वा जटायुषम् ॥ ५० ॥ गृच निहतं दृष्ट्वा तां श्रुत्वा च मैथिलीम । राघवः शोकसन्तप्तो विललापाकुलेन्द्रियः ॥ ५१ ॥
तेनेति । मायाविना प्रशस्तमृगमायावता । " अस्मायामेघास्त्रजां विनिः " इति विनिप्रत्ययः । लोभनीयविचित्रकनक मृगवेपधारिणेत्यर्थः । तेन मारीचन प्रयोज्येन, नृपात्मजौ दशरथपुत्रौ दूरं यथा भवति तथा अपवाह्य अपसार्य दृश्यादृश्यतया रामम् रामस्वरतुल्यम्वरण लक्ष्मणं च दूरं निःसार्येत्यर्थः । मध्ये सीताविमोचनाय प्राप्तं जटायुषं जटायुर्नामिकं गृत्रं हत्वा मरणपर्यवसायिनी हिंसां कृत्वा रामस्य भार्या नित्यानपायिनीं सीतां जहार हतवान् । अत्र 'आस्यं व्यादाय स्वपिति' इतिवदपूर्वकाले क्त्वाप्रत्ययः । सीतां हृत्वा जटायुपं जपानत्यर्थः । अत्र मायानिर्मिता सीतैवापहता स्वयमग्रावन्तर्हिता. अतएव माया सीतायामग्निप्रविष्टायां निजसीताया उत्थानं यथाकथञ्चित् लोकापवादात्पुनः संत्यागश्चापपद्यत इत्याहुः ॥ ५० ॥ गृधं चेति । मृगरूपमारीच हननं पर्ण सन् । मारीचं नाम राक्षसं सीताहरणे सहायं वरयामासेति योजना ॥ ४७॥ वार्यमाण इति । हे रावण लोकवाधक ! अप्रमेयबलेन तेन रामेण विरोधी न क्षम इति बहुशां वार्यमाणोऽपि स रावणः कालचोदितस्सन् तद्वाक्यमनादृत्य सहमारीचः तस्य-खरदूषणहन्तुत्वेन प्रसिद्धस्य रामस्याश्रमपदं जगामेनि योजना ॥ ४८-५०॥ गृथं चेति ।
For Private And Personal Use Only
टी.बा. का स० [१
॥२०॥
Page #123
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
शालायां सीताया अदर्शनेन तदन्वेषणं च चकारेण समुच्चीयते । निहतं मुमूर्षु गृधं जटायुषं दृष्ट्वा तद्वचनान्मैथिली सीतां हृता रावणेनापहृतां श्रुत्वा राघवः । शोकेन सन्तप्तः सम्यक् तप्तः सन् । सीताया अदर्शनेन तप्तः, जटायुमरणेन सुतरांतप्तः । अत एव व्याकुलेन्द्रियः कलुषितसर्वेन्द्रियः सन् विललाप परिश देवनमकरोत्, “विलापः परिदेवनम्" इत्यमरः । “राज्याझंशो वने वासः सीता नष्टा इतो द्विजः । ईदृशीयं ममालक्ष्मीनिर्दहेदपि पावकम् ॥” इति । अत्र राघवमैथिलीशब्दाभ्यां कुलद्रयावद्यकरमिदमपहरणमिति शोकातिशयहेतुरुच्यते। ननु विष्ण्ववतारभूतस्यास्य कथं शोकमोही सम्भवत इति ? संभवत एव पुरुषधोरेयस्य । यदि हि लोकोत्तरगुणविशिष्टवस्तुविनाशेऽपि तो नस्यातांतर्हि स कथं पुरुषधौरेयः स्यात्, तच्च कथमतिसुन्दरं स्यात् ? तयोरुभयोर्नमस्कार एव स्यात् । वक्ष्यति च महापुरुषगुणमणिवर्णनप्रकरणे-"व्यसनेषु मनुष्याणां भृशं भवति दुःखितः" इति । मारुतिश्च वक्ष्यति
ततस्तेनैव शोकेन गृधं दग्ध्वा जटायुषम् । मार्गमाणो वने सीतां
राक्षसं संददर्श ह । कबन्धं नाम रूपेण विकृतं घोरदर्शनम् ॥५२॥ "दुष्करं कृतवान् रामो हीनो यदनया प्रभुः । धारयत्यात्मनो देहं न शोकेनावसीदति।" इति ॥५१॥ तत इति अर्द्धवयमेकं वाक्यम् । तेनैव शोकेन । गृधहननजनितेनैव शोकेन, सीतापहरणजशोकादप्यधिकेनेत्यर्थः । ततः व्याप्तो रामः गृधं तिर्यविशेषमपि जटायुषं पितृसखत्वात् शेषिकार्याय त्यक्तप्राणत्वाच दग्ध्वा ब्रह्ममेधेन संस्कृत्य, “यत्तु प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयः। तत्स्वर्गगमनं तस्य क्षिप्रं रामो जजाप ह॥” इति वक्ष्यमाण त्वात्। मुक्तत्यक्तशरीरत्वाच्चेदं ब्रह्ममेघमहतीति। तथोक्तं नृसिंहपुराणे-"मत्कृते निधनं यस्मात्त्वया प्राप्तं द्विजोत्तम । तस्मात्त्वं मत्प्रसादेन विष्णुलोकमवा प्स्यसि॥” इति सामान्यतश्चोक्तम् । यथाग्नेये--"विष्णोः कार्य समुद्दिश्य देहत्यागो यतः कृतः। ततो वैकुण्ठमासाद्य मुक्तो भवति मानवः।।" इति ।आश्व मेधिके च-"प्राणांस्त्यजति यो मत्यों मां प्रपन्नोऽपि मत्कृते । बालसूर्यप्रकाशेन ब्रजेद्यानेन मद्गृहम्॥” इति । अत्रापि वक्ष्यति-"या गतिर्यज्ञशीलाना माहिताग्नेश्च या गतिः। अपरावर्तिनां या च या च भूमिप्रदायिनाम् । मया तं समनुज्ञातो गच्छ लोकाननुत्तमान् ॥” इति । अत्रापरावृत्तिः"न च पुन निहतं कण्ठगतप्राणं श्रुत्वा, गृध्रमुखादिति शेषः । विललाप-पर्यदेवयत् । आकुलेन्द्रियः-आकुलानि शोकपरवशानि इन्द्रियाणि यस्य स तथा॥५१॥ तत इति । ततः प्रलापानन्तरम् तेनैव शोकेन रावणेन सीता हतेति निवेद्य मृतजटायुविषयशोकेनैव उपलक्षितः जटायुषं दग्ध्वा-विधिना संस्कृत्य, सीतां वने मार्गमाण रूपेण
For Private And Personal Use Only
Page #124
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. ॥२१॥
www.kobatirth.org
रावर्त्तते" इत्युक्ता मुक्तिरेव, न तु युद्धे अपलायनम् । तत्फलस्य स्वतः सिद्धत्वेन तदनुग्राह्यत्वाभावात् । न च संस्काराभावे सुकृतफलस्यानुत्पत्त्या तत्कर न तदनुग्राह्यत्वमेवेति वाच्यम्। तिरश्वो यज्ञानधिकारेण तस्य तदभावेन तस्य तदनुग्राह्यत्वात् । अङ्गिफलस्यैवाङ्गफलत्वेन उपासनाङ्गानां यज्ञदाना दीनामपि मुक्तिरेव फलमित्यभिप्रायेण 'या गतिर्यज्ञशीलानाम्' इत्याद्युक्तम् । यद्वा “इमान् लोकान् कामान् नीकामरूप्यनुसञ्चरन्" इत्यादिश्रुत्युक्तरीत्या मुक्तस्य सर्वलोकसञ्चारसम्भवात् या गतिरित्याद्युक्तं क्रममुक्तिपरमिदं वचनम् । ननु 'आत्मानं मानुषं मन्ये' इति मनुष्यत्वं भावयतः कथं परत्वासाधा रणचिह्नं मोक्षप्रदत्वमुच्यत इति चेन्न; "सत्येन लोकान् जयति" इत्युक्तस्य सर्वलोकजयस्थ मानुपत्वेऽप्यविरोधात् । एवं जटायुषं दग्ध्वा वने सीतां मार्ग माणः अन्वेषणं कुर्वन् । " मृग अन्वेषणे " इत्यस्माद्धातोः शानच् । “आ धृषाद्वा" इति विकल्पाण्णिजभावः । रूपेण शरीरेण विकृतं विकारयुक्तम् । तं निहत्य महाबाहुर्ददाह स्वर्गतश्च सः ॥ ५३ ॥ स चास्य कथयामास शबरीं धर्मचारिणीम् । श्रमणीं धर्मनिपुणामभिगच्छेति राघवम् ॥ ५४ ॥
Acharya Shri Kalassagarsuri Gyanmandir
"येनाङ्गविकारः” इति तृतीया। कुक्षिनिक्षिप्तमस्तक मित्यर्थः । घोरदर्शनं भयङ्करदर्शनम् । कबन्धं कबन्धाकारत्वात्कबन्धनामकं राक्षसं ददर्श । हेति खेदे । अमृतमन्वेषता कालकूटमलम्भीत्यर्थः । यद्यप्ययं दानव एव तथापि राक्षसप्रकृतित्वात्तथोक्तमिति ज्ञेयम् ॥५२॥ तमिति । महाबाहुः कबन्धभुजनिकर्तन क्षमभुजो रामः तं कबन्धं निहत्य तत्प्रार्थनया ददाह दग्धवान् स च कबन्धो दाहेन हेतुना स्वः स्वर्गे गतः । इदमर्धमेकं वाक्यम् ॥५३॥ स चेति । सः स्वर्ग गच्छन् कबन्धोऽपि, आस्य उपकारस्मृत्या क्षणमाकाशे स्थित्वा धर्मचारिणी गुरुशुश्रूषादिधर्माचरणशीलाम् आचार्याभिमानरूप चरमपर्व | निष्ठामित्यर्थः । " पादमूलं गमिष्यामि यानहं पर्यचारिषम्" इति वक्ष्यमाणत्वात् । धर्मे अतिथिसत्काररूपे निपुणां समर्था धर्मसूक्ष्मज्ञामित्यर्थः । रामः विकृतं कबन्धं संददर्शति संबन्धः ॥५२॥ तमिति । तं कबन्धं निहत्य ददाह च । स च स्वर्गतः स्वर्गप्राप्तवान. स्वर्गगमनयोग्यं स्वकीयं गन्धर्वरूपं प्राप्तवानित्यर्थः ॥ ५३ ॥ स कबन्धः हे राघव ! शबरी शबरस्त्रियं धर्मचारिणीम् श्रवणकीर्तनादिभगवद्धर्माचरणशीलाम् धर्मनिपुणाम् सामान्यविशेषरूपधर्मनिपुणाम् श्रमणी चतुर्थाश्रमं प्राप्ताम्। जितेन्द्रियत्व पूर्वकमोक्षोपयुक्ताचारनिष्ठामित्यर्थः । एवंभूतां भक्तामभिगच्छेनि अस्य रामस्य कथयामासेति योजना । प्रथमान्तपाठे त्वयमुत्तरशेषः ॥५४॥
10
For Private And Personal Use Only
टी.बा. कां
म० १
॥२२॥
Page #125
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
समागमिष्यतीति स्वादूनि फलान्यास्वाद्यास्वाद्य परीक्ष्य निक्षिप्तवतीति प्रसिद्धिः । श्रमणी परित्राजिकॉम । " चतुर्थमाश्रमं प्राप्ताः श्रमणा नाम ते स्मृताः " इति स्मरणात् । । शबरी प्रति (वि) लोमस्त्रियम् । तदुक्तं नारदीय - “ नृपायां वैश्यतो जातः शबरः परिकीर्तितः । मधूनि वृक्षादानीय विक्रीणीते स्ववृत्तये ॥ " इति । " जातेरस्त्रीविषयात् -" इति ङीप् । अभिगच्छ अभिमुख्येन गच्छेति राघवं कथयामास । राघव इति पाठे तस्योत्तर लोकेनान्वयः । राघवेति पाठे हे राघव ! शबरीमभिगच्छेति अस्य रामस्य कथयामासेत्यर्थः । अत्र भागवतभक्तिमहिना हीनजातेरप्यभिगन्तव्यत्व मुक्तम् ॥ ५४ ॥ स इति । महातेजाः चरमपर्वनिष्ठजनलिप्स याति सन्तुष्टः स राघवः शत्रुसूदनः " गमिष्याम्यक्षयान् लोकान् त्वत्प्रसादादरिन्दम | इत्युक्तरीत्या तत्प्राप्तिप्रतिबन्धकनिवर्त्तकः । " सात्पदाद्योः " इति पत्वाभावः । शबरी नीचत्व सीमाभूमिभूतामभ्यगच्छदिति सौशील्यातिशयोक्तिः । सोभ्यगच्छन्महातेजाः शवरी शत्रुसूदनः । शवर्या पूजितः सम्यग्रामो दशरथात्मजः ॥ ५५ ॥ पम्पातीरे हनुमता सङ्गतो वानरेण ह । हनुमद्वचनाच्चैव सुग्रीवेण समागतः ॥ ५६ ॥
दशरथात्मजः रामः शबर्या सम्यक् पूजितः । पष्टिवर्षसहस्राणि वन्ध्यस्य दशरथस्य प्रसादेऽत्यन्तादरकृत भोजनादृप्यतिशयितं तत्कालमात्र समागत शबरी समर्पित सृष्टान्नमिति भावः । शरभङ्गादिभिरगस्त्यान्तैः कृतं पूजामात्रम्, शबर्य्या कृतं तु सम्यक् पूजा, तस्याश्वरमपर्वनिष्टत्वादिति भावः उक्तं हि - "मम मद्भक्तभक्तेषु प्रीतिरभ्यधिका भवेत् " इति । यद्वा सम्यक् पूजनं परीक्षितरसैः फलैभोजनम् । पूजित इत्यत्र "मतिबुद्धिपूजार्थेभ्यश्व" इति वर्त्तमाने क्तः । तथा च शबय्यैत्यत्र "तस्य च वर्त्तमाने " इति कथं न पष्ठीति चेत् ? अत्र केचिदाहुः- आर्थः षष्ठयभाव इति । अन्ये तु नायं वर्त्तमाने क्तः किन्तु भूते । तद्योगे च “न लोकाव्यय-" इत्यादिना षष्ठीप्रतिषेधात्तृतीयैवेति । वस्तुतः पूजास्य सञ्जातेति पूजितः । तारकादित्वादि तत्र प्रत्ययः । अनेन तृतीया भवत्येव ॥ ५५ ॥ एवं सत्यप्रतिज्ञत्वप्रधानमारण्यकाण्डचरितं संगृह्य मित्रकार्यनिर्वाहकत्वपरां किष्किन्धाकाण्डकथां संगृहाति-पम्पेति । पम्पानाम पद्मसरः तस्यास्तीरे तटकानने इत्युद्दीपक संनिधानोक्तिः । हनुमता प्रशस्तहनुना, वीरकिणाङ्कितमुखेनेत्यर्थः । वान रेण सङ्गतः संयुक्तः । राम इति शेषः । हेति हर्षे। विरहिजनप्राणापहारिणि पम्पोपवने स्वकामिनीघटकसमागमोऽयं चोरैर्वनेऽपद्धत सर्वस्वस्य स्वजन सोऽभ्यगच्छदिति । स्पष्टमेतत् । शबर्येति । सम्यक् पूजितः यथाविधि अर्ध्यादिफलसमर्पणान्तोपचारेणार्चितः॥५५|| पम्पातीर इत्यादिना किष्किन्धाकाण्डकथासंग्रहः
For Private And Personal Use Only
Page #126
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भ.12मुखावलोकनवदतीवाश्वासनमिति मुनेहर्षः । हनुमता का गतिरिहेदानीमिति अतिमात्रपर्याकुलतादशायां विजयकिणाङ्कितवदनवता पुरुषेण सङ्गमो टी.वा.का. ॥२२॥ यहच्छया सत्रातः। वानरेणेति विशेषणेन रावणवत्संन्यासिवेषरहिततया स्ववेपण समागमाद्विश्वसनीयता द्योत्यते । हनुमदचनात्सुग्रीवेण समागतः। प्रवेति निपातसमुदायस्समुच्चयार्थः । अनुकूलपुरुषकारलाभादुचितमित्रलाभो जात इति भावः ॥५६॥ अथ सख्यतुं रहस्योद्भेदं दर्शयति--सुग्री||
वायेति । महाबल इत्यनेन वृत्तस्मरणकालिककातर्यगोपनहेतुधैर्यमुच्यते । रामः आदितः जन्मन आरभ्य तत्प्रसिद्धं सर्व वृत्तं सुग्रीवाय शंसत् । “अनित्य मागमशासनम्" इत्यडभावः । अकथयदित्यर्थः । सीतायाः तदृत्तं च रावण हतत्वादिकं यथावृत्तं वृत्तमनतिक्रम्य । पदार्थानतिवृत्तावव्ययीभावः । तद न्वेषणस्यावश्यकर्त्तव्यतया विशेषेणाशंसत् ॥५७॥ सुग्रीव इति । चापीति निपातसमुदायः समुच्चयार्थः । वानरः सुग्रीवोऽपि रामस्य सम्बन्धि तत्सर्वं पूर्वोक्तं
सुग्रीवाय च तत्सर्व शंसद्रामो महाबलः। आदितस्तद्यथावत्तं सीतायाश्च विशेषतः ॥५७॥ सुग्रीवश्चापि तत्सर्व श्रुत्वा रामस्य वानरः । चकार सख्यं रामेण प्रीतश्चैवाग्निसाक्षिकम् ॥५८ ॥
ततो वानरराजेन वैरानुकथनं प्रति। रामायावदितं सर्व प्रणयादुःखितेन च ॥५९॥ वृत्तान्तं श्रुत्वा प्रीतः रामस्य प्रयोजनापेक्षित्वान्मामकमपि प्रयोजनं निवर्तयिष्यतीति सन्तुष्टः सन् । अनिः साक्षी साक्षादद्रष्टा यस्य तदनिसाक्षिकम् ।। “शेषाद्विभाषा" इति कप्प्रत्ययः । रामेण सख्यं सखित्वम् । “सख्युर्यः” इति भावार्थे यप्रत्ययः । चकार कृतवान् । वानररामशब्दाभ्यां सख्यस्या सहशत्वं व्यानितम्, तेन च रामस्य सोशील्यातिशयो व्यज्यते । गुहस्य हीनमनुष्यजातितया तत्सख्यं सौशल्यहतुः, तत्रापि स्त्रीत्वेन शवभिगमन ततस्तरां सोशील्यम्, सुग्रीवस्य तिर्यक्त्वेन ततस्तमा सौशील्यमिति भावः ।।५८|| तत इति । ततः सख्यकरणानन्तरम्, दुःखितन परमसुहृद्भूतराम क्रियते । पम्पातीर इति । सङ्गतः राम इत्यनुषज्यते । हेति हौं । हनुमदिति। हनुमद्रचनात सुग्रीवो युप्मत्सङ्गमपेक्षन इत्यादिरूपं हनुमद्वचनम् ॥५६॥ सुग्रीवायेति। महावलो रामः आदितः जन्मन आरभ्य तत प्रसिद्धम् वृत्तं सीनायास्तवृत्तं च रावणहतत्वादि सर्वम्, सुग्रीवाय विशेषतः विशेषेण यथावृत्तं वृत्तमनतिक्रम्य शंसत् । अडभाव आर्षः। महाबल इति विशेषणसामर्थ्यात्सहायमन्तरेण सर्वनिर्वाहकत्वेऽपि लोकरीनिमनुसृत्य सुग्रीवसहायमुद्दिश्य सर्वमकथयदित्यवगम्पने ॥५॥ सुप्रीव इति । वानरः सुग्रीवोऽपि रामस्य सम्बन्धि तत्सर्व श्रुत्वा स्वसमानदुःखमहाचलसम्बन्धलाभात सुप्रीतः सन गमेण अग्निसाक्षिकमेव-अग्निःसाक्षी साक्षादृष्टा यस्य तत्तथोक्तं सख्यं सखित्वं चकारेति योजना ॥ ५८ ॥ नत इति। वानरराजेन सुग्रीवेण दुःखितेन सुहन्मन्निधी म्मृतदुःखेन वैरम्पानुकथनं प्रश्नं पनि । वालिना l
For Private And Personal Use Only
Page #127
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
सनिघानादुदुद्धपूर्ववृत्तान्ततया बाष्पं मुञ्चतेत्यर्थः । वानरराजेन सुग्रीवेण । " कर्तृकरणयोस्तृतीया" इति कर्तरि तृतीया । वैरस्य वालिविरोधस्य अनु कथनम् अनुकूलकथनं, प्रश्नानुकूलमुत्तरमित्यर्थः । वालिना सह तब कुतो वैरमासीदित्येवं प्रश्नः। तं प्रति वक्तव्यं सर्व रहस्यप्रकाशरूपं प्रणयात्स्नेहाद विसम्भादा। "प्रणयास्त्वमी। विनम्भयाच्भाप्रेमाणः" इत्यमरः। रामायावेदितम् आ समन्तादुक्तं कात्स्न्येनोक्तमित्यर्थः ॥५९॥ प्रतिज्ञातं चेति । चशब्दो भिन्नक्रमः । रामेण च तदा आवेदनानन्तरकाले वालिवधं प्रति प्रतिज्ञातम्, वालिवधप्रतिज्ञा कृतेत्यर्थः। भावे क्तः। वानरः सुग्रीवश्च तत्रऋश्य । मूके वालिनो बलम् “समुद्रात्पश्चिमात् पूर्व दक्षिणादपि चोत्तरम् । कामत्यनुदिते सूर्ये वाली व्यपगतलमः ।।" इत्यादिना वक्ष्यमाणं बलम् उत्साह वर्दनाय कथयामास ॥६०॥ सुग्रीव इति । सुग्रीवो राघवे विषये वीर्येण हेतुना नित्यं दर्शनमारभ्य सालभेदनपर्यन्तं मुहुर्मुहुः शङ्कित आसीच, अयं ।
प्रतिज्ञातं च रामेण तदा वालिवधं प्रति । वालिनश्च बलं तत्र कथयामास वानरः॥६०॥ सुग्रीवः शङ्कितश्चासी । नित्यं वीर्येण राघवे॥६॥राधवप्रत्ययार्थतु दुन्दुभेः कायमुत्तमम्। दर्शयामास सुग्रीवो महापर्वतसन्निभम् ॥६२॥ | वालितुल्यवीर्यो नवेति शङ्कितवानित्यर्थः । नित्यशब्दस्य वीप्सापरत्वं महाभाष्ये-" नित्यप्रहसितो नित्यप्रजल्पितः " इति । “मतिबुद्धि-"। इत्यादिसूत्रे शङ्कितादयोऽप्यर्थसिद्धाः इति सूचनात् कर्तरि निष्ठा ॥ ६१ ॥ राघवेति । तुशब्दो विशेषवाची । न केवलं शङ्कितोऽभूत्, किन्तु प्रत्ययार्थ । सामन्यद्दर्शयामास चेत्यर्थः । राघवप्रत्ययाथै रामविषयज्ञानार्थम्, रामबलविज्ञानार्थमित्यर्थः । रामविषयविश्वासजननार्थमिति वा ।"प्रत्ययोऽधीनशपथ
ज्ञानविश्वासहेतुषु" इत्यमरः । दुन्दुभेः दुन्दुभ्याख्यस्य वालिहतस्यासुरस्य उत्तमम् अशिथिलम् अतएव महापर्वतसन्निभम् उत्तममुन्नतं वा काय कायाकारास्थि दर्शयामास । रामायेति शेषः । वाली एतदस्थि पादाये न्यस्य ऊर्ध्वं क्षिपतीत्युक्त्वा दर्शयामासेत्यर्थः ॥ १२ ॥ सह सब वैरं कथमभूदित्येवंरूपं प्रतीत्यर्थः । रामाय प्रणयात् प्रत्युत्तरमावेदितम् साकल्येनोक्तमित्यर्थः ॥ ५९॥ प्रतिज्ञातमिति । तदा वैरवृत्तान्तश्रवणानन्तरकाले रामेण वालिषधं प्रति उद्दिश्य अवश्यं वालिनं बधिष्पामीति प्रतिज्ञातम् । वालिन इति । तत्र ऋश्यमूके । वानरः सुग्रीवः । वालिनो बलम् अरुणोदयमारभ्य 1 सूर्योदयात्पूर्वमेष चतुस्समुद्राभिगमनादिकं वालिपौरुषं रामस्योत्साहवर्धनार्थमकथयदित्यर्थः ॥ ६० ॥ सुग्रीव इति । अपिच राघवे राघवविषये वीर्येण हेतुना| नित्यं शङ्कितः सुग्रीव आसीत, रामस्य वालिहननसामर्थ्यमस्ति वा न वेति सुग्रीवो नित्यमशद्दिष्टेत्यर्थः ॥ ६१ ॥ राघवेति । राघववलपरिज्ञानार्थ महापर्वत सन्निभं दुन्दुभेः कार्य वालिना हतस्य दुन्दुभिनाम्नोऽसुरस्य देहं रामाय दर्शयामास, इदं शरीरं वालिना एतावदूर क्षिप्तमित्यक्त्वा तदर्शयामासेत्यर्थः ॥ ६ ॥
For Private And Personal Use Only
Page #128
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
वा.ग.भ.
॥२३॥
www.kobatirth.org
उत्स्मयित्वति । महाबलः अपरिमेयबलः । महाबाहुः बलानुगुणकार्य करणसमर्थभुजः रामः अस्थि प्रेक्ष्य उत् स्मयन्या कियन्मात्रमेतदित्यनादृत्य स्मित्वा । इडार्पः । पादाङ्गुष्ठेन संपूर्णमन्यूनं दशयोजनम् । पात्रादित्वात्समाहार ङीवभावः । अत्यन्तसंयोग द्वितीया । उच्चिक्षेप उद्यम्य निक्षेप । “ व्यवहिताश्व” इति उपसर्गस्य व्यवहितप्रयोगः । वालिना पादेन क्षिप्तम्, रामेण तु पादाङ्गुष्ठेन उत्क्षिप्यते । तेन द्वे धनुःशते. अनंन दशयोजन मिति विशेषः ॥ ६३ ॥ चिरं युद्धपरिश्रान्तेन वालिना आर्द्र शरीरं प्रक्षिप्तम् त्वया तु स्वस्थेन शुष्कमित्यनाश्वसन्तं प्रति प्रत्ययान्तरमकरोदित्याहविभेदेति । अत्र राम इत्यनुपज्यते । पुनश्च सप्त सालान् सर्जकतरून तत्समीपस्थं गिरि रसातलम् अधोलोकेषु पष्ठलोकं च प्रत्ययं विश्वासं जनयन् प्रत्ययजननार्थम् । "लक्षणहेत्वो:--' इति शतृप्रत्ययः । एकेन महेषुणा विभेद । महेषुणेत्यनेन सुग्रीव कार्यसाधनाय रामेण तप्तपरशुधारणं कृतमिति
उत्स्मयित्वा महाबाहुः प्रेक्ष्य चास्थि महावलः । पादांगुष्टेन चिक्षेप सम्पूर्ण दशयोजनम् ॥ ६३ ॥ विभेद च पुनस्तालान सप्तैकेन महेपुणा । गिरिं रसातलं चैव जनयन् प्रत्ययं तदा ॥ ६४ ॥ ततः प्रीतमनास्तेन विश्वस्तः स महाकपिः । किष्किन्धां रामसहितो जगाम च गुहां तदा ॥ ६५ ॥
Acharya Shri Kalassagarsuri Gyanmandir
ध्वन्यते ॥ ६४ ॥ तत इति । ततः सालादिभेदनानन्तरं तेनातिमानुपचरित्रेण विश्वस्तः अयमवश्यं वालिननक्षम इति विश्वासं प्राप्तः प्रीतमनाः अचिरा देव राज्यं उप्म्य इति सन्तुष्टचित्तः, महाकपिः आत्मानं कपिराजं मन्यमानः स सुग्रीवः रामसहितः सन् तदा तस्मिन्नेव काले किष्किन्धां किष्किन्धाख्यां उत्स्मयित्वेतिं । महाचादुः- बाह्वोर्महत्वं नाम-अङ्गुल्येकदेशेन लोकविरोधिसकल दैत्यादिहननशक्तत्वम् । तथा युद्धकाण्डे पिशाचान दानवान् यक्षान पृथिव्यां चैव राक्षसान् । अङ्गुल्यप्रेण तान् इन्यामिच्छन् हरिगणेश्वर ॥ " इति । महाबलः अपरिच्छेद्यवलो रामः जानिनोऽपि मुह्यन्ति किं वनकपिरित्युत्स्मयित्वा उदारमीषद्धास्यं कृत्वा अस्थिनिचयरूपं शरीरं प्रेक्ष्य दशयोजन परिमितं देशं संपूर्ण यथा तथा पादाङ्गुष्ठेन चिक्षेप क्षिप्तवान् ॥ ६३ ॥ बिभेद चेतेि । तदानीमाई शरीरमिदानीं शुष्क मिति सुग्रीवस्य विमर्शे सति पुनः प्रत्ययं विश्वासं जनयन् । हेतौ शतृप्रत्ययः । तदा तस्मिन् काले सप्तसालवृक्षान गिरि तत्समीपपर्वतं च रसातलं च । षष्ठो लोको रसातलम् । एकेन महेषुप्रयोगेणैव विभेद । राम इति शेषः । एकसालमात्र भेदने अस्य वालिना साम्यशङ्का जायते तन्माभूदिति तन्निवृत्त्यर्थमचोदिताना मप्यन्यसालगिरिप्रस्थादीनां भेदनमिति मन्तव्यम् ॥ ६४ ॥ तत इति । ततः सालभेदनान न्तरं नेन सालादिभेदनेन, विश्वस्तः विश्वासं प्राप्तः सर्वात्मना रामो दर्शनमात्रेण
For Private And Personal Use Only
टी.बा. कां
स० १
॥२३॥
Page #129
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
यहां गुहावत्पर्वतमध्यवर्तिनी पुरी जगाम । चकारेण पुनर्गमनं समुच्चीयते ॥६५॥ ततः किष्किन्धागमनानन्तरम् हरिवरः आत्मनः कपिवरत्वनिश्चय वान्, हेमपिङ्गलः स्वर्णवत्पिङ्गलवर्णः. हर्षप्रकर्षेण निवृत्तवैवर्ण्य इत्यर्थः । सुग्रीवो गर्जितानुगुणकण्ठध्वनिः। अगर्जत् घोपं चकार महता पूर्वगजित विलक्षणेन । तेन नादेन हेतुना हरिवरो वाली गृहानिजंगाम ॥६६॥ अनुमान्येति । वाली तदा निर्गमनकाले, ताराम्-अद्य वनादागतेनाङ्गदेन सुग्रीवोराम सहायस्तिष्ठतीति कथितम् अद्य पराजितो निर्गतः पुनरागतः अतस्त्वद्गमनमनुचितमिति वारयन्ती ताराम् । अनुमान्य धार्मिकाग्रेसरोरामः कथं मामनपरा धिनं हन्यादिति परिसान्त्व्य सुग्रीवेण समागतः, अयुध्यतेत्यर्थः । राघवः महाकुलप्रसूतत्वेन धर्मसूक्ष्मज्ञः तत्र युद्धभूमो एनं परेण युद्धकृतमपि वालि नम्, तदा परेण युद्धकाले। चोऽवधारणार्थः । एकेनैव शरेण निजघान । द्वितीयशरप्रयोगे तदाभिमुख्येन तद्वधो दुर्लभ इति भावः।युद्धेऽभिमुखस्य बलं ।।
ततोऽगर्जद्धरिवरः सुग्रीवो हेमपिङ्गलः। तेन नादेन महता निर्जगाम हरीश्वरः ॥६६॥ अनुमान्य तदा तारा सुग्रीवेण समागतः। निजघान च तत्रैनं शरेणैकेन राघवः ॥ ६७॥ ततः सुग्रीववचनाद्धत्वा वालिनमाहवे। सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत् ॥ ६८॥
सच सर्वान समानीय वानरान् वानरर्षभः। दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम् ॥ ६९॥ वालिनमव गच्छतीति वरप्रसिद्धिः ॥६७॥ तत इति । सुग्रीववचनात्-"वालिनं जहि काकुत्स्थ मया बद्धोऽयमञ्जलिः" इति सुग्रीवप्रार्थनावचनात् । आहवे सुग्रीवस्य युद्धे वालिनं हत्वा । ततः वालिवधानन्तरं राघवः तद्राज्ये वालिराज्ये सुग्रीवमेव प्रत्यपादयत् स्थापयामासेत्यर्थः॥६८॥ अथ सुग्रीवस्य प्रत्युपकारं दर्शयति-स चेति । वानरपभः वानरराजत्वेनाभिषिक्तः स च सुग्रीवोऽपि जनकात्मजां दिदृक्षुः द्रष्टुमिच्छुः सन् सर्वान् नानादेशनिवासिनो वालिन हनिष्यतीति विश्वासं प्राप्तः, प्रीतमनाः कपिराज्यमचिरादेव मम हस्तगतं भविष्यतीति सन्तुष्टान्तरङ्ग इत्यर्थः। तदा तस्मिन्नेव काले किष्किन्धा गुहां पर्वतान्तरावकाशे तत्र निर्मितत्वात् किष्किन्धापि गुहाशब्देनोच्यते । जगाम चेति योजना ॥ ६५ ॥ नत इति । सुग्रीवः अगर्जत् सिंहनादं कृतवान् । तेन सिंह नादेन हेतुना हरीश्वरः वाली गृहान्निर्जगाम ॥ ६६ ॥ अनुमान्योत । तदा निर्गमनसमये तारामनुमान्य सुग्रीवं रामसहायमङ्गदमुखादवगत्य युद्धनिर्गमनं वारयन्ती ।
तारां धर्मज्ञो रामो ममापकारं न करिष्यतीत्यादिसान्त्ववचनैरनुमति प्रापय्य सुग्रीवेण सह युद्धाय समागतोऽभवत् , तत्रैनमेकेनैव शरेण निजघान ॥६॥ तत इति।। घासुग्रीववचनात् 'वालिन जहि काकुत्स्थ-" इत्येवरूपात आहवे वालिनं हत्वा तद्राज्ये वालिराज्ये सुग्रीवमेव प्रत्यपादयत् प्रतिष्ठापितवान् ॥ ६८ ॥ स चोति । सच
For Private And Personal Use Only
Page #130
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.ग.भ. वानरान् समानीय आहूय दिशश्चतस्रः प्रति प्रस्थापयामास.शीघ्र सीतां दृष्ट्वागच्छतति आदिएवानित्यर्थः ॥ ६९॥ ततः सुन्दरकाण्डकथा संगृह्णाति- टी.बा.का. तत इति । ततः प्रस्थानानन्तरं बली अपरिच्छेद्यबलः । भूमाथै मन्वयः । हनुमान प्रशस्तहनुः । अन्वर्थसंज्ञयम् । तथा चन्द्रा वक्ष्यति-"मत्करो
स०१ त्सृष्टवज्रेण हुनुस्तस्य तदा क्षतः । नानेप हरिशार्दूलो भविता हनुमानिति ॥” इति । आभ्यां पदाभ्यां पूर्वकथाप्रस्तावन जाम्बवता कृतोत्साह त्वम्, तदुद्भूतनिरवधिकबलवत्त्वञ्च योन्यते । सम्पातेः सम्पातिनामकस्य जटायुज्येष्ठस्य पक्षिणी वचनात् । इतः शतयोजनात् पर समुद्रमध्ये लङ्कायां सीता वर्तते, तर समुद्रं तां पश्यसीति वचनात् । शतयांजनविस्तीर्ण लवणार्णवं पुप्लु. प्लुत्वा ततारेत्यर्थः ॥ ७० ॥ तत्रति । हनुमान् रावणपालितां लङ्कां पुरी समासाद्य तत्र लङ्कायामशकिवनिकाम् अन्तःपुरांद्यानं गतां ध्यायन्ती राममेव नरन्तर्येण स्मरन्ती सीता
ततो गृध्रस्य वचनात्सम्पातेर्हनुमान बली । शतयोजनविस्तीर्ण पुप्लुवे लवणार्णवम् ॥ ७० ॥ तत्र लङ्कां समासाद्य पुरी रावणपालिताम् । ददर्श सीतां ध्यायन्तीमशोकवनिकां गताम् ॥ ७१ ॥
निवेदयित्वाभिज्ञानं प्रवृत्तिं च निवेद्य च । समाश्वास्य च वैदेहीं मर्दयामास तोरणम् ॥ ७२ ॥ ददर्श ॥ ७ ॥ निवेदयित्वेति । ततो हनुमान् अभिज्ञानम् अङ्कलीयकरूपं रामचिह्न निवेदयित्वा समर्प्य । अनित्यत्वान्समासेऽपि ल्यबभावः । । अत एव न्यासकारः "वा छन्दसीति वक्तव्ये क्त्वापि छन्दसीति वचनमसमासंऽपिल्यबर्थम् ।तनाय॑ देवानागत इति सिद्धम्" इति । अनेन व्यभिचारेण ।
समासे ल्यविधेरनित्यत्वं सिद्धर्मव । प्रवृत्ति सुग्रीवसख्यकरणसनासमूहीकरणप्रभृतिरामागमनवृत्तान्तम् । “वार्ता प्रवृत्तिवृत्तान्तः" इत्यमरः । चकारात्, "नव दंशान मकान कीटान सरीमृपान् । राघवाऽपनयनाचात्त्वद्गतनान्तरात्मना ।।" इति रामस्य सीतकपरायणत्यादिकं समुच्चीयते । निवेद्य उक्त्वा च । वैदेहीं समाश्वास्य सद्यस्तै कान्तः समागमिष्यतीति सान्त्वयित्वा तारणमशोकवनिकाबहिर मर्दयामास । “तारणोऽस्त्री बहिद्वारम्" इत्यमरः॥७२॥ वानरर्षभः । जनकात्मजा दिक्षुः सर्वान् वानरान समानीय सर्वा दिशः प्रस्थापयामास ।। ६९ ॥ नत इनि । गृध्रस्य सम्पानेर्वचनात 'तस्यां वसति वैदेही इत्येवंरूपात । शतेत्यादिना सुन्दरकाण्डकथासंग्रहः । हनुमान शतयोजनविस्तीर्ण लवगार्णवमुल्लातिनवान ॥ ७० ॥ नवेति । लङ्कां पुरीं समासाद्य तत्र लङ्कायाम अशोकवनिकाम अशोकवनिकायरावणप्रमदावनं गतां प्राता राममेव ध्यायन्ती सीता ददर्श ॥७१॥ निवेदपित्वति । अभिज्ञानमहलीयकरूपं ज्ञापक निषेदायित्व |
॥२॥
For Private And Personal Use Only
Page #131
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पञ्चेति । अग्रेगच्छन्तीत्यग्रगाः, सेनाया अग्रगाः सेनाग्रगाः । अन्तादिवपाठेऽपि "अन्येष्वपि दृश्यते” इति डप्रत्ययः। तान् पञ्च पिङ्गलनेत्रप्रमुखान,M जम्बुमालिप्रमुखान् सप्त मन्त्रिसुतानपि हत्वा शूरमक्षम् अक्षकुमारं रावणद्वितीयपुत्रं निष्पित्य चूर्णीकृत्य,ग्रहणम् इन्द्रनित्प्रयुक्तब्रह्मास्त्रेण बन्धनम् ।समुM पागमत् प्राप्तः ॥७३॥ अत्रेणेत्यादिश्लोकद्वयमेकान्वयम् । वीरः सुरासुराप्रधृप्यरावणपालितलकाप्रधर्षणादिना प्रख्यातवीर्यः । महाकपिः स्वयमक्षत शएवानेकराक्षसहननक्षम इत्यर्थः । पैतामहात् पितामहदत्ताद्वरात् आत्मानं यदृच्छया प्रयत्नं विना अस्त्रेण ब्रह्मास्त्रेण उन्मुक्तं परित्यक्तं ज्ञात्वा यन्त्रिणः
आत्मानं रज्जुयन्त्रेण बहा इतस्ततः कृषत इत्यर्थः। राक्षसान मर्षयन्, तदुपराधान् क्षममाण इत्यर्थः । मैथिली मिथिलराजसुतां सीतामृते विना । कुल प्रभावात्तन्मात्रमदग्ध्वा लङ्कां पुरी दग्ध्वा रामाय प्रियं सीतादर्शनप्रियमाख्यातुं वक्तुं पुनरायात् ॥७४॥७५॥ सोऽभिगम्यति । अमेयात्मा अपरिच्छेद्य ।
पञ्च सेनाग्रगान हत्वा सप्त मन्त्रिसुतानपि । शूरमक्षं च निष्पिष्य ग्रहणं समुपागमत् ॥ ७३ ॥ अरणोन्मुक्तमात्मानं ज्ञात्वा पैतामहादरात् । मर्षयन राक्षसान् वीरो यन्त्रिणस्तान यदृच्छया ॥७॥ ततो दग्ध्वा पुरीं लङ्कामृते सीतां च मैथिलीम् । रामाय प्रियमाख्यातुं पुनरायान्महाकपिः ॥७५॥
सोऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम् । न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वतः ॥ ७६ ॥ बुद्धिः। स हनुमान महात्मानं सीतावियोगज्वरेऽप्यवार्यधैर्य राममभिगम्य आभिमुख्येन प्राप्य । अनेन हनुमतः कृतकार्यत्वं द्योतितम् । प्रदक्षिणं च। कृत्वा । सीता तत्त्वतो यथावत् दृष्टेति न्यवेदयत् अकथयत् । सीता दृष्टेति वक्तुं शक्यत्वेऽपि दृष्टा सीतेत्युक्तिः रामस्य सीतादर्शनजीवनादिविषय संशयो मा भूदितीति वदन्ति । अन्ये त्वदृष्टेति प्रतिभासतेति दृष्टत्युक्तमिति । अपरे तु सन्तोषातिशयप्रकटनाय प्रथमं कृतकार्यनिर्देश इति ॥ ७६ ॥ सनीवसख्यवृत्तान्तं च निवेद्य च वाचा ज्ञापयित्वा वेदेही समाधास्य तोरणम् अशोकवनिकाबहिार चकारादशोकवनं च मर्दयामास ॥७२॥ पक्ष सेनेति । पव सेनाप्रगान सेनापतीन अक्षं रावणकुमारम्, निप्पिष्य चूर्णीकृत्य, ग्रहणं समुपागमत् इन्द्रजित्मयुक्तब्रह्मास्त्रेण बन्धन प्राप्तः॥७३॥ अखणेत्यादि श्लोकद्वयमेका वाक्यम् । यदनास्पामोघलया बन्धनमा पवघटिकानन्तरं तन्मोक्षश्च भवतीति ब्रह्मणा हनुमते बरोदत्तः, अतः पक्षघटिकानन्तरमेव ब्रह्माणोन्मुक्तमात्मानं ज्ञात्वा, यहछया-कार्यान्तरप्रसङ्गेन रावणदर्शनापेक्षया, यन्त्रिण आत्मानं बद्ध्वा स्थितान राक्षसान, वीर:-हन्तुं समयोऽपि, मर्षषन-क्षम कुर्वन, ततः-रावणदर्शनण्यापारा नन्तरं मैथिली सीताम् मते तदवस्थानप्रदेशं विना ला दग्ध्वा रामाय प्रियं प्रियवार्ताम् आख्यातुं वक्तुं पुनरायात् महाकपिरिति योजना ।। ७५ ॥ ५॥ स इति।
For Private And Personal Use Only
Page #132
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भू. अथ युद्धकाण्डकथां संगृह्णाति-तत इत्यादि । ततः हनुमद्वाक्यश्रवणानन्तरंसुग्रीवसहितः सन् महोदधेः शतयोजनविस्तीर्णसिन्धोस्तीरं गत्वा आदित्य टी.वा.का.
शसंनिभः शरैः समुद्रं मार्गदाने उदासीनम् क्षोभयामास आपातालमाकुलीचकार ॥७॥ दर्शयामासेति । सरितां नदीनां पतिः । अनेन रामकोपशान्तयेस.१
कालीय इव समुद्रः सपत्नीकः समागत इति धन्यते । समुद्रः आत्मानं निजरूपं दर्शयामास, रामायेति शेषः । समुद्रवचनादेव नलं सेतुमकारयच्च नलेन । असतुं कारयामास । “हकोरन्यतरस्याम्" इति प्रयोज्यकर्तुः कर्मत्वम् ॥७८|| तेनेति । रामस्तेन सेतुना लङ्का पुरी गत्वा आहवे युद्ध रावणं हत्वा सीतां प्राप्य अनु पश्चात् परामतिशयितां वीडॉ लजामुपागमत् पौरुपनिर्वहणाय रिपुइननपूर्वकं सीता पुनः प्राप्ता । परगृहस्थितां कथम् अङ्गाकरिष्यामीति
ततः सुग्रीवसहितो गत्वा तीरं महोदधेः। समुद्रं क्षोभयामास शरैरादित्यसन्निभैः ॥ ७७॥ दर्शयामास चात्मानं समुद्रः सरितां पतिः। समुद्रवचनाच्चैव नलं सेतुमकारयत् ॥७८॥ तेन गत्वा पुरीं लङ्का हत्वा रावणमाहवे । रामः सीतामनुप्राप्य परां वीडामुपागमत् ॥ ७९ ॥
तामुवाच ततो रामः परुषं जनसंसदि । अमृष्यमाणा सा सीता विवेश ज्वलनं सती ॥८॥ (लोकापवादशङ्कया) लजितोऽभूदित्यर्थः ॥७९॥ तामिति । ततः ब्रीडाप्राप्तेहेतोः। “यत्तद्यतस्ततो हेतो" इत्यमरः । ता तादृशपातिव्रत्यां सीता जनसंसदि देवादिसभायां परुषं वचनमुवाच । “अकथितं च" इति द्विकर्मकत्वम् । जनसंसदीत्यनेन प्रत्ययोत्पादनार्थ शपथं कुर्विति सूचितम् । अमेयात्मा-अपरिच्छेद्यधैर्यः। स हनुमान महात्मानम् महाश्चासौ आत्मा च तम, परमात्मानमित्यर्थः । राममभिगम्य प्रदक्षिणं कृत्वा दृष्टा सीतेति तत्त्वतः, सार्व
विभक्तिकस्तसिः । तत्वं न्यवेदयदित्यर्थः । तत्र सीता दृष्टेति वक्तुं शक्यत्वेऽपि दृष्टा सीतेति पदप्रयोगो रामस्य सीतादर्शनविषयसंशयो मा भूदिति ॥७६ ॥ ततः, 17.पीयमाहित हत्यारभ्य युद्धकाण्डकथासंग्रहः क्रियते-तत इति। समुद्र क्षभियामास-मागदान आदासान्यात समुद्रमापातालमाकुलाचकारत्ययः॥ ७७॥ दशया ....
॥३५॥ मासेति । आत्मानं निजरूपं दर्शयामास समुद्रवचनात् “एष सेतुं महोत्साहःकरोतु मयि वानरः। तमहंधारयिष्यामि तथा ह्येष यथा पिता ॥" इत्येवंरूपसमुद्रवचना देव नलं सेतुमकारयत, नलेन सेतुं कारयामासेत्यर्थः ॥ ७८ ॥ तेनेति । नेन सेतुना लट्ठी पुरीं गत्वा आहवे युद्ध रावणं हत्वा सीता प्राप्य अनु पश्चात् परी बीहारक्षोद रहे चिरोषितो पुनर्गहीतवानिति लोकापवादशट्या लजामुपागमत् ॥ ७९ ॥ तामिति । ततः अनन्तरम् रामो जनसंसदि-वानरराक्षससभायां परुषम् “ दीपो
मि
For Private And Personal Use Only
Page #133
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सती पतिव्रता सीता अमृष्यमाणा रामोक्तपरुपवचनमसहमाना ज्वलनं लक्ष्मणानीतमग्निं विवेश ॥ ८०॥" ततोऽग्रिवचनात्सीतां ज्ञात्वा विगत कल्मपाम् । बभौ रामः संप्रहृष्टः पूजितः सर्वदेवतैः" इत्येव क्रमः। अन्यस्तु लेखकप्रमादकृतः। तत अग्निप्रवेशानन्तरम् । अग्निवचनात्सीतां विगत कल्मषां करणत्रयेऽपि दोषगन्धरहितां ज्ञात्वा रामः संप्रदृष्टः सन् बभौ सर्वदेवतैः पूजितश्च बभूव । अहो रामस्य धर्मापेक्षितेति स्तुतोऽभूदि। त्यर्थः ॥ ८१ ॥ कर्मणेति । महात्मनो महास्वभावस्य राघवस्य तेन कर्मणा रावणवधेन सचराचरं स्थावरजङ्गमसहितं सदेवर्षिगणं त्रैलोक्यं । त्रिलोकी। स्वार्थे प्यम् । तुष्टं सन्तुष्टमासीत् । स्थावरस्य सन्तोषः पल्लवोद्मादिनावगम्यते । “अन्तःसंज्ञा भवन्त्येते” इति श्रीविष्णुपुराणम् ॥८॥
ततोऽग्निवचनात्सीतां ज्ञात्वा विगतकल्मषाम् । बभौ रामः संप्रहृष्टः पूजितः सर्वदैवतैः ॥ ८ ॥ कर्मणा तेन महता त्रैलोक्यं सचराचरम् । सदेवर्षिगणं तुष्टं राघवस्य महात्मनः ॥ ८२॥
अभिषिच्य च लङ्कायां राक्षसेन्द्रं विभीषणम् । कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह॥ ८३॥ अभिपिच्येति । यद्यपि सीतासमागमात् पूर्व विभीषणाभिषेकः, तथाप्यत्र क्रमो न विवक्षित इति ज्ञेयम् । रामः । विभीषयतीति विभीषणः । नन्द्यादि। वाल्ल्युः । शत्रुभयंकर इत्यर्थः । तं लङ्कायां चाभिषिच्य । समुद्रतीरेऽभिषेकः समुच्चीयते । यद्वा चोऽवधारणार्थः । अभिषिच्यैव कृतकृत्यः, न तु रावणं इत्वैव । लङ्कायां विभीषणमभिपिच्य, सुहिवनं छित्त्वा सहकारं स्थापयित्वेतिवत् । यता चोऽन्वाचये । प्रधानतयापवर्गमनुगृह्यानुप ङ्गिकतया राज्येऽभिषिच्येत्यर्थः । “शरीरारोग्यमर्थाश्च भोगांश्चैवानुपाङ्गिकान् । ददातिध्यायतां पुंसामपवर्गप्रदो हरिः॥” इति वचनात् । अभिषिच्य नेत्रातुरस्येव प्रतिकलासि मे दृढम्" इत्यादिकम् उवाच । अमृष्यमाणा-पातिव्रत्यविषयसंशयवचनमसहमाना सीता ज्वलनं ज्वलन्तमग्निं विवेश ॥ ८० ॥ तत
इति । अग्निवचनात् “विशुद्धभावां निष्पापां प्रतिग्रहीप्व" इत्येवंरूपात, गतकल्मषां स्वयं ज्ञात्वा लोकस्य च तथात्वं प्रत्याय्य। सीतामङ्गीचकारेति शेषः । केचिनु HI'ततोऽग्निवचनात्' इत्यस्मादनन्तरं "बभौ रामः संप्रहृष्टः" इत्यर्ध पाङ्कमेव पठित्वा ततः कर्मणा तेन' इति श्लोकं पठन्ति । तस्मिन् पाठे-विगतकल्मषां सीता ज्ञात्वा
संग्रहृष्टः सर्वदेवतैश्च पूजितो रामो बभूवेति योजना ॥८१॥ कर्मणेति । राघवस्य महता तेन कर्मणा रावणवधेन सचराचरम् चराचरप्रजासहितं त्रैलोक्यं तुष्टं तुतोष ॥ ८२ ॥ अभिषिच्येति । लङ्कायो लङ्काराज्यपद इत्यर्थः । कृतकृत्यः-" अहं हत्वा दशग्रीवं समहस्तं सबान्धवम् । राजानं त्वां करिष्यामि लङ्कायां राक्षसे
१ कर्मणा तेन महता त्रैलोक्यं सचराचरम् । सदेवर्षिगणं तुष्टं राघवस्य महात्मनः । बभौ रामः संप्रहः पूजितः सर्वदेवतैः ॥ इति तीर्थीयपाठक्रमः ।
For Private And Personal Use Only
Page #134
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
...रा.भू. तदा रामः अभिषेकात्पूर्व कथं स्यादिति विवर्णोऽभूत्, अथ रमणीयोऽभूत् तदा रामो रामोऽभूत्। विज्वरः भरतो यथा राज्यं न स्वीकृतवान् तथायमपिटी .बा.का ॥२६॥ चेत् किं कुर्यामिति पूर्व ज्वरोऽभूत् । स इदानी निवृत्त इत्यर्थः। यद्धा नागपाशप्रभृतिषु “यन्मया न कृतो राजा राक्षप्तानां विभीषणः। तच्च मिथ्याप्रलप्त ।
मां प्रवक्ष्यति न संशयः॥” इति योऽयमन्तस्तापः स इदानी निवृत्त इत्यर्थः । न केवलं विज्वरः, प्रमुमोदं च प्रकर्षण मोदं प्राप्तश्च । चक्षिङो ङित्कार रणादनित्यमनुदात्तेत आत्मनेपदत्वम् । अतोऽत्र परस्मैपदप्रयोगः । अनेन रामस्य रावणवधसीताप्राप्ती आनुषङ्गिकफले । स्वाश्रितविभीपणाभिषेचन मेव परमपुरुषार्थ इत्यवगम्यते । यद्वा वौ पक्षिणि जटायुषि ज्वरो यस्य सः । यथा लोके कस्यचित् पुत्रस्योत्सवे कथञ्चिन्मोदमानोऽपि पिता पूर्वातीत पुत्रस्मरणात् सन्तप्त एव भवति, एवं सर्वलोकपिता स्वामी च विभीषणाभिषेकसमये विनाभिषेकमतीतं जटायुषं स्मरन् किञ्चिदन्तम्तापोपपन्न एव ।
देवताभ्यो वरं प्राप्य समुत्थाप्य च वानरान् । अयोध्या प्रस्थितो रामः पुष्पकेण सुहद्धतः॥ ८४ ॥
भरद्वाजाश्रमं गत्वा रामः सत्यपराक्रमः। भरतस्यान्तिकं रामो हनूमन्तं व्यसर्जयत् ॥ ८५॥ मुमुद इत्यर्थः । यद्वा विज्वर इत्यनिष्टनिवृत्तिरुक्ता, प्रमुमोदेतीष्टप्राप्तिः । हेति प्रसिद्धौ. विस्मये वा । हन्त रामस्य सत्यप्रतिज्ञत्वमित्यर्थः ॥ ८३॥ तनि-प्रधानाभिलषितकैयसाम्राज्यलाभेन यदि लकैश्चर्यमनायुपगतं स्यानदा “ अहं हत्वा दशग्रीवं सपहस्तं सबान्धवम् । राजानं त्वां करिष्यामि लङ्कायां
राक्षसेश्वर ॥” इति कता प्रतिज्ञा विफला स्यादिति महान ज्वरः प्रवृत्तः, म इदानी निवृत्त इति प्रमुमोद ॥ ८३॥ देवताभ्य इति । रामः देवताभ्यः रामविजयश्लाघ KIनायागताभ्यः । वरं प्राप्य, तेन वरेण वानरान् रणे मृतान् समुत्थाप्य, सुप्तानिवोत्थाप्य सुहृद्भिः सुग्रीवविभीषणादिभिवतः सन् पुष्पकेण कुंबरं विजित्य
रावणेन समानीतेन पुष्पकाख्यविमानेन अयोध्या प्रति प्रस्थितः।।८।भरद्वाजेति।सत्यपराक्रमः सत्यविषयपराक्रमवान् । राम इति क्रियाभेदात् द्विरुक्तिः। श्वर ॥" इति प्रतिज्ञातस्य कृतत्वात कृतकृत्यत्वम्, अत एव विज्वरः, विगतमनस्ताप इति यावत् । प्रमुमोद ह प्रकष्टो मदमाप ॥ ८ ॥ देवताभ्य इति । रामः1 सर्वजगत्कण्टकरावणवधजनितहर्षवशात् रामदिदृक्षया समागताभ्यो देवताभ्यो वां प्राप्य "नीरुजो निर्बणाचैव संपन्नवलपौरुषाः । समुत्थाप्यन्तु हरयः सुप्ता निद्राक्षये यथा ॥" इत्युक्तप्रकारं वरं लग्ध्वा। राक्षसईतान् वानरान समुत्थाप्य, सुहद्भिः-सुग्रीवादिभिः संवृतः पुष्पकेण अयोध्यामुद्दिश्य प्रस्थितः जगामेत्यर्थः ॥८॥ भरद्वाजाश्रममिति । रामो भरद्वाजाश्रमं गत्वा भरतस्यान्तिकं प्रति हनुमन्तं व्यसर्जयत् । "चतुर्दशे हि संपूर्ण वर्षेहनि रयत्तम । न द्रक्ष्यामि यदि त्वा तु
For Private And Personal Use Only
Page #135
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
भरद्वाजाश्रमं गत्वा भरतस्यान्तिकं समीपं प्रति हनूमन्तं व्यसयत व्यसृजत् । हनूशब्द उकारान्तोऽप्यस्ति । भरद्वाजेनात्र स्थातव्यमिति प्रार्थिते । तदिवसेन चतुर्दशवर्षपूर्तेः "पूर्णे चतुर्दशे वर्षे आगमिष्यामि" इति भरतं प्रत्युक्तेः सत्यत्वरक्षणाय हनूमन्तं प्रेरितवानिति भावः ।। ८५॥ पुनरिति । रामस्तत्पुष्पकं समारुह्य सुग्रीवसहितः सन् तदागमनकाले आख्यायिका पूर्ववृत्तकथाम् । “आख्यायिकोपलब्धार्था" इत्यमरः । पुनः पुनः जल्पन कथयन् अर्थात् भरतविषयाख्यायिका सुग्रीवेण जल्पन्निति गम्यते । नन्दिग्रामं भरतस्थानं तदा तस्मिन्नेव काले शीघ्रमित्यर्थः । ययौ प्राप ॥८६॥ नन्दिग्राम इति । अनघः सम्यगनुष्टितपितृवचनः । यद्वा" शिरसा याचतस्तस्य वचनं न कृतं मया" इत्युक्तपापरहित इत्यर्थः । यद्वा निरस्तसमस्त व्यसनः । “दुःखेनोव्यसनेष्वयम्" इति वैजयन्ती । रामः भ्रातृभिः सहितः। “कदान्वहं समेष्यामि भरतेन महात्मना । शत्रुघ्नेन च वीरेण त्वया
पुनराख्यायिका जल्पन सुग्रीवसहितस्तदा । पुप्पकं तत्समारुह्य नन्दिग्रामं ययौ तदा ॥८६॥ नन्दिग्रामे जटां हित्वा भ्रातृभिस्सहितोऽनघः। रामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान् ॥ ८७॥
प्रहृष्टमुदितो लोकस्तुष्टः पुष्टः सुधार्मिकः । निरामयो ह्यरोगश्च दुर्भिक्षभयवर्जितः ॥ ८८ ॥ Mच रघुनन्दन॥” इत्युक्तमनोरथपूर्ण इत्यर्थः । नन्दिग्राम जटां हित्वा शोधयित्वा । उपलक्षणमेतत् । “विशोधितजटःस्वातश्चित्रमाल्यानुलेपनः। महाई। वसनो रामस्तस्थौ तत्राश्रिया ज्वलन्॥” इत्युक्तरूपः सीतामनुप्राप्य सर्मापे प्राप्य । “रामरत्नमये पीठं सहसीतं न्यवेशयत्" इत्यायुक्तरीत्या दिव्यसिंहा सन सीतयाभिषेकं प्राप्येत्यर्थः । राज्य पुनरखाप्तवान् पितुर्वचनात्पूर्व प्राप्तं विशिष्य पुनरद्य प्राप्तमित्यर्थः ।।८७॥ रामस्य राज्यप्राप्तिकृतं लोकस्यातिशयं प्रवक्ष्यामि हुताशनम् ।। " इति भरतेन प्रतिज्ञातत्वात् । भरद्वाजाश्रमे पञ्चम्यां चतुर्दशवर्षसमात्यनन्तरं मुनिवचनेन प्रकदिनविलम्बस्य प्राप्तत्वात्स्वागमनबोध नाय हुनुमद्विसर्जनम् ॥ ८॥ पुनरिति । अपरेयुः सुग्रीवसहित इति विभीषणादीनामुपलक्षणम् । तत पुष्पर्क समारुह्य पुनराख्यायिका पूर्ववत्तविषयकथाम् " अत्र सीते त्वया दृष्टा तापसी धर्मचारिणी" इत्यायुक्तप्रकारेण पुनर्जल्पन् कथयन् । सीताया इति शेषः । नन्दिग्राम ययाविति योजन ॥८६॥ नन्दिग्राम इति । रामः नन्दिग्रामे जटा भरतादिभिः सहितः हित्वा त्यक्त्वा सीतामनुप्राप्य सीतासादृश्यं प्राप्य मुनिवेषत्यागेन सीतामनुरूप प्राप्येति यावत । राज्यं पुनरवाप्तवान् पितृ वचनात्पूर्व प्राप्तं विशिष्य पुनः अद्य प्राप्त इत्यर्थः ॥ ८७ ॥ एतदन्तं चरितं वृत्तत्वेनोपदिश्य देवर्षिरतःपरमुत्तरकाण्डविषयं भविष्यत्वेनोपदिशति-प्रहृष्टेति । अनेन रावणवधानन्तरं रामे राज्यं प्रशासति सति वाल्मीकिना रामायणं कृतमित्यनुसन्धेयम् "प्राप्तराज्यस्य रामस्य वाल्मीकिर्भगवानृषिः । चकार चरितं कृत्स्नं विचित्र
१ प्रष्टो मुदितः । इति पाठान्तरम् ।
For Private And Personal Use Only
Page #136
--------------------------------------------------------------------------
________________
Acharya Shri Kalassagarsun Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
वा:रा.म. ॥२७॥
दर्शयति-प्रदृष्टेति । लोकः जनःप्रदृष्टमुदितः। तदानीमासादिति शेपः। एवमुत्तरत्रापि । प्रदृष्टः संजातरोमाञ्चः। "दृपेलोंमसु"इति अनिटत्वविधानात् । टी.बा.का मुदित इति तन्मूलसन्तुष्टान्तःकरणत्वमुच्यते। तुष्टः समस्तकामलाभजनितप्रीतियुक्तः। यद्वा "इच्छामो हि महाबाहुं रघुवीरं महाबलम् । गजेन महता स० । यान्तं रामं छत्रावृताननम् ।" इत्यभिलषितलाभ उच्यते । पुष्टः "विपये ते महाराज रामव्यसनकर्शिताः। अपिवृक्षाः परिम्लानाः सपुष्पाकुरकोरकाः ॥"d इन्युक्तरामविरहजकार्यत्यागात् पुष्टः।सुधार्मिकः सुधर्मःरामभक्तिपूर्वकं कर्म, तच्चरतीति सुधार्मिकः। “धर्म चरति" इति ठक् । “त्रियो वृद्धास्तरुण्यश्च" इत्युक्तधर्मफलभागित्यर्थः । निरामयः शारीररोगरहितः। अरोगःमानसव्याधिरहितः। दुर्भिक्षभयवर्जितः । भिक्षाणां व्यद्धिः दुर्भिक्षम् । व्युद्धावव्ययी भावः । दुर्भिक्षात् भयं दुर्भिक्षभयं तेन वर्जितः । अनेन पूर्व सीताविशिष्टरामवियोगे प्रजानामामयादिकमासीत् । तदिदानी निवृत्तमित्युच्यते । M न पुत्रमरणं किञ्चिद्रक्ष्यन्ति पुरुषाः क्वचित् । नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः ॥ ८९॥ प्रहृष्टत्यादिरामाभिषेकदर्शनसन्तोषो न वर्णयितुं शक्य इत्याह कविः-प्रहृष्टमुदितो लोकस्तुष्टः पुष्ट इति । अथ प्रीतिकारितकैयसिद्धि दर्श यति--सुधार्मिक इति । शोभनो धर्मों विशिष्टविषयकैङ्कर्यमेव । अथ कैङ्कय॑विरोधिनिवृत्तिमाह-निरामयो ह्यरोगश्चेति । कैङ्कोंपकरणसमृद्धि माह-दुर्भिक्षेति ॥ ८८॥ अथ वर्णाश्रमधर्मपरिपालनप्रधानामुत्तरकाण्डकथा संगृह्णाति-न पुत्रेत्यादि । केचिदपि पुरुषाः क्वचित् कुत्रापि देशे किञ्चित् । कादाचित्कमपि पुत्रमरणं न द्रक्ष्यन्ति । न द्रक्ष्यन्तत्यिनेन ब्राह्मणपुत्र इव कदाचित्प्राप्तमपि परिहरिष्यतीति भावः। नार्यश्चाविधवाः नित्यं पतिव्रताश्च । पदमात्मवान् ॥” इति वक्ष्यमाणत्वात् । “ततः पश्यति धर्मात्मा तत्सर्व योगमास्थितः । पुरा यत्तत्र निर्वृत्तं पाणाबामलकं यथा ॥" इत्याद्युपरिवक्ष्यमाणत्वात । लोकः-सर्वजनः । प्रहृष्टः-संजातरोमाञ्चः । मुदितः-मुदितान्तःकरणः । तुष्टः-सर्वकामलाभजनितसन्तुष्टः, अनेन पूर्व सर्वकामसंपत्ती विद्यमानायामपि रामविश्लेषणा तुष्टस्य " इच्छामो हि महाबाहुं रघुवीरं महाबलम् । गजेन महातयान्तं रामं छत्रावृताननम् ॥" इति प्रार्थितरामाभिषेक एव परमतुष्टिरित्यवगम्यते । पुष्टः-विषये। ते महाराज रामव्यसनकर्शिताः । अपि वृक्षाः परिम्लानाः सपुष्पाङ्करकोरकाः॥" इत्युक्तप्रकारेण रामविश्लेषकर्शितः सर्वोऽपि चेतनवर्गः इदानी रामसंश्लेषसंवा तिसर्वाङ्गोऽभूदित्यर्थः । सुधार्मिका-"खियो वृद्धास्तरुण्यश्च सायं प्रातः समाहिताः । सर्वान् देवान् नमस्पन्ति रामस्याफे यशस्विनः ।।" इति इष्टदेवतानमस्का रादिरूपधर्मस्य फललाभात सुधार्मिकत्वोक्तिः । निरामयः मनःपीडारहितः । अरोगः व्याधिरहितः। दुर्भिक्षभयवर्जितः-दुर्भिक्षं समृद्धरभावः, तस्माद्भय दुर्भिक्ष भयम, तेन वर्जितः ॥४८॥ न पुत्रमरणमित्यादिना उत्तरकाण्डकथासंग्रहः क्रियते-न पुत्रेति । किविदपि कचित्कुत्रापि पुरुषाः पुत्रमरणं न द्रक्ष्यन्ति पितरि जीवति
For Private And Personal Use Only
Page #137
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
भविष्यन्ति । यदा विविधा धवा यास ताः विधवा व्यभिचारिण्यः, अव्यभिचारित्वेऽपि पत्यावप्यनरामः कामांचित्स्यात्स नेत्याह पतिव्रता इति कोसल्यादयस्तु पुत्रवत्तया वृद्धतया च न विधवा इति भावः ॥८९॥ तत्र राज्ये तापत्रयगन्धोऽपि न भवि-तन्याहन चेत्याद्यर्द्ध त्रयम् । अनिज भयं न किञ्चिन्न भविष्यति । जन्तवः नाप्सु मज्जन्ति । मतवा न मरिष्यन्तीत्यर्थः । एवमाधिदेविकनिवृत्तिरुक्ता । माध्यात्मिकादिनिवृत्तिमाह-नापि ज्वरकृतं तथा न चापि क्षुद्भयमिति । न तस्करभयमित्याधिभौतिकोपलक्षणम् ॥ ९० ॥ तनि- चानिज भय किञ्चित पाका पांगादधिकमग्निर्न ज्वलति । अनेन " भीषास्मादग्निश्चन्द्रश्च " इति श्रुतिर्ध्वनिता । नाप्सु मज्जन्ति जन्तवः प्रमादादप्सु मजन्तमपि जन्तुमुन्नजनन बहिः क्षिपति ॥ ९० ॥ तत्र रामराज्य अनिष्टनिवृत्तिमुक्त्वेष्टसिदिमाह-नगराणीति । नगराणि धनयुतानि राष्ट्राणि धान्ययुतानि च भविष्यन्ति । अतएव सर्वे नागरिका जानपदाश्च यथा कृतयुग ।।
न चाग्निजं भयं किञ्चिन्नाप्सु मज्जन्ति जन्तवः। न वातजं भयं किञ्चिन्नापि ज्वरकृतं तथा। न चापि क्षुद्भयं तत्र न तस्करभयं तथा ॥९०॥ नगराणि च राष्ट्राणि धनधान्ययुतानि च । नित्यं प्रमुदिताः सर्वे यथा कृतयुगे तथा॥९॥ अश्वमेधशतैरिट्वा तथा बहुसुवर्णकैः। गवां कोट्ययुतं दत्त्वा ब्रह्मलोकं प्रयास्यति ।
असङ्ख्येयं धनं दत्त्वा ब्राह्मणेभ्यो महायशाः ॥ ९२॥ तथा त्रेतायामपि नित्यं प्रमुदिता भविष्यन्ति । “गत्यर्थाकर्मक-" इत्यादिना कतरिक्तः ॥९१ ॥ एवं क्षत्रियासाधारणं प्रजापालनरूपं धर्मभुक्त्वा द्विजातिधर्मानाह-अश्वमेधेति, अर्द्धवयमेकान्वयम् । महायशाः प्रजापालनलब्धमहाकीर्तिः, अनेन द्रव्यशुद्विरुक्ता । अश्वमेधशतैः अनेकाश्वमेधैः । "दशवर्षसहस्राणि वाजिमेधमुपाकरोत" इति वक्ष्यमाणत्वात्। तथा बहुसुवर्णकै बहुसुवर्णकाख्यकतुविशेषैश्च । “सुबहूनि सुवर्णानि यत्रोपकरणत्वतः। विन्दते स क्रतुः सद्भिः स्मृतो बहुसुवर्णकः ॥” इति वचनात् । एवमुत्तरकन्वनुष्ठानप्रदर्शनेन पूर्वक्रतवोऽग्निष्टोमादयोऽपि ह्यनुष्ठिता इति सिद्धम् । पुत्रा न मरिष्यन्तीत्यर्थः ॥ ८॥ तापत्रयसम्बन्धं निराकरोति-न चाग्निजमिति । आधिदेविकदुःखनिवृत्तिमुक्त्वा आध्यात्मिकं निराकरोति-नापि ज्वरकृतमिति । न तस्करभयमित्यादिनाधिभौतिक निराकरोति ॥९॥ नगराणीति । नगराणि पुरणि, राष्ट्राणि-जनपदाः धनधान्ययुतानि भविष्यन्तीत्यतुषङ्गः ॥९१ ॥ अश्वमेध शतेरिति । अश्वमेधानां शतैरश्वमेधशतैः, अपरिमिताश्वमेधेरित्यर्थः । इष्टा देवान् पूजयित्वा । बहुसुवर्णकै:-बहुसुवर्णदक्षिणाकैर्यागविशेषैः इष्ट्वा असङ्खयेयं धनं दत्त्वा ब्रह्मलोक प्रयास्पति इति योजना । ब्रहौव लोकः तं परमात्मस्वरूपं सगुणस्य ब्रह्मणो विष्णोः स्वस्थ लोक वैकुण्ठारूपं च प्रयास्यतीत्यर्थः ॥९॥
For Private And Personal Use Only
Page #138
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भ.
गवा कोटययुतं दत्त्वा दशसहस्रकोटिपरिमिताः गाः ब्राह्मणभ्यां दत्त्वा ब्रह्मलोकं ब्रह्मणः स्वस्य लोकम् अप्राकृतस्थानं परमपदं प्रयास्यति । अत्र महा
टी.वा.का. यशा इत्यनेन यत्किचिदपवादश्रवणमात्रेण सीतात्यागः सूचितः । दशवर्षसहस्राणि अश्वमंधानुष्ठानकाल इत्युक्त्या सीतां विनव कत्वनुष्ठानस्य वक्ष्य माणत्वाच्च अभिषेकात्परं स्वल्प एव वर्षसहस्रकाले सीतावियोग इत्यवसीयते। अश्वमेधारम्भश्च-रावणवधरूपपापनिबर्हणार्थतया प्रसक्त इत्यविलम्वितः। ततः पूर्वमेव सीतावियोगः. प्रथमाश्वमेधे सीताप्रतिरूपकरणात् । प्रतिकृत्यापि यज्ञानुष्ठानस्य प्रामाणिकत्वं वक्ष्यति दर्भशयनप्रकरणादौ ॥ ९२ ॥ एवं धर्मानुष्ठातृत्वमुक्त्वा धर्मप्रवर्तकत्वमाह-राति । अस्मिन् लोक राघवः राजवंशान क्षत्रियवंशान शतगुणान् शतगुणिता (स्थापयिष्यति । शतगुणं
राजवंशाञ्छतगुणान स्थापयिष्यति राघवः । चातुर्वर्ण्य च लोकेऽस्मिन् स्वेस्वे धर्मे नियोक्ष्यति ॥५३॥ दशवर्षसहस्राणि दशवर्षशतानि च । रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति ॥ ९४॥
इदं पवित्रं पापघ्नं पुण्यं वेदैश्च संमितम् । यः पठेद्रामचरितं सर्वपापैः प्रमुच्यते ॥ ९५॥ विवृद्धान् राजवंशान् प्रत्येक राज्यप्रदानेन पालयिष्यतीत्यर्थः । चत्वारांवांश्चातुर्वर्ण्यम् । स्वार्थे प्यभ । व स्वं स्वस्ववर्णाश्रमाचित धर्म । पूर्वादित्वात्सर्व नामत्वविकल्पः । नियोक्ष्यति प्रवर्त्तयिष्यति ॥ ९३ ॥ धर्मसंस्थापनातिशयदर्शनाय राज्यपरिपालनकालबहुत्वं दर्शयति-दर्शति । दशवर्पसहस्राणि दशवर्षशतानि च । एकादशसहस्रसंवत्सरानित्यर्थः । उपासिन्वा उपाम्य। "वा छन्दसि" इति वक्तव्य "क्यापि छन्दसि" इति प्रयोगादनित्या ल्यवान देशः। सान्त्वपूर्व जनानुवत्तनन परिपाल्यत्यर्थः । अन्यन्तसंयोग द्वितीया राज्यपालन व्यासङ्गाभाव। दांशतः । ब्रह्मलोकं कुण्ठंगमिष्यति ॥९४॥ तनिक-राज्येन खलु रामः स्वयमुपास्यः स्वयमन्यन्नानुकल्याचग्णन गज्यांपामनं चकांगत माशील्यमुकम् । ब्रह्मणः विगाः स्वम्प लंक बकुण्टाम्पं गमिष्यति ॥१४॥ अर्थतत्पठनस्य मोक्षसाधनत्वमाह-इदमिति । पूयतेऽननति पवित्रम् । "कर्तरि चपिदवतयाः" इति करण इत्रप्रत्ययः। परिशुद्धिसाधनमित्यर्थः। न केवल शुद्धयापादकम. किन्तु पापनम् । "अमनुष्यकनक च" इति टकूप्रत्ययः । पुण्यम्-लागलं जीवनभितिवत पुण्यसाधनम् । अनेन प्रायश्चित्तव्यावृत्तिरुता । नद्धि पापमेव निवर्तयति । उक्तार्थत्रय हेतुमाह वदश्च समितमिति । सर्ववेदसहमित्यर्थः । इदं गमचरित्रं संक्षेपम्पं यः पठेत् वेदवत सनियमं प्रतिदिन राजवंशानिति । राजवंशान शनगणान विद्धान प्रत्येक गन्यप्रदानेन म्यापयिष्यतीत्यर्थः । चातुर्वर्ण्य च चतुर्वणान व म्ब धर्मे नियोक्ष्यनि वनयिष्यति ॥१३॥ दशवर्षेनि । एकादशवर्षसहस्राणि गायमुपासित्या परिपाल्य ब्रह्मलोक गमि' पनि ॥ ॥ इमिनि । इदं पवित्रम अन्तःकरणशोधकम, पुण्यं पुग्यमाधनं, वेदेश्व
For Private And Personal Use Only
Page #139
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
पठेत् स सर्वपापैः पूर्वोत्तराचैः प्रमुच्यते । तदुक्तं रामोपनिषदि - " ब्रह्महत्यासहस्राणि वीरइत्याशतानि च । स्वर्णस्तेयसुरापान गुरुतल्पायुतानि च । कोटिकोटिसहस्राणि उपपातकजान्यपि । सर्वाण्यपि प्रणश्यन्ति रामचन्द्रस्य कीर्त्तनात् ॥” इति ॥ ९५ ॥ एवं रामचरितपाठस्य मोक्षं फलमुक्त्वा आनु पति-कफलोक्तिपूर्वकं तस्य सम्बन्धिसम्बन्धपर्यन्ततामाह-एतदिति । आयुः प्रयोजनमस्पायुष्यम् । “स्वर्गादिभ्यो यद्वक्तव्यः" इति यत्प्रत्ययः । आख्यान माख्यायिकारूपम् एतद्रामायणं बालरामायणं रामस्यायनं रामायणम् । “अय गतौ” इति धातोर्भावे ल्युट् । रामचरितमित्यर्थः । रामः अय्यते प्राप्यते अनेन इति वा रामायणम् । रामः अयनं प्रतिपाद्यो यस्येति वा रामायणम् । “पूर्वपदात्संज्ञायामगः" इति णत्वम् । पठन्नरः वर्णाश्रमादिनियमं विना योऽपि कोऽपि सपुत्रपौत्रः दशपूर्वापरसहित इत्यर्थः । सगणः सभृत्यवन्धुः प्रेत्य आत्यन्तिकशरीरनाशं प्राप्य स्वर्गे परमपदे । “तस्या' हिरण्मयः कोशः एतदाख्यानमायुष्यं पठन् रामायणं नरः । सपुत्रपौत्रः सगणः प्रेत्य स्वर्गे महीयते ॥ ९६ ॥ पठन् द्विजो वागृषभ त्वमीयात्स्यात् क्षत्रियो भ्रमिपतित्वमीयात् । वणिग्जनः पण्यफलत्वमीयाज्जनश्च शूद्रोपि महत्त्वमीयात् ॥ ९७ ॥ इत्यार्षे श्रीरामायणे आदिकाव्ये बालकाण्डे श्रीरामायणकथासंक्षेपो नाम प्रथमः सर्गः ॥ १ ॥
स्वर्गो लोको ज्योतिषावृत्तः " इति तस्मिन्स्वर्गशब्दप्रयोगात् । विमुक्तसर्वपापं प्रति स्वर्गमात्रस्या फलत्वाच्च । महीयते पूज्यते "तं पञ्चशतान्यप्सरसां प्रतिधावन्ति शतं मालाहस्ताः शतं चूर्णहस्ताः " इति श्रुतेः ॥ ९६ ॥ अथ चातुर्वर्ण्यव्यतिरिक्तस्य नाधिकार इति सूचयन् वर्णविशेषनियतानि फलानि दर्शयति-पठन्निति । स्यादित्येतदव्ययं यद्यर्थे । इदं बाउरामायणं पठन् द्विजो यदि वावृषभत्वं वाचि श्रेष्ठ्यं वेदवेदाङ्गपारगत्वमीयात प्राप्नुयात् । "ई गतौ” इत्यस्माद्धातोः लिङ् । पठन् क्षत्रियो यदि भूमिपतित्वं चक्रवर्तित्वमीयात् । पठन् वणिग्जनो यदि पण्यफलत्वमीयात् पणं मूल्यं तदर्हतीति पण्यं क्रयविक्रयाई वस्तु तदेव फलं लाभो यस्य सः पण्यफलः, तस्य भावः पण्यफलत्वम् । “पणो द्यूतादिषूत्सृष्टे भृतौ मौल्ये धनेऽपि च " इत्यमरः । पण शब्दादर्द्धार्थे यत्प्रत्ययः । “अवद्यपण्य - " इत्यादिना पणतेर्यत्प्रत्ययान्तो निपातो वा। पठन् शूद्रोऽपि जनो यदि महत्त्वं स्वजातिश्रेष्ठत्वमीयात्। यद्वा स्यादि त्येतदल्पार्थेऽव्ययम् । स्यात् क्षत्रियः अल्पनृपतिः भूमिपतित्वमखण्डभूमण्डलेश्वरत्वमीयात् । एवमलपत्राह्मण इत्यादि नेयम् । यद्वा स्याच्छन्दः कथञ्चि संमितम् तुल्यम्, सर्ववेदार्थप्रतिपादकत्वात्तुल्यत्वम् ॥ ९५ ॥ एतदिति । एतदाख्यानम् आख्यायिकाम् आयुष्यम् आयुवृद्धिकरम् एतद्वामायणाख्यं प्रबन्धं पठन् पठनादेव पुत्रपौत्र सहितः इह भोगान् भुक्त्वा प्रेत्य स्वर्गलोके महीयते । " मह पूजायाम् । तत्र पूजितो मोइन इत्यर्थः ॥ २६ ॥ वर्णानां प्रतिनियन फलान्याहपठन्निति । स्यादिति यद्यर्थकमव्ययम् । पठन द्विजः स्यात् ब्राह्मणो यदि वागृषभत्वमीयात् प्रानुयात शब्दब्रह्मपारगो भवेत् । क्षत्रियः स्थात भूमिपतित्वं साम्राज्य
For Private And Personal Use Only
Page #140
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भू. दर्थे निपातः, "म्यादस्ति स्यानास्ति-" इत्यादिसप्तमङ्गीव्याख्याने ताकत्वात्। तथा च कश्चित्पठन् शास्त्रोकनिय विनादि पटन्नित्यर्थः । एकदेश टी. ॥२९॥ पठन्निति वा। अथवा वागृपभत्वादिकमीयात् । स्याच सत्ता लभत चेति सर्वसाधारणं सत्तालाभरूपं फलम् । “अस्ति ब्रह्मेति चेदन सन्तमेनं ततोस !
शविदुः" इति श्रुतेः । कश्चित्-" स्यात्पबन्धे चिरातीते " इति वचनात स्यातशब्दः प्रबन्धपर इत्याह, सदज्ञानविजृम्भितम् । " स्यात्प्रबन्धे चिरा तीते निकटागामिके पुरा" इति वाक्यशेगात् पुराशब्दस्य नानार्थत्वं हि तत्रोच्यत इति । यद्यपि "श्रावयच्चतुरो वर्णान् कृन्वा ब्राह्मणमग्रतः" इति शूद्र
स्येतिहासपुराणयोः श्रावणमानं स्मृतिभिरनुज्ञातम्, नतु पठनम् तथापि पठनित्यादिऋपिवचनप्रामाण्यात “ वचनाद्रधकारस्य" इति न्यायेना Kalस्मिन् संक्षेपपाठमावेऽधिकारोऽस्तीति सिद्धम् । तथा सहस्रनामाध्यायान्ते च दृश्यते-“य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत् । " इत्यारभ्य।
"वेदान्तगो ब्राह्मणः स्यात् क्षत्रियो विजयी भवेत् । वैश्यो धनसमृद्धः स्थात् शूद्रः सुखमवाप्नुयात् ॥” इति । यद्वा वेदोपबृंहणे शूद्रस्य सर्वथानधि कारात् शूद्र इत्यत्र पठन्निति नानुपज्यते, किन्तु शृण्वन्नित्यच्याह्रियते ।"शृण्वन् रामायणं भक्त्या" इति श्रवणस्यापि महाफलत्ववचनात् । अत्र A संक्षेपेतकारेणोपक्रम्प यादिति समापनात् गायत्रीरूपत्वमस्य गम्यता अत्र शोके उपजातिवृत्तम्। "स्यादिन्द्रवत्रा ततजास्ततो गावुपेन्द्रवजा जतजास्ततो
गौ। अनन्तरोदीरितलक्ष्मभाजः पादा यदीया उपजान यस्ताः ॥” इति लक्षणात॥९७॥ प्रथमसर्गमुपसंहरति-इतीति । ऋषिणा प्रोक्तमार्पम्। "तेन प्रोक्तम्"| इत्यण । श्रीरामायणे श्रीरामायणाख्यं आदिकाव्य प्रथमकाव्ये बालकाण्ड संक्षेपानामप्रथमः सर्गः, समातः इति शेषः । काव्यलक्षणं सगलक्षणं चोक्तं दण्डिना काव्यादर्श-"नगराणवशेलतुचन्द्राकादयवर्णनः । उद्यानसलिलकीडामधुपानरतोत्सवैः । विप्रलम्भविषाहश्च कुमारादयवर्णनः । मन्त्राता प्रयाणाजिनायकाभ्युदयैरपि । अलंकृतमसंक्षिप्तं रसभावनिरन्तरम् । सगैरनतिविस्तीर्णेः श्राव्यवृत्तः सुसन्धिभिः । सर्वत्र भित्रवृत्तान्तैरुपेतं लोकरञ्जनम् । काव्यं कल्पान्तरस्थायि जायते सदलंकृति ॥” इति ॥ ॥ ॥
इति श्रीकौशिकगोविन्दराजकृते श्रीरामायणभूषणे मणिमनीराख्याने बालकाण्डव्याख्याने संपरामायणं नाम प्रथमः सर्गः ॥१॥ मीयात । वणिगूजनः स्यात पायफलत्वं पण्यफलसमृद्धिमायान । पठन दादः स्यात ब्राह्मणाचप्वन्निति व्याचक्षने । पाठ अनधिकारिणां शद्राणां श्रवणादेव फलम् -
शृण्ववामायणं भक्त्या ' इति स्मरणात । यद्वा पठन शद्रो जनः स्यात महत्त्व सजानीयेषु सर्वोत्तमत्वं पायवीयान । चकागदवान्तरजानिस्समुच्चीयने । चतु विशतिसहस्रश्लोकः श्रीरामायणं चिकीर्षवाल्मीकिगायच्या आदिमाक्षरेणोपक्रम्य अन्तिमाक्षरेण निगमनं कृतवान ॥ ९७ ।। | इति श्रीपरमहंसपरिव्राजकाचार्यश्रीनारायणतीर्थशिष्यमहेश्वरनीकृती श्रीरामायण तत्वदीपिकार यायां बालकायायायो संक्षेपानाम प्रथमः सर्गः ॥१॥
For Private And Personal Use Only
Page #141
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्रीमच्छटारिगुरुणा गुरुणोपदिष्टं रामायणस्य हृद्गं सरसं गृहीत्वा । श्री कौशिकान्वय कुलेन्दूर शेप बन्धु गोविन्दरा भविबुधां विशदीकरोति ॥ १ ॥ अथ परमकारुणिको वाल्मीकिः " इष्टं हि विदुषां ठीके समासव्यासधारणम्" इत्युक्तरीत्या संक्षेपेणोकं रामचरित्रं पुनविस्तरेण प्रतिपिपादयिपुस्तत्र प्रेक्षावत्प्रवृत्त्यर्थं ववैलक्षण्यं प्रबन्धवैलक्षण्यं प्रतिपाद्यवैलक्षण्यं चेति वैलक्षण्यत्रयं निदिदर्शयिषुर्व वैलक्षण्यं तावदादौ दर्शयति-नारदस्येत्यादिना (द्वितीयसर्गेण । वक्तृवैलक्षण्यं तु परमाप्तत्वम् । आप्तत्वं च यथार्थदर्शित्वे सति यथार्थवादित्वम्, तस्य परमतं तु पितामहवरप्रसादलब्धत्वम्, तदेतदुपदर्श यितुमुपोद्यातत्वेनाइ-नारदस्यत्यादि । तुशब्दो वैलक्षण्यपरः । “तु स्याद्भेदेऽवधारणे” इत्यमरः। स च काकाङ्क्षिन्यायेनोभयत्रान्वेति । त्रिलोकज्ञतया इतर विलक्षणस्य नारदस्य शब्दतोऽर्थतश्चेतरवाक्य विलक्षणोत्कर्षम् तत् पूर्व संक्षेपरूपेणोक्तम् । वाक्यं संपूर्णार्थप्रतिपादकपदसमूहं प्रारूपोत्तरम् श्रुत्वा निशम्य, वाक्ये विशारदो विद्वान् "विद्वत्सुप्रगल्भो विशारदो" इत्यमरः । वाक्यविशेषज्ञ इत्यर्थः । धर्मे आत्मा बुद्धिर्यस्यासौ धर्मात्मा धर्मस्वभाव
नारदस्य तु तद्वाक्यं श्रुत्वा वाक्यविशारदः । पूजयामास धर्मात्मा सहशिष्यो महामुनिः ॥ १ ॥ यथावत्पूजितस्तेन देवर्षिर्नारदस्तदा । आपृद्वैवाभ्यनुज्ञातः स जगाम विहायसम् ॥ २ ॥
Acharya Shri Kalassagarsuri Gyanmandir
वा । अत्र प्रकरणात गुर्वनुवर्तनधर्मज्ञ इत्यर्थः । महामुनिः वेदान्तार्थनिर्णयसम्पत्त्या सर्वोत्कृष्टमुनिर्वाल्मीकि, सहशिष्यः शिष्यसहितः सन् । “वोप सर्जनस्य " इति पक्षे सहशब्दस्य सभावाभावः । पूजयामास अहो वाक्यवैखरीति तद्वाक्यं श्वापयामासेति वाक्यविशारदत्वातिभङ्गन्यावगम्यते । महा मुनिमिति पाठे वाल्मीकि पदाध्याहारः । तमिति प्रयोक्तव्ये अन्यन्यप्रतीतिकरमहामुनिपदप्रयोगास्वारस्यम् ॥ १ ॥ यथावदिति । देवश्वासौ ऋषिश्व देवर्षिर्नारदः । " नारदाद्याः सुरर्षयः " इत्युक्तेः । तेन वाल्मीकिना यथावत् यथान् पूजितः प्रदक्षिणनमस्कारादिभिरचितः सन् । तदा पूजावसाने आपृदा आपृच्छ्य । " क्त्वापि उन्दसि" इति ल्यबभावः । अभ्यनुज्ञातः गच्छ त्वमिति वाल्मीकिना कृताभ्यनुज्ञानः विहायसमाकाशं जगाम ॥२॥ नारदस्येति । तद्वाक्यम् प्रश्नानुरूपमुत्तरम् । श्रुत्वा निशम्य । वाक्ये विशारदो विद्वान वाक्यविशेषज्ञ इत्यर्थः । महामुनिः वाल्मीकिः। पूजयामास तद्वाक्यं श्लाघया विषय-महामितकोटिविस्तररामायणमननशीन नातं पूजयामास ॥ ॥
१ महामुनिम् इति पाठान्तरम् ।
For Private And Personal Use Only
Page #142
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
॥३०॥
... ॐ स इति । तस्मिन्नारदे मुहूर्तम् अल्पकालम् मुहूर्तमल्पकाले स्यात् " इति निघण्टुः । अन्यन्तसंयोगे द्वितीया । देवलोके के गर्ने वाल्मीक राम भक्ति ब्रह्मणे कथयितुं प्राप्ते सति स मुनिर्वाल्मीकिः, तदा नारद्गमनोत्तरकाले, जाह्नव्या गङ्गाया अविदूरतः समीपं । सप्तम्यर्थे तसिः । स्थितमिति । शेषः । तु गङ्गातोऽपि विलक्षणं तमसातीरं जगाम माध्याह्निकाभिषेकाय प्राप्तः ॥ ३॥ सन्विति । स मुनिस्तमसाया विलक्षणं तीरमासाद्य, तदा आसादन काले । अकर्दममपङ्कम् | तीर्थं जलावतरणम् । “तीर्थ मन्त्राद्युपाध्याय शास्त्रम्बुनि पावने । पात्रांपायावतारंषु " इति वैजयन्ती । दृड्डा पार्श्व स्थितं शिष्यमाह ||४|| अकर्दममिति । भरद्वाज इति वाल्मीकेः प्रधानशिष्यस्य नाम । हे भरद्वाज ! अकर्दममपङ्कम् अधःप्रदेश पङ्करहितमित्यर्थः । अन्यत्र | पापरहितम् । प्रसन्नाम्बु प्रसन्नसलिलं लोके किञ्चिद्धः पङ्करहितत्वेऽपि जलं लुपमेव भवति किंचिन्निर्मलादकत्वेऽप्यथः सङ्गमेव दृश्यते, न तथेदमिति स मुहूर्त गते तस्मिन् देवलोकं मुनिस्तदा । जगाम तमसातीरं जाह्नव्यास्त्वविदूरतः ॥ ३ ॥
स तु तीरं समासाद्य तमसाया मुनिस्तदा । शिष्यमाह स्थितं पार्श्वे दृष्ट्वा तीर्थमकर्दमम् ॥ ४ ॥ कर्दममिदं तीर्थं भरद्वाज निशामय । रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा ॥ ५ ॥ न्यस्यतां कलशस्तात दीयतां वल्कलं मम । इदमेवावगाहिप्ये तमसातीर्थमुत्तमम् ॥ ६ ॥ एवमुक्तो भरद्वाजो वाल्मीकेन महात्मना । प्रायच्छत मुनेस्तस्य वल्कलं नियतो गुरोः ॥ ७ ॥
भावः । अन्यत्राम्बुवत्प्रसन्नम् । अतएव रमणीयम् सन्मनुप्यमनो यथा सत्पुरुषहृदय सदृशमिदं तीर्थ निशामय पश्य । “शमां दर्शने " इति मन्याभावादर्शना र्थोऽयं शब्दः । सम्मनुष्यमनोवन्प्रसन्नाम्ब्बिति वा योजना ॥ ५ ॥ न्यस्यतामिति । हे तात वत्स ! कलशः उदपात्रं न्यस्यतां भूमी स्थाप्यताम् मम वल्कलं खानशाट्यर्थी वृक्षत्वक दीयताम् । किमर्थमित्याह- इदमेवेति । उत्तमम् अकर्दमन्वादिगुणयांगन जाह्नवीतीर्थात् श्रेष्ठमिदमेव तमसातीर्थमवगा हिष्ये अत्रैव नास्यामि, माध्यादिककालातिकमाद्गन्या. जाह्नवीमिति शेषः । त्वमप्यत्रेय साहीत्यर्थः ॥ ६ ॥ एवमिति । महात्मना महामनसा वाल्मीकेन | मासेत्यर्थः ॥ १ ॥ २ ॥ स मुहूर्तमिनि । मुहूर्तमान देवलोक गर्ने तस्मिन्नित्यर्थः । अविरल आसनम् अकममित्यवतरणप्रदेशस्य पङ्कगहित्यमुच्यते ॥ ३॥४॥ अकर्दममिति । | निशामय पश्य । मनसः प्रसन्नमात्रेण साय विति ॥ ॥ न्यस्यनामिति । इदमेव गङ्गातीर्थमत्यामन्त्रमपि माध्याहिककालातिक्रमात्येति शेषः ॥ ६ ॥ एवमिति ।
For Private And Personal Use Only
टी.बा. का
स० [२]
॥ज
Page #143
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
वाल्मीकिना । “तस्येदम्” इति सम्बन्धमात्रेऽण् । सम्बन्धश्वात्र पुत्रत्वम् । एवं पूर्वोक्तरीत्या उक्तः गुरोर्नियतः परतन्त्रः भरद्वाजः मुनेस्तस्य वाल्मीकेः वल्कलं प्रायच्छत प्रादात् । दाणः यच्छादेशः । छन्दसि बहुलग्रहणादात्मनेपदम् । सम्बन्धसामान्ये षष्ठी । तस्मा इत्यर्थः ॥ ७ ॥ स इति । नियतेन्द्रियः निगृहीतेन्द्रियाऽपि स वाल्मीकिः शिष्यहस्ताद्वल्कल मादाय । विपुलं विशालम् । वनं सर्वतः पश्यन् सन् विचचार । हेति विस्मये, निगृहीतेन्द्रियस्य विपुल वनावलोकनं दैवकृतत्वाद्विस्मयनीयमित्यर्थः ॥ ८ ॥ तस्येति । भगवान् माहात्म्यवान् भगः श्रीकाममाहात्म्यवीर्ययत्रार्ककीर्तिषु ” इत्यमरः । शापानुग्रहसमर्थ इत्यर्थः । वाल्मीकिः तत्र वने, तस्य तीर्थस्याभ्याशे समीपे चरन्तं वर्तमानम् अनपायिनम् अविनाभूतम् । क्षणविरहासहिष्णु
स शिष्यहस्तादादाय वल्कलं नियतेन्द्रियः । विचचार ह पश्यंस्तत्सर्वतो विपुलं वनम् ॥ ८ ॥ तस्याभ्याशे तु मिथुनं चरन्तमनपायिनम् । ददर्श भगवांस्तत्र क्रौञ्चयोश्चारुनिःस्वनम् ॥ ९ ॥ तस्मात्त मिथुनादेकं पुमांसं पाप निश्चयः । जघान वैरनिलयो निषादस्तस्य पश्यतः ॥ १० ॥ तं शोणितपरीताङ्गं वेष्टमानं महीतले । भार्या तु निहतं दृष्ट्वा रुराव करुणां गिरम् ॥ ११ ॥ वियुक्ता पतिना तेन द्विजेन सहचारिणा । ताम्रशीर्षण मत्तेन पत्रिणा सहितेन वै ॥ १२ ॥ कौञ्च मिथुनमिति प्रसिद्धम् । चारुनिःस्वनमिति रतिकालिकस्वरोत्तत्या रतिद्यत्यते । क्रौञ्चयोर्मिथुनं द्वन्द्वम् । पुंलिङ्गत्वमार्षम् । ददर्श ॥ ९ ॥ तस्मात्त्विति । पापनिश्चयः रतिसमयेऽपि हननकरणात् क्रूरनिश्चयः । वैरनिलयः सर्वजन्तुविषय सहजशात्रवयुक्तः निषादः तस्मान्मिथुनात्तन्मिथुन मासाद्य । ल्यब्लोपे पञ्चमी । पुमांसमेकमवयवं तस्य पश्यतः तं पश्यन्तं मुनिमनादृत्य । " षष्ठी चानादरे " इत्यनादरे षष्ठी । जघान हतवान् | ॥१०॥ तमिति । भार्या क्रौञ्ची निहतं व्याधहतम् अतएव महीतले भूतले वेष्टमानं घूर्णमानम् । शोणितपरीताङ्गं रुधिरव्याप्तशरीरं तं क्रौञ्चं दृष्ट्वा करुण श्रोतुः कारुण्यावहां गिरं रुराव करुणशब्दमकरोत् । ' ओदनपाकं पचति ' इतिवत् । अरोदीत् ॥ ११ ॥ वियुक्तेति । पतिना पत्या । नाभाव आर्षः । सहचारिणा सहचारशीलेन । ताच्छील्ये णिनिः । सहितेनेत्यनेन मनस्सङ्गतिरुच्यत इति न तेन पुनरुक्तिः । ताम्रशीर्षेण रक्तशिरसा । “उत्तमाङ्गं शिरः प्रायच्छत प्रादात् । नियतः सेवापरः | ७||८|| तस्येति । तस्य तीरस्याभ्याशे समीपवनप्रदेशे, चरन्तम् अनपायिनमविश्लिष्टम् । पुंल्लिङ्गत्वमार्षम् ॥ ९ ॥ तस्मादिति । तस्य पश्यन इत्यनादरे षष्ठी ॥ १० ॥ ११ ॥ वियुक्तेति । पत्रिणा शोभनपक्षवता सहितेन सङ्गतमनसा, सहचारिणेति पूर्वमुक्तत्वात सहितेनेति मनः साहित्यमुच्यते ।
For Private And Personal Use Only
Page #144
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भ. शीपम्" इत्यमरः । मतेन, रतिपरवशेनेत्यर्थः। पत्रिणा प्रशस्तपक्षेण तेन द्विवेन पक्षिणा । "दन्तविप्राण्डजा दिजाः" इत्यमरः । भायां वियुक्ता विरा .बा.का.
हिता सती करुणां गिरं झरावेति पूर्वेणान्वयः। वे इति पादपुरणे । “तु हि च स्म ह वै पादपूरणे" इत्यमरः । अत्र विशेषणानि भार्यायाः शोकातिरेकस.२ हेतुत्वेन निर्दिष्टानि ॥१२॥ तथेति । तथा शोणितपरीताङ्गमित्याधुक्तरीत्या निषादेन निपातितम्. हिंसितमित्यर्थः । तं द्विजं दृष्ट्वा स्थितस्य धर्मात्मनः धर्मस्वभावस्य पर्वाल्मीकेः । करुणैव कारुण्यम् । स्वार्थ ष्यम् । दया समपद्यत आसीत् ॥१३॥ तत इति । ततः कौशीविषयकारुण्यसम्पत्त्यनन्तरं ।। द्विजः सहजकारुण्यस्वभावो मुनिः । रुदती कोच्ची निशाम्य दृष्ट्वा । करुणवेदित्वात् कारुण्यभाक्त्वात । "विद्ल लाभे" इत्यस्मात णिनिः । अयं रति काले हिंसनमधर्म इति मत्वा इदं वक्ष्यमाणं वचनमब्रवीत् ॥ १४॥ तदेव वचनमाह-मा निपादेति । हे निपाद ! त्वं शश्वदेव शाश्वत्यः । स्वार्थे अग , ततो
तथा तु तं द्विजं दृष्ट्वा निपादेन निपातितम् । ऋषेर्धात्मनस्तस्य कारुण्यं समपद्यत ॥ १३ ॥ ततः करुणवेदित्वादधर्मोऽयमिति द्विजः। निशाम्य रुदती क्रौञ्चीमिदं वचनमब्रवीत् ॥ १४॥
मानिषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः। यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥ १५॥ 19/डीप।ताः अनारता इत्यर्थः । समाः संवत्सरान् । "संवत्सरा वत्सराऽन्दो हायनोऽस्त्री शरत्समाः" इत्यमरः । अत्यन्तसंयोग द्वितीया । प्रतिष्ठां कचित्स्थान S"प्रतिष्ठा स्थितिमाहात्म्य-" इति वैजयन्ती। मागमःमा प्रामुहि। "आशंसायां भूतबच्च" इति लुङतिदेशात् लुह लूदित्याद का नायं माङ, अपितु माशब्दा
इति काशिकाकारः, तेनाडागमेऽपि न विरोधः । दुर्घटवृत्तिकाररतु अमेनि पदच्छेदः। हे अम हे अलक्ष्मीक : इति निषाविशेषणम् । ततो "न माङ्यागे"| इत्यडभाव इत्याह । एवं पूर्वान्देन शाप उक्तः, तत्र हेतुरुत्तराईनोच्यते-यद्यस्मात्कारणात कौश्चमिथुनाव कौञ्चमिथुनमासाद्य । ल्यन्लोपे पञ्चमी । एक काममोहितं कामन माहं पापितम् , रतिक्रीडाविवशमित्यर्थः । एकमवयवमवधीः हिसितवानसि तस्मातदेव प्रतिष्ठां मागम इति योजना । चतुर्मुख प्रसादेन वाल्मीकिमुखात प्रथमोदितोऽयं श्लोकः केवलं शापपरो न भवितुमइतीति भगवन्मङ्गलाशासनपरतया मङ्गलाचरणपरोऽयं प्राथमिक श्लोक अस्य श्लोकस्य पूर्वणान्वयः ॥ १२ ॥ तथेति । समपद्यत-समजायत ॥ १३ ॥ तत इति । करुणवदित्वात सनातकारुण्यत्वात ॥१४॥ मानिषादेति । कौवहन्त प्रत्यक्षदश्यमाननिषादशापमपोऽर्थस्तु स्पष्ट पत्र । मा लक्ष्मीः निषीदत्यस्मिनिनि मानिषादः तत्सम्बोधनम् । हे मानिषाद विष्णो ! यद्यस्माडेतोः क्रोधमिधुनात-II
For Private And Personal Use Only
Page #145
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
इति पूर्वाचार्या वर्णयन्ति । तथाहि-निषीदन्त्यस्मिन्निति निषादो निवासः। अधिकरणे घामा लक्ष्मी,तस्था निषादो मानिषादः श्रीनिवासः, तत्र सम्बुद्धिः हे श्रीनिवास ! त्वं शाश्वतीः समाः सर्वकालं प्रतिष्ठां माहात्म्यमगमः गच्छ। लकारव्यत्ययः । यद्यस्मात कौश्चमिथुनात् राक्षसमिथुनाद्रावण मन्दोन्दरीरूपात् कामेन मन्मथेन मोहितं सीतापहारमकं रावणमवधीः, रावणं हत्वा कृतत्रैलोक्यत्राणस्त्वं यावत्कालं विजयीभवेत्यर्थः । वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः। एवमनेन श्लोकेनेष्टदेवतास्मरणरूपं मङ्गलमाचरितम् । “काव्यार्थसूचनं कैश्चिन्नान्यामेव निरूप्यते” इति वचनादस्मिन्नेव श्लोके वक्ष्यमाणकाव्यार्थः संक्षेपेण दर्शितः। तथाहि-"मानियाद " इत्यनेन सीतापरिणयपर्यवसायिनी बालकाण्डकथोरोधिता । "प्रतिष्ठां त्वमगमः" इत्यनेन पितृवचनपरिपालनप्रतिष्ठाभिधायिन्ययोध्याकाण्डकथावेदिता । "शाश्वतीः समाः" इत्यनेन ऋषिगणविषयप्रतिज्ञानिवहणेन रामस्य प्रतिष्टा नुवृत्तिमभिधत्यारण्यकाण्डकथा सूचिता। "क्रुञ्चगतिकौटिल्याल्पीभावयोः" इत्यस्माद्धातोः "ऋत्विक-"इत्यादिना किन्निपातनात् नलोपः संयोगान्त लोपश्च न भवति । कुञ्चेव कौञ्चः। स्वार्थे अण् । तथा च कौञ्चयोः कुटिलयास्तिरश्चोस्तारावालिनोमिथुनादेकं काममोहितं सुग्रीवभार्यापहार वालिन मवधीरिति किष्किन्धाकाण्डकथाभिहिता । कौञ्चौ अल्पीभूतौ कृशाविति यावत्। तयोरन्योन्यविरहक्लेशकशीयसोः सीतारामयारेकमवयवं सीतारूप मवधीः भृशं पीडितवानसीति सीताविरहदुःखातिशयवर्णनपरा सुन्दरकाण्डकथा बोधिता। क्रौञ्चौ कुटिलौ राक्षसौ, तन्मिथुनादेकं काममोहितं रावण| मवधीरिति युद्धकाण्डकथा सूचिता। दण्डकारण्यवासिऋषिपत्नीदर्शनाभिलाषमोहितसीतापीडाभिधानेनोत्तरकाण्डार्थोऽपि संक्षिप्तः । ननु मृगपक्ष्यादि। वधस्य व्याधकुलधर्मत्वात् कथमनपराधिनमेनं मुनिः शनुमहति ? वक्ष्यति राम एव वालिवधप्रस्तावे-"प्रमत्तानप्रमत्तान् वा नरामांसाथिनोभृशम् । वध्यन्ति विमुखांश्चापि न च दोपोऽत्र विद्यते॥” इति। सत्यम्; तथापि रतिपरवशतादशायां तद्वधो दोप एवति मुनेराशयः। सूचयति हिरतिपरवशतां काम मोहितमिति पदेन । अतएव भारते पाण्डं प्रति मुनि:-"अस्वय॑मयशस्यं त्वमनुतिष्ठसि भारत। कोहि विद्वान्मृगहन्याचरन्तं मैथुनं वने ॥” इति । नन्विदं भलयं गच्छतो मन्दरपथोपवर्णनम्, यदयमात्मनो वैलक्षण्यं परमातत्वं वक्तुमारभ्य स्वचरित्रवर्णनं करोति,ब्रह्मागमनवरप्रदानादेरेव तदर्थं वक्तव्यत्वात् । उच्यते-थूयतामवधानेन । “अर्थतःशब्दतो वापि मनाकाव्यार्थसूचनम्" इति दर्शितरीत्या काव्यार्थसूचनमियता ग्रन्थसन्दर्भेण क्रियते। तथाहि-"अक
दमम्" इत्यादिना पावनं समुद्रसेतुस्थलमुच्यते। "तस्याभ्याशे” इत्यादिना तत्तीरे मन्दोदर्या सह चरन्तं भोगान् भुञानम् अनपायिनं चतुर्मुखवरप्रदानेन पलब्धचिरायुष्कं चारुनिस्वनं रम्यवीणादिविनोदं क्रौञ्चयो राक्षसयोमिथुनं ददर्श धर्मबलेनालोकितवान् । "तस्मात्" इत्यादिना पापनिश्चयो निश्चित
For Private And Personal Use Only
Page #146
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyanmandir
जा-रा.भू.
॥३२॥
रावणपापः, वैरनिलयः हिरण्यकशिपुरावणशिशुपालरूपजन्मत्रयानुसारित्वात्सहजशात्रवः निषीदन्त्यत्र सर्वाणि जगन्तीति निषादो विष्णुः। पुमांसं रावणं टी.वा.का. जपानेत्युच्यते ।"भार्या तु" इत्यादिना मन्दोदरीप्रलापः । द्विजेन पुलस्त्यवंशत्वात् ब्राह्मणेन, ताम्रशीर्षेण रत्नमुकुटधारित्वात्, पत्रिणा वाहनपारच्छ
स०२ |दादिमता, सहितेन कुम्भकर्णेन्द्रजिदादिसहायसम्पन्नेन । कारुण्यं जुगुप्सा। "जुगुप्सा करुणा घृणा" इत्यमरः। अधर्मोऽयमिति रावणकृतोऽयमधर्म इति । एतत्सर्वे रावणवधवृत्तान्तमवलोक्य पौलस्त्यवधाभिधानं तद्विषयप्रबन्ध निरमिमीतेति मानिषादेत्यस्य रामायणार्थसङ्ग्रहपरत्वं चोक्तम् । अथवा अक दममित्यादिना गोदावरीतीर्थमुच्यते । तत्तीरे पञ्चवटयां रामस्य सीतया सह वर्तनं तयोरेकस्याः सीताया रावणेन दुरात्मना हिंसनं पीडनमित्येतत्सवै साक्षात्कृत्य विधिचोदितो मुनिः सीतायाश्चरितमिति तद्विपयं प्रबन्धमकरोदित्यर्थः। तस्मिन् पक्षे-अनपायिनमाद्यन्तशुन्यम् । चारुनिःस्वनं सर्व वेदान्तप्रवर्तकम् । क्रौञ्चयोः कृशयोः तपस्विनोः सीतारामयोः। पापनिश्चया वैरनिलयो निपादो लोकहिंसको रावणः सीतामपजहार साच रुरोद । द्विजेन क्षत्रियेण ताम्रशीर्षण रत्नमुकुटारुणेन पत्रिणा शरेणोपलक्षितेन सहितेन लोकहितपरेण । अन्यत्सर्व समानम् । मानिषादेत्याद्यर्थःशापार्थन दर्शितः ॥१५॥ तनिक-हे निषाद ! त्वं शावतीः ममाः प्रतिष्ठां मागमः । यद्यस्मात कौञ्चमिथुनांदकं काममाहित स्त्रिया सङ्गनं पुमांममवधीः । अत्र भूते लङ्ग । यहा हे निषाद ! त्वं शाश्वतीः समाः प्रतिष्ठा मा गमः । न गतोऽसीति काकुः । भार्यामहित एकत्र निवामे स्थित्वा मांमारिकसुखं नानुभूतबानित्यर्थः । यद्यस्मात् कीश्चमिथुनादकं काम माहितमवधीः । एवं दुःमहजीवनादपि बहननमेव श्रेय इति भावः । अयं वाल्माकिंवुद्धिपूर्वकवाक्यार्थः । ईश्वगनुग्रहप्रवृत्ताकार्थस्तु व्यङ्ग्यः । मानिषाद लक्ष्मीनियाम !! शाश्वनीः ममाः अनन्तकालं प्रनिष्ठामगमः विजयीभवन्यर्थः । यद्यम्मात काञ्चमिथुनात । यद्यपि वगनगट्टीपभेदेषु काञ्चशब्दा वर्तते, तथापि काममोहितपटममभि व्याहारबलपानन काममाहितत्वगुणन "कुञ्च गतिकाटिल्याल्पीभावयाः" इति कुटिलगतिवाचकत्वन कनचिद्गुणयांगन च गक्षसपरः । एकं पुमांमं गवणमवधीगित.पतन. वक्ष्यमाणशास्त्रप्रतिपाद्यप्रधानाक्षिपः । मानिषादति लक्ष्म्याः प्रथमोपानत्वात “मीतायाग्निं महत" इति प्रधानप्रबन्धनायिकानिर्देशः । “काममोहितमवधीः" इत्यनेन पालम्स्यवधमित्यवति विगंधिरावणनिर्देशः । “काव्यं गमायणं कृत्सम्" इति कलाप्रबन्धम्य व्यङ्ग्यपधानत्वात प्रतिपाद्यानां नानाविधव्यङ्गन्यार्थानां काव्यबीजभूत ।
शांक मूच्यत्वात् । मानिषादति शब्दशक्त्युद्भवध्वनिः । मानिषादति परिवृत्य मोऽयं शब्दः न निषादति निपादमति वा प्रयोग व्यङ्गन्यस्याप्रतीतेः “ अनेकार्थम्य शब्दम्य ॥1 लवाचकत्वं नियन्त्रित । मंयोगाद्यग्याच्यार्थधीकध्यातिरञ्जनम " इति लक्षणात । काममाहितमिति रावणम्य कामनाप्रतीनेगर्थशक्त्युद्भवध्वानः, काञ्चपदेन कुटिल गतित्वमम्बन्धेन रावणलक्षणतया तम्प मायावादित्वदुर्जयत्वादिप्रयोजनप्रतीतेलक्षणामूलव्यङ्गयभेदः शब्दार्थोभयाननिम्काभयशक्त्युबध्वनिश्च सूचितः । अर्थव्यवनया
For Private And Personal Use Only
Page #147
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पालङ्कारः । नन वस्त्वलङ्कारध्वनिरूपानकध्वनिभेदाः । संलक्ष्यक्रमव्यङ्ग्यभेदाम्तु सूच्यन्ते-मानिषादेति नायिकानायकप्रतीतः शृङ्गाररमः । काममोहितमिति परनारी विषयतया ग्माभासध्वनिः । शोकरुपप्रबन्धव्यङ्गन्यतया करुणरमः । अवधीरिति बीररौद्रभयानकाः । कान्ताश्लिष्टकाञ्चहिंसादर्शनरूपेण बीभत्साद्धतहास्परमाः
पनिर्वेदप्रतीतिरपि ॥ १५॥ तस्येति । वीक्षतः तन्मिथुनं वीक्षमाणस्य । " संज्ञापूर्वको विधिरनित्यः " इति वा चक्षिोऽनुदात्तस्य ङित्करण जापितानित्यत्वेन वा परस्मैपदम् । एवं मानिपादेत्येवं ब्रुवतः, क्रौञ्ची दृष्ट्वा मानिपादेत्येवं वदत इत्यर्थः । तस्य वाल्मीके हदि अस्य शकुनरेतत्पक्षि निमित्तं शोकातेन मया व्याहृतमिदं वाक्यं किं किंरूपमिति चिन्ता बभूव ॥ १६ ॥ चिन्तयन्निति । प्रकर्षेण जानातीति प्रज्ञः ऊहापोहसमर्थः। प्रज्ञ
तस्यैवं ब्रवतश्चिन्ता बभूव हृदि वीक्षतः। शोकार्तेनास्य शकुनेः किमिदं व्याहृतं मया ॥१६॥ चिन्तयन् समहाप्राज्ञश्चकार मतिमान मतिम् । शिष्यं चैवाब्रवीद्राक्यमिदं स मुनिपुङ्गवः ॥ १७॥
पादबद्धोऽक्षरसमस्तन्त्रीलयसमन्वितः । शोकातस्य प्रवृत्तो मे श्लोको भवतु नान्यथा ॥ १८॥ एव प्राज्ञः । “प्रज्ञादिभ्यश्च" इति स्वार्थेऽण् । यद्वा प्रज्ञा धीः। “धीः प्रज्ञा शेमुषी मतिः" इत्यमरः । सास्यास्तीति प्राज्ञः । “प्रज्ञाश्रद्धार्चाभ्यो णः" इति मत्वर्थीयो णः। महांश्चासौ प्राज्ञश्चेति महाप्राज्ञः । मतिमान शास्त्रज्ञानवान् । स वाल्मीकिः मतिमुत्तरश्लोके वक्ष्यमाणं निश्चयं चकार । स मुनिपुङ्गवः शिष्यमिदं वाक्यमत्रवीच । "बूशासु" इत्यादिना द्विकर्मकत्वम् ।अयोगव्यवच्छेदक एवकारः ॥ १७ ॥ पादेति । शोकार्तस्य कौञ्चीशोके-4 नातस्य मे प्रवृत्तो मत्तः प्रवृत्तोऽयं सन्दर्भ इत्यर्थः। पादबद्धश्चतुर्भिः पादयुक्तः। अक्षरसमः प्रतिपादं समाक्षरः। तन्त्री वीणागुणः, लयः तोर्यत्रिकस्यैक कालविरामः । “नाशे संश्लेषणे तौर्यत्रिकसाम्ये भवेल्लयः" इति रत्रमाला। ताभ्यां समन्वितः, तव्यामारोप्य वाद्यैः सह गातुं शक्य इत्यर्थः। श्लोको -मन्दादरीरावणमिथुनात एक काममोहितं रावणम् अवधीः हतवानसि तस्मात् शाश्वतीः समाः अनेकसंवत्सरान् । अत्यन्तसंयोगे द्वितीया । प्रतिष्ठाम् अखण्डित वर्यानन्दावाप्तिम्, अगमः प्रामुहि । अनेन अब “अर्थतः शब्दतो वापि मनाकाव्यार्थसूचनम्" इत्युक्तेः रामेण कृतरावणवधरूपः कांच्यार्थः काव्यादाववश्यकर्त व्याशीर्वादश्च सुचित इत्यवगन्तव्यम् ॥ १५ ॥ तस्येति । मिथुनं वीक्षतः पश्यतः॥१६॥ चिन्तयन्निति । अस्य शकुनेहेंतोश्चकार मतिमान्मति मानिषादेतिवचनं लोको भवन्विति सङ्कल्पं चकार ॥ १७ ॥ पादबद्ध इति । तन्वीलयसमन्वितः-तन्त्री वीणागुणः, लयस्तालवेणुमृदङ्गादीनामेककालविरामः, ताभ्यां समन्वितः 2-बक्का जीर्णदुकूलबदसुमती बद्धोऽम्युधिविन्दुवदाणाग्रेण जरत्कपोतक इस व्यापादितो रावणः । लङ्का कापि विभीषणाय सहसा मुद्रेव हस्तेऽपिता अस्वैवं रघुनायकम्य चरितं को वा नरो नाचति ॥ इति ।
For Private And Personal Use Only
Page #148
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भ.
॥३३॥
भवतु श्लोकलक्षणलक्षितत्वात श्लोकशब्दवाच्यो भवतु । नान्यथा श्लोकादन्यः केवलपदसन्दर्भो न भवति इति मतिं चकारेति पूर्वेणान्वयः ॥ १८॥Mटी.वा.का ननि-अक्षरैः प्रतिपादमष्टभिरक्षरैः समः, तेन वर्णाधिक्यादिदोषराहित्यं व्यञ्जितम् ॥१८॥ शिष्यस्त्विति । शिष्यः भरद्वाजः तस्य मुनेव॒वतः तस्मिन्मुनौ ब्रुवति । स०२ सति । “यस्य च भावेन भावलक्षणम्" इत्यस्मिन्नर्थे षष्ठी।अनुत्तमं सर्वरामायणार्थसंग्रहरूपत्वेन स्वापेक्षयोत्तमान्तररहितम् । वाक्यं मानिपादेत्यादिकं |संहष्टः सन् प्रतिजग्राह, वाग्विधेयं चकारेत्यर्थः । गुरुवाल्मीकिस्तस्य तुष्टोऽभवत्, वश्लोकधारणात्तस्मिन् प्रीतोऽभवदित्यर्थः ॥१९॥ स इति । ततः शिष्यावेपयसन्तोपानन्तरम् । स मुनिः तस्मिन् तीर्थ "अकर्दममिदं तीर्थम्" इत्यादिना वणिते तीथें । यथाविधि विधिमनतिक्रम्याभिषेकं माध्याह्निक नानं कृत्वा तमेवार्थमवशात् श्लोकोत्पत्तिरूपमेवार्थ चिन्तयन्सन्नुपावर्तत आश्रममागच्छत् । अभिषेकविधिस्तु व्यासस्मृती विशेपतो दर्शितः-"ततो
शिष्यस्तु तस्य अवतो मुनेाक्यमनुत्तमम् । प्रतिजग्राह संहृष्टस्तस्य तुष्टोऽभवद्गुरुः ॥ १९॥ सोऽभिषेकं ततः कृत्वा तीर्थ तस्मिन् यथाविधि। तमेव चिन्तयन्नर्थमुपावतेत वै मुनिः॥ २० ॥
भरद्वाजस्ततः शिष्यो विनीतः श्रुतवान मुनेः। कलशं पूर्णमादाय पृष्ठतोऽनुजगाम ह ॥२१॥ मध्याह्नसमये सानार्थ मृदमाहरेत् । पुष्पाक्षतान् कुशतिलान् गोमयं गन्धमेव च । नदीषु देवखातेषु तटाकेषु सरस्सु च । वानं समाचरन्नित्यं नदी प्रस्रवणेषु च । मृदेकया शिरः क्षाल्य द्वाभ्यां नाभस्तथोपरि । अधश्चतसृभिः क्षाल्यं पादौ पड्भिस्तथैव च । मृत्तिकाच समादिष्टा त्वामलकमात्रतः। गोमयस्य प्रमाणं तत् तेनाङ्गलेपयेत्ततः। लेपयेदथ तीरस्थस्तलिङ्गंनैव मन्त्रतः । प्रक्षाल्याचम्य विधिवत्ततःसायात्समाहितः । अभिमंत्र्य जलं मन्त्र रब्लिङ्गवारुणः शुभैः । आपो नारायणोद्भूतास्ता एवास्यायनं पुनः । तस्मान्नारायणं देवं स्रानकाले स्मरेदुधः । प्रेक्ष्य सोङ्कारमादित्यं विनिमजे जलाशये । अथोपतिष्टेदादित्यमूर्वं पुष्पं जलान्वितम् । प्रक्षिप्यालोकयेद्देवमृग्य जुःसामरूपिणम् ॥" इत्यादि ॥२०॥ तनि-नमेवार्थं शापापदेशेन प्रत्र नम्य वाक्यस्य व्यञ्जितं लोकोनरचमत्कार लक्ष्मीपतिप्रतिष्ठारूपम् ॥२०॥ भरद्वाज इति । ततः मुनेः उपावर्तनानन्तरं विनीतः विनयसंपन्नः श्रुतवान् शास्त्र
प. ॥३३॥ नन्त्रीलयसमन्वितः, तन्ध्यामारोप्य वाद्यैस्सह गातुं योग्य इत्यर्थः । शोकार्तस्येति । श्लोको भवतु श्लोकत्वेन प्रथयताम् ॥ १८॥ शिष्य इति । मुनेर्वाक्यं मानि शापादेति शापलोकम् । प्रतिजग्राह गृहीतवान् ॥ १९ ॥ स इति । तमेव चिन्तयत्रर्थमवशात श्लोकोत्पनिम्पमर्थम् । उपावर्तत-न्यवर्तत ॥२०॥२१॥
For Private And Personal Use Only
Page #149
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वान् अवधृतवान् वा । "श्रुतं शास्त्रावधृतयोः" इत्यमरः । धृतगुरुश्लोक इत्यर्थः । मुनिर्मननवान् भरद्वाजः भरद्वाजाख्यः शिष्यः पूर्ण जलपूर्ण कलश मादाय पृष्ठतः पश्चादनुजगाम, अनुगमनको पृष्ठत इत्युक्तिरव्यवधानसूचनार्था ॥ २१ ॥ स इति । स वाल्मीकिः शिष्येण सहाश्रमपदमाश्रमस्थानं प्रविश्य धर्मवित् कृतदेवपूजादिधर्मः उपविष्टः कृत सुखासनः सन् ध्यानम् अवशोत्पन्न श्लोकविषयचिन्तामास्थितः प्राप्त एव सन् अन्याः कथाः पुराण पारायणानि चकार ॥ २२ ॥ आजगामेति । लोककर्ता लोकस्रष्टा प्रभुः स्वामी चतुर्मुखः वेदचतुष्टयोच्चारणोपयोगिमुखचतुष्कः महातेजाः महा प्रभावो ब्रह्मा, सुनिपुङ्गवं नारदोक्तवैभवं वाल्मीकिं द्रष्टुं कुतूहलात्स्वयमाजगाम । स्वस्थानस्थित एव रामायणप्रवर्तनसमर्थोऽप्यादरातिशयेन स्वयमेवा जगामेत्यर्थः ॥ २३ ॥ वाल्मीकिरिति । अथ ब्रह्मागमनानन्तरम् तं ब्रह्माणं दृष्ट्वा सहसा उत्थाय " ऊर्ध्वं प्राणा युत्क्रमन्ति यूनः स्थविर आगते । प्रत्यु
स प्रविश्याश्रमपदं शिष्येण सह धर्मवित् । उपविष्टः कथाश्चान्याश्चकार ध्यानमास्थितः ॥ २२ ॥ आजगाम ततो ब्रह्मा लोककर्त्ता स्वयं प्रभुः । चतुर्मुखो महातेजा द्रष्टुं तं मुनिपुङ्गवम् ॥ २३ ॥ वाल्मीकिरथ तं दृष्ट्वा सहसोत्थाय वाग्यतः । प्राञ्जलिः प्रयतो भूत्वा तस्थौ परमविस्मितः ॥ २४ ॥ पूजयामास तं देवं पाद्यार्थ्यासनवन्दनैः । प्रणम्य विधिवच्चैनं पृष्ट्वानामयमव्ययम् ॥ २५ ॥
Acharya Shri Kalassagarsuri Gyanmandir
त्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते ॥” इति वचनात् स्वप्राणा उत्क्रामेयुरिति सहसोत्थायेत्यर्थः । परमविस्मितः सन् । वाग्यतः यतवाक्। आहि ताग्न्यादित्वात् परनिपातः । प्रयतः नियतमनस्कः । प्रकृष्टः अञ्जलिर्यस्यासौ प्राञ्जलिः स च भूत्वा तस्थौ स्थितवान् ॥ २४ ॥ तनि० – परमविस्मितःप्रथममतर्कितं नारदागमनम् ततो लोकोत्तरविषयप्रश्नः, तदनुरूपसुतरम्, अतर्कितमेव शकुनमिथुनदर्शनम्, तत्र च करुणारसोदयः । एतत्सर्वं देवतन्त्रमिति विस्मितः, अनन्तरमतर्कितचतुर्मुखागमनेन परमविस्मितः ॥ २४ ॥ पूजयामासेति । मुनिः तं देवं ब्रह्माणं पाद्यार्थ्यासनवन्दनैः पाद्यं पादोदकप्रदानम्, अर्ध्या अर्धजल समर्पणम्, वन्दनं स्तुतिः एतैरुपचारैः पूजयामास । एनं ब्रह्माणम् । अन्वादेशे इदम एनादेशः । विधिवत् शास्त्रोक्तरीत्या प्रणम्य अव्ययम् अविच्छिन्नम्, स प्रविश्येति । ध्यानं क्रौञ्चवधचिन्ताम् एतच्छोकविषयचिन्तां वा ॥२२॥ आजगामेति । तं मुनिपुङ्गवं शापवाक्यवशात् श्लोक इत्यनूक्तवन्तम् ||२३|| वाल्मीकिरिति । वाग्यतः यतवाक् ||२४|| पूजयामासेति । पाद्यार्थ्यासनवन्दनैः अत्र बन्दनशब्दः स्तुतिपरः । अनामयं कुशलम्, अव्ययं देवम्, अतः प्रणम्येत्यनेन न पौनरुत्यम् ॥ २५ ॥ ॥
For Private And Personal Use Only
Page #150
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
चा.रा.भू.
॥३४॥
अनामयं कुशलं पृष्ट्वा च पूजयामासेति योजना । प्रणामशास्त्रं तु-"मनोबुद्धयभिमानेन सह न्यस्य धरातले । कूर्मवच्चतुरः पादान शिरस्तत्रैव टी.बा का पञ्चमम् । प्रदक्षिणसमेतेन ह्येवंरूपेण सर्वदा । अष्टाङ्गेन नमस्कृत्य ह्युपविश्याग्रतः प्रभोः॥” इति। यद्वा तमेनं देवं विधिवत्प्रणम्यानामयं पृष्ट्वा च स२ पाद्याासनवन्दनैः पूजयामास । “वदि अभिवादनस्तुत्योः" इति धातुः ॥ २५ ॥ अथेति सार्घश्लोक एकः । अथ पूजानन्तरम् । भगवान ब्रह्मा परमाचिते परमं यथा भवति तथा वाल्मीकिनाचिते ब्रह्मोपवेशार्थ पूजिते, आसने विष्टरे उपविश्य स्थित्वा । महर्षय वाल्मीकये। आसनम् उपवेशनं |संदिदेश आज्ञापयामास । सोऽपि ब्रह्मणा समनुज्ञातः सन्, आसने उचितनीचासने उपाविशत् । आसनानुज्ञानं लोकहितार्थमनेन काव्यं कारयितुम् ।। "वाल्मीकये महर्षय" इत्यत्रायुजि पादे पथ्यावक्षस्य गणनियमाभावात्तथाकम् । नन्वर्धत्रयकरणम् “ईदृशैः करवाण्यहम्" इत्यनेन विरुध्यते । मैवम्
अथोपविश्य भगवानासने परमार्जिते । वाल्मीकये महर्षये सन्दिदेशासनं ततः । ब्रह्मणा समनुज्ञातः सोऽप्यु पाविशदासने॥२६॥ उपविष्टे तदातस्मिन् साक्षाल्लोकपितामहे । तद्गतेनैव मनसा वाल्मीकिानमास्थितः ॥२७॥ पापात्मना कृतं कष्टं वैरग्रहणबुद्धिना । यस्तादृशं चारुरवं क्रौञ्चं हन्यादकारणात् ॥२८॥ शोचन्नेव मुहुः क्रौञ्चीमुप
श्लोकमिमं पुनः। जगावन्तर्गतमना भूत्वा शोकपरायणः॥२९॥ लखकदोषणार्धान्तरपतनसम्भवात् ॥२६॥उपविष्ट इति । लोकपितामहे तस्मिन् साक्षात्प्रत्यक्षतया उपविष्टेऽपि तदा तद्गतेन कौश्चहननगतेन मनसा ध्यानमास्थितः तद्विषयचिन्तामकरीत्॥२७॥पापात्मनेति । वरग्रहणबुद्धिना वैरेण कौञ्चग्रहणबुद्धिना पापात्मना पापस्वरूपेण व्याधेन कष्टं कुत्सितं कर्म कृतम् । कथमित्यवाह-य इति । यो व्याधः तादृशं रतिलालसमित्यग्राह्यत्वोक्तिः। चारुवं रम्यरतिकूजितं क्रौञ्चम् अकारणात् निष्कारणम् "निमित्त। कारणहेतूनां प्रयोगे सर्वासांप्रायदर्शनम्" इत्युक्तेः पञ्चमी । हन्यात हन्तुं शक्नुयात् । शकि लिङ् ॥२८॥ शोचन्निति । शोकपरायणः क्रौञ्चवधदर्शनेन | दुःसपरवशः पुनः कोच्ची गतमना भूत्वा, क्रौञ्ची विचिन्त्येत्यर्थः । मुहुः शोचन्नेव वाल्मीकिः इमं मानिषादेत्यादिश्लोकम् अन्तः मनसि उपजगावित्य ।
अथेति । लोकहितार्थ कायं कारयितुमिच्छन् आसनं दलवान ॥२६॥ उपविष्ट इति । तद्गतेन-ौधगतेन ॥२७॥ पापात्मनेति । हन्यात हन्तुं शक्नुयात् । अका कारणात कारण बिना ॥८॥ शान्निति । अन्तर्गतमना हड्ने अवशोत्पन्नश्लोकार्थ एव निवेशितचित्त इत्यर्थः । उपश्लोकम् उपशब्दस्य जगावित्यनेन सम्बन्धः॥२९॥
For Private And Personal Use Only
Page #151
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
न्वयः । "व्यवहिताश्च" इत्युपसर्गस्य व्यवहितप्रयोगः॥२९॥ तमिति। ततः मनसि श्लोकपाठश्रवणानन्तरम्, मुनिपुङ्गवं प्रहसन मनियोगेन स्वजिह्वाग्रे ऽवतीणां सरस्वतीमयं न जानातीति प्रहसनुवाच । मानिषादेत्यस्य श्लोकत्वनिश्चयं द्रढयति-श्लोक इति । त्वया बद्धो मानिषादेत्यादिः श्लोक एव । अत्र श्लोकविषये विचारणा चिन्ता न कार्या ॥३०॥ तनि-प्रहस्य मन्मुखेन श्रीरामायणप्रवर्तनरूपं भगवदनुग्रहमयं न जानातीति प्रकृष्टं हामं कृत्वा श्लोक एब यशोऽभिव्यञ्जकं पद्यमेव न तु केवलपदसमुदायो नापि केवलनिषादशापरूपार्थश्च ॥ ३० ॥ अकारणकार्योत्पत्तिकृतविस्मयं वारयति-मदिति । हे ब्रह्मन् ! ते इयं सरस्वती मानिषादेत्यादिरूपा मच्छन्दादेव मदभिप्रायादेव, न तु कारणान्तरात् प्रवृत्ता । प्रवर्तनप्रयोजनमाह-रामस्येति । हे ऋषिसत्तम नानृषिः कुरुते काव्यम्" इत्युक्तरीत्या प्रतिलन्धकाव्यनिर्माणशक्तिक! सर्व रामस्य चरितं रामचरितविषयप्रबन्धं कुरु । ईदृशैः श्लोकैरिति शेषः ।
तमुवाच ततो ब्रह्मा प्रहसन मुनिपुङ्गवम् । श्लोक एव त्वया बद्धो नात्र कार्या विचारणा ॥३०॥ मच्छन्दादेव ते ब्रह्मन् प्रवृत्तेयं सरस्वती। रामस्य चरितं कृत्स्नं कुरु त्वमृषिसत्तम ॥ ३१ ॥
धर्मात्मनो गुणवतो लोके रामस्य धीमतः। वृत्तं कथय धीरस्य यथा ते नारदाच्छ्रतम् ॥ ३२ ॥ इंदृशैः करवाण्यहमित्यनुवादात् ॥३१॥ तनि०-मच्छन्दात् भगवच्छन्दानुवृत्तमत्सङ्कल्पादेव, न तु घुणाक्षरन्यायात् । प्रवृना “स्वयमेवागता यग" इति। पिस्वारसिकतया प्रवृत्ता। इयं रसभावालङ्कारवस्तुभेदभिन्नध्वनिसमुदायाश्रयतया प्रवृत्ता सरस्वती " मृगती" इति धातोरुत्पन्नः सरश्शब्दः प्रवाह वर्तते । सरोऽस्यास्तीति
सरस्वती, तेन अनर्गलप्रवाहतया सर्वतोमुखत्वमुक्तम्।रूढ्या देवताविशेषोक्तिः । वागधिष्ठानदेवतैव जिह्वाग्रे वर्तत इति भावः । मरस्वतीत्यन्तवाहिनीत्वप्रतीत्या काव्य स्यानेकध्वनिगर्भितत्वं द्योत्यते । रामस्य रमत इति रमन्तेऽत्रेति च स्वयमानन्दपूर्णतया स्वतररमयितृत्वेन च प्रसिद्धस्य । एतेन "नायका यदि वयेत लोकोत्तरगुणानरः" इति प्रसिद्धलोकानरनायकत्वं योत्यते । कृत्वं चरितं रहस्यप्रकाशात्मकं सर्व चरितं वं कुरु गममन्त्रानुसन्धानजनितजन्मपरिशुद्धिस्त्वमेव कुर्वित्यर्थः । ऋषि सचम ! जन्मान्तरसहस्रतपोध्यानादिपरिपक्वकषायतया निष्पन्नभगवद्भक्तिपरीवाहप्रवृत्तरामावताररहस्यज्ञानेन चिकार्षितप्रबन्धे मामर्थ्य तवैवास्तीति भावः ॥ ३३ ॥ एवं सामान्येन रामचरितविषयप्रबन्धनिर्माणमनुज्ञाय संक्षेपकरणमादिशति-धर्मात्मन इति । अत्र विशेपणैः प्रबन्धनायकस्य रामस्य नायकगुणाः तमिति । प्रहसन मदाज्ञानुसारेणावतीर्णा सरस्वती न जानातीति हासं कुर्वन ॥ ३० ॥ मच्छन्दादिति । मच्छन्दात मम सङ्कल्पादेव, न तु स्वतः । रामचरितं त्वया प्रबन्धमुखेन प्रवर्तनीयमित्येवंरूपान्मदीयसङ्कल्पादित्यर्थः । रामस्य चरितं कुरु, रामस्य वृत्तं कथयेत्यत्र प्रथमवाक्यस्य रामचरितकरणमात्रपरत्वम्,
For Private And Personal Use Only
Page #152
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पा,रो.भ.शदर्शिताः। नायकगुणवर्णनेन हि काव्यं प्रथते । उक्तं हि भोजेन-"कबेरल्पापि वाग्वृत्तिर्विद्वत्कर्णावतंसति । नायको यदि वयेत लोकोत्तरगुणोत्तरः॥" टी.पा.का.
इति । नायकगुणास्तु-"महाकुलीनतौज्ज्वल्यं महाभाग्यमुदारता । तेजस्विता विदग्धत्वं धार्मिकत्वादयो गुणाः॥” इत्युक्ताः। तत्र धर्मात्मन इत्यनेन । धार्मिकत्वमुक्तम् । लोके लोकमध्ये गुणवतः बहुगुणकस्य, अनेन उदारतोक्ता । रामस्येत्यनेन तेजस्वित्वमौज्वल्यं च । धीमत इत्यनेन पण्डित त्वम्, धीरस्येत्यनेन वसुन्धराधुरन्धरत्वरूपं महाभाग्यम् । अन्यद्गुणशब्देन ज्ञेयम् । एवंभूतस्य रामस्य वृत्तं चरित्रं "वृत्तं पद्ये चरित्रे च" इत्यमरः। यथा येन प्रकारेण नारदात्ते त्वया श्रुतं तेन प्रकारेण कथय, संक्षेपेण कथयेत्यर्थः ॥३२॥ पुनर्विस्तरेण रामचरित्रवर्णनं नियोक्ष्यमाणस्तद्विपयज्ञानलाभ मनुगृह्णाति-रहस्यमित्यादिना, श्लोकद्वयमेकवाक्यम् । धीमत इति रहस्यवृत्तसंभवहेतुतयोक्तम् । सुमित्राया अपत्यं पुमान्सौमित्रिः । बाह्यादित्वादि ।
रहस्यं च प्रकाशं च यवृत्तं तस्य धीमतः । रामस्य सहसौमित्र राक्षसानां च सर्वशः ॥ ३३ ॥ वैदेह्याश्चैव यवृत्तं प्रकाशं यदि वा रहः । तच्चाप्यविदितं सर्व विदितं ते भविष्यति ॥ ३४ ॥
नते वागनृता काव्ये काचिदत्र भविष्यति । कुरु रामकथा पुण्यां श्लोकवद्धां मनोरमाम् ॥ ३५॥ सह सौमित्रः सौमित्रिसहितस्य धीमतस्तस्य रामस्य रहस्यमानेतरविदितं च, प्रकाशं सर्वविदितं च. यदृत्त राक्षसानां रावणादीनां च, सर्वशः सर्व । प्रकारं रहस्यप्रकाशरूपं यदृत्तं तत् वैदेयाः सीतायाश्च । अपिशब्दाद्भरतादीनां च, प्रकाशं यदि वा रहो रहस्यं वा यवृत्तं तच्च सर्वमविदितमपि नारदमुई खेनाज्ञातमपि ते विदितं भविष्यतीति योजना ॥३३॥३४॥ एवं यथार्थदर्शिवमनुगृह्य यथार्थवादित्वमनुगृह्णाति-न त इति । अत्र करिष्यमाणे काव्ये तेवाकाचिदपि, किश्चिदपि वाक्यमित्यर्थः । अनृता बाधितार्था न भविष्यति । यद्वा वाक् पदम्, कदाचिदपि अनृता दुष्टा न भविष्यति । तेन काव्य दोषत्वेनोक्तपदवाक्यतदर्थदोषशून्यत्वमुक्तम् । अतः रामकथां रामविषयप्रबन्धकल्पनां कुरु । काव्यनिर्माणप्रयोजनमाह-पुण्यां पापहराम् ॥३५॥ प्रयोजनान्तरमाह-मनोरमां शब्दश्रवणसमनन्तरमेव विगलितवेद्यान्तरभानन्दं जनयन्तीमित्यर्थः । श्लोकबद्धामित्यनेन गद्यप्रबन्धेभ्यो हर्षचरितजाती। द्वितीयवाक्यस्य नारदोक्तिविशेषपरतेत्यपौनरुत्यम् ॥ ३१ ॥ ३२ ॥ रहस्यं चेति । अनेन तत्करणयोग्यतादानम् तेन मानिषादेतिवदवशानिस्मृतापि तव वाक
For Private And Personal Use Only
Page #153
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
येभ्यो मिश्रप्रवन्धेभ्यो नाटकादिभ्यश्च व्यावृत्तिरुता ॥३६॥ यशोऽपि काव्यनिर्माणप्रयोजनमित्याह-यावदिति। गिरयः सरितश्च महीतले भूतले यावती स्थास्यन्ति तावद रामायणकथा रामायणरूपा कथा लोकेषु सप्तसु प्रचरिष्यति । यावत्त्वत्प्रबन्धप्रचारस्तावत्तव यशो भविष्यतीति हृदयम् ॥३६॥ यशसः स्वतः पुरुषार्थत्वात्तत्फलमाह-यावद्रामेति । किंच त्वत्कृता रामस्य कथा यावत्प्रदरिष्यति तावन्मल्लोकेषु मध्ये यावच्छरीरपातम् अधः भूमी तदुपरि ऊर्ध्वं च निवत्स्यसि ॥३७॥ इत्युक्त्वेति । तत्रैव आसन एव ॥३८॥ तस्येति । ततः मुनिविस्मयानन्तरम् । सर्वे तस्य वाल्मीकेः शिष्या मुहु मुहुः प्रीयमाणाः सन्तः, इमं मानिषादेति श्लोकं पुनर्जयः । भृशं विस्मिता अन्य तं विस्मिताः सन्तः। अव्ययमात्रस्य समासे तु लोपः' इति मलोपः। प्राहुश्च, अन्योन्यमिदमद्भुतमिति प्राहुश्चेत्यर्थः । आश्रम एव स्थिताभ्यां कुशलवाभ्यां भरद्वाजेन चात्र बहुवचनम्॥३९॥ समेति । यसमाक्षरिति विषम
यावस्थास्यन्ति गिरयः सरितश्च महीतले । तावद्रामायणकथा लोकेषु प्रचरिष्यति ॥ ३६ ॥ यावद्रामायणकथात्वत्कृता प्रचरिप्यति । तावदूध्वमश्च त्वं मल्लोकेषु निवत्स्यसि ॥ ३७॥ इत्युक्का भगवान ब्रह्मा तत्रैवान्तरधीयत। ततः सशिष्यो वाल्मीकिमुनिविस्मयमायया ॥ ३८॥ तस्य शिप्यास्ततः सर्वे जगुः श्लोकमिमं पुनः । मुहुर्मुहुः प्रीयमाणाः प्राहुश्च भृशविस्मिताः ॥ ३९ ॥
समाक्षरेश्चतुर्भिर्यः पादैीतो महर्षिणा । सोऽनुल्याहरणायः श्लोकः श्लोकत्वमागतः ॥ ४०॥ वृत्तव्यावृत्तिः । चतुभिरित्यर्धसमवृत्तव्यावृत्तिः । पादश्चतुर्थांशः महर्षिणा, गीतः उक्तः स श्लोकः अनुव्याहरणात शिष्यैः पुनः पुनर्व्यवह्रियमाणत्वात् । भूयः श्लोकत्वमागतः इति । पूर्व श्लोकलक्षणलक्षितत्वात श्लोकतं गतः, संप्रति शाक्यमानत्वात् पुनः श्लोकत्वं गत इत्यर्थः । शोकःश्लोकतमागतः इति पाठे-शोककृतश्लोक एव शोक इत्युच्यत इति ज्ञेयम् । यः श्लोकः महर्षिणा समाक्षरेश्चतुभिः पार्बद्धः श्लोकः क्रौञ्चीविषयः तादृशश्लोकत्वमागतः, स शोक नान्यथा भविष्यति, किन्तु सत्यव भविष्यतीति ध्वनितम् ॥३३-३६॥ यावदिति । तावत नावकालपर्यन्तम् । ऊमधश्च ये मल्लोकाः मया सृष्टाः लोकाः तेषु सर्व लोकेषु अप्रनिहतगनिम्मन सवरिप्यसि. ततःपरं मुक्ति प्राप्स्यसीत्यर्थः ॥३॥३८॥ तम्यति । प्राहुश्च-पठन्ति च. पाठेन आनन्दं चान्वभूवन्नित्यर्थः ॥३९॥ समेति । अनन्याहरणात्पुनः पुनः पाठात । ओकायोकत्वमागत इति श्लोकः धोकन्वेन प्रतिवद्रोऽभवन । मुहर्मुहुः शिष्यैः पठिनत्वात श्लोकःश्लोकत्वं प्राप्त इत्यर्थः ॥४०॥
For Private And Personal Use Only
Page #154
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www kabatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.ग.भ.
॥३६॥
गादुत्पन्न इत्यथः । कथमवगम्यत ? अनुव्याहरणात् । अनु पश्चात् शाकानन्तरम् उच्चारणात्. शोके सति जातत्वादित्यर्थः॥१०॥ अथ मुनेः कृतिप्रणी .बा.का. यनविषयसङ्कल्पमाह-तस्येति ।भावितात्मनश्चिन्तितपरमात्मनः, अनेनारम्भकर्तव्यं विनविघातकं मङ्गलं मुनिना आचरितामत्युक्तम्। तस्य वाल्मीके इयं बुद्धिांता । इदंशब्दार्थमाह-कृत्स्रमित्यादिना । सर्व रामायणाख्यं काव्यमीदृशैमानिपादेति शोकप्रकारः श्लोकः। करवाणि इति इयं बुद्धिरित्यन्वयः। इशारति प्रायिकाभिप्रायमेतत् ,वृत्तान्तराणामपि तत्रतत्र प्रयोगात्॥४॥अथ यथासङ्कल्पं काव्यरचनामाह-उदारेति । कीर्तिरस्यास्तीति कीतिमान् । अनेन “काव्यं यशसेऽर्थकृते व्यवहारविंद शिवतरक्षतये। सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे॥” इत्यालङ्कारिकोक्तकाव्यप्रयोजनेप्वस्य यश एव प्रधान प्रयोजनमिति दर्शितम् । काव्यनिर्माणानन्तरं भाविनो यशसः पूर्वभावोत्यातिशयोक्तिरुता । उदारा महती धीर्यस्यासौ उदारधीः । “उदारो।
तस्य बुद्धिरियं जाता वाल्मीकांवितात्मनः । कृत्स्नं रामायणं काव्यमीदशेः करवाण्यहम् ॥४१॥ उदारवृत्नार्थ
पदेमनोरमैस्ततः स रामस्य चकार कीर्तिमान । समाक्षरैःश्लोकशतैर्यशस्विनो यशस्करं काव्यमुदारधीमुनिः ॥४२॥131 दातृमहतोः" इत्यमरः। तेन कवित्वबीजभूता निपुणतोक्ता । तदुक्तं काव्यप्रकाशे-"शक्तिनिपुणता लोककाव्यशास्त्रायवेक्षणात् । काव्यज्ञशिक्षयाभ्याम इति हेतुस्तदुद्भवे ॥” इति । मुनिः मननशीलः, अनेन विविक्तसेवित्वमरोचकित्वं चोक्तम् । तदुक्तं वामनेन-"द्वये हि कवयः अरोचकिनः सतृणाऽभ्यवहारि-1 णश्च" इत्यादि । तदा ब्रह्मवरप्रदानानन्तरकाले । अनेन कवित्वहेतुभूता शक्तिरुक्ता। यशस्विनोऽपि रामस्य यशस्करम् । तदुक्तं दण्डिना-"आदिराजयशो बिम्बमादर्श प्राप्य वाङ्मयम् । तेपामसनिधानेऽपि न स्वयं पश्य नश्यति॥” इति । इतरकीर्त्यपेक्षया काव्यनायकत्वकृता कीतिरनुपमेन्यर्थः । काव्यम्। कविलोकोत्तवर्णननिपुणः, कवेः कर्म काव्यं, शब्दार्थयुगलम् । तथोक्तम्-“सगुणौ सालङ्कारौ शब्दार्थों दोषवर्जितौ काव्यम् ।" इति । अत्र काव्य शब्देन काव्यसन्दर्भरूपं महाकाव्यमुच्यते। तल्लक्षणमुक्तं काव्यादर्श-"सर्गबन्धो महाकाव्यमुच्यते तस्य लक्षणम् । आशीनमस्किया वस्तुनिर्देशो वापि तन्मुखम् । इतिहासकथोद्भूतमितरद्वारसंश्रयम् । चतुर्वर्गफलायत्तं चतुरोदात्तनायकम् । नगराणवशैलतुंचन्द्राकोंदयवर्णनैः । उद्यानसलिलक्रीडामधुपान रतोत्सवैः । विप्रलम्भर्विवाहेश्च कुमारोदयवर्णनेः। मन्त्रद्यूतप्रयाणाजिनायकाभ्युदयैरपि । अलंकृतमसंक्षिप्त रसभावनिरन्तरम् । सगैरनतिविस्तीणः श्राव्य नस्येनि । रशः मानिषादेनि लोकप्रकाः॥४१॥ उदारवृत्तार्थपढ़ेः प्रसिद्धः । उदारधीः महाबुद्धिः ॥ ४ ॥
वा
For Private And Personal Use Only
Page #155
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वृत्तैः सुसन्धिभिः । सर्वत्र भिन्नसन्तैिरुपेतं लोकरञ्जनम् । काव्यं कल्पान्तरस्थायि जायते सदलंकृति ॥” इति । एवम्भूतं काव्यं श्लोकशतैरवयोश्चकार श्लोकशब्देन गद्यपद्यमिश्रप्रबन्धेषु स्वग्रन्थस्य पद्यरूपता दर्शिता । शतेरित्यनेन शतकादिक्षुद्रप्रबन्धव्यावृत्तिरुक्ता। बहुवचनार्थ च स्वयमेव विवरिष्यति चतुर्विशतिसहस्राणीति । कीदृशैः श्लोकशतैः उदारवृत्तार्थपदैः-उदाराणि महान्ति वृत्तार्थपदानि येषां तैः । वृत्तानि पथ्यावकोपजातिवंशस्थवसन्त तिलकादीनि, तेषामुदारत्वं नाम-तत्तद्रसाभिव्यञ्जकत्वम्। अर्थाः वाच्यलक्ष्यव्यङ्गयाः, तेषामुदारत्वम्-द्राक्षापाकनारिकेलपाकरसालपाकेषु द्राक्षा पाकवत्त्वम् । एतल्लक्षणमुक्तं रुद्रटेन-"द्राक्षापाकः स कथितो बहिरन्तःस्फुरद्रसः" इति । पदानि वाचकलक्षकव्यञ्जकानि, तेषामुदारत्वम्-" या पदानां पराऽन्योन्यं मैत्री शय्येति कथ्यते" इत्युक्तलक्षणशय्यावत्त्वम् । पुनः कीदृशैः ? मनोरमै रमणीयः, अनेन वैदर्भागोडीपाञ्चाली चेत्युक्तासु
तदुपगतसमाससन्धियोगं सममधुरोपनतार्थवाक्यबद्धम् । रघुवरचरितं मुनिप्रणीतं दशशिरसश्च वधं निशा
मयध्वम् ॥ ४३ ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्वितीयः सगः॥२॥ तिषु वैदर्भीरीतिमत्त्वमुक्तम् । तल्लक्षणं चोक्तम्-"बन्धपारुष्यरहिता शब्दकाठिन्यवर्जिता । नातिदीर्घसमासा च वैदर्भी रीतिरिष्यते ॥” इति । समा। क्षरैः प्रतिपादं समानाक्षरैः, अनेन विषमवृत्तादिरूपता व्यावृत्ता ॥४२॥ एवं प्रबन्धनिर्माणमभिधाय कुशलवादिभ्यस्तत्प्रतिपादनं संग्रहेण दर्शयतितदिति । स्वग्रन्थस्योत्तमकाव्यत्वप्रदर्शनाय निर्दोषत्वमाह उपगतसमाससन्धियोगमिति । समासास्तत्पुरुषादयः, सन्धयः संहिताः, योगः पदव्यु त्पत्तिः, उपगताः शास्त्रानुरूपेण प्राप्ताः समाससन्धियोगा यस्मिन् तत्तथोक्तम् ; अनेन समासदोषसन्धिदोषपददोषशून्यत्वमुक्तम् । प्रधानमल्लनिवर्हण । न्यायेनेतत्सर्वदोषराहित्यस्योपलक्षणम्। अथ काव्यमुणान प्राधान्येन दर्शयति समेति । समैर्मधुरैरुपनताथैक्यिबद्धं रचितम् । तत्र समतालक्षण मुक्तं दण्डिना-"समं बन्धेष्वविषमं ते मृदुस्फुटमध्यमाः" इति । माधुर्यलक्षणं च तेनैवोक्तम्-"मधुरं रसवदाचि वस्तुन्यपि रसस्थितिः। येन माद्यन्ति धीमन्तो मधुनेव मधुव्रताः॥” इति । उपनतार्थत्वमर्थव्यक्तिः। तत्स्वरूपं च तेनैवोक्तम्-"अर्थव्यक्तिरमेयत्वमर्थस्य"इति। रघुवंश्या रघवस्तेषु तदिति । उपगताः सङ्गताः समासाः सन्धियोगाः सन्धिबन्धाश्चास्मिन्निति तथोक्तम् । समैः अन्यनातिरिक्तैर्मधुरैर्मनोहरी उपनता! क्यैः बद्धम्, वस्तुतस्तु समः सर्वोपादानत्वेन सर्वानुगा, मधुरः आनन्दैकरसः, उपनतः नित्यापरोक्षतया प्राप्तः । “यत्साक्षादपरोक्षाद्ब्रह्म" इति श्रुतेः । अर्थः श्रीरामब्रह्मरूपार्थो येषां तेर्वाक्य
विषम-अब रंघर्गस्यानिष्पनर वशन्दन तस्य सर्वान्तयामित्व वनितम. तेन तशास्तस्य स्वर्गमोक्ष दिसर्वपुरषार्थसाधनावमुक्त भवति ॥ १३ ॥
For Private And Personal Use Only
Page #156
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भू. ॥३॥
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
विरो रामस्तचरितं तच्चरितविषयकं मुनिना वाल्मीकिना मया प्रणीतं मुनिना नारदेन वा प्रणीतम् । दशशिरसी रावणस्य मनिकृत्य कृतं ग्रन्थम् "अधिकृत्य कृते ग्रन्थे " इति विहितस्याणो लुप् । निशामयध्वम् - निशामयध्वं निशामयध्वमिति न्यज्ञामयतेत्यर्थः । " क्रियासमभिहारे लोलोटो "हिस्वो वा च तध्वमोः" इति तथ्यमहिंस्वादेशस्य वैकल्पिकत्वात्तध्यमः पाक्षिकः स्वादेशाभावः । "मितां हस्वः" इति विहितस्य ह्रस्वस्य " घटादयो "मितः " इति संज्ञापूर्वकत्वात् " संज्ञापूर्वको विधिरनित्यः " इति अनित्यत्वात् ह्रस्वाभावः किन्तु णिचि दीर्घ एव, अश्रावयदित्यर्थः । शिष्यानिति शेषः । " णिचश्च" इत्यात्मनेपदम् । यः परचरितं चकार तन्निशामयध्वमिति शिष्यान्प्रति परोक्षतयोच्यते । श्रवणेऽपि चरितस्थ दर्शन | समतया भानान्निशामयध्वमित्युच्यते। “चिरनिर्वृत्तमप्येतत्क्षम दर्शितम्" इति हि वक्ष्यते । पूर्वश्लोके वंशस्थवृत्तम् "जतीतुवंशस्थमुदीरितं जरी" वास्तु मर्मात्मा धर्मसंहितम् । व्यक्तमन्वेषते भूयो यद्वृत्तं तस्य धीमतः ॥ १ ॥ उपस्पृश्योदकं सम्यदमुनिः स्थित्वा कृताञ्जलिः । प्राचीनाग्रेषु दर्भेषु धर्मेणान्वेषत गतिम् ॥ २ ॥
इति लक्षणात्। अत्र पुष्पिताग्रावृत्तम् "अयुजिनयुगरेफतो यकारों युजिचनजी जरगाश्च पुष्पिताया" इति लक्षणात् ॥ २३ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्या रूपाने द्वितीयः सर्गः ॥ २ ॥ पूर्वस्मिन्सर्गे स्वग्रन्थस्यात्यन्तादरणीयत्वद्योतनाय परमात्मतरूपं वक्तृवैलक्षण्यं प्राधान्येनोक्तम् । सम्प्रति तदर्थमेव विषयवैलक्षण्यं दर्शयति । विषयस्य वैलक्षण्यं नाम-सम्यग्ज्ञानावधृतत्वं लोकोत्तरनायकगुणपरिष्कृ तत्वं च । तत्र प्रथमं सम्यग्रज्ञानावधृतत्वं विवक्षस्तद्वस्त्वन्वेषणमाह श्रुत्वेति । धर्मे आत्मा स्वभावो यस्यासी धर्मात्मा, इत्यन्वेषणहेतुक्तिः । धर्मसंहितं धर्मसहितम् । “समोवाहितततयोः " इति विकल्पितत्तान्मकारलोपाभावः । समयं कृत्स्रम् । तत् नारदोक्तं वस्तु कथाशरीरं श्रुत्वा भूयस्ततोऽधिकं धीमतो रामस्य यदवृत्तं चरित्रमस्ति तथ्यतं यथा भवति तथा अन्वेषते पर्यालोचयति स्म “वर्तमानसामीप्ये वर्तमानवदा" इति लट् ॥ १ ॥ धर्मात्मेत्यनेन सूचितमन्वेषणप्रकारमाह-उपस्पृश्येति । मुनिः सम्यग्यथाशास्त्रमुदकमुपस्पृश्य, आचम्येत्यर्थः । “उपस्पर्शस्त्वाच गनम्" इत्यमरः । प्राचीनायेषु दर्भेषु बेद्धम्। दशशिरसश्च वधम्-दशशिरसो वधमतिपादकं दशशिरसो वधोऽस्मिन् काव्ये विद्यत इत्युपचारेण, काव्यं तथोच्यते-रघुवरचरितं काव्यं निशामयध्वम् निरी | क्षध्वम् ॥ ४३ ॥ इति श्रीपरमहंस परिवाजकाचार्य श्री नारायणतीय शिष्यमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां द्वितीयः सर्गः॥२॥ श्रुत्वेति । समग्र वस्तु कृत्स्नं रामचरितम् नारदोक्तं श्रीरामवरूपं वस्तु तत्त्वं श्रुत्वा प्रपञ्चेन वक्तुं यथा व्यक्तं भवति तथा अन्वेषते विचार यतिस्म । लडार्षः ॥ १ ॥ उप
For Private And Personal Use Only
टी.बा.कां.
딩이
॥३॥
Page #157
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
Mस्थित्वा निजगुरुमुद्दिश्य कृताञ्जलिः सन् । धर्पण ब्रह्मप्रसादरूपश्रेयःसाधनेन। गतिं रामादिवृत्तम् अन्वेषते॥२॥ गतिशब्दार्थ विवृण्वन्धर्मेण अन्वेषणफल
माह-रामेति। रामादिभिर्यत्प्राप्तं तत्र विषयेतत्त्वतः तत्त्वेन, सम्प्रपश्यति समन्तात्प्रकर्षेण पश्यति, तत्सर्व विशदतरं पश्यतीत्यनुपज्यते॥३॥किं प्राप्तम्? तत्राइ-हसितमिति । पूर्वोक्तरामादीनां यद्धसितं हासः यच्च भाषितं भाषणम् । भावे क्तः । या च गतिर्गमनं यच्च चेष्टितं चेष्टा, युद्धादिकमिति यावत् ।। तत्सर्व धर्मवीर्येण ब्रह्मवरप्रसादशक्त्या यथावृत्तं तत्त्वेन सम्पपश्यति। अत्र योगजधर्मस्थानीयत्वात् ब्रह्मप्रसादो धर्मशब्देनोच्यते । स च साक्षात्कारहेतुश्चक्षु रादिवदिति प्रमाणतोऽध्यवसीयते ॥४॥नगरनिवासकालिकचरितावलोकनमभिधाय वनवासकालीनवृत्तान्तनिरीक्षणमाचष्टे-स्त्रीति । स्त्री तृतीया यस्य तेन, सीतालक्ष्मणसहितेनेत्यर्थः। वने दण्डकारण्ये चरता सत्यसन्धेन सत्यप्रतिज्ञेन रामेण यत्प्राप्तं तत्सर्वं चान्यवेक्षितं साक्षात्कृतम्, वाल्मीकिनेति शेषः।)
रामलक्ष्मणसीताभी राज्ञा दशरथेन च । सभार्येण सराष्ट्रेण यत् प्राप्तं तत्र तत्त्वतः ॥३॥ हसितं भाषितं चैव गतिर्या यच्च चेष्टितम् । तत्सर्वं धर्मवीर्येण यथावत् संप्रपश्यति ॥४॥ स्त्रीतृतीयेन च तथा यत्प्राप्तंचरता वने । सत्यसन्धेन रामेण तत्सर्व चान्ववेक्षितम् ॥५॥ततः पश्यति धर्मात्मा तत्सर्व योगमास्थितः । पुरा यत्तत्र निवृत्तं पाणा वामलकं यथा ॥६॥तत्सर्वं तत्त्वतो दृष्ट्वा धर्मेण स महाद्युतिः। अभिरामस्य रामस्य चरितं कर्तुमुद्यतः ॥ ७॥ धर्मवीर्येणेति सिद्धम् ॥५॥ एवं रामादिवृत्तान्तदर्शनस्य विशदतमत्वमाह-तत इति । ततः अवेक्षणानन्तरम् धर्मात्मा वाल्मीकिः योगं ब्रह्मप्रसादरूपो पायमास्थितः सन् । “योगः मन्त्रहनोपायध्यानसङ्गतियुक्तिषु" इत्यमरः । तत्र रामादौ पुरा यत्रित निष्पन्नं तत्सर्व वृत्तं पाणी आमलकमिव पश्यति स्म॥६॥ अथ दर्शनफलग्रन्थनिर्माणोद्योगमाइ-तदित्यादि, श्लोकद्वयमेकान्दयम् । महाधुतिः रामगुणानुभवजनितहर्षप्रकर्षकृतद्युतियुक्तः स वाल्मीकिन तत्सर्वं रामवृत्तान्तम् तत्त्वतो धर्मेण पूर्वोक्तेन दृष्ट्वा । अभिरामस्थ निरवधिकभोग्यस्य, चरितं चरितविषयप्रबन्धं कर्तुमुद्यतः उद्युक्तोऽभूत् ॥७॥
स्पृश्येति । धर्मेण-चतुर्मुखप्रसादरूपेण, गति रामवृत्तम् ॥२॥ रामलक्ष्मणेत्यादि श्लोकद्वयमेकं वाक्यम् । राज्ञा तत्र-राष्ट्रे । तत्त्वतः यद्वृत्तं जातं धर्मवीर्येण| पाचतुर्मुखप्रसादवलेन यथावत् संप्रपश्यति ॥ ३॥४॥ अयोध्यानिवासकाले यतवृत्तम् तन्निरीक्षणमभिधाय अयोध्यातो निर्गमनानन्तरं वनवासे यद्यूत्तमस्ति तन्निरी
क्षणमाहे-श्रीतृतीयेनेति । द्वितीयो लक्ष्मण इत्यवगम्यते॥५॥ रामनुत्तस्थान्यतोनिरीक्षणमुक्त्वा तस्यैव प्रत्यक्षनिरीक्षणमाह-तत इति । निर्वृत्तम्-जातम्॥६॥ तदिति।
For Private And Personal Use Only
Page #158
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. man
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
कीदृशं चरित्रमित्यत्राह- कामार्थेति । कामश्चार्थश्च कामार्थों, गुणशब्देनाप्राधान्यमुच्यते । अप्रधानाभ्यामर्थकामाभ्यां संयुक्तम्, त्याज्यताप्रदर्शनार्थे तत्र तत्रा र्थकामप्रतिपादकमित्यर्थः । धर्मार्थयोर्धर्ममोक्षयोर्गुणोऽतिशयस्तं विस्तृणातीति धर्मार्थगुणविस्तरम् । पचाद्यच्। प्राधान्येन धर्मापवर्गप्रतिपादकमित्यर्थः । "अर्थः स्याद्विषये मोक्षे शब्दवाच्ये प्रयोजने " इति वैजयन्ती । अतएव रत्नाढ्यं समुद्रमिव स्थितम् समुद्रो यथा शङ्खशुक्त्यादियुक्तोऽपि प्राधान्येन रत्नानि वहति तथा स्थितमित्यर्थः । सर्वेषां जनानां श्रुतिमनसी श्रोत्रहृदये हरतीति सर्वश्रुतिमनोहरम्, शब्दमाधुर्याच्छ्रोत्राकर्षकम् अर्थसौष्ठवाच्चित्ताकर्षक | मित्यर्थः ॥ ८॥ यथोद्योगं प्रबन्धनिर्माणमाह-स इति । भगवान् स ऋषिः रघुवंशस्य रघुवंशोद्भवस्य रामस्य । चरितं पूर्वं नारदेन महर्षिणा यथा कथितं येन | प्रकारेणोक्तं तथा चकार || ९ || अथ विस्तरेण ब्रह्मोपदिष्टरीत्या रामचरितनिर्माणं दर्शयति-जन्मेत्यादिना सर्गशेषेण । द्वितीयान्तानां तत्प्रतिपादकपरत्वं कामार्थगुणसंयुक्तं धर्मार्थगुणविस्तरम् । समुद्रमिव रत्नाढ्यं सर्वश्रुतिमनोहरम् ॥ ८ ॥
स यथा कथितं पूर्वं नारदेन महर्षिणा । रघुवंशस्य चरितं चकार भगवानृषिः ॥ ९ ॥
जन्म रामस्य सुमहद्वीर्य सर्वानुकूलताम् । लोकस्य प्रियतां क्षान्तिं सौम्यतां सत्यशीलताम् ॥ १० ॥
बोध्यम् । वाल्मीकिर्भगवान् ऋषिश्वकारेति वक्ष्यमाणे कर्तृक्रिये अनुषञ्जनीये । जन्मेति । जन्मनः सुमहत्त्वं दशरथ महातपोबललभ्यत्वं विष्णोरखतारत्वं च। वीर्ये ताटकाताटके यादिहननक्षमं बलम् । सर्वानुकूलतां सर्वानुवर्तित्वम् आर्जनमिति यावत् । लोकस्य प्रियतां प्रेमास्पदत्वम् । क्षान्ति अपराधसहिष्णुताम् । सौम्यतां रम्यतामनुयतां वा । "सौम्यः पुमान् बुधे विप्रे त्रिषु स्यात्सोमदैवते । रम्येऽनुग्रे च " इति रत्नमाला । सत्यशीलतां (अर्थवित्) अभिरामस्येत्यनेन रामवृत्तकथनस्य रागप्राप्तत्वं द्योत्यते ॥ ७ ॥ कामार्थेति । कामार्थगुणसंयुक्तम्- कामप्रयोजकगुणसंयुक्तम् । धर्मार्थगुणविस्तरम् धर्मार्थयोरौपयिका ये गुणास्तेषां विस्तरेण प्रतिपादकम् । रत्नाढ्यम्-रत्नतुल्यैः पदैरर्थैराटचं संपूर्णम् । सर्वश्रुतिमनोहरम् सर्वाभिः परजादिस्वर सम्बन्धि नीभिः कान्ताप्रभावतीप्रभृतिभिः द्वाविंशतिश्रुतिभिर्मनोहरम, श्रुतिशब्देन नाडीसमुद्भवस्सुखहेतुर्ध्वनिविशेष उच्यते । यद्रा सर्वश्रुतिमनोहरं सर्वेषां श्रुतीः श्रोत्राणि | यथेति । मनांसि च हरति स्वाभिमुखानि करोतीति तथा । यद्वा सर्वासां श्रुतीनामुपनिषदां मनो हृदयं तात्पर्य हरति गृह्णाति प्रतिपादयतीति तथा ॥ ८ ॥ रघुवंशस्य रघुवंशेऽवतीर्णस्य भगवतो रामस्य ॥ ९ ॥ धर्मवीर्येण स्वेन दृष्टं कृत्स्नं रामचरितं प्रतिपादयिष्यन् “ इष्टं हि विदुषां लोके समासव्यासधारणम्" इति न्यायेन प्रतिपत्तिसौकर्यार्थ संक्षिप्य प्रतिपादयति-जन्म रामस्येत्यादिना । वीर्यम् स्वयमक्षतस्य पराभिभवनसामर्थ्यम्, सर्वानुकूलता इष्टानुवर्तनरूपामप्रियता
For Private And Personal Use Only
टी.बा.क.
म० ३
113411
Page #159
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सत्यस्वभावताम् । शीलं स्वभाव सद्वृत्ते" इत्यमरः ॥ १० ॥ नानेति । विश्वामित्रसमागमे विश्वामित्रेण रामलक्ष्मणयोः संयोगे सति, अन्या रामचरिता दन्याः । नाना-नानाप्रकाराः चित्रकथाः आश्चर्याविहकथाश्च । जानक्याश्चेति चकारेणोर्मिलादयः समुच्चीयन्ते । धनुषो हरचापस्य विभेदनं भङ्गं च ॥ ११ ॥ ॥ रामेति रामेण परशुरामेण । रामस्य राघवस्य विवादम् । रामेण रामविवादमित्यत्र तृतीयेति योगविभागात्समासः । अतो नैकशेपप्रसक्तिः । दाशरथे। गुणान् अयोध्याकाण्डादौ वृक्ष्यमाणान् । तथेति समुजयार्थः सर्वत्र द्रष्टव्यः । रामस्याभिषेकम् अभिषेकोद्योगम्, कैकेय्या दुष्टभावतां दुष्टहृदयत्वं च ॥३२॥ विघातमिति । अभिषेकस्य रामाभिषेकस्य । विधातं कैकेयी दुष्टहृदयस्वकृतं विघ्नं च रामस्य विवासनं च राज्ञो दशरथस्य शोकेन विलाप प्रलाप नानाचित्रकथाचान्या विश्वामित्रसमागमे । जानक्याश्च विवाहं च धनुषश्च विभेदनम् ॥ ११ ॥ रामरामविवाद च गुणान् दाशरथेस्तथा । तथाभिषेकं रामस्य कैकेय्या दुष्टभावताम् ॥ १२ ॥ विघातं चाभिषेकस्य रामस्य च विवासनम् । राज्ञः शोकविलापं च परलोकस्य चाश्रयम् ॥ १३॥ प्रकृतीनां विषादं च प्रकृतीनां विसर्जनम् । निषादाधिपसंवाद मृतोपावर्तनं तथा ॥ १४ ॥ गङ्गायाश्चापि सन्तारं भरद्वाजस्य दर्शनम् । भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्य दर्शनम् ॥ १५ ॥ वास्तुकर्म विवेशं च भरतागमनं तथा । प्रसादनं च रामस्य पितुश्च सलिलक्रियाम् ॥ १६ ॥ पादुकाग्र्याभिषेकं च नन्दिग्रामनिवासनम् । दण्डकारण्यगमनं विराधस्य वधं तथा ॥ १७ ॥
न राज्ञः परलोकस्य स्वर्गस्याश्रयमाश्रयणं च ॥ १३ ॥ प्रकृतीनामिति । प्रकृतीनां प्रजानां विषादं दुःखम् । प्रकृतीनां विसर्जनं वञ्चनेन निर्यापणं च । निषादाधिपसंवादं गुहेन सह संभाषणम् । सुतस्योपावतनं पुनरागमनं च ॥ १४ ॥ गङ्गायाश्चेति स्पष्टम् ॥ १५ ॥ वास्त्विति । वास्तुकर्म शास्त्रोक्तप्रका ग्ण यथोचितमन्दिरनिर्माणम् । विवेशं शास्त्रोक्तवास्तुपूजादिपूर्वकं गृहे प्रविश्यावस्थानम् । रामस्य प्रसादनम्, भरतेनेति शेषः । सलिलक्रियां सलिल दानम् ॥ १६॥ पादुकेति । पादुकाग्र्ययोः पादुका श्रेष्ठयोः । त्रैष्ठयं धृतत्वात् । अभिषेकं राज्यनियन्तृतया स्थापनम् । नन्दिग्रामे निवासनं निवसनम् । विश्लेषान्पर्यवसायिनी प्रीतिविधेयनाम, क्षान्निम् उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते " इत्युक्तरूपाम्, सौम्यताम् निरतिशयप्रियदर्शनताम् ॥ १०॥ ११ ॥ रामति । अभिषेकम अभिषेक सामग्रीम् ॥ १२॥१३॥ प्रकृतीनामिति । प्रकृतीनां वञ्चनापूर्वकं विसर्जनं प्रकृतीर्विसर्जयित्वा गमनम् निषादाधिपसंवादं गुहेन सह संभाषगम सोपानम् ॥ २४॥२५॥ वाविनि। वास्तुकर्म-चित्रकगृहनिर्माणम निवेशनम् तत्र गृहेऽवस्थानम् ॥ १६॥ पादुकेति पादुकाय्याभिषेकम् पादुका
For Private And Personal Use Only
Page #160
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥३९॥
बा.रा.भू.स्वार्थेऽण् । पादुकयोः स्थापनं वा ॥ १७॥ दर्शनमिति । अनसूयया अत्रिपत्न्या सहास्यां सहासनम्, सीताया इति शेषः । "आस्या त्वासनमासीनम् - " इत्यमरः । यद्यप्येतद्विराधवधात्पूर्वमेव, तथापि अत्र सर्वत्र क्रमो न विवक्षितः, रामायणप्रतिपाद्यसंक्षेपमात्रे तात्पर्यात् । अङ्गरागस्य चन्दनस्य ॥ १८ ॥ अगस्त्येति । शूर्पणख्या इति ङीबत्रार्थः ॥ १९ ॥ खरत्रिशिरसोरिति दूषणादीनामुपलक्षणम् । उत्थानं निर्गमनम् ||२०|| मारीचस्येति । एवकारः पाद पूरणार्थः । एवमुत्तरत्र सर्वत्र द्रष्टव्यम् ॥२१॥ कबन्धेति । चापीत्येकनिपातः समुच्चयार्थः ॥२२॥ ऋइयेति । ऋश्यमूकस्येति कर्मणि षष्ठी । प्रत्ययोत्पा दर्शनं शरभङ्गस्य सुतीक्ष्णेनाभिसङ्गमम् । अनसूयासहास्यामप्यङ्गरागस्य चार्पणम् ॥ १८ ॥ अगस्त्यदर्शनं चैव शूर्पणख्याश्च दर्शनम् । शूर्पणख्याश्च संवादं विरूपकरणं तथा ॥ १९ ॥ वधं खरत्रिशिरसोरुत्थानं रावणस्य च ॥ २०॥ मारीचस्य वधं चैव वैदेह्या हरणं तथा। राघवस्य विलापं च गृध्रराजनिबर्हणम् ॥ २१ ॥ कबन्धदर्शनं चापि पम्पाया श्वापि दर्शनम् । शबर्या दर्शनं चैव हनूमद्दर्शनं तथा । विलापं चैव पम्पायां राघवस्य महात्मनः ॥ २२ ॥ ऋय मूकस्य गमनं सुग्रीवेण समागमम् । प्रत्ययोत्पादनं सख्यं वालिसुग्रीवविग्रहम् ॥ २३ ॥ वालिप्रमथनं चैव सुग्रीवप्रतिपादनम् । ताराविलापं समयं वर्षरात्रनिवासनम् ॥ २४ ॥
दनं सालभेदनादिभिः सुग्रीवस्य विश्वासजननम् । वालिसुग्रीवविग्रहं वालिसुग्रीवयुद्धं वालिसुग्रीवयोर्वैरानुकथनं वा ॥२३॥ वालीति । वालिप्रमथनं वालि वधम्। सुग्रीवप्रतिपादनं सुग्रीवाय राज्यप्रदानमित्यर्थः । ताराविलापं ताराप्रलापम्। समयं शरदि सीतान्वेष्टव्येति रामसुग्रीवयोः सङ्केतम्। “समयः काल सिद्धान्तप्रतिज्ञाशपथेषु च । सङ्केताचारयोश्च ” इति रत्नमाला । ताराविलापसमयमिति पाठे “सर्वो इन्द्रो विभाषयैकवद्भवति" इत्येकवद्भावः । वर्षरात्र निवासनं वर्षे वृष्टिस्तयुक्ता रात्रयो वर्षरात्राः । “रात्राह्नाद्दाः पुंसि" इति पुंलिङ्गत्वम्, तेषु निवासनं निवसनम् | स्वार्थेऽण् । वर्षदिनेष्वित्यर्थः । रात्रिशब्दस्य श्रेष्ठयोरभिषेचनम्, नन्दिग्रामनिवासनं नन्दिग्रामे भरतस्य निवसनम् ॥ १७ ॥ १८ ॥ अगस्त्यसकाशाद्धनुषो ग्रहणम् ॥ १९-२२ ॥ ऋश्यमकस्येति । वालिसुग्रीवविग्रहं तयोर्युद्धम् ॥ २३ ॥ वालिप्रमथनमिति । सुग्रीवप्रतिपादनम् सुग्रीवस्य राज्यसंस्थापनम् । 'ताराविलापं समयम्' इति पाठे शरदि दण्डयात्रा कर्तव्येति रामसुमी विषम० उत्थानम् जानकीहरणोद्योगम् ॥ २० ॥
१ अगस्त्यदर्शनं चैव जटायाराभसगमप् । 'दर्शनं चाप्यगस्यस्य धनुषो ग्रहणं तथा पंचवटयाच गमनं शूर्पणख्याश्च दर्शनम् ॥ इति पाठान्तरम् ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
टी.चा. कां
सु० ३
॥३९॥
Page #161
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिवस परत्वं त्रिरात्रादौ दृष्टम् ॥ २४॥ कोपमिति । राघव सिंहस्य राघवाणां श्रेष्ठस्य । कोषं सुग्रीवविषयकोचं, बलानां सेनानामुपसंग्रह संमेलनम् । दिशः प्रति वानराणां प्रस्थापनम् । पृथिव्याश्च निवेदनम् पृथिव्याः द्वीपसमुद्रादिसंनिवेशकथनम् ॥ २५ ॥ अङ्कुटीयति अङ्गुलीयकदानम् हनुमत इति शेषः । ऋक्षस्य बिलं स्वयंप्रभाविलम्, तस्य तथा संज्ञा । प्रायोपवेशनं-प्रायाय मरणाय उपवेशनं शयनम् । सम्पातेर्जटाय्वयजस्य ॥ २६ ॥ पर्वतेति । पर्वतारोहणं | समुद्रलङ्घनाय महेन्द्रपर्वतारोहणम् । समुद्रवचनाच्चेति चकारेण देवानुज्ञा समुच्चीयते। मैनाकस्य हिमवत्पुत्रस्य गिरेः ||२७|| सिंहिकाया इति । सिंहिकाया hati राघवसिंहस्य बलानामुपसंग्रहम् । दिशः प्रस्थापनं चैव पृथिव्याश्च निवेदनम् ॥ २५ ॥ अंगुलीयकदानं च ऋक्षस्य बिल्दर्शनम् । प्रायोपवेशूनं चैव सम्पातेश्चैव दर्शनम् ॥ २६ ॥ पर्वतारोहणं चैव सागरस्य च लंघनम् । समुद्रवचनाच्चैव मैनाकस्य च दर्शनम् ॥ २७ ॥ सिंहिकायाश्च निधनं लङ्कामलयदर्शनम् । रात्रौ लङ्काप्रवेशं च एकस्य च विचिन्तनम् ॥ २८ ॥ आपानभूमिगमनमवरोधस्य दर्शनम् । दर्शनं रावणस्यापि पुष्पकस्य च दर्श नम् ॥ २९ ॥ अशोकवनिकायानं सीतायाश्चैव दर्शनम् । अभिज्ञानप्रदानं च सीतायाश्चाभिभाषणम् ॥ ३० ॥ राक्षसीतर्जनं चैव त्रिजटास्वप्नदर्शनम् । मणिप्रदानं सीताया वृक्षभङ्गं तथैव च ॥ ३१ ॥
असुरस्त्रियः । लङ्कामलयस्य लङ्काधारपर्वतैकदेशस्य । "मलयः पर्वतान्तरे। पर्वतांशे प्रियोद्याने" इति रत्नमाला । एकस्य हनुमतः ॥२८॥ आपानेति । आपानभूमिः मद्यपानभूमिः । अवरोधस्यान्तःपुरस्य ॥ २९ ॥ अशोकेति । अशोकवनिकायानं हनुमतो अशोकवनिकागमनम् । अभिज्ञानप्रदानं सीतायै अङ्गुलीयकदानम् ॥ ३० ॥ राक्षसीति । राक्षसीनां तर्जनम् । सीतां प्रतीति शेषः । त्रिजटा विभीषणपुत्री, तस्याः स्वप्रदर्शनं रामश्रेयोविषयस्वा वयोः सङ्केतः ॥२४॥ कोषमिति । उपसंग्रहम्-वानरमेलनम् पृथिव्याश्च निवेदनं सुग्रीवेण वानरान प्रति पृथिवीसंस्थानकथनम् ||२५|| अङ्गुलीयकंदानमिति । प्रायेण अनंशनेन वानराणामुपवेशनम् समुद्रसमीपे वासः ॥ २६ ॥ २७ ॥ सिंहिकाया इति । लङ्कामलयदर्शनम् लङ्काद्वीपस्थमलयगिरिदर्शनमित्यर्थः । एकस्य विचिन्त नम् एकस्यासहायस्य विचिन्तनम् ॥ २८ ॥ अवरोधस्य अन्तःपुरस्य ॥ २९ ॥ अभिज्ञानप्रदानम् अभिज्ञायतेऽनेनेत्यभिज्ञारम् अङ्गुलीयकम्, अभिषेकाभ्युदयं रामा
१ दर्शनम् । राक्षसीतर्जनं चैव छायाग्राहस्य दर्शनम् । सिहिकायाति पाठान्तरम् ।
For Private And Personal Use Only
Page #162
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
दशनम् । मणिप्रदानं हनुमते चूडामणिप्रदानम् । वृक्षभङ्गम् अशोकवनिकाशमङ्गम् ॥३१॥ राक्षसीविद्रवम् एकाक्ष्येककप्रिभृतिराक्षसीनां पलाटी .बा.कां. tionयनम्, हनुमद्भयादिति शेषः। किराणां रावणभटानाम् । वायुसूनोहनुमतः । ग्रहणम्, इन्द्रजितेति शेषः । लङ्कादाहेनाभिगर्जनम् राक्षसानामित्यर्थः । म. ३
V॥३२॥ प्रतिप्लवनं पुनः समुद्रलयनम् । मधूनां मधुवनस्थमधूनां ग्रहणम्. वानरेरिति शेषः। मणिनियातनं रामाय चूडामणिप्रदानम् ।। ३३ ।। सङ्गमं चेति । नलसेतोःनलेन बन्धनीयसेतोः प्रतारं प्रतरणम् ॥ ३१ ॥ विभीषणेनेति । वधोपायनिवेदनम् इन्द्रजिदादिवोपायदर्शनम् ॥ ३५ ॥
राक्षसीविद्रवं चैव किङ्कराणां निबर्हणम् । ग्रहणं वायुमूनोश्चलङ्कादाहाभिगजनम् ॥३२॥ प्रतिप्लवनमेवाथ मधूनां हरणं तथा। राघवाश्वासनं चैव मणिनियातनं तथा ॥३३॥ सङ्गमं च समुद्रेण नलसेतोश्च बन्धनम् । प्रतारं च समुद्रस्य रात्रौ लङ्कावरोधनम् ॥३४॥ विभीषणेन संसर्ग वधोपायनिवेदनम् । कुम्भकर्णस्य निधनं मेघनाद निवहणम् ॥ ३५ ॥ रावणस्य विनाशं च सीतावाप्तिमरेः पुरे। विभीषणाभिषेकं च पुष्पकस्य च दर्शनम् ॥३६॥ अयोध्यायाश्च गमनं भरतेन समागमम् । रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम् । स्वराष्ट्ररञ्जनं चैव वैदेह्याश्च विसर्जनम् ॥३७॥ अनागतं च यत्किञ्चिद्रामस्य वसुधातले । तच्चकारोत्तरे काव्ये वाल्मीकिर्भगवानृषिः ॥ ३८॥
इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे तृतीयः सर्गः ॥ ३ ॥ . अरे पुर इति शौर्यातिशयोक्तिः, उत्तरत्र चान्वयः ॥ ३६॥ अयोध्यायाश्चेति । रामाभिषेकाभ्युदयं रामाभिपेकमहोत्सवम् । स्वराष्ट्रत्यर्द्धमधिकम् । विश्वाश्च विसर्जनमित्यन्तं चकार भगवान ऋषिः इति पूर्वेण सम्बन्धनीयम् ॥३७॥ सीताभूप्रवेशप्रभृत्युत्तरकाण्डकथामाइ-अनागतं चेति । वाल्मीकि नामा भगवान् ऋषिः रामस्य वसुधातले अनागतं भावि यत्किचिच्चरितमस्ति ब्राह्मणपुत्रजीवनाश्वमेधादिकं तदुत्तरे काव्ये उत्तरकाण्डे चकार प्रति । निषकोत्सवम्। 'जन्म रामस्य' इत्यादि : वैदेयाश्च विसर्जनम्' इत्येतदन्तं ' चकार भगवानृषिः' इति पूर्वेण सम्बन्धनीयम् ॥ ३०-३७ ॥ अनागतं चेति ।
२ निवईणम । पच्चसनाम्यनिधनं सप्रमन्विनिवरणम । तथाजम्यापि निधनं तारणम्य विभजनम् ।। प्रण-उति पाठान्तरम ।
I.O
॥४
॥
For Private And Personal Use Only
Page #163
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
पादितवान् । यत्किञ्चिदित्यनेन सीता विसर्जनात्पूर्वकालस्य भूयस्त्वमनन्तरकालस्याल्पत्वं च द्योत्यत इत्याहः । एतदुत्तरकाण्डे विचारयिष्यते ॥३८॥ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने तृतीयः सर्गः ॥ ३ ॥ पूर्वस्मिन् सर्गे प्रतिपाद्यवैलक्षण्यमुक्तम्, सम्प्रति प्रबन्धवैलक्षण्यं कथ्यते । प्रबन्धस्य वैलक्षण्यं नाम-परमाप्तप्रणीतत्वं पुण्यश्लोकविषयत्वं महाजनपरिगृहीतत्वं प्रबन्धनायक श्लाघितत्वमित्यादि । परमाप्तप्रणीतत्वं पुण्यश्लोकविषयत्वं चानेनोच्यते । प्राप्तराज्यस्य स्वीकृतराजभावस्य । पुरोहितादित्वाद्यक प्रत्ययः । लोकरक्षणाय रघुकुलेऽवतीर्णस्ये त्यर्थः । रामस्य सकलगुणाभिरामस्य, अनेन प्रतिपाद्यमहिमा काव्यस्य आदरणीयतातिशय उक्तः। तदुक्तं भामहेन - "उपश्लोक्यस्य माहात्म्यादुज्ज्वलाः प्राप्तराज्यस्य रामस्य वाल्मीकिर्भगवानृषिः । चकार चरितं कृत्स्नं विचित्र पदमात्मवान् ॥ १ ॥ चतुर्विंशत्सहस्राणि श्लोकानामुक्तवानृषिः । तथा सर्गशतान् पञ्च षट्राण्डानि तथात्तरम् ॥ २ ॥
काव्यसम्पदः" इति । विचित्रपदं आश्वर्यपदसंनिवेशम् । अनेन काव्यस्यात्मभूता रीतिरुक्ता । तदुकं वामनेन - "रीतिरात्मा काव्यस्य । विशिष्टपदरचना रीतिः । समग्रैरोजः प्रसादप्रभृतिभिर्गुणैरुदिता वैदर्भी नाम रीतिः" इत्यादिना । यद्वा विविधानां विचित्राणां शब्दार्थालङ्काराणां पदं स्थानं कृत्स्नं चरितं प्रतिपादकग्रन्यसन्दर्भम् अनेन विज्ञानाद्यनेकफल सुपुरुष चरित्रत्वमुक्तम् । तथोक्तम्- "परिवह विणणं सम्भाविजय जसो विसप्पन्दि गुणा । सुव्यइ | सुपुरितचारिअं किंतज्जेण ण हरन्ति कव्वालावा ॥ छा०-परिवर्द्धते विज्ञानं सम्भाव्यते यशो विसर्पन्ति गुणाः । श्रूयते सुपुरुषचरितं किं तद्येन न हरन्ति काव्यालापाः ॥ " इति । भगवान् ब्रह्मप्रसादलब्धदिव्यज्ञानवान् । आत्मवान् प्रबन्धरचनानुकूलयत्रवान् । ऋषिः " नानृषिः कुरुते काव्यम्" इत्युक्त रीत्या काव्यनिर्माणपटुः वाल्मीकिः, चकार परोपकाराय कृतवान् । उदारधीरिति पूर्वमुक्तम् । प्रातराज्यस्येत्यनेन रामराज्यकरणकाले रामायणकरण मिति गम्यते । एतज्ज्ञापनायैव पुनरारम्भः || १ || अथ प्रक्षेपभ्रंशसम्भावनापरिहाराय नातिसंकोचविस्तर लोकसगंकाण्डवत्तयात्यन्तादरणीयत्वाय अनागतं यत्किञ्चिदित्यनेन सीतानिसर्जनात्पूर्वकालस्य भूयस्त्वम् अनन्तरकालस्यल्पना योत्यते ॥ ३८ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिका रूपायां बालकाण्डव्याख्यायां तृतीयः सर्गः ॥ ३ ॥ प्राप्तराज्यस्येति । सम्बन्धसामान्ये षष्ठी "ते वयं भवता रक्ष्या भवद्विषयवासिनः" इति ऋषिभिरेवोकत्वात रामस्य विषये वसन वाल्मीकिरित्यर्याल्लभ्यते । चरितं चरित्रप्रतिपादकं काव्यम् ॥ १ ॥ चतुर्विंशदिति । शतशब्दः पुत्रपुंसकः। चतुर्विशत्सहस्राणि ' इति श्लोकपरि गणनं तपःस्वाध्यायेत्यारभ्य तद्ब्रह्माप्यन्वमन्यतेत्यन्तस्य लोकसमुदायस्य । सर्गशतान पञ्चेत्येतत् षट्काण्डानामेव, न तु सोनराणाम् । तथाहि श्रीमद्वालकाण्डे
For Private And Personal Use Only
Page #164
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पा.रा.भ.
टी.बा.को.
| स०४
चार-चतुर्विंशदिति । ऋषिर्वाल्मीकिः तपःस्वाध्यायेत्यारभ्य तद्ब्रह्माप्यन्त्रमन्यतेत्यन्तेन चिकीषिते रामायणाख्ये प्रबन्धे श्लोकानां चतुर्विशत्सहस्रा युक्तवान् । इकारलोपश्चान्दसः। “पतिविंशति-" इति सूत्रे विशतीत्येव निपातनात् । “आदशतः सङ्ख्याः सङ्ख्येये वर्तन्ते, ततः परं सङ्ख्याने सङ्येये च वर्तन्ते" इति नियमात् । सहखशब्दोत्र संख्यापरः । चतुर्विशतिसहस्रसङ्ख्याक श्लोकांश्चकारेत्यर्थः। तथेति समुच्चये । पञ्चसर्गशतांश्च कृतवान्। “शतायुतप्रयुताः पुंसि च" इति लिङ्गानुशासनवचनात पुल्लिङ्गत्वम् । सर्गशतं पञ्चति पाठे शतमित्येतत् “ पङ्क्तिविंशतित्रिंशचत्वारिंशत्पञ्चाशत्षष्टि । सप्तत्यशीतिनवतिशतम्" इति सूत्रे शतमिति बहुत्वे निपातनात्साधु । षटकाण्डानि उत्तरं च षड्भ्यः उत्तरं सप्तकाण्डं च कृतवान्, परत्वमोक्षप्रद त्वादीनां व्यक्ततया प्रतिपादनेन सर्वोत्तरत्वादुत्तरमिति पृथगुक्तिः । यद्यप्याधुनिके पाठे श्लोकानां सर्गाणां च विपर्यासो दृश्यते तथापि बहुचतुर्युगा आन्तरितत्वेन विप्लवो युक्तः । यदा सङ्कल्पमात्रपरोऽयं शोकः । कृतवान् कर्त्तमुद्युक्त इत्यर्थः । ग्रन्थसमाप्तिदशायां कापि वृद्धिरुपजातेति न कोऽपि विरोधः । यद्वा अन्यूनाभिप्रायमिदं वचनम्, पञ्चशतसर्गेषु चतुर्विशतिसहस्रलोकेषु च न न्यूनतेत्यर्थः । यद्वा अल्पीयसीमधिकसङ्ख्यामनाहत्य प्रकृष्ट सङ्ख्यया व्यपदेशोऽयम् । यथा “ मन्वन्तरं तु दिव्यानां युगानामेकराप्ततिः” इत्यमरः । " चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते । " इत्युक्तब्रह्म दिनस्य चतुर्दशमन्वनुसारेण चतुर्दशधा विभागे मन्वन्तरस्यैकसप्तत्याधिक्यात् । वर्तमानसङ्ख्या तु-“बालकाण्डे तु सर्गाणां सप्तसप्ततिरीरिता । अयोध्याकाण्डगास्सर्शितंचैकोनविंशतिः । आरण्यकाण्डे सर्गाणां पञ्चसप्ततिरीरिता । किष्किन्धाकाण्डगास्सर्गास्सप्पष्टिरुदीरिताः । सगाणां सुन्दरे काण्डे त्वषष्टिरुदीरिता । एकत्रिशैच्छतं सर्गा दृश्यन्ते युद्धकाण्डगाः । दशोत्तरशतं सगा उत्तरे काण्ड ईरिताः । ६४७ ॥ अत्र सर्ग शतान् पंच इत्येतत् षट्काण्डानामेव, न तु सांत्तराणाम्, षट्काण्डानीत्येतत्प्रत्यासत्तेः । चतुर्विशतिसहस्रश्लोकात्मकता तु सप्तकाण्डापेक्षये त्यप्याहुः । “बालकाण्डगताः श्लोकाश्चमरारिप्रकीर्तिताः (२२५६) । अयोध्याकाण्डगाः श्लोकाश्शुकभावाः प्रभाषिताः (४४१५)। आरण्य काण्डगाः श्लोकाः खगसाराः प्रदर्शिताः (२७३२) । किष्किन्धाकाण्डगाः श्लोका नीरचाराः प्रकीर्तिताः (२६२०)। श्लोकास्तु सुन्दर काण्डे ताना नागा प्रभाषिताः (३०.६) । युद्धकाण्डगताः श्लोका निधिधीशाः प्रवेदिताः (५९९०)। श्लोकाः स्युरुत्तरे काण्डे बलरागाः प्रभाषिताः (३२३४) द्विसहस्रादुपरि द्विशतं चाशीतिम्रन्थाः (२२८०), श्रीमदयोध्याकाण्हे चतुस्सहन.णि चतुःशतानि पक्षदशग्रन्थाः (४४१५), श्रीमदारण्यकाण्डे-द्विसहस्रा परि सप्तशतानि द्वात्रिंशद्न्याः (२७३२), श्रीमत्किष्किन्धाकाण्डे-द्विसहस्रादुपरि षट्शनानि विंशतिग्रन्थाः ( २६२०), श्रीमत्सुन्दरकाण्डे-त्रिसहस्रा
॥४
॥
HTML
For Private And Personal Use Only
Page #165
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
लोकाः २४२५३ । तत्रैवमवधातव्यम्-बालकाण्डे त्रिंशे सर्गे “स तेन परमात्रेण मानवेन समाहतः" इत्यतः पूर्वमेकं सहस्रम् । त्रिषष्टितमे "विश्वामित्रो महातेजा भूयस्तेपे महत्तपः" इत्यतः पूर्व द्वे सहस्रे । अयोध्याकाण्डे चतुर्दशे" चतुरश्वो स्थः श्रीमान् निस्त्रिंशो धनुरुत्तमम्" इत्यतः पूर्व त्रीणि सहस्राणि । चतुश्चत्वारिंशे “वर्तते चोत्तमा वृत्तिं लक्ष्मणोऽस्य सदानघः' इत्यतः पूर्व चत्वारिसहस्राणि । एकसप्ततितमे "द्वारेण वैजयन्तेन प्राविशच्छ्रान्त वाहनः" इत्यतः पूर्व पञ्चसहस्राणि। एकोनशततमे "उटजे राममासीनं जटामण्डलधारिणम्" इत्यतः पूर्व पट्सहस्राणि । आरण्यकाण्डे द्वादशे "तेवयं वनमत्युग्रं प्रविष्टाः पितृशासनात्" इत्यतः पूर्व सप्तसहस्राणि । सप्तचत्वारिंशे "मम भर्ता महातेजा वयसा पञ्चविंशकः" इत्यतः पूर्व चाप्टौ सहस्राणि । किष्किन्धाकाण्डे चतुर्थे “ततः परमसंहृष्टो हनूमान् प्लवगर्षभः" इत्यतः पूर्व नवसहस्राणि । एकत्रिंशे “नरेन्द्रसूनुर्नरदेवपुत्र रामानुजः पूर्वजमित्यु वाच" इत्यतः पूर्व दशसहस्राणि । किष्किन्धाकाण्डसमाप्तावेकादशसहस्राणि । सुन्दरकाण्डे सप्तविंशे "ततस्तस्य नगस्याये" इत्यतः पूर्व द्वादशसह स्राणि । षट्चत्वारिंशे “नावमान्यो भवद्भिश्च हरिधीरपराक्रमः" इत्यतः पूर्व त्रयोदशसहस्राणि । सुन्दरकाण्डसमाप्तौ चतुर्दशसहस्राणि । युद्धकाण्डे अष्टाविंशे "रक्षोगणपरिक्षिप्तो राजा ह्येष विभीषणः” इत्यतः प्राक् पञ्चदशसहस्राणि । पञ्चाशे “प्रदर्शनं च बुद्धिश्च स्मृतिश्च द्विगुणं तयोः" इत्यतः प्राक् षोडशसहस्राणि । उत्तरभागारम्भे “कुम्भकर्ण हतं दृष्ट्वा राघवेण महात्मना" इत्यतः प्राक् सप्तदशसहस्राणि । अशीत्यन्तेन अष्टादशसहस्राणि । द्वादशशततमे "मरणान्तानि वैराणि" इत्यतः प्राक् एकोनविंशतिस्सहस्राणि । युद्धकाण्डसमाप्तौ विंशतिस्सहस्राणि । उत्तरकाण्डे द्वाविंशे “ततः प्राचोदयत्सूतस्तान हयात्रुचिरप्रभान्" इत्यतः पूर्व एकविंशतिस्सहस्राणि । चत्वारिंशत्समाप्त्या द्वाविंशतिस्सहस्राणि । परसप्ततितमे "ब्राह्मणस्य च धर्मेण त्वया वै रक्षितस्सुतः" इत्यतः पूर्व त्रयोविंशतिस्सहस्राणि । ततः प्रबन्धसमाप्त्या चतुर्विंशतिस्सहस्राणीत्याहुः ॥२॥ दुपरि षट् ग्रन्थाः ( ३००६ ), श्रीमयुद्धकाण्डे-पश्चसहस्राणि नवशतानि नवनिश्च अन्याः ( ५९९० ), श्रीमदुत्तरकाण्डे-त्रिसहस्राणि द्विशतं सप्तमप्ततिश्च ग्रन्थाः (३२७७) । अत्र यदेतधिकं सप्तसप्तत्युत्तरद्विशतं तत्रिष्टुःजगत्यादिछन्दोवृत्तानामक्षराधिक्येन जनितम् । सर्गास्तु-श्रीमद्वालकाण्डे सप्तसततिः (७७), श्रीमदयोध्याMकाण्डे एकोनविंशत्युत्तरशतम् ( ११९), श्रीमदारण्यकाण्डे पञ्चसप्ततिः (७५), श्रीमत्किष्किन्धाकाण्डे सप्तपतिः (६७), श्रीमत्सुन्दरकाण्डेऽष्टषष्टिः (६८), श्रीमान
काण्डे एकत्रिंशदुत्तरशतम् (१३१), तदेवं पञ्चशतानि सप्तविंशत्सर्गाः । श्रीमदुत्तरकाण्डे तु दशोत्तरशतम् ( ११0 ), पदकाण्डानि तथोनामिनि उत्तरकाण्डस्य पाकाण्डे: सहाकथनमादरातिशयेन । तथाहि-यद्यपत्र काण्डेषु गमम्य परत्वानुसन्धानम नथापि उराडे पाचुर्येण परत्वाभिव्यक्तिः । कोसलानां सर्वेषामपि
S
For Private And Personal Use Only
Page #166
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
अधास्य काव्यस्थ महाजनपरिया पीठिकामारचपति-कृत्वेति । महाप्राज्ञःप्रकर्षण जानातीतिप्रज्ञः। प्रज्ञ एव प्राज्ञः। प्रज्ञादिभ्यश्च" इति स्वार्थेऽण टी.वा.को ॥४२॥ प्रत्ययः । यद्वा प्रज्ञा धाः, “यी प्रज्ञा शेवी मतिः" इत्यमरः । सास्थास्तीति प्राज्ञः "प्रज्ञाश्रद्धाभ्यो णः" इति मत्वर्थीयो णप्रत्ययः । महांश्चासौ
स०४ प्राज्ञ ति महायाज्ञः, नितिशयज्ञानसंतो वाल्मीकिः सहोत्तरं समाभिषेकादुत्तरेण वृत्तान्तेन सहितम् । विकल्पात सहशब्दस्य सभावाभावः। सभविष्य मश्वमेधोत्तरभाविवृत्तान्तसहितम्,अश्वमेधपूर्वकाले अस्य काव्यस्य प्रवृत्तत्वात् । तत्काव्यं कृत्वापि पतत्काव्यं प्रभुः समर्थः। “प्रभुः शक्ताधिपा"इति भास्कर । कः पुरुषः प्रयुनीयात् वाग्विधेयं कुर्यात् इति चिन्तयामास । प्रयुजीयादित्यवान्मनेपदाभावोऽनित्यत्वात् । सभविष्यमित्यत्र औणादिक स्यप्रत्यये इणनिमित्तं षत्वम्॥शातस्येति । ततः वाल्मीकिचिन्तानन्तरम्.मुनिवेषो वस्तुती राजकुमारी. कुशीलवौ कुशलवा । ईकार छान्दमः । चिन्ता
कृत्वापि तन्महाप्राज्ञः सभविष्यं सहोत्तरम् । चिन्तयामास को न्वेतत्प्रयुञ्जीयादिति प्रभुः ॥३॥ तस्य चिन्तयमानस्य महर्भावितात्मनः। अगृहीतां ततः पादौ मुनिवेषो कुशीलवौ ॥४॥
कुशीलवौ तुधर्मज्ञौ राजपुत्री यशस्विनौ । भ्रातरौ स्वरसम्पन्नौ ददाश्रमवासिनौ ॥५॥ नयमानस्य भावितात्मनश्चिन्तितपरमात्मनः, तदनुकूलशिष्यलाभाय कृतपरमात्मनमस्कारस्येत्यर्थः । तस्य महर्षः पाद! अगृह्णीताम्. रामायणग्रहणार्थ समन्ववर्तेतामित्यर्थः॥४॥कुशीलवाविति। धर्मज्ञौ गुरुशुश्रूषाधर्मज्ञौ राजपुत्रौ आसमाप्तेः वीर्यवन्तौ यशस्विनी विद्यान्तराभ्यासजकीर्तियुक्ती, भ्रातरौ तुल्य स्वरो, स्वरसम्पन्नौशारीरवन्तो,आश्रमवासिनो स्वाश्रमवासित्वेन स्नेहविषयभूतौ कशीलवो कुशलवा ददर्श । उपदेशयोग्यावाकलयाञ्चकारेत्यर्थः। अनेन रामाभिषेकानन्तरकाले रामायणकरणं"प्राप्तराज्यस्य रामस्य" इति सर्गादावुक्तम् । अनन्तरंकुशलवोत्पत्तिरिति सूचितम्, एतज्ज्ञान्वैव वाल्मीक्याश्रमे भगवता सह तल्लोकप्राप्तिश्च अपराऽतिशयो गम्यते, अतएव सर्वोत्तरत्वातम्य उनकाण्डत्वसंजा ॥२॥ कृत्वापानि । भविष्यम्-सीताभप्रवेशकुपितं श्रीगम मुदिक्ष्य ब्रह्मणावशेष कार्य शृष्टिकम्-" प्रविष्टायां तु वैदेयां भूतलं सत्यसंसदि" इत्याधवशिष्टं काव्यम् । प्रयुनीयात-पठितुं शक्नुयात् ॥३॥ तस्येति । भावि तात्मना-शुद्धचित्तस्य । कुशीलवी कुशलवी ॥४॥ कुशीलवाविति । कुशीलवो गायकी । पृषोदरादित्वासाः । कुशलवी ददर्श । वाल्मीकिरिति शेषः ॥ ५॥
विषम-भविष्येण महित यदनरम नेन भारतम् ।। ३ ।। सभविष्यमहोत्तरराम नि पाठः ।।
४
॥
For Private And Personal Use Only
Page #167
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सीता त्यक्ता रामेण ॥५॥ स त्विति । वेदेषु ऋग्यजुःसामाथर्वणलक्षणेषु चतुर्षु विषये, मेधाविनो मेधा धारणक्षमा बुद्धिः । " मेघा घीर्धारणक्षमा ” इति यादवः। तद्वन्तौ “अस्मायामेघास्रजो विनिः” इति मत्वर्थीयो विनिप्रत्ययः । अनेनाक्षरराशिग्रहणफलमध्ययनमुक्तम्। परितो निष्ठा परिनिष्ठा साङ्गाध्ययनं साऽनयोः सञ्जातेति परिनिष्ठितौ । तारकादित्वादितच् । अनेन विशेषणद्वयेनाधीतसाङ्गवेदत्वादापातप्रतिपन्नवेदार्थत्वाच्च तदुपबृंहणापेक्षित्वमुक्तम् । तौ | कुशलवौ । प्रभुः स्वतन्त्रो वाल्मीकिः वेदोपबृंहणार्थाय वेदोपबृंहणरूपप्रयोजनाय, वेदोपबृंहणरूपस्वग्रन्थपठनायेत्यर्थः । उपबृंहणं नाम- नानाशाखानु सारेण निर्णीतवेदार्थप्रतिपादको ग्रन्थः । अग्राहयत अगृह्णात् | स्वार्थे णिच् ॥ ६ ॥ तनि०- तुशब्देन इतरवैलक्षण्यमुक्तम् । मेवाविनौ ग्रहणधारणसमर्थों । वेदेषु परिनित्रितौ, अनेन स्वरानुगुणार्थज्ञानवत्त्वं साममानवेदित्वं तदादरेणैव गान्धर्वशास्त्राभ्यासश्व गम्पते । वेदोपबृंहणं- वेदार्थव्यक्तीकरणम् ॥ ६ ॥ काव्यमिति । चरित
स तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ । वेदोपबृंहणार्थाय तावग्राहयत प्रभुः ॥ ६ ॥
काव्यं रामायणं कृत्स्नं सीतायाश्चरितं महत् । पौलस्त्यवधमित्येव चकार चरितत्रतः ॥ ७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्रतः चरितव्रतत्वेन निरतिशयज्ञानो वाल्मीकिः । काव्यं कवेः कर्म । कवयते वर्णयतीति कविः । “ कवि वर्णने ” इत्यस्माद्धातोरोणादिक इप्रत्ययः । लोकोत्तरवर्णननिपुण इत्यर्थः । यद्यपि " इगन्ताच्च लघुपूर्वात् " इति अणा भवितव्यम्, तथापि " ब्राह्मणादित्वात् ष्यञ् " इति काशिकाकारः । यद्वा तस्मादेव धातोः " ऋहलोर्ण्यत् ” इति ण्यत्प्रत्यये आदिवृद्धौ च काव्यमिति रूपम् । दोषवर्जितं गुणालङ्कारसहितम्, शब्दार्थयुगलमित्यर्थः । तदुक्तं काव्यप्रकाशे-" तददोषौ शब्दार्थों सगुणावन लङ्कृती पुनः क्वापि " इति । वेदोपबृंहणत्वेऽपि कान्तासम्मितत्वादस्य काव्यत्वव्यपदेशः । तथाहि त्रिविधः सन्दर्भः, प्रभुसम्मितः सुहृत्सम्मितः कान्तासम्मितश्चेति । शब्दप्रधानो वेदः प्रभुसम्मितः, अर्थप्रधान इतिहासादिः सुहृत्संमितः, व्यङ्ग्यप्रधानं काव्यं कान्तासंमितम् । महदिति काव्यविशेषणम् । तस्य महत्त्वमुत्तमकाव्यत्वम् । तदप्युक्तं तत्रैव - " इदमुत्तममतिशायिनि व्यङ्गये। वाच्याद्धनिर्बुधैः कथितः" इति । यद्वा महत्काव्यं महाकाव्यम् । तल्लक्षणमुक्तं दण्डिना - " सर्गबन्धो महाकाव्यमुच्यते तस्य लक्षणम् इत्यादिना । ननु काव्यं नारम्भणीयं “ काव्यालापांश्च वर्जयेत् " इति निषेधादित्याशङ्कयाह - रामायणमिति । रमयतीति रामः । “ रामो रमयतां स त्वित्यादिश्लोकद्वयमेकं वाक्यम्। वेदोपबृंहणार्थाय वेदार्थव्यक्तीकरणाय । सीतायाश्वरितं पौलस्त्यवधमिति यच्चकार तत्काव्यं तावग्राहयतेति योजना ॥ ६ ॥ ७ ॥
"
For Private And Personal Use Only
Page #168
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भू.
॥४३॥
वरः " इत्यापनिर्वचनात् । यद्वा रमन्तेऽस्मिन् सर्वे जना इति रामः। "अकर्तरि च कारके संज्ञायाम् " इति पश् । सः अय्यते प्रतिपाद्यते अनेनेति रामायणम् “अय गतौ” इति धातोः कर्मणि ल्युट् । “पूर्वपदात् संज्ञायामगः" इति णत्वम् । समस्तगुणसंपन्नरामविषयत्वावास्य निषिद्धत्वम्, किन्तूपादेयत्वमेवेत्यर्थः । तदुक्तं भामहेन-"उपश्लोक्यस्य माहात्म्यादुत्तमाः काव्यसम्पदः" इति । प्रतिपादितं चोद्भटेन-" गुणा लङ्कारचारुत्वयुक्तमप्यधिकोवलम् । काव्यमाश्रयसंपत्त्या मेरुणेवामरद्रुमः॥” इति । रुद्रटेनाप्युक्तम्-"उदारचरितनिबन्धनात प्रबन्धप्रतिष्ठा" इति । निषेधस्त्वसत्काव्यविषय इति भावः । इदं च रामचरितप्रतिपादनमप्राधान्येन, प्राधान्येन तु सीताचरितमेव प्रतिपाद्यत इत्याह कृत्स्नं सीतायाश्चरित मिति। कृत्स्नं रामायणं सीताचरितपरम् । अत एवोक्तं श्रीगुणरत्नकोशे-"श्रीमद्रामायणमपि परं प्राणिति त्वचरित्रे" इति । आभाणकश्च-"प्रातर्दूत प्रसङ्गेन मध्याह्ने स्त्रीप्रसङ्गतः। रात्रौ चोरप्रसङ्गेन कालो गच्छति धीमताम् ॥” इति । उपायपुरुषकारयोर्मध्ये उपायस्वरूपं भारते दर्शितम्, पुरुषकार स्वरूपं श्रीरामायणे इति रहस्यपदवी । अतएव "कृपावानविकत्थनः" इत्याधुक्तलक्षणधीरोदात्तरूपो रामः कुशलवाभ्यां रामायणं श्रुतवान् । रामा शायणस्य रामैकपरत्वे स्वेनैव सदसि श्रवणं न सङ्गच्छते, सीतापरत्वे तु संगच्छते; विरहिणः कामिनीकथा(चरित)श्रवणस्य स्वाभाव्यात् । एवं व्यञ्जना दृ या सीतारामयोः प्रतिपादनमुक्त्वा शब्दवृत्त्या सिद्धमितिवृत्तमाह पौलस्त्यति । पुलस्त्यस्य गोत्रापत्यं पौलस्त्यः । गर्गादित्वाद्यम् । तस्य वधः, "परस फलत्वात्तेन व्यपदेशः। पौलस्त्यवधमधिकृत्य कृतो ग्रन्थः पौलस्त्यवधः। “अधिकृत्य कृते ग्रन्थे" इत्यण् । “ लुबाख्यायिकाभ्यः प्रत्य स्प बहुलम्" इति तस्य लुप । यद्वाऽणि पुनरादिवृद्धौ तदेव रूपम् । वधप्रधानत्वादितिवृत्तस्य फलेन व्यपदेशः। तथाहि-पञ्च काव्यप्रतिपाद्यानि। दुक्तम्-"बीजबिन्दुपताकाख्याः प्रकरीकार्यमित्यपि । अर्थप्रकृतयः पञ्च पञ्चावस्थासमन्विताः॥" इति । "आरम्भयत्रप्राप्त्याशानियताप्तिः फलागमः" इन पञ्चावस्थाः । तत्र “स्वल्पादिष्टः कार्यहेतुर्बीजं विस्तार्यते तथा।" तच्च बालकाण्डोक्तं विष्ण्ववतरणसीतापरिणयादि। "वस्तुनः सति विच्छेदे| बिन्दुरच्छेदकारणम्” इति । यथा अयोध्याकाण्डे अभिषेकवृत्तान्तेन रावणवधरूपकार्यविच्छेदे प्राप्ते वनवासकरणमच्छेदकारणम् । “यदन्तरानुवृत्तं स्यात्सा पताकेति कीर्त्यते ।" यथा सुग्रीववृत्तान्तः। "कथान्तरप्रसङ्गेन प्रकरी स्यात् प्रदेशभाक" यथा विभीषणादिवृत्तान्तः। “समग्रफलसम्पत्तिः फलयोगो यथोचितः।" यथा रावणवधः । एवंफलत्वात्पौलस्त्यवधमिति निर्देशः। इत्येवेत्यस्यायमर्थः-पौलस्त्यवधव्याजेनाप्रधानरामचरितं प्रधानसीता चरितं कृतवानिति । यच्चकार तद्वापयामासेति योजना, उत्तरश्लोके अगायतामित्यनुवादात् ॥७॥ तनि०-कलं मौतायाश्चरितमिति सीतायाः प्रबन्धनायिकात्व
For Private And Personal Use Only
Page #169
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मुक्तम्, तस्यैवोपपादकं रामायणमिति कल्लस्य सीताचरितत्वेऽपि रामायणव्यपदेशः रामचरितस्य तदुपयुक्तार्थत्वज्ञापनार्थः । रमाया इदं चरितं रामम्, तस्यायनमिति वा व्युत्पत्तिः। रामशब्दस्य लक्ष्मीपत्यादिशब्दवत्स्त्रीपुरःसरनिर्देशः प्रबन्धस्य लक्ष्मीप्राधान्यज्ञापनार्थः, तेन सीतायाश्वरितमिति सुष्टुतम् । हारिद्रमाक्षिकादिशब्दवणू प्रत्ययोपपनि टव्या । " हारिद्रभङ्गाय वितीर्णभङ्गम् " इति श्रीहर्षः । महत नारायणकथाव्यपेक्षया महत्, सापराधेष्वपि रक्षणप्रवणत्वप्रतिपादनान्महत्त्वम् । " मातमैथिलि राक्षसी स्त्वयि तदैवार्द्रापराधास्त्वया रक्षन्त्या पवनात्मजालघुतरा रामस्य गोष्टी कता । काकं तं च विभीषणं शरणमित्युक्तिक्षमौ रक्षतस्सा नः सान्द्रमहागसः सुखयतु क्षान्तिस्तवा कस्मिकी॥" इत्यभियुक्तोः । अनेन शरणागतिमन्त्रोपबृंहणत्वमस्य प्रबन्धस्य व्यञ्जितम् । अष्टाक्षरोप बृंहक श्रीभागवतादिषु हि भगवत्प्राधान्यम्, अतएव “नारायणकथा | मिमाम्" इति तत्रोक्तम् ॥ ७॥ यथोपदेशमगायतामित्याह-पाठ्येत्यादि श्लोकद्वयेन । पाठ्यं पाठः । भावे ण्यत् । केवलोच्चारणविशेषः। तदुक्तं भरतेन- "पडलङ्कार
पाये गये च मधुरं प्रमाणैस्त्रिभिरन्वितम् । जातिभिः सप्तभिर्वद्धं तन्त्रीलयसमन्वितम् ॥ ८ ॥ रसैः शृङ्गारकारुण्यहास्यवीरभयानकैः । रौद्रादिभिश्च संयुक्तं काव्यमेतदगायताम् ॥ ९ ॥
Acharya Shri Kalassagarsuri Gyanmandir
संयुक्तं कलाकालसमन्वितम् । यत्पठ्यते नाटकादौ तत्पाठ्यमभिधीयते ॥” इति । गेयं स्वरविशेषसमन्वितं गानम् । भावे यत् । तत्रोभयत्र । मधुरं श्राव्यम्, लोके कानिचित् पद्यानि पाठदशायां मधुराणि न गानदशायाम् । अपराणि पुनर्गानदशायामेव न पाठदशायाम्, इदं तूभयत्रापीत्यर्थः । इतः परं त्रीणि क्रियाविशेषणानि । त्रिभिः प्रमाणैर्गानध्वनि परिच्छेद केः व्यश्रचतुरश्र मिश्रसंज्ञिकैः द्रुतमध्यविलम्बितैर्वान्वितं विशिष्टम् । सप्तभिर्जातिभि बद्धं शुद्धविकृत सङ्कीर्णादिष्वष्टादशसु जातिषु प्रधानभूताभिः सप्तभिर्बद्धम् । तदुक्तं शाण्डिल्येन - " सर्वगीतसमाधारो जातिरित्यभिधीयते । पाइजी चैवाथ नेपादी धैवती पाञ्चमी तथा माध्यमी चैव गान्धारी सप्तमी स्वार्षभी मता । " इति । तन्त्रीलयसमन्वितम् तन्त्रीशब्देन तन्त्रीयुक्तवीणा लक्ष्यते, लयशब्देन तालवेणुमृदङ्गादीनामेककालविराम उच्यते, ताभ्यां समन्वितम् ॥ ८ ॥ पुनः काव्यविशेषणमाह - रसैरिति । आदिशब्देन बीभत्साद्भुत शान्ता गृह्यन्ते । रसो नाम स्थायीभावरूपचित्तवृत्त्यभिव्यक्तिः । स्थायीभावश्च नवविधः । तदुक्तम्- " रतिसव शोकश्व क्रोधोत्साहौ भयं तथा । जुगुप्साविस्मयशमाः स्थायीभावाः प्रकीर्तिताः ॥ " इति । तदभिव्यक्तिव विभावादिभिः । तदुक्तम्- “ विभावैरनुभावैश्व सात्त्विकैर्व्यभि पाठ्ये गेये चेत्यारभ्य रामदेहात्तथा परावित्यन्तं कुलकम् । पाठ्ये गेये च मधुरम्- पाठ्यं स्वरूपोच्चारणमात्रम्, गेयं स्वरविशेषसमन्वितं गानम्, प्रमाणैस्त्रिभिरन्वितम्
For Private And Personal Use Only
Page #170
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
बा-रा.भू. स
चारिभिः । आनीयमानः स्वादुत्वं स्थायीभावो रसः स्मृतः ॥” इति । विभावादिस्वरूपं सङ्ग्रहेणोक्तम्-"कारणान्यय कार्याणि सहकारीणि यानिटी .बा.का. च । रत्यादेः स्थायिनो लोके तानि चेन्नाटयकाव्ययोः ॥ विभावा अनुभावाश्च कथ्यन्ते व्यभिचारिणः। व्यक्तः शतेर्विभावाद्यैः स्थायीभावो रसः
स०४ स्मृतः ॥" इति । तत्र शृङ्गारो द्विविधः। सम्भोगो विप्रलम्भश्चेति । “संयुक्तयोस्तु सम्भोगो विप्रलम्भो वियुक्तयोः" इत्युक्तेः। अस्य शृङ्गारादि ।। सर्वरससंयुक्तत्वं प्रदर्यते । तत्र-"रामस्तु सीतया सार्द्धम्" इत्यारभ्य सीतापहरणवृत्तान्तपर्यन्तेन संभोगो दर्शितः । ततःपरेण विप्रलम्भः। विकृताचारवाक्याङ्गविकारखेपेधूर्तप्रलापैश्च हास्यरसो व्यज्यते. स च शूर्पणखादिवृत्तान्तेन सुगमः । इष्टवियोगादनिष्टसम्बन्धादा करुणः, सच दशरथादिवृत्तान्ते । व्यवसायाविषादासंमोहादिभिरिः, यथा लक्ष्मणादिवृत्तान्ते । पाटनताडनादिभी रौद्रः, यथा रावणादिवृत्तान्ते । विकृतक्रूर
तौ तु गान्धर्वतत्त्वज्ञौ मूर्च्छनास्थानकोविदौ। भ्रातरौ स्वरसम्पन्नौ गन्धर्वाविव रूपिणी ॥ १०॥ दर्शनादिभिर्भयानकः, यथा मारीचादिवृत्तान्ते । कुत्सितदर्शनादिभिर्वीभत्सः, यथा विराधकबन्धादिवृत्तान्ते । विचित्रशिल्पवाक्यादिभिरद्भुतः, यथा रामरावणयुद्धादिषु । शान्तरसः श्रमणीवृत्तान्तादो। अलं विस्तरेण । अत्र केचित् "शोकःश्लोकत्वमागतः" इत्युक्त्याऽस्मिन्प्रवन्धे शोकरस एव प्राधान्येनोच्यते. अन्ये तदङ्गतयेत्याहुः । अन्ये तु वीर एव प्रधानभूतः “पोलस्त्यवधः" इति काव्यनामकरणात् इत्याहुः । वयं तु ब्रूमः! शृङ्गार एवं प्रधानरस:, "सीतायाश्चरितं महत्" इत्युक्तेः। तथोक्तम्-"एको रसो भवेदङ्गी वीरशृङ्गारयोर्द्धयोः। अङ्गान्यन्ये रसाः सर्वे तस्य निर्वहणोद्यताः॥” इति ॥ ९॥ अथ कुशलवयोर्गानसामथ्यमाह-तो वित्यादिश्लोकद्वयेन । अस्यागायतामिति पूर्वेण सम्बन्धः।गान्धर्व गानशास्त्रम् । "गान्धर्व गानशासनम्" इति वैजयन्ती । तस्य तत्वं तात्पर्यार्थः, तत् जानीत इति गान्धर्वतत्त्वज्ञो । मूछना वीणादिवादनम् । “वादने मूर्छनानना" इति वैजयन्ती । स्थानानि मन्द्रमध्यताररूपस्वस्त्रयोत्पत्तिस्थानानि । यथोक्तं शाण्डिल्पेन-"यदूय हृदयग्रन्थेः कपालफलकादधः । प्राणसञ्चरण स्थानं स्थानमित्यभिधीयते । उरः कण्ठश्शिरश्चेति तत्स्वरात्रिविधाः स्मृताः । मन्द्रं मध्यं च तारं च नाम तेषां यथाक्रमम् ॥” इति । तेषु कोविदौ ॥४४॥ प्रमाणानि गानध्वनिपरिच्छेदकानि व्यत्रचतुरश्रमिश्रसंज्ञिकानि द्रुतमध्यविलम्बितानि वा जातिभिः सप्तभिचंद्धम्-जातयस्तु शुद्धसङ्कीर्णविकृतरूपाः अष्टादश, तास प्रधानभूताभिः परादिभिः सातजातिभिर्यद्धम ॥ ८॥९॥ गान्धर्वनन्यज्ञैः-गान्धर्व नाम पदावस्थिनतालपरिननेदयुक्तावधानेन प्रयुक्तपहजादिस्वरसमु
For Private And Personal Use Only
Page #171
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
तद्विषयसमीचीन ज्ञानयुक्तौ, एतेन गानशास्त्रज्ञानतदनुगुणवीणादिवादनतदनुगुणोच्चारणनिपुणाविति दर्शितम् । भ्रातरावित्यनेन श्राव्यताहेतुसमस्वरत्व मुक्तम् । स्वरसम्पन्नौ शारीर संयुक्त, अतएव रूपिणो मनुष्यवेषधारिणौ गन्धर्वाविव स्थितौ । रूपलक्षणसम्पन्नौ नाटकलक्षणज्ञौ । गत्यर्था ज्ञानार्थाः । रूपं स्वभावे शुकादो सौन्दर्य नाटके पशौ" इति भास्करः । गानकालिकाभिनयप्रकारज्ञावित्यर्थः । मधुरवरं यथा भवति तथा भाषितुं शीलमनयोरिति । मधुरस्वरभाषिणी । ताच्छील्ये णिनिः । केवलभाषणकालेऽपि मधुरस्वरौ, किमुत गानकाल इति भावः । उक्तसकलगुणसम्पत्तिमूलं रामपुत्रत्वमार विम्बादिति । राम देहरूपात् विम्बात् तथा उत्थितौ उद्धृतौ बिम्बो प्रतिविम्बाविव स्थितौ । यद्वा प्रतिमा निर्माणार्थे चातुर्येण निर्मिता प्रतिकृतिर्विम्बः, रामदेहाख्यात तस्मात् तथा उत्थितौ उत्कीर्णो अपरौ विम्बाविव स्थितो। “प्रतिबिम्बे तत्कृतौ च प्रतिकृत्यां च मण्डले । लाञ्छनेऽपि च बिम्बोऽस्त्री " रूपलक्षणसम्पन्नौ मधुरस्वरभाषिणौ । विम्वादिवोत्थितौ विम्बौ रामदेहात्तथापरौ ॥ ११ ॥ तौ राजपुत्रौ कात्स्न्र्त्स्न्येन धर्म्यमाख्यानमुत्तमम् । वाचोविधेयं तत्सर्वं कृत्वा काव्यमनिन्दितौ ॥ १२ ॥ ऋषीणां च द्विजातीनां साधूनां च समागमे । यथोपदेशं तत्त्वज्ञौ जगतुस्तौ समाहितौ । महात्मानौ महाभागौ सर्वलक्षणलक्षितौ ॥ १३ ॥
इति भास्करः । एवम्भूतौ । कुशलवावेतत्काव्यमगायतामिति सम्बन्धः ॥ १० ॥ ११ ॥ न केवलं तस्याध्ययनं धारणं प्रकाशनं च कृतमित्याह-तावि त्यादि सार्द्ध श्लोकद्वयमेकान्वयम् । क्रियाभेदात्तच्छन्दावृत्तिः । यद्वा राजपुत्रौ सन्तौ तौ मुनिपुत्रौ मुनिपुत्रवेषधरावित्यर्थः । अनिन्दितौ यथोपदेशं गानेन निन्दा नहीं । यथोपदेशं गुरूपदेशमनतिक्रम्य तत्त्वज्ञौ पाठशुद्धिज्ञौ समाहितौ सावधानौ, कुत्राप्यंशे विस्मृतिरहितावित्यर्थः । महात्मानो महाबुद्धी । महाभागौ एतादृशगुणहेतुभूतमहाभाग्यौ । “ भागा भाग्यशतुल्यांशाः " इति वैजयन्ती । सर्वलक्षणलक्षितौ लक्षितसर्वलक्षणौ, ज्ञातरार्वशब्दलक्षणा च्चयः । तदाह दत्तिल:- “पदस्थस्वरसङ्घातस्तालेन समितस्तथा । प्रयुक्तश्वावधानेन गान्धर्वमभिधीयते ॥ " इति । मूर्च्छनास्थानकोविदाविति - मूर्च्छना षड्जादि स्वरसंपूर्णता । तदुक्तं शाण्डिल्येन " यत्रैव सुस्वराः पूर्णा मूर्च्छना सेत्युदाहृता । " इति । स्थानम् ध्वनिविशेषोत्पत्तिस्थानम्, “उरः कण्ठः शिरश्चेति तत्पुनखि विधं भवेत् । मन्द्रं मध्यं च तारं च नाम तेषां यथाक्रमम् ॥ " इति । विम्बादिवेति । प्रतिमानिर्माणार्थ चातुर्येण निर्मिताकारविशेषो विम्बः तस्माद्रामदेहाद् विम्बात् रामदेहाख्याद्विम्बात् उत्थितावुत्कीर्णौ अपरौ विम्बाविव आकृतिविशेषाविव स्थितो। अगायतां जगतुः, अभ्यासं चक्रतुः ॥ १० ॥ ११ ॥ तौ राजपुत्राविति
For Private And Personal Use Only
Page #172
--------------------------------------------------------------------------
________________
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
Shri Mahavir Jain Aradhana Kendra
वा.रा.भ.पवित्यर्थः। तौ कुशलयो कात्स्न्येन धर्म्य धर्मादनपेतम् उत्तममाख्यानं पुरावृत्तकथनरूपं तद्रामायणाख्यं सर्व काव्यं वाचोविधेयम् आवृत्तिबाहुल्येन टी.बा.को ॥४५॥
वाग्वशवर्ति कृत्वा, ऋषीणां च साधूनां द्विजातीनां च समागमे सदसि जगतुः ॥ १२॥ १३॥ अथ तस्य काव्यस्य महाजनपरिगृहीतत्वं दर्शस० ४ यितुमाह-तावित्यादि । तो कुशलवौ कदाचित् रामाश्वमेधकाले । भावितात्मनां निश्चितधियाम् । समेतानाम् अश्वमेधे संमिलितानाम् । आसी नानां क्रियाकलापावसाने सुखमासीनानाम् ऋषीणां समीपस्थौ सन्तौ इदं काव्यमगायताम् ॥ १४ ॥ सामान्यतः काव्यप्रशंसामाह-तदिति ।। तत्काव्यं श्रुत्वा परं विस्मयमागताः बाष्पपर्याकुलेक्षणाः सर्वे मुनयस्तो साधु साध्विति ऊचुः, प्रशशंसुरित्यर्थः ॥ १५ ॥ गातृप्रशंसामाह-त इति ।
तौ कदाचित्समेतानामृषीणां भावितात्मनाम् । आसीनानां समीपस्थाविदं काव्यमगायताम् ॥ १४॥ तच्छ्रुत्वा मुनयः सर्वे बाप्पपर्याकुलेक्षणाः । साधुसाध्विति तावूचुः परं विस्मयमागताः ॥ १५ ॥ ते प्रीतमनसः सर्वे मुनयो धर्मवत्सलाः। प्रशशंसुः प्रशस्तव्यौ गायमानौ कुशीलवौ ॥ १६ ॥
अहो गीतस्य माधुर्य श्लोकानां च विशेषतः । चिरनिवृत्तमप्येतत्प्रत्यक्षमिव दर्शितम् ॥ १७ ॥ धर्मवत्सलाः, निमत्सरा इत्यर्थः । ते सर्वे मुनयः प्रीतमनसः सन्तः गायमानौ अत एव प्रशस्तव्यो प्रशंसितुमही कुशलवो प्रशशंसुः ॥ १६॥ काव्यप्रशंसाप्रकारमाह-अहो इति । गीतस्य गानस्य माधुर्यमहो आश्चर्यम् । श्लोकानां तु माधुर्य विशेषतः अहो आश्चर्यम्, गानतोऽपि श्लोकमाधुर्यम् अतिशयितमित्यर्थः । तमेव विशेषमाह चिरेति । एतत्काव्यप्रतिपाद्यं कथाशरीरं चिरनिर्वृत्तमपि बहुकालानिष्पन्नमपि, प्रत्यक्षमिव प्रत्यक्षतयानुभूय मानमिव, दर्शितम् अनेन काव्येन बोधितम् । पाकविशेषात्सद्यः सर्वार्थ विशदतरमवगमयतीदं काव्यमित्यर्थः ॥१७॥ सार्धशोकमेकं वाक्यम् । सुसमाहिती तो काव्यं वाचोविधयं वाग्वशं कृत्वा एतदगायतामिति सम्बन्धः । सुसमाहिती तो राजपुत्रौ तब स्वेच्छया अगायता मित्यर्थः ॥ १२ ॥ १३॥ अथ कदाचिद्वाल्मीकिनियोगात रामयज्ञवाटगतषिसभादिषु ताभ्यां कृतगानप्रकारमाह-तो कदाचिदिति । तौ कदाचित रामाश्वमेध काले भावितात्मना शुद्धचित्तानाम् ॥ १४ ॥ तदिनि । तत गानम् ॥ १५ ॥ २६ ॥ अहो इति । चिरनिर्वृत्तमपि चिरातीतमपि ॥१७॥
चा
T
For Private And Personal Use Only
Page #173
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
गातृप्रशंसाप्रकारमाह-प्रविश्येति । सहितौ समलयादियुक्तावित्यथः । तावुभौ कुशीलवौ । तदा मुनिजनश्रवणकाले, भावं सुष्ठ प्रविश्य, रति हासादिभावो यथा प्रकाशितो भवति तथावगाथेत्यर्थः । स्वरसम्पदा पड़नादिस्वरसम्पदा सम्पन्नम् अतएव मधुरं रमणीयं रक्तं रागयुक्तं च यथा भवति तथा अगायताम् ॥ १८ ॥ प्रशंसाजनितोत्साहो पुनरतिशयेनागायतामित्याह-एवमिति । तपःलाध्यैः श्लाध्यतपस्कैः, अनसूयकैरिति यावत् । महात्मभिः महाबुद्धिभिः, विशेषज्ञैरिति भावः । तादृशैरेवमुक्तरीत्या प्रशस्यमानौ श्लाघ्यमानौ तौ संरक्ततरम् अतिशयेन समीचीनरागयुक्तम्
प्रविश्य तावुभौ सुष्टुतदाभावमगायताम् । सहितौ मधुरं रक्तं सम्पन्न स्वरसम्पदा ॥ १८॥ एवं प्रशस्यमानौ तौ तपःश्लाघ्यैर्महात्मभिः । संरक्ततरमत्यर्थं मधुरं तावगायताम् ॥ १९ ॥ प्रीतः कश्चिन्मुनिस्ताभ्यां संस्थितः कलशं ददौ । प्रसन्नो वल्कले कश्चिद्ददौ ताभ्यां महायशाः ॥२०॥
आश्चर्यमिदमाख्यानं मुनिना संप्रकीर्तितम् । परं कवीनामाधारं समाप्तं च यथाक्रमम् ॥२१॥ अत्यर्थ भृशं मधुरं च यथा भवति तथा तावगायताम् । क्रियाभेदात्तच्छन्दावृत्तिः ॥ १९॥ अथ प्रीतिकारितयथोचितपारितोपिकप्रदानमाह-प्रीत इति । संस्थितः उत्थितः । “संस्था स्थितौ व्यवस्थायाम्" इति भास्करः । कलशं जलाहरणपात्रम्, प्रीत्यतिशयेनोत्थाय ददावित्यर्थः । महायशाः गानशास्त्रविषयकीर्तिमान्, गीतितारतम्यज्ञ इत्यर्थः ॥ २० ॥ एवं मुनिजनप्रशंसामुक्त्वा तदितरसकलजनप्रशंसामाह-आश्चर्यमित्यादिना, श्लोक ऋषिकृतप्रशंसानन्तरं पुनस्तयोर्गानप्रकारमाह-प्रविश्येति । भावं प्रविश्य सुगायतामिति सम्बन्धः । भावपुरस्कारेण काव्यकर्तुरभिप्रायं हृदि निधाप शृङ्गारादिरसा विर्भावो यथा भवति तथा अगायतामित्यर्थः। मधुरं पाठतोगानतश्व, अत एवरक्तं रखनं स्वरसंपदा॥१८ एवमिति । एवमुक्तप्रकारेण तैर्मुनिभिः प्रशस्यमानौ तौसंरक्क तर समीचीनरागयुक्तम् अगायतामिति सम्बन्धः ॥ १९ ॥ श्रीरामायणश्रवणजनितानन्दानुभवपरवशाना मुनीनां चेष्टामाह-प्रीत इति । संस्थिता-उत्थितः ॥२०॥ आश्चर्यमिति । आश्चर्यमित्यादिश्लोकत्रयमेकं वाक्यम् । कवीनामाधारमालम्बनभूतम् यथाक्रमं समाप्तं समाहितम् अभिगीतम् । अभिः पूजार्थे । आयुष्यमायुष्करम् ,
१ महायशाः । अन्यः कृष्णाजिनं पादापासूत्रमधापरः । कमिकमण्डलु प्रादान्मौलीमन्यो महामुनिः ।। वसीमन्यस्तदा पादाकोपीनमपरो मुनिः । ताभ्यां ददौ तदा हाः कुठारमपरी मुनिः ।। काषायमपरो वश्वं चीरमन्यो ददौ मुनिः । जटाबन्धनमन्यस्तु काष्ठरजु मुदान्वितः ।। यत्रभाण्डमृपिः कश्चित्वाप्ठभारं तथापरः । औदुम्बरी बृसीमन्ये स्वस्ति केचित्तदावदन् । आयुष्यमपरे प्राहुर्मुदा वत्र महर्षयः । इदुश्चैव परान् सर्वे मुनयः सत्यवादिनः । इत्यधिकः पाठः ।।
For Private And Personal Use Only
Page #174
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrn.org
Acharya Shri Kalassagarsun Gyanmandir
पा.रा.भ.पवयमकं वाक्यम् । आख्यानं प्रबन्धविशेषः। "कया त्वाख्यायिकाख्यानम्" इति यादवः । इतिहास इत्यर्थः । मुनिना वाल्मीकिना संप्रकीर्तितं सम्यका टी.बा.की. Ival
लक्षणवत्तया प्रकर्षेण विस्तरेण कीर्तितं कथितम् । कवीनां परमाघारम्-"काव्यंकाव्यस्य लक्षणम्" इत्युक्तरीत्या कवीनां काव्यनिर्माणमूलमित्यर्थः । स०४ यथाक्रम क्रममनतिक्रम्य समाप्तम्, मध्ये विच्छिन्नमित्यर्थः । यथाकृतमिति पाठे-यथा कर्तुमारब्धं तथा समाप्तमित्यर्थः । इदमाश्चर्यमाश्चर्यावह मित्यर्थः॥२॥प्रवन्धं प्रशस्य गातारौ प्रशंसति-अभिगीतमिति । हे सर्वगीतेषु कोविदो समयों ! युवाभ्याम् आयुष्यं आयुर्वईकम्, पुष्टिजनकं सत्यपि आयुपि काश्यं तस्याकिश्चित्करत्वात् पुष्टिकरम्, सर्वाभिः श्रुतिभिःस्वरारम्भकावयवर्मनोहरम तदक्तम्-"प्रथमश्रवणाच्छन्दः श्रयते यः स्वमात्रतः सा श्रुतिःसंपरिज्ञेया स्वरावयवलक्षणा॥"इति।इदं गीतम् अभिगीतं शोभनं गीतम् । अभिः पूजायाम् । यद्वा इदं गीतं सर्वगीतेषु अभिगीतमित्यन्वयः २२ _अभिगीतमिदं गीतं सर्वगीतेषु कोविदौ । आयुष्यं पुष्टिजनकं सर्वश्रुतिमनोहरम् ॥ २२॥
प्रशस्यमानी सर्वत्र कदाचित्तत्र गायको । रथ्यासु राजमार्गषु ददर्श भरताग्रजः॥२३॥ स्ववेश्म चानीय ततो भ्रातरौ च कुशीलवौ । पूजयामास पूजा) रामः शत्रुनिबर्हणः ॥२४॥
आसीनः काञ्चने दिव्ये स च सिंहासने प्रभुः । उपोपविष्टः सचिवैतृभिश्च परंतपः ॥ २५॥ प्रशस्यमानाविति । अस्यादावितिशब्दोऽध्याहार्यः। तत्र यज्ञवाटेरथ्यासु राजमार्गेषु च सर्ववेत्थं प्रशस्यमानौ तौ कदाचिद्भरताग्रजो रामो ददर्श, भरत मुखेन ददशैत्यर्थः ॥ २३ ॥ स्वेति । ततो दर्शनानन्तरं शनिबईणो रामः पूजाही स्वप्रबन्धगातृत्वेन श्वाघाही भ्रातरौ कुशीलवौ । तुल्यवयोरूपादि मत्त्वेनाश्चर्यकरो । स्ववेइम स्वशालागृहमानीय । नयतिर्दिकर्मकः । पूजयामास श्वाधयामास ॥ २४ ॥ अथास्य प्रबन्धस्य प्रबन्धनायकभूतमहापुरुष परिग्रहमाह-आसीन इत्यादिना, दयारेकान्वयः। प्रभुः स्वामी। तदनुरूपतया काञ्चने सौवर्णे दिव्ये स्वर्गादशरथेनानीते सिंहासने आसीनः । सचिवैः। पुष्टिजनकम् अभ्युदयकारणम्, आश्चर्यमाश्चर्यकरम् , इदमाख्यानं श्रीमद्रामायणम्। हे सर्वगीतेषु कोविदो! युवाभ्यां सर्वश्चतिमनोहरम-श्रुतयः कान्ताप्रभृतयः ताभि मनोहरं यथा तथा गीतम् । रथ्यामु राजमार्गेषु एवं सर्वत्र प्रशस्यमानौ गायको कुशीलयो कदाचिद्धरतापजः श्रीरामः ततः रध्यादिषु ददशेत्यन्वयः ॥२१-२४ ॥ आसीन इत्यादि श्लोकत्रयमेकं वाक्यम् । सिंहासने आसीनः स रामः आत्मरूपसम्पन्नौ आत्मसदृशी तो कुशलबो दृष्ट्वा लक्ष्मणादीन अनयोर्देववर्चसोः विचित्रा
For Private And Personal Use Only
Page #175
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मन्त्रिभिर्भ्रातृभिश्व उपोपविष्टः परिवृत इत्यर्थः । “प्रसमुपोदः पादपूरणे " इति द्विरुक्तिः । परं शत्रुं तापयतीति परन्तपः । “द्विषत्परयोस्तापेः” इति। खच् । “ खचि ह्रस्वः " इत्युपधाहस्वः । “अरुर्द्विषदजन्तस्य मुम्" इति मुमागमः । अनेन व्यासङ्गरहितत्वं सूचितम् । नियतः अश्वमेघे दीक्षितः स रामः रूपसम्पन्नौ भ्रातरौ दृष्ट्वा लक्ष्मणादीनुवाच ॥२६॥ २६ ॥ श्रयतामिति । देववर्चसोः देवतुल्यतेजसोः, रूपसम्पत्तिरपि गीतिरस्यतासामग्रीति भावः । अनयोः कुशीलवयोः सम्बन्धि विचित्रार्थपदम् । इदमाख्यानं श्रुश्रूयतामित्युक्त्वेत्युपस्कार्यम् । सम्यग्गायिनौ तावचोदयत्, गानाय प्रेरयामासेत्यर्थः ||२७|| ताविति । सर्वाणि क्रियाविशेषणानि। मधुरं पाठतो गानतश्च मनोहरम्। रक्तं रागवत् । स्वञ्चितः सुतरां पूजितः आयतो दीर्घः निरुवन आलापो यस्मिन् ।। तन्त्रीलयवत् तन्त्र्यारोपलयाभ्यां युक्तमत्यर्थं भृशं विश्रुतार्थं विस्पष्टार्थम् ॥ २८ ॥ ह्रादयदिति । सर्वगात्राणि सर्वावयवान् हृदयानि गात्रान्तरवर्तीनि दृष्ट्वा तु रूपसम्पन्नौ तावुभौ नियतस्तदा । उवाच लक्ष्मणं रामः शत्रुघ्नं भरतं तथा ॥ २६ ॥ श्रूयतामिदमाख्यान मनयोर्देववर्चसोः । विचित्रार्थपदं सम्यगायिनां तावचोदयत् ॥ २७ ॥ तौ चापि मधुरं रक्तं स्वचितायतनिः स्वनम् । तन्त्रलयवदत्यर्थं विश्रुतार्थमगायताम् ॥ २८ ॥ वादयत् सर्वगात्राणि मनांसि हृदयानि च । श्रोत्राश्रय सुखं गेयं तद्बभौ जनसंसदि ॥ २९ ॥ इमौ मुनी पार्थिवलक्षणान्वितौ कुशीलवौ चैव महातपस्विनौ । ममापि तद् भूतिकरं प्रवक्ष्यते महानुभावं चरितं निबोधत ॥ ३० ॥
मनोधिष्ठानानि मनांसि च द्वादयत् सुखयत् । श्रोत्राश्रयसुखम् - श्रोत्रं कर्णशष्कुली, तदाश्रयं श्रोत्रेन्द्रियं तत्सुखं तत्सुखकरम् । तत्कुशलवकृतं गेयं गानम् । भावे यत् । जनसंसदि सभायाम् । जनशब्दो मण्डपव्यावृत्त्यर्थः । बभौ प्रचकाशे, अजृम्भतेत्यर्थः ॥ २९ ॥ उक्तमेवार्थी वृत्तान्तरेण सर्गान्ते संगृह्णाति - इमावित्यादिश्लोकद्वयेन । इमौ मुनिवेधावपि पार्थिवलक्षणान्वितौ । कुशीलवावपि गायकावपि महातपस्विनौ महान्तौ तपस्विनौ भवतः । तत्तस्मात् ममापि प्रियाविरहकृशस्यापि, भूतिकरं श्रेयस्करम् धारकमित्यर्थः । महाननुभावो यस्य तत् महानुभावं चरितम् सीताचरित्रमित्यर्थः । प्रवक्ष्यते पदं विचित्रा अर्थाः पदानि च यस्मिन् तत् इदमाख्यानं श्रूयतामित्युवाच । माथको कुशलबों च समचोदयत् । गायनामिति शेषः ॥ २५-२७॥ ताविति । म्वचित्ता पतनिस्वनं स्वेच्छानुरूपस्वरायामं, विश्रुतार्थं प्रसिद्धार्थम् ॥ २८ ॥ यदिति । मनसोऽधिष्ठानं हृदयम् । श्रोत्राश्रयखं श्रोत्रेन्द्रियसुखम् ॥ २९ ॥ महता प्र
१ गायकी समचोदयन् । २ स्वचित्तायत
इति पाठान्तरम् ॥
For Private And Personal Use Only
Page #176
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
स.४
पा.रा.भ. पाभ्यां व्यक्तं पठिष्यते, तन्निबोधत तच्छृणुतेत्यर्थः। अव पौराणिकाः-वक्तारौ महात्मानौ वक्ष्यमाणं च मचरितं महानुभावम् अतस्तन्निबोधतेत्याहुः। टी.बा.क. uTVवं ह्यात्मप्रशंसा स्यात् सा च न युक्ता, अयं हि रामो धीरोदात्तः। तस्य चापिकत्वन इति लक्षणम् । तस्य च स्वविषयप्रवन्धश्रवणं महानुभावत्वोक्तिश्च।
न कथमप्युपपन्नम् । लोके हि क्षुद्रोऽपि कश्चित्स्वविषयप्रबन्धश्रवणे लजते । अतोऽन्यथा योजयन्त्याचार्याः-नायं प्रबन्धो रामचरित्रपरः, किन्तु सीता चरित्रपरः 'सीतायाश्चरितं महत्' इति पूर्वमुक्तत्वात् । "श्रीमद्रामायणमपि परं प्राणिति त्वचरित्रे” इत्यभियुक्तवचनात् । स्त्रीप्रसङ्ग इत्याभाणकश्च । तद्विषयस्तु प्रबन्धो रामेण श्राव्य एव । विरहिणो हि कान्ताचरित्रगाथाः शृण्वन्ति श्रावयन्ति च । अतएव 'भमापिभूतिकरम्' इत्युक्तम् । विरहिणोऽपि ततस्तु तौ रामवचःप्रचोदितावगायतां मार्गविधानसम्पदा । स चापि रामः परिषद्तः शनैर्दुभूषयासक्तमना ।
बभूव ह ॥ ३३ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुर्थः सर्गः ॥४॥ मे सत्ताप्रदमित्यर्थः । यद्धा "अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा" इत्युक्तरीत्या ममाप्यतिशयावहमित्यर्थः । महानुभावमित्यस्य च प्रणयिन्यसन्निधानदशायामपि धारकमित्यर्थः । यदा महानुभावम् “लघुतरा रामस्य गोष्ठी कृता" इत्युक्तरीत्या स्वविपये निखधिकापराधकारिराक्षसीरक्ष न स्वस्मादप्यतिशयितवैभवमित्यर्थः । यद्वा "दोषो यद्यपि तस्य स्यात्सतामेतदगर्हितम्" इति मयोक्तम् । अनया तु"न कश्चित्रापराध्यति" इति। अतोमत्तोऽप्युत्कृष्टचरितमित्यर्थः। यद्वा स्वचरणे निगडं बहा देवस्त्रीचरणनिगडविच्छेदकारितया मत्तोऽप्याश्रितरक्षणेऽतिशयितत्वरायुक्तमित्यर्थः। यदा पितृत्वप्रयुक्तहितपरतया मयि सापराधविषये कलुषधियि मातृत्वप्रयुक्तवात्सल्येन मानपि क्षमापयन्न्याश्चरितत्वेन महानुभावमित्यर्थः ॥ ३० ॥ नि०-मुनी मननशीलौ । पृथिव्याः पतिः पार्थिवः तस्य लक्षणान्यसाधारणाययवसंस्थानविशेषाः तैरन्विती कुशीलवी गायकी इमावतिबालीक मुनित्वं कराज्याहता क महातपस्वित्वं क गायकत्वं केमे गुणाः कातिबालाविमाविति विरोधालङ्कारध्वनिः, भायमानौ चापि महातपस्विनावित्याश्चर्यालङ्कारध्वनिन । तपस्विनी कुशीलवावित्य नन गानस्य वंशपरम्परागतत्वाभावेन तत्प्रयुक्ताहङ्काराद्यभावः केवलेश्वरप्रसादसिद्धत्वं च व्यञ्जितम् । ममापि भूतिकरम् उभयविभूतिनायकस्यापि भूतिकरं सम्पत्करम्, किमुत अन्येषाम् । यद्वा तदभावे ममापि सत्ता न निवहतीत्यर्थः । महानुभावम् महामहिमवत् । ममापि महानुभावमिति, “मो अङ्ग वेद यदि वा न वेद" इत्युक्तरीत्या दुर्विज्ञेयमहिमयुक्तमित्यर्थः ॥ ३० ॥ तत इति । ततः श्रोतृप्रोत्साहनानन्तरं रामस्य वचसा प्रचोदितो न तु चेष्टयेत्यादरातिशयोक्तिः । तौ कुशीलवौ। उक्तम श्लोकद्वयन निगमयति-इमावित्यादि । कुशीलवोगायको तथापि महातपस्विनी। ममापिभूतिकरं श्रेयस्कर चरित्रम् पताभ्यां प्रवक्ष्यते तन्निबोधत ॥३०॥ तत
For Private And Personal Use Only
Page #177
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
मार्गविधानसंपदा-देशी मार्गश्चेति द्वौ गानप्रकारो । तत्र मार्गः सार्वत्रिकः. देशी क्वाचित्कः । तयोर्मध्ये मार्गनिर्वाहसामय्या अगायताम् । स रामोऽपि शनैः परिषद्गतः झटित्युत्थाय गमने परिषदोऽप्युत्थानासभङ्गो भविष्यतीति मन्दमन्दं सिंहासनादवतीर्य परिषदं प्राप्तः । “एकः स्वादु न भुञ्जीत" इति न्यायादुन्नतसिंहासनावस्थानेन स्वात्मानमेकाकिनं मन्यमानः सभामध्यगतः। बुभूपया अनुबुभूषया, श्रोत्रसुखानुभवेच्छयेत्यर्थः । यद्वा । Mबुभूपया भवितुमिच्छया, कान्ताकथाश्रवणेन स्वसत्तालाभेच्छयेत्यर्थः । सक्तमनाः गानश्रवणासक्तचित्तः बभूव ह । स्वशिष्योक्तप्रबन्धश्रवणे
रामः स्वयमेव सादरं प्रसक्त इति मुनिस्तुष्यति । अत्र श्लोकद्धये वंशस्थवृत्तम् । “जतौ तु वंशस्थमुदीरितं जरौ " इति लक्षणात् ॥ ३॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूपणे मणिमनीराख्याने बालकाण्डव्याख्याने चतुर्थः सर्गः ॥४॥ - इदं च तपःस्वाध्यायेत्यारभ्य सर्गचतुष्टयं महत्परिग्रहसिद्धये उक्तलक्षण्यत्रयप्रतिपादनपरत्वेन प्रबन्धोपोहातत्वात् श्रीरामायणान्तर्गतं कथा शरीरानुप्रविष्टप्रस्तावनाग्रन्थवत् । ननु रामायणनिर्माणानन्तरभाविनः कथाशरीरस्यास्य कथं तत्पूर्वभावः ? इति चेत् न, अनन्तरभावित्वेऽपि त्रिकालज्ञेन महार्पणा प्रथम तन्निर्माणसम्भवात् । नन्वात्मप्रशंसापरमिदं सर्गत्रयं कथमृषिः स्वयमेष वक्तुमर्हति ? इति चेत् न; अन्यापरिज्ञातस्यैतस्य वृत्तान्तस्य प्रेक्षावत्प्रवृत्त्यर्थमादाववश्यं वक्तव्यत्वात् । यद्वा सर्गत्रयनिदं केनचित् वाल्मीकिशिष्येण रामायणनिवृत्त्यनन्तरं निर्माय वैभवप्रकटनाय सङ्गमितम् यथा याज्ञवल्क्यस्मृत्यादौ तथैव तत्र विज्ञानेश्वरेण व्याकृतम् । नन्वेतस्य सर्गत्रयस्य रामायणादित्वे कुशलवाभ्यां एतद्गाने प्रथम । कियमाणे तौ रामेणादावेव स्वपुत्राविति परिज्ञातौ स्याताम्, तथा च तदैव सीतानयनापत्तिः । “ बिम्बादिवोत्थितौ बिम्बौ रामदेहात्तथापरौ । तो राजपुत्रौ” इत्यादिना हि रामपुत्रत्वमनयोः सूच्यते । तस्मादिदमसङ्गतमिति चेन्न; सीतापुत्रत्वादेरवाकथनात् । रामसादृश्यमात्रस्य राजपुत्रान्तरे। प्वपि संभवात् । अयं च प्रबन्धो वेदोपबृंहणरूपो वेदान्तार्थमुपवृहयति । “प्रायेण पूर्वभागार्थो धर्मशास्त्रेण कथ्यते । इतिहासपुराणाभ्यां वेदान्तार्थः ।
इति । मार्गविधानसम्पदा, मार्गश्च देशी चेति गानप्रकारों द्वौ । तत्र मार्गस्सार्वत्रिकः, देशी काचित्कः देशविशेषनरपेक्ष्येण शास्त्रप्रतिपादितो मार्गम्सार्व। JAMविकरागप्रकारः । तयोर्मध्ये मार्गनिर्वाहसामन्या अगायनाम् । स रामः बुभूषया श्रवणानन्दानुभवेच्छया आसक्तमना बभूवेत्यर्थः ॥ ३१ ॥ दति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायां चालकाण्डव्याख्यायां चतुर्थः सर्गः ॥४॥
विषम-प्राकृतावलम्बि गाने देशी, संस्कृतावलम्बि तु मार्गः । स्वयं श्रवणे चोत्तरोत्तर लोकानामुपदेशउबुद्धया श्रवणे प्रवृत्तौ तस्य स्थिरत्वं भवतीति तदाशयः ॥ ३१ ॥
For Private And Personal Use Only
Page #178
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वा.रा.भ.
YEAN
प्रकाश्यत" इति वचनात् । तत्र “ यतो वा इमानि भूतानि जायन्त यन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति तनिजिज्ञासा तद्ब्रह्म " इति , टी.बा.का. श्रुतम् । तत्किं जगजन्मादिकारणं ब्रह्म विष्णुः उत ब्रह्मरुद्रादिप्वन्यतमः ? इत्यपेक्षायां रामत्वेनावतीणों विष्णुरेव वेदान्तवयं परब्रह्मेत्युच्यते। "उपकमो म.. पसंहारावभ्यासोऽपूर्वताफलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ॥ "इन्युक्तपडविधतात्पर्यलिङ्गसम्भवात् । तथाहि, उपक्रमे तावत् “ को। वम्मिन्" इत्यादिना वेदान्तोदितसकलगुणसम्पन्नः किं विष्णुरुतान्यो ब्रह्मादिप्वन्यतम इति वाल्मीकिना पृष्ट “ इक्ष्वाकुवंशप्रभवो रामः" इन्या दिना रामत्वेनावतीणों विष्णुरेवेति नारदेनोक्तम् । उपसंहारे च चतुमुखः प्राह-" तबाह पूर्वक भावे पुत्रः परपुरचय। संक्षिप्य च पुरा लोकान् । मायया स्वयमेव हि ॥ महार्णवे शयानोऽप्सु म. त्वं पूर्वमजीजनः । पद्मे दिव्य कसङ्काशे नाभ्यामुत्पाद्य मामपि । प्राजापत्यं त्वया कम मयि सर्व निवेशितम् ॥” इत्यादिना सर्वजगत्कारणप्रजापतिजनकत्वेन सकलजगत्कारणं ब्रह्म विष्णुवेत्युक्तम् । अभ्यासश्च तस्यैव दृश्यते । बालकाण्डे"एतस्मिन्नन्तरे विष्णुरुपयातो महाद्युतिः । शङ्खचक्रगदापाणिः पीतवासा जगत्पतिः॥” इति जगत्कारणत्वमुक्तम् । तत उत्तरत्र देवाः-"वं गतिः परमा देव सर्वेषां नः परंतप ।" इत्याहुः, तेन परत्वासाधारणं सर्वशरण्यत्तमुक्तम् । तत उत्तरत्र-“ततो देवर्षिगन्धर्वाः सरुद्राः साप्सरोगणाः ।। स्तुतिभिार्दव्यरूपाभिस्तुष्टुवुमधुसूदनम् ।।" इति सर्वस्तुत्यत्वमुक्तम् । ततो विश्वामित्र:-"अहं बेमि महात्मानं रामं सत्यपराक्रमम् । वसिष्ठोऽपि महातेजा ये चेमे तपसि स्थिताः ॥” इति । “वेदाहमतं पुरुपं महान्तम् । तमेतं वेदानुवचनेन ब्राह्मणा विविदिपन्ति यज्ञन दानन तपसानाशकेन" इति श्रुत्युक्तरीत्या महापुरुषत्वं तपोबलं विना तस्य दुर्जेयत्वं चाह । सीताविवाहे वसिष्ठोऽपि-" अव्यक्तप्रभवा ब्रह्मा शाश्वतो नित्य अव्ययः ।। तस्मान्मरीचिः सञज्ञे मरीचेः काश्यपः सुतः ॥” इति सर्वमूलकारणत्वं प्राचीकशत् । परशुरामोऽपि "अधिकं मेनिर विष्णुं देवाः सपिंगणास्तदा ॥"| इति सर्वाधिकत्वं निदातिवान् । अयोध्याकाण्डे-“स हि देवरुदीर्णस्य रावणस्य वधाथिभिः । आर्थिती मानुपे लोके जज्ञ विष्णुः सनातनः॥" इति सनातनत्वमुक्तम् । उत्तरत्र “आकाशप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः।" इत्याकाशशब्दन स्वयंप्रकाशत्वं व्यापकत्वं चाह । आरण्य | काण्डे मारीचेन-"अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा” इति परिच्छेदातीतमहिमत्त्वमुक्तम् । किष्किन्धाकाण्ड तारावचनम्-"त्वम प्रमेयश्च दुरासदश्च नितेन्द्रियश्चोत्तमधार्मिकश्च । अक्षय्यकीर्तिश्च विचक्षणश्च क्षितिक्षमावान क्षतजोपमाक्षः ॥ निवासवृक्षः साधूनामापन्नानां परा।। गतिः। आत्तीनां संश्रयश्चैव यशसश्चैकभाजनम् ॥ ज्ञानविज्ञानसंपन्ना निदेश निस्तः पितुः । धातूनामिव शैलेन्द्रो गुणानामाकरा महान् ॥” इति ।
For Private And Personal Use Only
Page #179
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
अनेन च ज्ञानानन्दादिसमस्तकल्याणगुणाकरत्वमुक्तम् । सुन्दरकाण्डे "ब्रह्मा स्वयम्भूश्चतुराननो वा रुद्रस्त्रिनेत्रत्रिपुरान्तको वा । इन्द्रो महेन्द्रः सुरनायको वा त्रातुं न शक्ता युधि रामवध्यम् ॥” इति सर्वसंहर्तृत्वं घोतितम् । उत्तरत्र :" किंवैष्णवं वा कपिरूपमेत्य रक्षोविनाशाय परं सुतेजः। अनन्तमव्यक्तमचिन्त्यरूपं स्वमायया सांप्रतमागतं वा॥" द्वितीयो वाकारोऽवधारणार्थः। अनेनानन्तरूपत्वमुक्तम् । युद्धकाण्डे-विष्णुरेख कथं जगत्का रणम् ? अन्येषामपि “हिरण्यगर्भस्समवर्तताये” “यदा तमस्तन्त्र दिवा न रात्रिन सन्न चासच्छिव एव केवलः।" "इन्द्रो मायाभिः पुरुरूप ईयते" इत्या दिना तत्त्वश्रवणात इत्याशङ्कय तेभ्यः सर्वेभ्यः श्रेष्ठत्वप्रतिपादनाद्धिरण्यगर्भशिवेन्द्रादिशब्दाःसद्ब्रह्मात्मशब्दवद्विष्णुपरा एवेत्याशयेनोच्यते-"व्यक्तमेष महायोगी परमात्मा सनातनः। अनादिमध्यनिधनो महतः परमो महान् ॥ तमसः परमो धाता शङ्खचक्रगदाधरः। श्रीवत्सवक्षा नित्यश्रीरजय्यः शाश्वतो ध्रुवः॥” इति । अनेन च परमात्मत्वश्रियःपतित्वादिकमुक्तम् । उत्तरत्र ब्रह्मा-"भवान्नारायणो देवः श्रीमांश्चक्रायुधो विभुः । एकशृङ्गो वराहस्त्वं भूत भव्यसपत्नजित्॥” इत्यादि । अनेन तस्य नारायणशब्दवाच्यत्वमुक्तम् । अपूर्वता च प्रमाणान्तराप्राप्तिः, न हि परतत्त्वस्य विष्णुत्वं प्रमाणान्तरादनगन्तुं शक्यम् । फलं च भगवत्सालोक्यादिकमित्यन्ते सुव्यक्तम् । अर्थवादोपपत्ती च बालकाण्डे दर्शिते । “इमे द्वे धनुषी श्रेष्ठे" इत्यादिनार्थवादमुक्त्वा "जृम्भितं तद्धनुर्दृष्ट्वा शेवं विष्णुपराक्रमैः । अधिकं मेनिरे विष्णुं देवाः सर्षिगणास्तदा ॥” इत्यादिना ब्रह्मप्रमुखैस्सर्षिगणैर्देवैर्मीमांसापूर्वकं विष्णुरुदयो मध्ये विष्णोराधिक्यनिर्णयोक्तरुपपत्तिरुक्ता। न च वाच्यम्-"मेनिरे" इति वचनात् “महाशूरतरस्तथा" इति वरदानकृतमिदमाधिक्यमिति । तथात्वे तस्य रोषानुपपत्तेः । “धनू रुदस्य संक्रुद्धः" इति युक्तम् । किं चागस्त्याश्रमे “स तब ब्रह्मणः स्थानं विष्णोःस्थानं तथैव च । अनेः स्थानं महे न्द्रस्य स्थानं चैव विवस्वतः। सोमस्थानं भगस्थानं स्थानं कौबेरमेव च॥" इत्यादिना ब्रह्मादीनाम् अगस्त्योपास्यत्वमुक्त्वा रुद्रस्य तदकथनादपूज्यत्व मुच्यते । न चेमान्यगस्त्यपूजकब्रह्मादिस्थानानीति वाच्यम्, असम्भवात् । “अब देवाः सगन्धर्वास्सिद्धाश्च परमर्षयः । अगस्त्यं नियताहारं सततं पर्युपासते ॥” इति वचनं ब्रह्मादिव्यतिरिक्तकेवलदेवविषयम् । किञ्च यथा गृहस्थस्य गृहे देवगृहसत्त्वे गृहस्थस्यैव पूजकत्वं स्वरसतःप्रतीयते, एव मेवात्रापि नापलापावकाशः। किञ्च दक्षयज्ञवधे-“यस्मादागार्थिनो भागः कल्पितो नैव मे सुराः । वराङ्गानि महाहाणि धनुषा शातयामि वः ॥" इति रुद्रस्य यज्ञभागाकल्पनादपूज्यत्वादव तस्य स्थानानिर्देशः । ननु यदि विष्णुः परा देवता कथं तर्हि तस्य रामत्वेन जन्म ? इति चेन्नः "अजा यमानो बहुधा विजायते" इत्युक्तरीत्या लोकानुजिघृक्षाकृतं तदिति चोद्यानवकाशात् । मोक्षप्रदत्वं च परदेवतासाधारणम् । अत्रोच्यते-" या गति
For Private And Personal Use Only
Page #180
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
॥४९॥
यज्ञशीलानामाहिताग्नेश्च या गतिः । अपरावर्तिनां या च या च भूमिप्रदायिनाम् । मया त्वं समनुज्ञातो गच्छ लोकाननुत्तमान् ॥” इति। अत्रापरावर्तित्वं टी.बा.का पुनरावृत्तिशुन्यत्वम्, मुक्तिरिति यावत् । “नच पुनरावर्तते” इति श्रुतेः । न च रणादपलायनमुच्यत इति वक्तुं शक्यते, तस्य स्वतःसिद्धत्वेन तत्फल। N
M .५ स्याननुग्राह्यत्वात् । तथा च यज्ञादिफलावधिभूतां मुक्ति प्राप्नुहीत्यर्थः। अतएव नृसिंहपुराणे-“मत्कृते निधनं यस्मात्त्वया प्राप्तं द्विजोत्तम । तस्मात्त्वं मत्प्रसादेन विष्णुलोकमवाप्स्यसि" इति । एवमुपक्रमादिषडविधतात्पर्यलिङ्गैवेदान्तवेद्यं परतत्त्वं विष्णुरेवेति श्रीरामायणेनोपबृंह्यते । एवमेवान्ते । ब्रह्माप्याह-"अस्याः परिषदो मध्ये यद्वीमि निबोध तत् । एतदेव हि काव्यं ते काव्यानामुत्तमं श्रुतम् ॥ सर्व विस्तरतो राजन् व्याख्यास्यति न संशयः। आदिकाव्यमिदं राम त्वयि सर्व प्रतिष्टितम् । न ह्यन्योऽईति काव्यानां यशोभायाघवाहते ॥” इति । एवंस्थिते यत्केनचिन्नवीनेन जल्पितं व्यञ्जनावृत्त्या शिवपरं रामायणमिति तदपहास्यमेव. न ह्यन्योऽहंतीति प्रतिषिद्धदस्य प्रतिपाद्यकोटयन्त ववचनस्य केवलबालिशप्रलपितत्वात् । यच्च रामेणादित्योपस्थानादिकं कृतं तत्सर्व विश्वामित्राद्युपासनवन्मनुष्यभावनानुसारेणेति विज्ञेयम् । विशेषतश्च तत्र तत्र वक्ष्यामः । "श्रीविष्णोः प्रथमे काण्डे जगजननहेतुता । द्वितीये स्थितिहेतुत्वं तृतीये मोक्षदायिता । चतुर्थे गुणसम्पत्तिः पञ्चमे सर्वहन्तृता । पष्टे वेदान्तवेद्यत्वं सप्तमे सहेतुता। एवं विष्णुः परं तत्त्वं रामात्मेति सुनिश्चितम् । श्रीशैलपूर्णाद्यतिशेखरेण श्रुतान् पुराष्टादशधा प्रभिन्नान् । रामायणार्थान क्रमशः करोमि व्यक्ताछ ठारातिगुरुपदिष्टान् ॥” गत एकोऽर्थः ॥ १॥ द्वितीयस्तु-एवम्भूतं परतत्वं केन प्राप्यत इत्याकाङ्क्षायां तत्प्राप्त्युपायभूतां शरणागति “यो ब्रह्माणं विदधाति पूर्व यो वै वेदांश्च प्रहिणोति तस्मै । तर ह देवमात्मबुद्धिप्रसादं मुमुक्षुर्वे शरणमहं प्रपद्ये " इति श्रुतिमुपबृंहयन वाल्मीकिटस्मिन् रामायणे । उपक्रमप्रभृत्युपसंहारान्तमनेकाधिकारिफलविशेषादिप्रदर्शनमुखेनाखिलफलसाधनतया प्रतिपादयति । तथाहि-उपक्रमे तावत् "एतस्मिन्नन्तरे विष्णु रुपयातो महायुतिः । शङ्खचक्रगदापाणिः पीतवासा जगत्पतिः ॥” इति सर्वशेपी सर्वेश्वरो रक्षापेक्षाप्रतीक्षा रक्षणसमया लब्ध इति समुद्भतोज्ज्वल्यो। |रक्षणोपकरणेः सह सन्नद्धोऽभ्येत्य तस्थो, तदा “देवगन्धर्वयक्षाश्च ततस्त्वां शरणं गताः" इति रावणवधरूपफलार्थ ब्रह्मरुद्रादिदेवगणशरणा गतिरुक्ता । ततस्त्रिशङ्कुशुन शेफादिवृत्तान्तेषु विश्वामित्रादिव्यापारविशेषानुर्य शरणागतरक्षणं परमो धर्मः समर्थकारुणिकविषया शरणागतिः फलाविनाभूतेति प्रदर्शितम् । ततश्च "स भ्रातुश्चरणों गाढं निपीडय रघुनन्दनः। सीतामुवाचातियशा राघवं च महानतम् ॥” इति पुरुषकारपुर स्करणपुरःसरा शरणागतिः कार्यत्युदीरितम् । ततो भरतः “शेष्ये पुरस्ताच्छालाया यावन्मे न प्रसीदति" इति रामाभिषेकफलाय शरणवरण
For Private And Personal Use Only
Page #181
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
मकरोत् । अत्र रावणवधाय कृतदेवगणप्रपत्तिफलदानाय निर्गमनात् तदानीं रामस्स्वप्रतिनिधिभूतपादुकाप्रदानेन तत्तफलं कृत्वा पश्चात् देवगणमनो स्थपूरणानन्तरमात्मानमभ्याषिश्चत् अतो न शरणागतिवेफल्यं चोद्यम् । अथ दण्डकारण्यवासिभिविरोधिनिरसनाय शरणागतिरनुष्ठिता, "ते वयं भवता रक्ष्या भवद्विषयवासिनः। नगरस्थो वनस्थो वा त्वं नो राजा जनेश्वर ॥” इति । अत्र कोसलजनपदवासिनामिव भगवद्विषयवास एवं शरणागतिः। तदनन्तरं “स पित्रा च परित्यक्ता सुरैश्च समहर्षिभिः। त्रीन् लोकान् संपरिक्रम्य तमेव शरणं गतः। स तं निपतितं भूमौ शरण्यः शरणागतम् । वधाई मपि काकुत्स्थः कृपया पर्यपालयत् ॥” इति काकवृत्तान्तनाग्रतः पतनमेव शरणागतिरित्यदर्शि । तदनु सुग्रीववृत्तान्तेन "कृतापराधस्य हि ते नान्यत् पश्याम्यहं क्षमम् । अन्तरेणाञ्जलिं बहा लक्ष्मणस्य प्रसादनात् ॥” इति शरणागतिरश्नलिरूपोक्ता । अथ सीतावचनेन " मित्रमौपायकं कर्तुं रामः स्थान परीप्सता । वधं चानिच्छता घोरं त्वयासौ पुरुषर्षभः ॥ विदितः स हि धर्मज्ञः शरणागतवत्सलः । तेन मैत्री भवतु ते यदि जीवितुमिच्छसि ॥" इत्यनेनानुकूल्यमेव शरणागतिरित्यबोधि । उपरि “सोऽहं परुषितस्तेन दासवञ्चावमानितः । त्यक्त्वा पुत्रांश्च दारांश्च राघवं शरणं गतः ॥” इति] विभीषणशरणागत्या विरोधिपरित्यागपूर्वकत्वमुक्तम् । " ततः सागरखेलायां दर्भानास्तीर्य राघवः । अञ्जलिं प्राइमुखः कृत्वा प्रतिशिश्य महोदधेः॥" इति रामशरणागत्या योग्यस्य नायोग्यतान्वेष्टव्या, अयोग्यस्य च न योग्यतेत्युक्तम् । अशुचिभूतलङ्कानिर्गतमात्र एव हि विभीषणश्शरणमवृणोत् । रामशरणागतः फलाभावः समर्थकारुणिकविषयत्वाभावादित्याहुः । उत्तरत्र “अभियाचाम वैदेहीमेतद्धि मम रोचते। राघवाद्धि भयं घोरं राक्षसाना सुपस्थितम् ॥” इति त्रिजटावचनानुमतिमात्रेण हनुमद्भयात् सर्वासां रक्षितत्वकथनादन्यविषयेऽन्येनापि कृता शरणागतिः फलवतीति निदर्शितम् । विभीषणशरणागर व तत्सचिवानां रक्षणात् शरणागतसम्बन्धिनोऽपि भगवत्कटाक्षपात्रभूता एवेति निरणायि । एवमन्यत्रापि द्रष्टव्यम् । एवमुपक्रम प्रभृत्योपसंहारा प्रतिपादिता शरणागतिरेव सर्वफलप्रदा; सैव मुक्तेरपि हेतुरित्युक्तम् । विशेषस्तु तत्र प्रकरणे प्रपञ्चयिष्यते ॥ २॥ अस्य चोपायस्य प्राप्यं भाल्पानिपूर्वकं तत्कैकयमेवेति रामायणेन प्रतिपाद्यते । तथाहि-उपक्रमे देवजातीयशरणागते रामकैकय प्रधानफलमित्युच्यते, अप्सरःप्रभृ|| तष्ववतीय तैस्तदनुवर्तनोपदेशात् । रावणवधस्त्वानुषङ्गिकः। लक्ष्मणोऽपि प्रपद्याह-"अहं सर्व करिष्यामि जाग्रतः स्वपतश्च ते। भवास्तु सह वैदेह्या गिरिसानुषु रम्यते॥"इति । तेन सर्वदेशसर्वकालसर्वावस्थोचितमर्वयफलमिति व्यञ्जितम्।भरतोऽपिरामकैङ्कायैव तदभिषेकं प्रार्थ्य पादुकाविषय कायदामेण मनीषितमलभत । दण्डकारण्यवासिनी शरणागतेरपि वाचिकादिरूपमेव कैयं फलमित्यागम्यते । "ते तं सोममिवोधन्तं दृष्ट्वा वै धर्म
For Private And Personal Use Only
Page #182
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
टी.वा.
॥५
॥
Mचारिणः । मङ्गलानि प्रयुआनाः प्रत्यगृहन् दृटवताः॥" इत्युक्तेः। सुग्रीवविभीपणादिप्रपत्तेरपि मुख्यं फलं केयम् अन्यदानुषङ्गिकमिति स्पष्टम्; "अथ
हरिवरनाथः प्राप्य सङ्ग्रामकीर्ति निशिचरपतिमाजी योजयित्वा श्रमेण । गगनमतिविशालं लवयित्वाकसूनुहरिवरगणमध्ये रामपार्श्व जगाम ॥"" परि त्यक्ता मया लङ्का मित्राणि च धनानि च । भवद्गतं मे राज्यं च जीवितं च सुखानि च।" इत्यादिना । एवं प्राणार्थिनः काकस्य प्राणप्रदानेन तत्पपत्तिः सफला । असत्प्रकृतेरस्य पुनरप्येवं दुरितप्रवृत्तिमाभूदिति शिक्षणरूपानुग्रहायेकाक्षिनिरसनेनास्त्रं निवर्तयामास; यथा परशुरामं प्रति प्रयुकगो तस्मिन् प्रातिकूल्यानिवृत्ते तन्मनीषितविरोधिसुकृतेषु प्रायुङ्ग, यथा च समुद्रं प्रत्युपात्तमा तस्मिन् सानुतापे शरणागते द्विषत्सु आश्रिताना पापकृत्यापन शनन्यायेन तद्विरोध्यसुरेषु प्रयुयुजे । रामप्रपत्तिस्त्वाकिञ्चन्यानन्यगतित्वरूपाधिकाररहितेन कृतत्वाइल्पज्ञाल्पशक्तिकविषयत्वाच्च निकलांत यंयम् ।। "समुद्रं राघवो राजा शरणं गन्तुमर्हति" इति विभीषणाक्तिस्तु खप्रपत्तेः फलदर्शनकृता। तस्मादनेन प्रकारेण शरणागतेर्देशकालाधिकारिफलनियमा भावेऽपि विषयनियमोऽस्तीत्युक्तम् । इयं च प्रपत्तिरस्मिन् प्रबन्धे प्रधानतया प्रतिपाद्यते । अतएव "श्रीरामायणं दीर्घशरणागतिः " इत्याभाणकः । तदुपयुक्ततयेतरेषामर्थानां प्रतिपादनम् । तथाहि. समर्थकारुणिकसुशील विषयिणी शरणागतिः फलदायिनी । तत्र रौद्रधनुर्भङ्गपरशुरामजयसालभेदन समुद्रबन्धनादिभिरुक्तपरत्वप्रतिपादनैश्च सामर्थ्य सर्वज्ञत्वादिकं चोक्तम् । सीतावियोगकालिकवृत्तान्तविशेषः परमकारुणिकत्वम्. गुहशवरीसुग्रीवा दिभि रन्ध्रसंश्लषेण सौशील्यम्, विश्वामित्राध्वस्त्राणदण्डकारण्यवासिमुनिजनरक्षणरावणवाधितेन्द्रादिसकलदेवगणपरिपालनैः निजजनपद जनानामात्म सौन्दर्यशीलादिभिः प्रीतिमुत्पाद्य स्वपदप्रातिरूपसाक्षादवतारप्रयोजनभूतमोक्षप्रदानैश्च सर्वरक्षकत्वम्, अतः समर्थपरमकारुणिकसुशीलभगवत्प्रपत्तेः सकलफलसाधनत्वेऽपि अधिकारिविशेषानुष्टितायास्तस्या भगवत्प्राप्तिपूर्वकतन्कै कर्यरूपमोक्ष एव मुख्यं फलम्, आनुपङ्गिक फलान्तरमिति सुस्प एम् । एवं सर्वत्र द्रष्टव्यम् ॥३॥ इयं च प्रपत्तिः पुरुषकारेण विना न फलाय भवतीत्यर्थोऽस्मिन्प्रबन्धे प्रधानतया प्रतिपायते । " सातायाश्चरितं महत्" इति युक्तम् । तस्याश्च विश्लेषत्रयेण कृपापारतन्त्र्यानन्याहत्वरूपपुरुषकारधर्मप्रतिपादनात् । तत्सन्निधानेन काकः शिरो लेभे. तदभावान्न रावणः । विभीषणोऽपि “निवेदयत मां क्षिप्रं विभीषणमुपस्थितम्" इति घटकमुखेनैव रामं शरणमवृणुत । रामोऽपि "आनयनं हरिश्रेष्ठ" इति घटक मुखेनैव विभीषणं विषयाचकार । एवं सुग्रीवोऽपि रामभक्तहनुमन्मुखन रामं शरणं ययो, इत्येवं ज्ञातव्यम् ॥ ४॥ एवम्भूतोपायाधिकारिस्वरूपं शेषत्वं पारतन्त्र्यं च । तत्र शेषत्वं लक्ष्मणाचारेण प्राचीकशत “ अहास्यावरो भ्राता गुणैर्दास्यमुपागतः । कुरुष्व मामनुचरं वैधये नेह विद्यते । कृतार्थोऽहं ।
For Private And Personal Use Only
Page #183
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
SANSAR
भविष्यामि तव चार्थः प्रकल्पते ॥” इत्यादिना ॥५॥ भरतमुखेन पारतन्त्र्यं प्रकटीकृतम् "विललाप सभामध्ये जगहे च पुरोहितम् । राज्यं चाहं । च रामस्य धर्म वनुमिहाहाँसे ।।" इत्यादिना " सर्वात्मना पर्यनुनीयमानो यदा न सौमित्रिरुपैति योगम् । नियुज्यमानो भुवि यौवराज्ये ततोऽभ्य पिचदरतं महात्मा ॥” इत्यन्तेन ॥ ६॥ श्रीशउनव्यापारेण भागवतपारतन्त्र्यं प्राचीकात्-"गच्छता मातुलकुलं भरतेन तदानघः । शत्रुनो। नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः ॥” इत्यादिना ॥ ७॥ अस्य चाधिकारिणो ज्ञातव्यमर्थपञ्चकमत्रोच्यते । तथोक्तम्-" प्राप्यस्य ब्रह्मणो रूपं प्राप्तुश्च प्रत्यगात्मनः । प्राप्त्युपायं फलं प्राप्तेस्तथा प्राप्तिविरोधि च ॥ वदन्ति सकला वेदाः सेतिहासपुराणकाः। मुनयश्च महात्मानो वेदवेदाङ्गपारगा।" इति । तत्र रामप्रस्तावेन परस्वरूपम्, लक्ष्मणादिवृत्तान्तेन प्रत्यगात्मस्वरूपम्, शरणागतिवर्णनेनोपायस्वरूपम्, विभीषणादिकथया भगवत्कैकय रुपयस्वरूपम्, रावणादिवत्तान्तेन विरोधिस्वरूपं चोक्तमिति ज्ञेयम् ॥८॥ अस्याधिकारिण आकिश्चन्यम अनन्यगतित्वं चापेक्षितमिति वक्त ब्रह्मादेदत्तवरस्य रावणस्य वधेन ब्रह्मरुद्रादिदेवतान्तराणाम्, दशरथचरितेन पितुः, कैकेय्यादि (काकादि) वृत्तान्तेन मात्रादेः, विभीषणमेघनादादि वृत्तान्तन मातृपुत्रादेश्चारक्षकत्वोक्तिः ॥ ९॥ अस्य च भगवज्ज्ञानलाभ आचार्यमूल इति हनुमचरितेन दार्शितम् । तदेव सुन्दरकाण्ड वक्ष्यामः ॥१०॥ अनेन चाधिकारिणा "कृतकृत्याः प्रतीक्षन्ते मृत्युं प्रियमिवातिथिम्" इत्युक्तरीत्या शरीरपातावाधिकालः प्रतीक्षणीय इति सीताध्यवसायेनोच्यते ।
शरैस्तु सङ्कलां कृत्वा लङ्कां परवलार्दनः। मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ॥” इति युक्तम् । लङ्कानाम शरीरम्, रावणकुम्भकर्णावह Kारममकारो: इन्द्रजिदादयः कामक्रोधादयः, विभीषणो विवेकः, तत्र रुदा सीता चेतनः, तस्य च भगवज्ज्ञानम् हनुमता आचार्येण, तादृशशरीर
ध्वसपूर्वकं तदन्तनिरुद्धचेतनोद्धरणं भगवतवेति विस्तरो भविष्यति ॥29॥ अस्य च-यावच्छरीरं कर्तव्यविषये रामादिवर्तितव्यम्, न रावणादिया विदित्युपदेशश्च यथायोग कियते ॥ १२॥ अस्य च वासयोग्यो देशो भगवत्सन्निधिमान् देश एवेति कोसलजनपदस्थजनवृत्तान्तेनोक्तम् ॥ १३॥ अस्य च कालक्षेपोऽपि रामायणनेव, दयविवरणरूपत्वात् । अतएव "रामायणं दीर्घशरणागतिः" इत्यभियुक्तरुतम् । "द्वयमांनुसन्धानेन सह सदवं वक्ता" इति च भाष्यकारः । तत्र बालकाण्डेन श्रीमच्छब्दार्थ उक्तः, अयोध्याकाण्डेन नारायणशब्दार्थः, कल्याणगुणानामुपवर्णनात् । आरण्य काण्डेन "तेतं सोमामिवोयन्तम्" इत्यादिना दिव्यमङ्गलविग्रहवर्णनाच्चरणशब्दार्थः। किष्किन्धाकाण्डसुन्दरकाण्डाभ्यां शरणशब्दार्थः । युद्धकाण्डेन प्रपद्य इत्यस्यार्थः उत्तरकाण्डेन मुक्तिफलकीर्तनादुत्तरखण्डार्थः ॥ १४॥ अस्य चाधिकारिणः सदा जप्यं रामायणमेवेति दर्शयितुं गायव्यर्थोऽत्र प्रतिपाद्यते । तथाहि-बालकाण्डे वेदप्रसिद्धजगत्प्रसूतिहेतुभूतभगवत्स्वरूपवर्णनात् तत्सवितशब्दार्थः । अयोध्याकाण्डकिष्किन्धाकाण्डयोःगुणगण
For Private And Personal Use Only
Page #184
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
बा.ग.भू. ॥५२॥
www.kobatirth.org
יי
वर्णनात् वरण्यशब्दार्थः । आरण्यकाण्डे तेजोमयशरीरवर्णनात् भर्गशब्दार्थः । सुन्दरकाण्डे दिव्यमङ्गलविग्रहलक्षणवर्णनात् देवशब्दार्थः । युद्ध काण्ड धीमहिशब्दार्थः शरणागत्युक्तेः । उत्तरकाण्डे मुक्तिफलकीर्तनानृतीयपादार्थ इति ॥ १५ ॥ एतेन चाधिकारिणा चार्वाक बौद्धादिदर्शना सच्छास्त्रस्पशोऽपि न कार्य इति जाबालिलक्ष्मणवचनतत्प्रत्या देशादिना निर्णयते ॥ १६ ॥ महतामपि व्यसनं भवति, अतः संसारे जिहासा कार्येति वैराग्यसंपत्तये नागपाशत्रह्मास्त्रबन्धसीतापहरणराज्यभ्रंशादिना व्यक्तमुक्तम् । विस्तरस्तु तत्रतत्र प्रदर्शयिष्यते, दिङ्मात्रमत्र प्रदर्शितम् ॥ १७ ॥ लोकव्यवहाराय चतुःपष्टिकलार्थोऽपि संग्रहणात्र प्रतिपाद्यते, "यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित्” इति न्यायात् । तथाहि प्रतिपादितया सर्वापूर्वमियं येषामासीत्कृत्स्ना वसुन्धरा । प्रजापतिमुपादाय नृपाणां जयशालिनाम् ॥ १ ॥
दिशा वेदार्थो दर्शितः । हनुमद्वचनश्लाघायां " अनया चित्रया वाचा त्रिस्थानव्यञ्जनस्थया" इत्यादौ शीक्षार्थः । अश्वमेघादिप्रकरणं कल्पसूत्रार्थः । "नूनं व्याकरणं कृत्स्रमनेन बहुधा श्रुतम् " इत्यादौ व्याकरणार्थः । एवमन्यत्सर्वमत्र सूक्ष्मबुद्धया ज्ञातव्यम् । एवमेतेऽष्टादशार्थी आचार्योपदिष्टाः ॥ १८ ॥ तत्र प्रथमं रावणनिबर्हणफलां गीर्वाणगणशरणागतिं दर्शयितुं पीठिकामारचयति वाजिमेधपर्यन्तवृत्तान्तेन । अग्निपुरुपोत्थानमारभ्य रावण वधपर्यन्तो वृत्तान्तस्तत्फलम् । उत्तरकाण्डे स्वावतारप्रयोजनं धर्मस्थापनं मुक्तिप्रदानं च ॥ ' वक्तव्यमन्यत्तात्पर्य तत्रतत्राभिधीयते । सन्तोऽत्युक्त मनुक्तं च समाधातुमिहार्हथ । नमः शठारिगुरवे नमो वल्मीकजन्मने । नमो नारायणायेदं नमो रामाय विष्णवे ॥'
इत्थं संक्षेपेण आचार्यवान पुरुषो वेद । आचार्याद्वैव विद्या विदिता साधिष्टं प्रापत्" इति श्रुत्युक्तरीत्या आचार्यदेव विद्या प्राप्तव्येत्यमुमर्थमभि व्यञ्जयन् स्वेन नारदाद्विदितमर्थ प्राचीकशत् । अथ सर्गव येणाचार्यप्रसादकार्य सर्ववस्तुसाक्षात्कार स्तद्विषय प्रबन्धनिर्माणचातुर्य चाभिहितम् ॥ अथ परमकारुणिको भगवान वाल्मीकिः रामायणाख्यं काव्यमारभमाणः प्रारिप्सितप्रबन्धस्य निर्विघ्नपरिसमाप्त्यर्थं प्रचयगमनार्थं च "आशी नमस्किया वस्तुनिर्देशो वापि तन्मुखम् ” इत्युक्तरीत्या काव्यमुखत्वेनादौ कर्तव्यं वस्तुनिर्देशं कुर्वन् अर्थाद्विषयप्रयोजने च दर्शयन् कर्तव्यं एवं सर्गचतुष्टयेन उपोदानमुना "आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम् इत्यालङ्कारिकोक्तेः काव्यमुखे क्रियमाणं वस्तु निर्दिशति सर्वापूर्वमिति । इयं कृत्स्ना वसुन्धरा प्रजापतिं वैवस्वतमनुमुपादाय आरभ्य येषां नृपाणामधीना पूर्वमासीत्, अविद्यमानः पूर्वी यस्मादपूर्व सर्वेषां राज्ञामपूर्वम् । प्रथममिति यावत । मुनिभावप्रकाशिका - रामवाकुवंश्यानां नृपाणां कृत्स्ना इयं वसुन्धरा सर्वापूवं यथा भवति तथा आसीत् । सर्वेषुवाकुवंश्थेषु राजसु अपूर्व नूतनं यथा तथा आसीत् । तत्र सम्मतिः- “ मनु प्रतिभिर्मापैर्मुका यद्यपि राजभिः । तथाप्याययुर्वेव तस्मिन्नासीद्वमुन्धरा ॥ " इति ॥ १ ॥
Acharya Shri Kalassagarsuri Gyanmandir
For Private And Personal Use Only
टी.बा.कां
म० ५
Page #185
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
-
-
प्रतिजानानः सत्परिग्रहमर्थयते सर्वापूर्वमित्यादिश्लोकचतुष्टयेन । सर्वेति । कृत्वा सप्तद्वीपात्मिका इयं वसुन्धरा भूमिः । जयेन शालन्ते भासन्त, इति जयशालिनः तेपाम् । येषां नृपाणां प्रजापति मनुम् “ मनुः प्रजापतिः पूर्वमिक्ष्वाकुस्तु मनोः सुतः।" इति वक्ष्यमाणत्वात् । उपादाय आरभ्य सर्वापूर्व सर्वेषामितरेषां राज्ञामपूर्व दुर्लभं यथा भवति तथा आसीत्. म्वमासीदित्यर्थः ।।1।। जयशालित्वं कुत्रचिदुदाहृत्य दशयतियपामिति । येषां नृपाणां मध्ये साप्रसिद्धः सगरः । प्रसिद्धिमवाह--मागरस्समुद्रः स्वनामाङ्कितः येन सगरण सानितः पश्या पुत्रसहमेवदा। रितः। नाम प्रसिद्ध।। किंच यान्तं दण्डयात्रया गच्छन्तं यं पष्टिः पुत्रसहस्राणि पर्यवारयन् परितोऽगच्छन् । इक्ष्वाकुयभूतिषु विद्यमानेषु मगर मात्रकीर्तनं तेनाखिलायाः भूमेः पुनरुद्धृतत्वात् । पष्टिरिति पतिसूत्र निपातितः । अत एकवचनस्यापि बहुवचनविशेषणन्वम् ॥ २॥ इक्ष्वाकुणा
येषां स सगरो नाम सागरो येन खानितः । षष्टिः पुत्रसहस्राणि यं यान्तं पर्यवारयन् ॥२॥ इक्ष्वाकूणामिदं तेषां राज्ञां वंशे महात्मनाम् । महदुत्पन्नमाख्यानं रामायणमिति श्रुतम् ॥ ३॥
तदिदं वर्तयिष्यामि सर्व निखिलमादितः । धर्मकामार्थसहितं श्रोतव्यमनसूयया ॥४॥ मिति । महात्मनां महाप्रभावानाम् इक्ष्वाकूणामिक्ष्वाकुवंश्यानाम् । “तदाजस्य बहुषु तेनैवास्त्रियाम्” इति तद्राजप्रत्ययस्य बबर्थत्वाल्लुक् । तेषां राज्ञां वंशे वंश्ये राम विषये रामायणमिति श्रुतं प्रसिद्धं महत् पूजनीयम् इदमाख्यानं कथाप्रबन्धः उत्पन्नम्. ब्रह्मणः प्रसादादिति शपः। तत्र निमित्तमात्रमहमिति विनयोक्तिः । अत्र वर्णनीयस्य नायकस्य सर्वापूर्वमित्यनेन महाभाग्यत्वं नाम गुण उक्तः । येपामित्यादिश्लोकदयन महा कुलीनत्वम् ॥३॥ ब्रह्मप्रसादादेवोत्पन्नत्वे तव किं कृत्यम् ? तबाह-तदिति । तत् ब्रह्मप्रसादोन्पन्नम् इदं रामायणं वर्तयिष्यामि प्रवर्त्तयिष्यामि । क्रियाविशेषणमेतत् ॥ १॥ येषामिनि । किन येषां गज्ञा मध्ये सगरो नाम । जात इत्यध्याहारेण योजना । 'मागरो येन बानितः इति समुद्रम्य मागग्शब्दप्रवृनि रपि यदधीनेति भावः । यान्तं दिग्विजयार्थं गच्छन्तं यं सगरं षष्टिः पुत्रसहस्राणि पर्यवारयन् ॥२॥ तेषामिक्ष्वाकृणां वंशे गमायणमिति महदाख्यानमुत्पन्नमिनि योजना । राममयति ज्ञापयनीति गमायणम् । 'अय पय गतो 'सर्वे गत्या ज्ञानार्थाः ॥३॥ तदिदमिति । धर्मकामार्थसहितं धर्मकामार्थप्रतिपादकम, इदं तु अवा | विषम-तदिदं बुद्धिस्थम । आदित: आदिभारम्य निखिलम् उत्तरकाण्डान्तम् । सर्व वर्णपदच्युतिरहिनन्, धर्मकामार्थाः सहिताः यस्मात् तत् । सहिता इत्यत्र केनत्याकांक्षाया मोगाने म्यते । नेन पुरुषार्थ चा ष्टियसाधनं वर्तविष्याव: गास्थावः । तत् भनसूपता भमयतीत्यमूषन् न अत्यन् अनस्यन् वस्पाग्यस्प चोपतापमान, तेनानश्यना श्रोतव्यमित्यर्थः । “असु उपता" कवादियानस्य शतरिकपन |
१ वर्तविण्यावः । २ॉनसूयता इति च पाठान्तरम् ।
For Private And Personal Use Only
Page #186
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyanmandir
.भ.
॥
२॥
धर्मकामार्थसहितं तत्प्रतिपादकं तत्फलकं वा सर्व रामायणम् आदितः तदवतारदेशात्प्रभृति निखिलमन्यूनं यथा भवति तथा । अनसूयया असूया- टी.बा.का. भिन्नया, श्रद्धयेत्यर्थः । श्रोतव्यम् न तु स्वयं लिखितपाठेन निरीक्षितव्यम् । ब्रह्मण एवोत्पन्नामिदम्. मम तु तत्प्रवर्तन एवाधिकारः। अतः प्रेक्षावद्भिरत्रा | सूया न कर्तव्या, किन्तु भक्त्यैव श्रोतव्यमिति भावः । अत्र तेषां वंश इत्यनेन विषय उक्तः. धर्मकामार्थसहितमित्यनेन प्रयोजनमुक्तम्, अनसूयये ।। त्यनेन अनसूयवोऽधिकारिणः, कार्यकारणभावः सम्बन्ध इत्यादि बोध्यम् । अत्र मोक्षस्यापि प्रयोजनत्वं सिद्धम्, “सर्वपापैः प्रमुच्यते” इत्युक्तत्वात ॥४॥ अथ रामचरित्रं प्रतिज्ञातं वक्तुं तवतरणयोग्यदेशवैभवं दर्शयति-कोसल इति । मुदितः सन्तुष्टजनः । मञ्चाः कोशन्ति ' इतिवल्लक्षणा। स्फीतः समृद्धः । “स्फायः स्फी निष्ठायाम्" इति स्फीभावः । प्रभूतानि बहूनि च तानि धनधान्यानि च तद्वान् । कर्मधारयादपि मत्वर्थीयो
कोसली नाम मुदितः स्फीतो जनपदो महान् । निविष्टः सरयूतीरे प्रभूतधनधान्यवान् ॥५॥ अयोध्या नाम नगरी तत्रासील्लोकविश्रुता । मनुना मानवेन्द्रेण या पुरी निमिता स्वयम् ॥६॥
आयता दश च दे च योजनानि महापुरी। श्रीमती त्रीणि विस्तीर्णा सुविभक्तमहापथा ॥ ७॥ सरः। यथा"कोकप्रीतिचकोरपारणपटुज्योतिप्मती लोचने" इत्यादि । प्रभूतधनश्चासौ धान्यवांश्चति कर्मधारयो वा । अत्र धनधान्यसमृद्धरुक्त सात्वात स्फीत इति जनसमृद्धिरुच्यते । कोसलो नाम कोसल इति प्रसिद्धः । महान विस्तीर्णः जनपदो देशः ।" नीवृजनपदा देशविपयो" इत्यमरः। सरयूतीरे सरयूनामकनद्या उभयतीरे निविष्टः स्थितः॥५॥ तत्रावतारयोग्यनगरं वर्णयति-अयोध्येति, लोकत्रयमेकं वाक्पम् । अयोध्यति नगरी तत्र कोसले आसीत् अस्ति । लकारव्यत्ययः । लोके विश्रुता प्रसिद्धा या पुरी मानवानां मनुष्याणाम् इन्द्रेण स्वामिना मनुना स्वयं स्वसङ्कल्पेन निर्मिता नाम ॥६॥ आयतेति । दश च द्वे च योजनानि द्वादश योजनानि । अत्यन्तसंयोगे द्वितीया । आयता दीर्घा । मण्डलप्रमाणमिदम् । महा। तरफलाभिप्रायेणोक्तम बस्नुना मोक्ष एवं परमफलम।सर्व निखिलं कायं प्रतिपाद्यार्थेषु पेकार्थानुक्तावपि सर्वशब्दप्रयोगसम्भवान निखिलमित्युक्तम् । वर्तयिष्यामि. श्रोतव्यमिनि नध्यप्रत्ययेन रामायणस्य श्रवणविधिः, श्रयमाणत्वेनाश्रवणे प्रत्यवायसम्भवात । धर्मकामार्थसहितं धर्मकामार्थप्रदमिन्यनेनास्यैव सर्वपुरुषार्थसाधन ॥२॥ त्वामान्यत्म परित्ययेदमेवात्यादरण श्रोनयमिनि नात्पर्यम् । अनसूयया-अस्यामकुर्वता, अनेन श्रीगमायणश्रवणे असयाराहिन्यमात्रमेव अधिकारिविशे पणमित्युक्तं भवति ॥ ८ ॥ कोसल इनि । परमधार्मिकेश्वाकुवंशगज्यपरिपालनेन प्रभूनधनधान्यवान अत एव म्फीतः पुष्टः, मुदितः तुष्टः, मम्यूनीरे निविष्टः स्थितः जनपदो देशोऽम्नानि शेषः ॥ ॥ अयोध्येन्यादियोकत्रयमेकं वाक्यम् । नत्र सग्यूनीरे आयना दश च द्वे च, द्वादशयोजनायनेति यावत् । पुरीमावासया
--
For Private And Personal Use Only
Page #187
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrn.org
Acharya Shri Kalassagarsun Gyanmandir
पुरी मूलनगरम्, उपनगरसाहित्ये त्वनेकयोजनास्तीति भावः । श्रीमती कान्तिमती। त्रीणि योजनानि विस्तीर्णा योजनत्रयवैपुल्यवती । सुत्रु विभक्ताः साउभयपाश्ववृक्षावलीमत्तया क्लुप्ताः महापथा: नानाजनपदगामिमागाः यस्यास्सा ॥ ७ ॥ राजमागणति । महता आनगरान्नेन सुविभक्तन ऋज]
तया क्लुप्तेन, मुक्तपुष्पावकीर्णेन मुक्तेः असूत्रयथितेः पुष्पेवकीर्णन । नित्यशः सर्वकालेऽपि । सप्तम्यर्थ शमप्रत्ययः । जलसिक्तेन वासु स्वतएव, अन्यदा मनुष्यैः । राजमार्गेण राजगृहदारात् प्रवृत्तेन मार्गेण शोभिता ॥ ८॥ अथ नगर्या महाराजाधिष्टितन्वरूपं गुणमाह-तां त्विति । महज नद्राष्ट्र
राजमार्गेण महता सुविभकेन शोभिता । मुक्तपुप्पावकीणेन जलसिक्तेन नित्यशः ॥८॥ तां तु राजा दशरथो महाराष्ट्रविवर्द्धनः । पुरीमावासयामास दिवं देवपतियथा ॥ ९ ॥ कवाटतोरणवती सुविभक्तान्तरापणाम् । सर्वयन्त्रायुधवतीमुपेतां सर्वशिल्पिभिः ॥ ॥
मूतमागधसम्बाधां श्रीमतीमतुलप्रभाम् । उच्चाट्टालध्वजवतीं शतघ्नीशतसंकुलाम् ॥ १॥ च महाराष्ट्रम्। “आन्महतः-" इत्यात्वम् । तद्विवद्धयति धर्मेण पालयतीति महाराष्ट्रषिवर्दनः। कर्तरि ल्युट । महांश्चासो रादविवर्द्धनश्चेति वा । पूर्वराज भ्योऽधिक इत्यर्थः । दशरथाख्यो राजा दिवं स्वर्गम्, अमरावती देवपतिर्यथा इन्द्र सतां पुरीम् । तु पूर्वनृपवैलक्षण्येन, आवासयामास स्थापयामास । " हेतुमति च” इति णिच् ॥ ९॥ वैलक्षण्यमेव दशयनयोध्यां वर्णयति सगशेपेण-कवाटेति । तोरणो वहिद्वारालङ्कारदारुवन्धः। प्रशस्तकवाटतोरण युक्ताम् । प्रशंसायाँ मतुप् । सुविभक्तं परस्परासंश्लिष्टम् अन्तरं मध्यप्रदेशा येषां तादृशा आपणाः निपद्याः यस्यां सा ताम् । "आपणस्तुनिपद्यायाम्" इत्यमरः । सर्वाणि सर्वविधानि यन्त्राणि शिलाक्षेपणीप्रभृतीनि, आयुधानि बाणादयः, लोक यानि यानि यन्वायुधानि सन्ति तद्वतीमित्यर्थः । शिल्पिभि श्चित्रकारप्रभृतिभिः उपेतां युक्ताम् ॥ १०॥ सूतेति । सूताः बन्दिनः। “मूतो ना तक्षिण सारथौ । क्षत्राद्विपासुते व्यासशिष्ये पारदबन्दिनोः॥” इति भास्करः । मागधाः राजप्रबोधकाः । “मागधः स्याद्वारग्मी राजप्रबोधकः" इति यादवः । तैः सम्बाधां निरन्तरां श्रीमती धनधान्यसमृद्धिमतीम् अतुल मास वासं कृतवान ॥६-१०॥ सूतेति । सूतमागधसम्बाधाम्-सताः स्तोत्रपाठकाः, मागधाः वंशशंसकाः । शतप्नीनाम-भाकारसंरक्षणार्थ निर्मितो यन्त्रविशेषः ॥११॥
For Private And Personal Use Only
Page #188
--------------------------------------------------------------------------
________________
San Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyamandir
RAM
स०५
वा.रा.भ. प्रभा निरुपमकान्तिम् । अट्टाहालशब्दौ पर्यायौ । “स्यादट्टः क्षोममन्त्रियाम्" इत्यमरः। मण्डपोपरिनिर्मितगृहाणीत्यर्थः । उन्नतैरवालध्वजैर्युताम् । टी.बा.कां. ३५३॥ शतभी प्राकारस्थयन्त्रविशेषः। “शतनी तु चतुस्ताला लोहकण्टकसञ्चिता” इति यादवः । शतशब्दोऽनन्तवचनः ।" शतं सहस्रमयुतं सर्वमान ।।
त्यवाचकम्" इत्युक्तेः । अनेकशततीसंवृताम् ॥ ११॥ वधिति । सर्वतः पुरीमिति “उभसर्वतसः-” इति द्वितीया । सर्वत्र पुर्या वधूनां ये नाटकाः अनतयितारस्तत्सद्दे संयुक्ताम् । आम्राणां चूतानां वनमाम्रवणम् । "प्रनिरन्तः-" इत्यादिना णत्वम्, आहिताग्न्यादित्वात्परनिपातः । आम्रवण रूपायानोपेताम् । सालः प्राकारः, मेखला-मेखलावदावरणभूता यस्यास्ताम् । " प्राकारो वरणः सालः " इत्यमरः । महतीमिति सालद्वारा नगरविशेषणम् ॥ १२ ॥ दुर्गेति । अत्र दुर्गशब्देन विशालतीच्यते । विशालागाधपरिचां दुर्गा स्थलदुर्गभूताम्, अतएवान्यैः शत्रुभिः दुरासदां
वधूनाटकसंधैश्च संयुक्तां सर्वतः पुरीम् । उद्यानाम्रवणोपेतां महतीं सालमेखलाम् ॥ १२ ॥ दुर्गगम्भीरपरिघां दुर्गामन्यैर्दुरासदाम् । वाजिवारणसम्पूर्णा गोभिरुष्ट्रः खरैस्तथा ॥ १३ ॥ सामन्तराजसंधैश्च वलिकमभिरावृताम् । नानादेशनिवासैश्च वणिम्भिरूपशोभिताम् ॥ १४ ॥
प्रासाद रत्नविकृतः पर्वतरूपशोभिताम् । कूटागारेश्च सम्पूणामिन्द्रस्येवामरावतीम् ॥१५॥ दुराक्रमाम् । वाजिभिरिङ्गश्च सम्पन्नां समृद्धाम्, गोभिरुतैः खरैः खरविशंपैश्च तथा. सम्पन्नामित्यर्थः ॥ १३॥ सामन्तराजसझेरिति । समन्ताद्भवाः सामन्ताः।" सामन्ता राज्यसन्धिस्थाः" इति वैजयन्ती । तादृशराजसङ्घः । कीदृशैः ? बलिकर्मभिः बलिः करः, " भागधेयः करो बलिः " इत्यमरः । बलिशब्देन बलिप्रदानमुच्यते तत्कर्म येषां तैः । नानादेशनिवासैः कयविक्रयार्थमागतः वणिग्भिश्च उपशोभिताम् ॥ १४॥ प्रासादेरिति । रत्नविकृतैः-रवैः विकृतैः विशेषेण कृतैः। प्रासादैः राजगृहः. पर्वतैः क्रीडापतेः कूटागारैः वलभिभिः। " कूटागारं तु वलभिः " इत्यमरः । सम्पूर्णा वध्विति । वधूनाटकसबैश्च-नाटयन्तीति नाटकाः ननंकाः वधूनां नाटकानां सश्च । उद्यानाम्रवणापेनाम-क्रीडार्थमसाधारणत्वेन निर्मितान्युद्यानानि, आम्र
वणानि तु सर्वजनोपभोग्यत्वेन कल्पितानि । सालमेखलाम प्राकारमेखलाम् ॥ ॥ दुर्गेति । दुर्गगम्भीरपरिघां दुर्गा गम्भीरा परिघा यस्यां नाम् अत एव दुर्गाम् Aju १३ ॥ सामन्तेति । बलिकर्मभिरिति सामन्तगजसविशेषणम । बलिकर्मभिः बलिप्रदेग्न्यिर्थः ॥ १४ ॥ प्रामादेरिनि । रत्नविकृतैः रबनिर्मिनैः। कूटागारैः
1-30
For Private And Personal Use Only
Page #189
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अतएव इन्द्रस्येवामरावतीम्, इन्द्रपाठिताममरावतीमिव स्थितामित्यर्थः ॥ १५ ॥ चित्रामिति । चित्रां नानाराजगृहवतीम् । अष्टौ पदानि स्थानानि यस्य तदष्टापदम्, " अष्टनः संज्ञायाम् " इति दीर्घः । " अष्टापदं शारिफलम् " इत्यमरः । तदाकाराम्, तत्सदृशसंस्थानामित्यर्थः । मध्ये राजगृहं चतुर्दिक्षु राजवीथयः तन्मध्येष्ववकाशाश्वेत्येवंविधसंस्थानामित्यर्थः । वरनारीगणैः सुन्दरस्त्रीगणैः युतां संयुक्ताम् । सर्वरत्नैः समाकीर्णी व्याप्ताम् । तानि तु “ गारुत्मतं मरकतमश्मगर्भो हरिन्मणिः । शोणरत्नं रोहितकं पद्मरागोऽरुणोपलः । विद्रुमो ना प्रवालोऽस्त्री वोऽस्त्री हीरकः पुमान् । इन्द्रनीलं महानीलं वैडूर्य वालवायजम् । कुरुविन्दास्तु कल्माषा रत्नभेदास्तु मौक्तिकम् । माणिक्यं पौष्यकं शङ्खः" इत्यादिनिघण्टुपर्यायोक्तानि । विमानाख्य
चित्रामष्टापदाकारां वरनारीगणैर्युताम् । सर्वरत्नसमाकीर्णा विमानगृहशोभिताम् ॥ १६ ॥ गृहगाढामविच्छिद्रां समभूमौ निवेशिताम् । शालितण्डुलसम्पूर्णामिक्षुकाण्डर सोदकाम् ॥ १७ ॥ दुन्दुभीभिर्मृदङ्गैश्च वीणाभिः पणवैस्तथा । नादितां भृशमत्यर्थं पृथिव्यां तामनुत्तमाम् ॥ १८ ॥ विमानमिव सिद्धानां तपसाधिगतं दिवि । सुनिवेशितवेश्मान्तां नरोत्तमसमावृताम् ॥ १९ ॥
Acharya Shri Kalassagarsuri Gyanmandir
गृहैः शोभिताम् । “ विमानोऽस्त्री देवयाने सार्वभौमिक सद्मनि " इति भास्करः || १६ | गृहगाढामिति । गृहैः कुटुम्बिगृहैः गाढां निविडाम, अविच्छिद्रां निदूषणाम्, “छिद्रं रन्ध्रे दूषणेऽपि " इति भास्करः । समभूमौ अनिम्नोन्नतप्रदेशे निवेशितां निर्मिताम् | शालयः श्वेततण्डुला त्रीहयः । "शालयः श्वेत तण्डुलाः" इति वैजयन्ती । तेषां तण्डुलैः सम्पूर्णाम् । इक्षुकाण्डस्य इक्षुदण्डस्य यो रसस्तत्तुल्यमुदकं यस्यां ताम् ॥ १७॥ दुन्दुभीभिरिति । दुन्दुभीभि भैरीभिः । ईकारान्तत्वमार्षम् । मृदङ्गैः मृत अङ्गं येषां तैः पणवैः मद्दलेः । तथेति समुच्चये । भृशं नादिताम् पृथिव्याम् अत्यर्थमनुत्तमां श्रेष्ठां तां प्रसि द्धाम् || १८ || विमानमिति । सिद्धानां तपःसिद्धानां पुरुषाणां दिवि स्वर्गे तपसाधिगतं लब्धम् विमानमिव देवयानसमूहमिव स्थिताम् । जातावेकवचनम् । कूटारूयैरगारैः ॥ १५ ॥ चित्रामिति । अष्टापदाकारों द्यूतफलकाकारां स्वर्णाकारां वा । विमानगृहशोभितां विमानतुल्यैर्गृहेरुपशोभिताम् ॥ १६ ॥ गृहेति । ग्रह गाढां गाढगृहाम्, अच्छिद्रां निरन्तराम्, इक्षुकाण्डरसोदकाम इक्षुकाण्डरससदृशोदकाम् ॥ १७ ॥ दुन्दुभीभिरिति । भृशं नादिताम् अत्यर्थमनुत्तमामिति भृशात्यर्थ शब्दयोः सम्बन्धः ॥ १८ ॥ विमानमिति । सुनिवेशिनवेश्मान्ताम सुष्ठु निवेशिताः वेश्मनामन्ताः प्रदेशाः यस्यां नाम् ॥ १९ ॥
For Private And Personal Use Only
Page #190
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
टी.बा.का.
१९४॥
स०५
भराभ. सुनिवशिताः सुप्ठ निर्मिताः वेशाताः गृप्रान्ता यस्यां सा । सर्वतः सम्पनिर्मितगृहामित्यर्थः। नरोत्तमः विद्वद्भिः समावृताम् ॥१९॥ ये चेति, श्लोक
वयमेकान्वयम् । लघुहस्ताः शिक्षिताः ।"लघुहस्तः सुहस्तथ कृतास्त्रकृतपुरकः" इति वैजयन्ती। विशारदाः समाः, उपायज्ञा इति यावत् । तथा भूता अपि ये राजानः विविक्तं विजनम्, असहायमिति यावत्। "विविक्तौ पूतविजनौ” इत्यमरः। अपरापरम् अविद्यमानपरापरम् । परे पित्रादयः, अपरे । पुत्रादयः तेहनिम्. वंशस्यैकतन्तुमिति यावत् शब्दवेध्यं शब्देन लक्ष्येण वेध्यम्,एतेन प्रच्छन्नवेधनमुपलक्ष्यते । विततं पलायितं च बाणेश्चन विध्यन्ति। न प्रहरन्ति, किंपुनर्यन्त्रादिभिरिति भावः ॥२०॥ सिंहेति। मत्तानां वने स्वदेशे नर्दतां गर्वेण गर्जताम्, सिंहव्याघ्रवराहाणां बलात् मनोबलेन बाहुबलैरपि
ये च वाणैन विध्यन्ति विविक्तमपरापरम् । शब्दवेध्यं च विततं लघुहस्ता विशारदाः ॥२०॥ सिंहव्याघ्रवराहाणां मत्तानां नर्दतां वने । हन्तारो निशितैः शस्त्रैर्बलादाहुबलैरपि ॥२३॥ तादृशानां सहस्रेस्तामभिपूर्णा महारथैः । पुरीमावासयामास राजा दशरथस्तदा॥२२॥ तामग्निमद्भिगुणवद्भिरावृतां द्विजोत्तमेवंदषडङ्गपारगैः सहस्रदःसत्य
रतैर्महात्मभिर्महर्षिकल्पैर्ऋषिभिश्च केवलैः॥२३॥इत्यारे श्रीरा वाल्मी आदिकाव्ये बालकाण्डे पञ्चमः सर्गः ॥५॥ सहकारिभिः निशितैस्तीक्ष्णः शस्रायुधैः करणैर्हन्तारः। "शस्त्रमायुधलोहयोः" इत्यमरः॥२१॥ तादृशानामिति। महारथैः "आत्मानं सारथिं चाश्वान् रक्षन् युद्धयेत यो नरः । स महारथसंज्ञः स्यात्" इत्युक्तलक्षणः । तादृशानां तेषां सहस्रैः अभिपूर्णी तां तथात्वेन प्रसिद्धां पुरीम् आवासयामास ॥२२॥ तामिति । अग्निमद्भिः आहिताग्निभिः। गुणवद्भिः शमदमादिगुणवद्भिः। वेदानां पडङ्गानां च पारमन्तमध्ययनेन गच्छन्तीति तथा। "अन्तात्यन्त-" इत्या ये च बाणरित्यादि । विविक्तं सहायरहितम् । अपरापर परे पित्रादयः, अपरे पुत्रादयः तेहींनम्, वंशस्यैकतन्तुमिति यावत् । शब्दवेध्यं शब्देन ज्ञान्या वेढुं योग्यम.
अनेन प्रच्छन्नवेधनमुपलक्ष्यने । स्परदर्शिन एव विध्यन्तीत्यर्थः । विनतं भीत्या समूहात्पलायितम्, लघुहस्ताः-शीघ्रवेधिनः । ये विविकादीन बाणैर्न विध्यन्ति कतैर्महारथैरभिपूर्णामित्युत्तरत्र सम्बन्धः । बलात-कायबलात। बाहुबलैरवशिक्षालब्धभुजबलेः ॥२०-२२॥ नामिति । अग्निमद्भिः आहिताग्निभिः। गुणवद्भिरनस्यादि । VI मुनि-य इति । ये भयोध्यावासिनः शूराः बाणा धिक्तम् एकान्तन्थम, पुलमिनि वा । " विविक्तौ पूनविजनौ " इत्यमरः । परश्च अपरश्च परापरी तीन जिगते यस्य स तथोक्तः तम् । वंशस्यकाकिया
स्थितं पितृनातूपुत्रादिरहितमित्यर्थः । शब्दवेध्यम् परोन प्रकारे नुएलक्ष्यते । अपरस्परदर्शन एवं विश्चन्तीत्यर्थः । विततं विप्रकोण जनम् । लघुहस्ताः-शीप्रवेधिनः । विशारदाः समर्थाः ॥ २०-२२ ।।
For Private And Personal Use Only
Page #191
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दिना डप्रत्ययः । सहस्ररैः बहुपदैः। सत्ये सत्यवचने रतैः निरतैः। महात्मभिः महामतिभिः । केवलैः ऋषिभिरपि । महर्षिकल्पैः वसिष्टादिंमहर्षितुल्यैः ।। ईषदसमाप्तौ कल्पप्प्रत्ययः । द्विजोत्तमैः आवृतां ताम्, आवासयामासेत्यनुषज्यते । अत्र वंशस्थवृत्ते प्रथमचरणे जगणाभावेनोपजातिवृत्तमिति बोध्यम् ।। आचार्याः प्राहुः- “ तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन ” इति श्रुतिरनेनोपवृह्यते । द्विजोत्तमैः " अष्टवर्षे ब्राह्मण मुपनयीत " इत्युक्तरीत्या कृतोपनयनैः, वेदवडङ्गपारगैः अघीतसाङ्गसशिरस्कवेदैः: अग्रिमद्भिरनुष्ठितयज्ञैः सहस्रदैः यथाशक्तित्राह्मणसात्कृतद्रव्यैः, महात्मभिः महायत्त्रैः, कृततपस्कैरित्यर्थः । गुणवद्भिः शमदमाद्युपेतैः “ शान्तो दान्त उपरतस्तितिक्षुस्समाहितो भूत्वा " इत्युक्त शमदमादिमद्भिः । सत्यरतैः "सत्यस्य सत्यम्" इत्युक्ते ब्रह्मणि भक्तिरूपापन्नज्ञानवद्भिः, केवलैः “तस्माद्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् " इत्युक्तरीत्याना | तस्यां पुर्यामयोध्यायां वेदवित्सर्वसंग्रहः । दीर्घदर्शी महातेजाः पौरजानपदप्रियः ॥ १ ॥ इक्ष्वाकूणामतिरथो यज्वा धर्मरतो वशी । महर्षिकल्पो राजर्षिस्त्रिषु लोकेषु विश्रुतः ॥ २ ॥
10
Acharya Shri Kalassagarsuri Gyanmandir
विष्कृतस्वरूपैः। ऋषिभिः “बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः" इत्युक्तस्वरूपैः । महर्षिकल्पैः “ यत्रर्षयः प्रथमजा ये पुराणाः " इत्युक्तरीत्या सूरिसदृशैः, आवृताम् अवतरिष्यति भगवानत्रेति समागम्य संसेवितां तामावासयामास । यद्वा हे केवल परिशुद्धचित्त ! ऐः त्वमपि वासाय गच्छेति कविराह, तदुपगतेतिवत् ॥ २३ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने पञ्चमः सर्गः ॥ ५ ॥ एवं भगवदवतारयोग्यदेशो दर्शितः, अथ तद्योग्यं पुरुषं दर्शयति सर्गे षष्ठे -तस्यामित्यादि श्लोकचतुष्टयमेकान्वयम् । दशरथः तस्यां वसन् सन् जगत् अपालयत् । स कीदृशः ? वेदं वेदार्थ वेत्तीति वेदवित्, संगृह्णाति धनप्रदानादिना स्वीकरोतीति सङ्ग्रहः । पचाद्यच् । सर्वेषां शूराणां विदुषां च संग्रहः सर्वसंग्रहः । दीर्घदर्शी दीर्घ चिरकालभाविपदार्थं द्रष्टुं शीलमस्यास्तीति तथा । ताच्छील्ये णिनिः । महातेजाः महाप्रतापः “तेजः पराक्रमे प्राणं वर्चस्य चिषि रेतसि " इति रत्नमाला। पुरं भवा जनाः पौराः, जनपदे भवा जानपदाः, ते प्रिया यस्य स तथा ||१|| इक्ष्वाकूणामिति । इक्ष्वाकूणां मध्ये अति रथः बहुभिर्महारथैरेको योद्धा रथी । यज्वा विधिनेष्टवान्। धर्मेषु तटाकखनन रामप्रवर्तनादिषु रतः । वशी स्वाधीनसर्वजनः । “त्रिष्वधीने वशां वाञ्छा गुणयुतैः । केवलैः मुख्यैः ॥२३॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां पञ्चमः सर्गः ॥ ५ ॥ तस्यामिति । सर्ववित
For Private And Personal Use Only
Page #192
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
खा.रा.भू.
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रभुत्वाधीनतासु ना" इति भास्करः । महर्षिकल्पः महर्षितुल्यः । राजर्षिः राजरूपऋषिः । त्रिषु लोकेषु भूर्भुवः स्वलोकेषु विश्रुतः प्रसिद्धः ॥ २ ॥ बलवान चतुरङ्गसमायुक्तः अतएव निहतामित्रः निहतशात्रवः । मित्रवान् प्रशस्तमित्रयुक्तः । विजितेन्द्रियः निषिद्धेषु शब्दादिष्वप्रवर्तितेन्द्रियः । धनै हिरण्यरत्नादिव्याम्बराभरणादिभिः अन्यः तदपेक्षयान्यैः । संग्रहेः संचयैः निधिभिरिति यावत् । शक्रवैश्रवणापमः यथाक्रमम् इन्द्रकुवंरोपमः ॥३॥ यथा मनुः वैवस्वतमनुः लोकस्य परिरक्षिता तथा दशरथ राजा तस्यां वसन् जगद्भूलोकम् अपालयत् ॥ ४ ॥ एवं राजगुणाः उक्ताः लोकपालनं चोकम् । संप्रति पुरपरिपालनमाह तनेति । सत्यं सन्धा अभिप्रायो यस्य तेन त्रिवर्ग धर्मार्थकामान् अनुतिष्ठता अनुसरता पालिता सत्यादिपुरस्सरं त्रिवगार्थ पालितेत्यर्थः ॥ ५ ॥ पालनफलं दर्शयति तस्मिन्नित्यादिना मानवेन्द्रेण धीमतेत्यन्तेन । हृष्टाः वाससौख्येन प्रीताः धर्मात्मानः बहुश्रुतं शास्त्र वलवान्निहतामित्रो मित्रवान् विजितेन्द्रियः । धनैश्च संग्रहैश्चान्यैः शक्रवैश्रवणोपमः ॥ ३ ॥ यथा मनुर्महातेजा लोकस्य परिरक्षिता । तथा दशरथो राजा वसन् जगदपालयत् ॥ ४ ॥ तेन सत्याभिसन्धेन त्रिवर्गमनुतिष्ठता । पालिता सा पुरी श्रेष्ठा इन्द्रेणेवामरावती ॥ ५ ॥ तस्मिन् पुरवरे हृष्टा धर्मात्मानो बहुश्रुताः । नरास्तुष्टा धनैः स्वैः स्वैरलुब्धाः सत्यवादिनः ॥ ६ ॥ नाल्पसन्निचयः कश्चिदासीत्तस्मिन पुरोत्तमे । कुटुम्बी यो सिद्धार्थोऽगवाश्ववन धान्यवान् ॥७॥ कामी वा न कदर्यो वा नृशंसः पुरुषः कचिन । द्रष्टुं शक्यमयोध्यायां नाविद्वान्न च नास्तिकः ॥८॥ श्रवणं येषां ते बहुश्रुताः । स्वैः स्वैः धनैस्तुष्टाः, परधनानभिलाषिण इत्यर्थः । वीप्सया स्ववर्णस्वाश्रमोचितधनमात्रपरिग्रहः सूच्यते । अलुब्धाः दाने प्राप्त लोभरहिताः । सत्यवादिनः सत्यवचनशीलाः, आसन्नितिशेषः ॥ ६ ॥ नेति । तस्मिन्पुरोत्तमे पुरश्रेष्ठे अल्पसन्निचयः अल्पकोशवान्, अगवाश्वधन धान्यवान् असिद्धार्थः धनादिभिरप्राप्तधर्मार्थकामरूपपुरुषार्थः यः कुटुम्बी स कश्चिन्नासीत् । " माता पिता खुप पुत्र पुत्री पत्न्यतिथिः स्वयम् । दशसंख्यः कुटुम्बीति विष्णु द्विजोत्तम । " ॥ ७ ॥ कामीति । कामी कामैकपरः पुरुषः अयोध्यायां क्वचित कोणेऽपि द्रष्टुं न शक्यम् । शक्य सर्वज्ञः । सर्वसंग्रहः सर्वान संगृह्णाति शीकरोतीति तथा || १ || इक्ष्वाकृणामिति । वशी नियतेन्द्रियः ॥२-४॥ तेनेति । सत्याभिसन्धेन सत्यप्रतिज्ञेन ॥ ५ ॥ ६ ॥ नाल्प सन्निचय इति । सतामुत्कृष्टधनानां निचयः सन्निचयः अल्पः सन्निचयो यस्मात्तथा स नास्ति, अगवाश्वधनधान्यवानिति छेदः ॥ ७ ॥ कामीति । कामी कार्यकपरः ।
For Private And Personal Use Only
टी.बा.का.
स० ६
॥५५॥
Page #193
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मिति निपातः । “शक्यमरविन्दसुरभिः” इति कालिदासेनापि प्रयुक्तः । कदर्यो वा द्रष्टुं न शक्यम् । “आत्मानं धर्मकृत्यं च पुत्रदारांश्च पीडयेत् । लोभाद्यः पितरौ भ्रातॄन् स कदर्य इति स्मृतः ॥" नृशंसः क्रूरोऽपि न दृष्टुं शक्यम्। "नृशंसो घातुकः क्रूरः" इत्यमरः । अविद्वान् विद्यारहितः । पर लोको नास्तीति यो मन्यते स नास्तिकः । “अस्ति नास्ति दिष्टं मतिः" इति ठक् ॥ ८ ॥ सर्व इति । अयोध्यायां सर्वे नराः सर्वा नार्यश्च धर्मशील स्वादिविशिष्टा भवन्ति । सुसंयताः सुदु नियतेन्द्रियाः शीलवृत्ताभ्याम् उदिताः उत्पन्नाः, सहजशीलवृत्ता इत्यर्थः । शीलं सत्स्वभावः, वृत्तमाचारः । " शीलं स्वभाव सद्वृत्ते । वृत्तं पद्ये चरित्रे च " इत्युभयत्राप्यमरः । अमलाः निर्मलमनस्काः ॥ ९ ॥ नाकुण्डली | अयोध्यायां न विद्यते एवमुत्तरत्राप्यन्वयः । अल्पभोगवान् अल्पसुखवान्। " भांगः सुखे ख्यादिभृतावहेच फणकापयोः " इत्यमरः । नामृष्टः अनभ्यङ्गस्त्रान
सर्वे नराश्च नार्यश्च धर्मशीलाः सुसंयताः । उदिताः शीलवृत्ताभ्यां महर्षय इवामलाः ॥ ९ ॥ नाकुण्डली नामकुटी नास्रग्वी नाल्पभोगवान् । नामृष्टो नानुलिप्ताङ्गो नासुगन्धञ्च विद्यते ॥ १० ॥ नामृष्टभोजी नादाता नाप्यनङ्गदनिष्कधृक् । नाहस्ताभरणो वापि दृश्यते नाप्यनात्मवान् ॥ ११ ॥ नानाहिताग्निर्नायज्वा न क्षुद्रो वा न तस्करः । कश्चिदासीयोध्यायां न च निर्वृत्तसङ्करः ॥ १२ ॥
Acharya Shri Kalassagarsuri Gyanmandir
शुद्धः नानुलिप्ताङ्ग इत्यत्र सुप्रसुपेति समासः । चन्दनाद्यननुलिप्ताङ्ग इत्यर्थः । अत्रापि नभनुषज्यते । सुगन्धशब्देन कुङ्कुमकस्तूर्यादिकमुच्यते ॥ १० ॥ नामृष्टेति । मृष्टं पूर्णम् अन्नाभावप्रयुक्ताल्पभाजनवानयोध्यायां न दृश्यते । एवमुत्तरत्रापि योज्यम् । दाता प्रकरणादन्नदाता । अङ्गदं बाहुभूषणम्, निष्कमुरोभूषणम्। "साष्टे शते सुवर्णानां हेम्न्युरोभूषणे पले । दीनारंऽपि न निष्कोऽस्त्री" इत्यमरः । ते घरतीति अङ्गदनिष्कधृक् । धृगित्येव पाठः । हस्ता भरणं कटकाङ्गुलीयकादि । अनात्मवान् अजितान्तःकरणः ||११|| नेति । आहिताग्निः अजस्राग्निहोत्री । यज्वापि हि कश्विद्विच्छिन्नानिर्भवति । अयज्वा कदर्यः अतिलोभी, आत्मानं पुचादीच यो वति स कदर्यः । शक्यमिति वस्तुसामान्येन नपुंसकलिङ्गनिर्देशः ॥ ८ ॥ ९ ॥ नाकुण्डलीति । अमृष्टः अनिर्मलशरीरः, | शोभनो गन्धः स्वाभाविकशरीरा मोदी ग्रस्य निष्कमुरोभूषणम् ॥ १० ॥ ११ ॥ नोत । अयज्वानाम यागरहितः, आहिताग्निः केवलाग्न्याधानवान । निर्वृत्तः सङ्करः वर्णसङ्करो यस्य ॥ १२ ॥
For Private And Personal Use Only
Page #194
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भू.
॥५६॥
सोमयागरहितः । क्षुद्रः अल्पविद्यैश्वर्यवान्, तिरस्कारार्ह इति यावत् । निवृत्तः अनुष्ठितः सङ्करः परक्षेत्रे बीजावापादिर्येन सः ॥१२॥ स्वकर्मेति। अध्य टा.बा.कां. यनं जपरूपाध्ययनम्। संयताः सङ्कुचिताः ।। १३॥ नेति । अनृतम् असत्यं कायति वक्तीत्यनृतकः। “के शब्दे" इत्यस्मादात्वे "आतोऽनुपसर्गे कः" || इति कप्रत्ययः। श्रुतं श्रवणम् । भाव निष्ठा । बहुप्रकारशास्त्रश्रवणरहित इत्यर्थः। असूयतीत्यसूयकः।"कण्डादिभ्यो यक" इति यकि धातुसंज्ञायां ।। अशक्तः ऐहिकामुष्मिकार्थसाधनाशक्तः। तदा दशरथराज्यपालनकाले । अनेनायं श्लोको जानपदविषय इति गम्यते, तेनात्र न पौनरुत्याशङ्का ॥१४॥
स्वकर्मनिरता नित्यं ब्राह्मणा विजितेन्द्रियाः । दानाध्ययनशीलाश्च संयताश्च प्रतिग्रहे ॥ १३ ॥ न नास्तिको नानृतको न कश्चिदबहुश्रुतः। नासूयको न वाशक्तो नाविद्वान विद्यते तदा ॥ १४ ॥ नाषडङ्गविदत्रासीन्नावतो नासहस्रदः । न दीनः क्षिप्तचित्तो वा व्यथितो वापि कश्चन ॥ ५॥ कश्चिन्नरो वा नारी वा नाश्रीमान्नाप्यरूपवान् । द्रष्टुं शक्यमयोध्यायां नापि राजन्यभक्तिमान् ॥ १६॥
वर्णेप्वग्र्यचतुर्थेषु देवतातिथिपूजकाः । कृतज्ञाश्च वदान्याश्च शूरा विक्रमसंयुताः ॥ ७॥ नति । पडङ्गानि-शिक्षा कल्पो व्याकरणं निरुक्ति छन्दोविचितिज्योतिपामयनं च । अवतः चान्द्रायणादिवतरहितः । असहस्रदः अबहुप्रदः । दाना ध्ययनत्यत्र विद्यादानमुक्तम्, अत्र हिरण्यादिदानम् । क्षितचित्तः व्याकुलमनम्कः व्यथितः । व्याध्यादिना पीडितः॥ १५॥ कश्चिदिति । अामान् कान्तिरहितः। अपवान सौन्दर्यरहितः । नारीपक्षे अश्रीमती अरूपवती अभकिमती चेत्यूह्यम् । राजनि दशरथं अभक्तिमान भक्तिरहितः भक्तिरधिक मान्यविषयस्त्रहः ॥ १६॥वणेष्विति । अये भवोऽव्यः । “अगायत"ब्राह्मणः स चतुथों येषां तेषु वर्णषु वर्तमानाः नराः । देवतातिथिपूजकाः शूद्राणां देवतापूजा तान्त्रिकमन्त्रण, अतिथिपूजनं हिरण्यादिदानेन । कृतज्ञाः उपकारज्ञाः । वदान्याः दानशीण्डाः। "वदान्या दानशाण्डः स्यात्"।
॥६॥ परिग्रह-स्वभार्यायां मयताः नियताः॥१॥ नेति । अननः अन्तवादी ॥१४॥ ननि । क्षिप्रचिनः विक्षिनचिनः॥१॥१६॥ प्रथमं गजानं स्तुन्वानन्तरं बाह्मणप्रशंसा
परमा इनि नार्थयार ।
For Private And Personal Use Only
Page #195
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
इति विश्वः । शूराः ब्राह्मणेष्वध्ययनशूरत्वम् । विक्रमसंयुताः पराक्रमसंयुताः, ब्राह्मणानां पराक्रमी वादकथासु । आसन्निति शेषः ॥१७॥ दीघेति । तम्मिन् पुरोत्तमे सर्वे नराः धर्म सत्यं च संश्रिताः, अतएव हेतोः दीर्घायुषः स्त्रीभिः पुत्रपौत्रैश्च संयुताः आसन् ॥ १८ ॥ क्षत्रमिति क्षत्रं क्षत्रियजातिः ब्रह्ममुखं ब्राह्मणप्रधानमासीत्. तदाज्ञानुवर्तीति यावत् । "मुखं निःसरणे वक्त्रे द्वायुपायप्रधानयोः" इति यादवः वैश्याः क्षत्रमनुव्रताःक्षत्रस्यानुवर्तिनः॥el शुद्रास्त्रीन् वर्णानुपचारिणः त्रयाणां वर्णानासुपचारशीलाः सन्तः स्वधर्मनिरता आसन् ॥१९॥ एतत्सर्व दशरथपालनकृतमित्याह-सेति ॥२०॥ योधाना| मिति। अग्निकल्पानां शौतिशयादानितुल्यानाम्, पेशलानामकुटिलानाम् । अमर्षिणां पराभिभवासहिष्णूनाम् । कृतविद्यानां शिक्षितशस्त्रास्त्रादिविद्या। दीर्घायुषो नराः सर्वे धर्म सत्यं च संश्रिताः। सहिताः पुत्रपौत्रैश्च नित्यं स्त्रीभिः पुरोत्तमे ॥ १८ ॥ क्षत्रं ब्रह्ममुखं चासीद्वैश्याः क्षत्रमनुव्रताः । शूद्राः स्वधर्मनिरतास्त्रीन्वर्णानुपचारिणः ॥ १९ ॥ सा तेनेक्ष्वाकुनाथेन पुरी सुपरि रक्षिता । यथा पुरस्तान्मनुना मानवेन्द्रेण धीमता ॥२०॥ योधानामग्निकल्पानां पेशलानाममर्षिणाम् । सम्पूर्णा कृतविद्यानां गुहा केसरिणामिव ॥२३॥ काम्भोजविषये जातैाहीकैश्च हयोत्तमैः । वनायजैनदीजैश्च पूर्णा हार
हयोत्तमैः ॥२२॥ विन्ध्यपर्वतजैर्मत्तैः पूर्णा हैमवतैरपि । मदान्वितैरतिबलैर्मातङ्गैः पर्वतोपमः ॥२३॥ नाम् । योघानां भटानाम् । “पूरणगुण-" इत्यादिना पष्ठी।सा पुरी योधैः सम्पूर्णा, गुहा केसरिभिः सिंहरिव, तथा दुर्द्धर्षाभूदित्यर्थः ॥२१॥ एवं चतुरङ्ग ।। सम्पत्तिषु पदातिसम्पत्तिमुक्त्वा तुरङ्गसम्पत्तिमाह-काम्भोजेति। काम्भोजविषये काम्भोजाख्यदेशे जातैः, बाह्रींकः बाह्रीकदेशभवैः। "तत्र भवः' इत्यण । वनायुजैःवनायुदेशजातैः, नदीजैः सिन्धुदेशोद्भवः, हरेरिन्द्रस्य यो हरिहयः उच्चैःश्रवास्तद्वदुत्तमः हरिहयोत्तमरश्वश्रेष्टेःसा पूर्णाभवत् ।।२२॥ गजसम्पत्ति माह--विन्ध्येत्यादिना, लोकद्वयमेकान्वयम् । मत्तैर्विन्ध्यपर्वतजैर्मातङ्गै हैमवतैः हिमवति जातैः । “तत्र जातः" इति शैषिकोऽण । मदान्वितैः अतिबलैः कृता । इदानी क्षत्रियादयस्त्रयो वर्णाः प्रशस्यन्ते-वर्णेष्वत्र्यचतुर्थेवित्यादित्रिभिः श्लोकः । अश्याब्राह्मणाश्चतुर्था येषां वर्णानां ते अग्र्यचतुर्थाः ॥१७॥१८॥ क्षत्रमिति।
क्षत्रं ब्रह्ममुख ब्राह्मणानुवर्तीत्यर्थः । वैश्याः क्षत्रमनुव्रता:-क्षत्रस्यानुसारिणः, त्रीन वर्णान त्रयाणां वर्णानामुपचारिणोऽभवन्निति शेषः ॥१९॥२०॥ योधानामिति । १. योधैः पूर्णत्यर्थः । पेशलानां कुशलानां कृतविद्यानामभ्यस्तविद्यानाम् ॥ २१ ॥ काम्भोजेति । वनायुजैः बनायुदेशजातहरिहयोत्तमैः-हरिहयः उच्चैःश्रवाः तद्वदुत्तमः,
For Private And Personal Use Only
Page #196
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
.
वा.रा.भ.
मातङ्गैगजेरपि पर्वतोपमः।।२३॥ ऐरावतकुलीनः ऐरावतकुलोद्भवैः । “कुलात् खः" । द्विपैश्च महापद्मः पुण्डरीकाख्या दिग्गजः तस्य कुलं येषां तैः । दिपेश्च अञ्जनात् वरुणदिग्गजात निष्पन्नपिरपि, वामनात् यमदिग्गजानिष्पन्नः द्विपैरपि सा पूर्णासीत्॥२४॥ भद्रेरित्यादिसाश्लोक एकान्वयः। भद्राः मन्द्राः मृगाश्चेति गजजातित्रयम् । "भद्रो मन्द्रो मृगश्चेति विज्ञयात्रिविधा गजाः।" इति हलायुधः। भद्रमन्द्रो भद्रमृगो मृगमन्द्रश्चेति द्विप्रकृतिका सङ्कीर्ण जातयस्तिस्रः, भद्रमन्द्रमृगास्त्रिप्रकृतिकाः सङ्कीर्णगजाः । तल्लक्षणमुक्तं वैजयन्त्याम्-"अङ्गप्रत्यङ्गभद्रत्वं संक्षिप्तं भद्रलक्षणम् । पृथुत्वं शथता स्थौल्य संक्षिप्तं मन्द्रलक्षणम् ॥ तनुप्रत्यङ्गदीश्च प्रायो मृगगुणो मतः । भद्रमन्द्रो भद्रमृगो भद्रमन्द्रमृगोपि च । मृगमन्द्रादयोप्येवमिति सङ्करजातयः॥” इति ।
ऐरावतकुलीनैश्च महापद्मकुलस्तथा । अञ्जनादपि निष्पन्नैमिनादपि च द्विपैः ॥ २४॥ भट्टैमन्द्रेमुंगेश्चैव भद्रमन्द्र | मृगैस्तथा । भद्रमन्द्रर्भद्रमृगैर्मंगमन्द्रेश्च सा पुरी। नित्यमत्तैः सदा पूर्णा नागैरचलसन्निभैः ॥ २५॥ सा योजने
च द्वे भूयः सत्यनामा प्रकाशते । यस्यां दशरथो राजा वसन जगदपालयत् ॥ २६ ॥ एवम्भूतनित्यमत्तैरचलसन्निभैः नागैः सा सदा पूर्णाभवत् ॥२५॥ अतिरथमहारथादिशब्दैः रथसम्पत्तिरपि सूचिता। एवं चतुरङ्गबलसम्पत्त्या न नगर मात्रमप्रधृष्यम्, किन्त्वभितो द्वे योजने दुर्गमे इत्याह-सति । सा नगरी भूयः नगरात् बहिरपि द्वे योजनेद्वयोर्योजनयोः। अन्यन्तसंयोगे द्वितीया । सत्य नामा यथार्थनामा अयोध्यानामा। " डाबुभाभ्यामन्यतरस्याम्" इति डाप् । अत्र हेतुमाह यस्यामिति । योजनत्रयविस्तारवत्यां तस्यां मध्ये योजन नदीजैः सिन्धुनदीसमुद्भवः ॥ २०-२४ ॥ विन्ध्यहिमवदादिजाताना गजानां सङ्कीर्णानां च सम्पत्तिमाह-भद्रेरिति । भद्रादयो गजविशेषाः । यथाह हलायुधः
“भद्रो मन्द्रो मृगश्चेति विज्ञेयाखिविधा गजाः" इति । भद्रमन्द्रमृगः त्रिप्रकृतिका सङ्कीणों गजः, तथा भद्रमन्द्रो भद्रमृगो मृगमन्द्रश्च ॥ २५॥ सा योजनेति । MI मुनि-मरिति । तलक्षणम् " पोलन सप्त माप दे पमष्टीच हस्ताः पारणाहमानम् ! एकदिवास्थ मन्द्रभद्रो सङ्कीर्णनागोऽनिसनप्रमाणः ॥" अब पूपाय मापस जम्प लक्षणमुनम्, मगाया। जप्रमाणात एकहस्तमात्रबद्धी मन्डाग्याज युवते । मन्द्रायगजात विहस्तानी भद्रम्पाज इन्युस्यते । भद्राम्या जान निस्दी भद्रमन्दमागम्यगज इस्युस्यने । भडमन्द्रः महास्यराज औजयदेण्या
17॥७॥ परिणाहादिप्रमागैर्मन्द्राख्यगजस्य औनपद पारणाहादिप्रमाणथ युका गजाः भानन्द्राः । मद्रनग: मद्रास्यमुगाम्ययोजयोः प्रमाणयुका गज' मद्रनगाः ते: । मृगमन्त्रः मृगाम्यमन्द्राख्ययोगंजयोः प्रमाण युक्ता मजा: मामन्द्राः तः । सङ्कीर्णनागाः इतम्माजाः अनियतप्रमाणाः ॥ २२ ॥
For Private And Personal Use Only
Page #197
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
·
इयमत्यन्तं योद्धुमशक्येत्यर्थ इत्यप्याहुः॥ २६॥ पालनं चाब्रादनपूर्वक मित्याशयेनाह - तामिति ॥ २७॥ सर्वोतमर्थ संक्षेपेण सगन्ति पुनर्दर्शयति- तामिति । अर्गलं नाम कवाट निश्चलत्वाय तिनिबद्धो दारुविशेषः । “तद्विष्कम्भोऽगलं न ना” इत्यमरः । शिवां मङ्गलवतीम् । वंशस्थापजातिवृत्तम् ||२८|| इति श्रीगोविन्दराजविरचिते श्रीरामायणभूपणं मणिमञ्जीराख्याने बालकाण्डव्याख्याने पष्टः सर्गः ॥ ६ ॥ अथोक्तगुणसम्पन्नस्य दशरथस्य धर्मा |नुष्ठानसहायसाधिष्ठसचिवसम्पत्ति दर्शयति सप्तमे-तस्येत्यादि । महात्मनः महामतेः तस्य इक्ष्वाको दशरथस्य तद्वंशजत्वात्तच्छन्दः । मन्त्रज्ञाः काय विचारज्ञाः । इङ्गितं पराभिप्रायः तं मुखविकाससङ्कोचव्यङ्ग्यवचनादिभिजनन्तीति इङ्गितज्ञाः । अमात्याः अमा राज्ञः सर्वराज्यव्यापारेषु सहभवन्ती
पुरी स महातेजा राजा दशरथो महान् । शशास शमितामित्रो नक्षत्राणीव चन्द्रमाः ॥ २७ ॥ तां सत्यनामां दृढतोरणार्गलां गृहैर्विचित्रैरुपशोभितां शिवाम् । पुरीमयोध्यां नृसहस्रसंकुलां शशास वै शक्रसमी महीपतिः ॥ २८ ॥ इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षष्टः सर्गः ॥ ६ ॥
तस्यामात्या गुणैरासन्निक्ष्वाकोस्तु महात्मनः । मन्त्रज्ञाचेङ्गितज्ञाश्च नित्यं प्रियहिते रताः ॥ १ ॥ अष्टौ वभूव वीरस्य तस्यामात्या यशस्विनः । शुचयश्चानुरक्ताश्च राजकृत्येषु नित्यशः ॥ २ ॥ धृष्टिर्जयन्तो विजयः सिद्धार्थी ह्यार्थसाधकः । अशोको मन्त्रपालश्च सुमन्त्रश्चाष्टमोऽभवत् ॥ ३ ॥
त्यमात्याः । “अव्ययात्त्यप्” । गुणैः वक्ष्यमाणमन्त्रिगुणैः उपेता आसन् ॥ १ ॥ “मन्त्रिणः सप्त वाष्टौ वा प्रकुर्वीत परीक्षितान् " इति मनुनोक्तरीत्याहअष्टाविति । शुचयः सर्वात्मना स्वामिद्रोह चिन्तारहिताः, नित्यशः राजकृत्येषु तदनुष्टानेषु अनुरक्ताः तत्पराः, अष्टावमात्या बभूवुः ॥ २ ॥ तेषां नामानि दर्शयति- धृष्टिरिति । धृष्टिः प्रथमोऽभवत् जयन्तो द्वितीयोऽभूत् इति क्रमेण योजयित्वा सुमन्त्रोऽष्टमोऽभवदिति योज्यम् ॥ ३ ॥ सा पुरी अन्तर्द्वयोर्योजनयोर्भूयः सत्यनामा अतिशयेन योद्धुमशक्येत्यन्वर्थनामेत्यर्थः ॥ २६ ॥ २७ ॥ तामिनि । दृढतारणार्गलाम् अगलंनाम कवाटावष्टम्भक तिर्यक्स्थापितो दारुविशेषः ॥ २८ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायां बालकाण्डव्याख्यायां षष्ठः सर्गः ॥ ६ ॥ तस्यामात्या इति । गुणैः प्रज्ञादिभिः मन्त्रज्ञा राजकार्यविचारात्मकं मन्त्रं जानन्नीति तथा । प्रियम्य राज्ञः हिते रताः । इङ्गिनज्ञाः मुग्वत्रिकासादिलिङ्गैः पराभिप्रायवेदिनः ॥ १ ॥ अष्टाविति । शुचयश्चानुरक्ताश्व राज्यकार्येषु नित्यशः इत्यनेन स्वप्रयोजनं विहाय स्वामिकार्यनिग्नत्वमुच्यते ॥ २ ॥ ३ ॥
For Private And Personal Use Only
Page #198
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
चा.रा.भ.
॥॥
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
ऋत्विजाविति । वसिष्ठः वामदेवश्च द्वौ ऋषिसत्तमौ ऋत्विज पुरोहितो अभिमतो प्रधानौ आस्ताम् तथा अभिमताः अपरे मन्त्रिणः ऋत्विजः जावा लिप्रभृतयश्चासन् ||४|| अथ मन्त्रिगुणान् प्रपञ्चयति सर्गशेषेण विद्येति । विद्यासु आन्वीक्षिकीप्रभृतिषु विनीताः शिक्षिताः ह्रीमन्तः अकृत्यकरणेषु लज्जावन्तः कुशलाः नीतौ समर्थाः, नियतेन्द्रियाः अविहितविषयेभ्यो निवृत्ताः श्रीमन्तः लक्ष्मीसमृद्धाः, महात्मानः महाबुद्धयः, शास्त्रज्ञाः नीति शास्त्रज्ञाः, दृढविक्रमाः अप्रतिहतपराक्रमाः ॥ ५ ॥ कीर्तिमन्त इति । प्रणिहिताः राजकृत्येष्वप्रमत्ताः यथावचनकारिणः यथोक्तवन्तस्तथैव कुर्वन्ति, न तु" मनस्यन्यद्वचस्यन्यत् कर्मण्यन्यत् " इति न्यायत इति भावः । तेजःक्षमायशांसि प्राप्ताः । “ द्वितीया श्रित-" इत्यादिना समासः । अत्र ऋत्विजौ द्वावभिमतौ तस्यास्तामृषिसत्तमौ । वसिष्ठो वामदेवश्च मन्त्रिणश्च तथाऽपरे ॥ ४ ॥ विद्याविनीता ह्रीमन्तः कुशला नियतेन्द्रियाः । श्रीमन्तश्च महात्मानः शास्त्रज्ञा दृढविक्रमाः ॥ ५ ॥ कीर्तिमन्तः प्रणिहिता यथावचनकारिणः । तेजः क्षमायशः प्राप्ताः स्मितपूर्वाभिभाषिणः । क्रोधात्काभार्थहेतोर्वा न ब्रूयुरनृतं वचः ॥ ६ ॥ तेषामविदितं किञ्चित् स्वेषु नास्ति परेषु वा । क्रियमाणं कृतं वापि चारेणापि चिकीर्षितम् ॥ ७॥ कुशला व्यवहारेषु सौहृदेषु परीक्षिताः । प्राप्तकालं तु ते दण्डं धारयेयुः सुतेष्वपि ॥ ८ ॥
यशः प्रतापक्षमाजन्या प्रथा । कीर्तिमन्त इत्यत्र कीर्तिस्तु मन्त्रज्ञताकृता प्रथा । स्मितपूर्वाभिभाषिण इत्यनेन निर्मत्सरत्वमुच्यते । जासनू, मन्त्रिण इति श्लोकद्रयशेषः । क्रोधादिति अर्द्धमेकान्वयम् । क्रोधाद्वा कामहतार्थताव अनृतमसत्यं वचो न ब्रूयुः ॥ ६ ॥ तेषामिति । तेषां मन्त्रिणां स्वेषु स्वराष्ट्रीयवृत्तान्तेषु परेषु परराष्ट्रीयवृत्तान्तेषु च कृतं क्रियमाणम्. चिकीर्षितं कर्त्तुमिष्टम् करिष्यमाणमिति यावत् । यत्किञ्चिदपि वा वृत्तं चारेण चारमुखेन अविदितं नास्ति, सर्वोऽपि स्वराष्ट्रपरराष्ट्रवृत्तान्तभेदस्तैर्ज्ञाति इत्यर्थः ॥ ७ ॥ कुशला इति । व्यवहारेषु निश्चितार्थप्रतिपादनेषु ऋत्विजाविति । प्रधानऋत्विजोर्वसिष्ठवामदेवयोरपि मन्त्रिमध्ये पाठात् मन्त्रपर्यालोचनायामप्यन्तर्भावो द्योत्यते ॥ ४॥ विद्येति । विद्याविनीताः विद्यया विनीताः । शस्त्रज्ञाः शस्त्रप्रयोगतिपादूकधनुर्वेदविद् इत्यर्थः । दृविक्रमाः शास्त्रप्रयोगादिना पराभिभवसामर्थ्यवन्तः । प्रणिहिताः सर्वेष्वपि कार्येषु सावधानाः । कामार्थ हेतोः काम हेतोरर्थहेतोरिति हेतुशब्दः प्रत्येकं सम्बध्यते ॥ ५ ॥ ६ ॥ तेषामिति । चारेण हेतुना अविदितं किञ्चिन्नास्तीति संबन्धः । स्वेषु नाम्नि परेषु वा स्वकी नमुखेन सर्वं जानन्नीत्यर्थः ॥ ७ ॥ कुशला इति । सोहदेषु मित्रभावेषु । प्राप्तकालम् अवसर प्राप्तं दण्डम् ॥ ८ ॥
[
For Private And Personal Use Only
टी.बा.कां.
२०७
||५८
Page #199
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
कुशलाः समर्थाः। सोहृदेषु विषयेषु परीक्षिताः राज्ञा बहुधा परीक्षितास्ते मन्त्रिणः सुतेष्वपि प्रातकालं प्राप्तमापराधत्वलक्षणकालम्. दण्डं धारययुः प्रवर्तयेयुः ॥ ८॥ कोशेति । कोशस्य अर्थनिचयस्य. सङ्ग्रहण सम्पादने । बलस्य चतुर्विधसैन्यस्य । परिग्रह अर्थप्रदानेन संरक्षण च युक्ता अवहिता स्सन्तः अहितं शत्रुमपि, अदूषकम् अनपराधिनं न विहिस्युः न पीडयेयुः । शकि लिङ् ॥९॥वीराश्चति । वीराः शनिवारणक्षमाः। नियतीत्साहाः शत्रुजये नित्योत्साहाः। राजशास्त्रं नीतिशास्त्रम् अनुष्ठिताः अनुष्ठितवन्तः, अतएव विषयवासिनाम्-स्वराज्यवासिनाम्, शुचीनां साधूनां नित्यं रक्षितारः, अशुचीनां तु निहन्तार इति च सिद्धम् । ते आसन्नित्यनुपच्यते ॥ १० ॥ब्रह्मेति । ब्रह्म बाह्मणान् शत्रं क्षत्रियांश्च आहिसन्तः विनापराधं तत्त्वमनप हरन्तः । सत्यप्यपराधे पुरुषस्य अपराधिनः, बलाबलम् अपराधतारतम्यं शक्तितारतम्यं वा संप्रेक्ष्य अपराधगुरुत्वं सुतीक्ष्णदण्डाः अपराधाल्पव नृदु
कोशसंग्रहणे युक्ता बलस्य च परिग्रहे । अहितं वापि पुरुषं न विहिंस्यरदूषकम् ॥९॥ वीराश्च नियतोत्साहा राजशास्त्रमनुष्टिताः । शुचीनां रक्षितारश्च नित्यं विषयवामिनाम् ॥ ३ ॥ ब्रह्मक्षत्रमहिंसन्तस्ते कोशं समपूरयन् । सुतीक्ष्णदण्डाः मंप्रेक्ष्य पुरुषस्य कलावलम् ॥ 1 ॥
शुचीनामेकबुद्धीनां सर्वेषां संप्रजानताम् । नासीत्पुरे वा राष्ट्रे वा मृपावादी नरः क्वचित ॥ १२ ॥ दण्डाश्च । शक्तत्वे सुतीक्ष्णदण्डाः अशक्तत्वे मृदुदण्डाश्च काशं समपूरयन् ॥ ११॥ अथ मन्त्रिगुणसम्पत्तिफलं दर्शयनि-शुचीनामिन्यादिशाकद्रयन । शुचीनाम् एकम्पकरणत्रयवताम् । एकबुद्धीनाम् एककण्ठानां संवेषां मन्त्रिणां. संप्रजानतां राज्यतन्वं विचारयताम् । भावलक्षणमाम्यर्थं पष्टी । “पष्ठी चानादरे" इत्यत्र योगविभागेन। सर्वेषु मन्त्रिषु राज्यतन्त्रं विचारयत्स्वित्यर्थः । पुरे वा राष्ट्र वा कचित्कोणऽपि मृषावादी असत्यवादी नरो नासीत् ॥ २॥ कोशेति । कोशसंग्रहणे अर्थसंपादने अहितमप्यदृषकम् अनपगधिनम, न विहिस्युः, शत्रुमप्यन पराधिनं न दण्डयन्तीत्यर्थः ॥९॥ बोगश्चति । गजशाम्यमन ष्ठिता:-नीतिशा खानुसारिणः ॥ १० ॥ ब्रह्मेति । अभिपरयन्निति अभाव आपः । पुरुषम्य बलाबलं मंप्रेक्ष्य, सुनीणदादाः " देशकालवयाशनीम्मनिया दण्डकर्मणि" इति वचनात् ॥ ११ ॥ शुचीनामित्यादी भावलक्षणं मतम्यर्थ षष्ठी । एक द्वीनामेकमन्यवनां सप्वमात्यायकमन्यमुपगनेषु मत्स् पूरे ग बा| भूषावादी नरो नास्तीति योजना ॥ १२ ॥
For Private And Personal Use Only
Page #200
--------------------------------------------------------------------------
________________
Shri Mahave Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
रा.रा.भ.
कश्चिदिति । किञ्च तत्र पुरराष्षु कश्चित्ररः दुष्पः कुटिलः पग्दास्तश्च नामीत्, अन्युत यद्राष्ट्र पुरवरं च तत् सर्व प्रशान्तमेव आशीत टी.
नगरजनपदवासिनः मवेऽप्यन्यायाधर्मरहिता एवासन इत्यर्थः ।। १३॥ पुनस्ताविशेषयति-सुवासस इत्यादिना साईनोकत्रयण । सुवाससः शुभ्र प्रवाससः सुवेपाः शोभनालङ्काराः. सुशीलिनः सुसदृत्ताः. नरेन्द्रस्य स्वामिनः हितार्थ नयचक्षुपा जाग्रतः जागरूकाः, सर्वदा नीतिषु दत्तानचाना इत्यः ॥ १४ ॥ गुराविति । गुरौ गुरुषु । जात्येकवचनम् । गुणगृहीताः गृहीतगुणाः. गुणमात्रग्राहिणो दोपमपश्यन्त इत्यर्थः। पराक्रम तिपय पस्याताः, विदे
कश्चिन्न दुष्टस्तत्रासीत् परदाररतो नरः । प्रशान्तं सर्वमेवासीद्राष्ट्र पुरवरं च तत् ॥ १३॥ सुवास सुवेषाश्च ते च सर्वे सुशीलिनः । हितार्थं च नरेन्द्रस्य जाग्रतो नयचक्षुष ॥ १४॥ गुरौ गुणगृहीताश्च प्रख्याताश्च पराक्रमे। विदेशेप्वपि विज्ञाताः सर्वतो बुद्धिनिश्चयात् ॥ १५॥ सन्धिविग्रहतत्त्वज्ञाः प्रकृत्या सम्पदान्विताः । मन्त्रसंवरणे शक्ताः श्लक्ष्णास्मुक्ष्मासु बुद्धिपु ॥ १६ ॥ नीतिशास्त्रविशेषज्ञाः सततं प्रियवादिनः ॥ १७ ॥ ईदृशैस्तैरमात्यैश्च राजा दशरथोऽनघः । उपपन्नो गुणोपेतैरन्वशासदसुन्धराम् ॥ १८॥ शेषु देशान्तरेप्वपि सर्वतः सर्वत्रातीतानागतविपयेषु. बुद्धिनिश्चयात् निश्चयरूपबुद्धहेतोः विज्ञाताः विख्याताः।।१५॥ सन्धीति । सन्धिः सामन्तः समाधान नम् , विग्रहः तैः कलहः, तयोस्तत्त्वं देशकालाधुचितत्वम् तजानन्तीति तथा । उक्तं च मनुना-"यदा वेवाल्पिका पीडा तदा सन्धि समाश्रयेत् ।। अभ्युच्छ्यो यदात्मानं तथा मन्येत विग्रहम्।।" इति । प्रकृत्या स्वभावेन, सम्पदा ऐश्वर्यण अन्विताः, सम्पदभावे तचापलनान्यथा कुर्युरिति भावः। मन्त्रो राधकार्यचिन्ता, तस्य संवरणे बहिरप्रकटने शक्ताः, सम्पत्कार्यमिदम् । सूक्ष्मासु बुद्धिषु सूक्ष्मार्थविशेषविचारेषु अक्षणाः अपरुपाः, सद्यःप्रतिभावन्त । इत्यर्थः ॥ १६॥ नीतिशास्त्रेति । नीतिशास्त्रविशेषज्ञाः नीत्या शासनविशेषज्ञाः "ग्रन्थशासनयोः शान्त्रम्” इति भास्करः । सततं राज्ञः प्रियवादिनः, हितवचनस्यैव राज्ञः प्रियत्वात् । आसन्निति पूरणीयम् ॥ १७॥ ईदृशैरिति । इदृशैः उक्तगुणविशिष्टेः गुणोपतेः उक्तगुणातिरिक्तगुणोपेतैः तैः अमात्यैः ॥९॥ प्रशान्तम-निर्बाधम् ॥ १ ॥ अमात्यानेव विशिनष्टि-सुवासस इति ॥ १४ ॥ गुणेति । गुणागुणगृहीनाः गृहीनगुणदोषाः । अयं गुणवान अयं दोषवानिति ज्ञान
१ गुणागुणगृहोताच इति तायपाठः ।
For Private And Personal Use Only
Page #201
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
उपपन्नः । अनघः व्यसनरहितः । उक्तं मनुना -“दश कामसमुत्थानि तथाष्टौ क्रोधजानि च । व्यसनानि दुरन्तानि प्रयंत्रन विवर्जयेत् ॥ " इति । व्यसन स्वरूपं चोक्तम्- "मृगयाक्षी दिवास्वापः परिवादः स्त्रियो मदः । तौयधिकं थाट्या च कामजां दशको गुणः ॥ पैशुन्यं साहसं द्रोह ईप्यासूयार्थदूषणे। वाग्दण्डनं च पारुष्यं क्रोधजोऽपि गुणोऽष्टकः॥” इति । दृशस्थां राजा वसुन्धरां भूमिम् । अन्वशासदिति लुङ । “सर्तिशास्त्यतिभ्यश्च" इत्याह ॥ १८ ॥ अवेक्षमाण इति कयमेकान्वयम् । चारेण चक्षुःस्थानीयन अवक्षमाणः स्वपरराष्ट्र वृत्तान्तान् पश्यन् । जात्येकवचनमिदम् अनेकचाज्ञयन्ववच अवेक्षमाणश्चारेण प्रजा धर्मेण रञ्जयन् । प्रजानां पालनं कुर्वन्नधर्म परिवर्जयन् ॥ १९ ॥ विश्रुतस्त्रिषु लोकेषु वदान्यः सत्यसङ्गरः । स तत्र पुरुषव्याघ्रः शशास पृथिवीमिमाम् ॥ २० ॥ नाध्यगच्छद्विशिष्टं वा तुल्यं वा शत्रुमात्मनः । मित्रवान्नतसामन्तः प्रतापहतकण्टकः । स शशास जगद्राजा दिवं देवपतिर्यथा ॥ २१॥ मन्त्रिभिर्मन्त्रहिते नियुक्त वृतोऽनुरक्तैः कुशलैः समर्थेः । स पार्थिवो दीप्तिमवाप युक्तस्तेजोमयैर्गोभिरिवोदितोऽर्कः ॥ २२ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तमः सर्गः ॥ ७ ॥
नात् । यथाह मनुः- " वने वनचराः कार्या श्रमणाटविकादयः । परप्रवृत्तिज्ञानार्थं शीघ्राश्वारपरम्पराः ॥” इति । धर्मेण दण्डयदण्डनादिना प्रजा रञ्ज यन् आह्लादयन, पालनमनिष्टनिवृत्तिपूर्वकेष्टप्रापणम् । अधर्मम् अदण्डचदण्डनादि विश्रुतः दानविक्रमादिभिः प्रसिद्धः । वदान्यः दानशीलः । सत्य सङ्गरः सत्यप्रतिज्ञः । “सङ्गरो ना क्रियाकाले प्रतिज्ञाविपदोर्युधि । " इति यादवः । सः पुरुषव्याघ्रः पुरुषश्रेष्ठः । तत्र अयोध्यायाम् वसन्निति शेषः | ॥ १९ ॥ २० ॥ नाध्यगच्छदिति । विशिष्टमधिकं तुल्यं वा आत्मनः शत्रुं नाध्यगच्छत् न ज्ञातवान् । तत्र हेतुमाह-मित्रवान् नतसामन्तः पादानत समानसीभाधिपतिकः । प्रतापेन हताः कण्टकाः शत्रवो यस्य स तथा । " वेणी द्रुमा रोमाञ्च क्षुद्रशत्रौ च कण्टकः।” इति यादवः । स इति शेषः । उक्तमर्थ सदृष्टान्तमाह- स इति अर्द्धमेकम् ॥ २१ ॥ सर्गार्थं सङ्ग्रहेण दर्शयति-तैरिति । मन्त्रहिते मन्त्रे हितं च नियुक्तैः कुशलैः बुद्धिकुशलैः समर्थः वन्तः ॥ १५ ॥ सन्धीति । मन्त्रसंवरणे मन्त्ररक्षणे सक्ष्मासु बुद्धिषु शक्ताः सूक्ष्मार्थविषयेषु निश्वयेषु शक्ताः ॥ १६-१८ ॥ अवेक्षमाण इति । स्त्रेषु परेषु च वृत्तान्त मितिशेषः ॥ १९ ॥ विश्रुत इति । सत्यसङ्गरः सत्यप्रतिज्ञः ॥ २० ॥ नेति । नाध्यगच्छत् न ज्ञातवान् । पाण्टकः इति पाठे - प्रतापेन समन्तान्निहन कण्टक इत्यर्थः ॥ २१ ॥ तैरिति । मन्त्रहिते निविधैः मन्ये हिते च निविष्टः कुशलैः सूक्ष्मार्थदर्शननिपुणैः समर्थस्तत्साधनशक्तैः गोभिर्मयूखैस्तेजोमयैः पराभिभव
For Private And Personal Use Only
Acharya Shri Kalassagarsuri Gyanmandir
יי
Page #202
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
वा. रा. भ. ॥६०॥
www.kobatirth.org
कार्यकरणसमर्थैः मन्त्रिभिर्वृतः नृपः । तेजांमयैः, स्वार्थे मयट । गांभिः किरणैर्युक्तः उदितोऽर्कः बालसूर्य इव दीप्तिमवाप । त्रिष्टुपजातिवृत्तम् ॥२२॥ ॐ टी.बा.का. इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने सप्तमः सर्गः ॥ ७ ॥ एवं धार्मिकत्वेन दशरथस्य भगवदवतार योग्यत्वमुक्त्वा अथ तदुपयुक्ततदाराधनोपक्रमं दर्शयत्यष्टमे तस्येति । उत्तरश्लोकवक्ष्यमाणचिन्ता युक्तेति सूचयितुं राज्ञां विशेषणानि । तप्यमानस्य तपश्वरतः । यद्वा पुत्रोत्पादनानुगुणदृष्टसामग्रीसत्त्वेऽपि पुत्राभावात् परितप्यमानस्य ॥ १ ॥ चिन्तयानम्येति । चिन्तयानस्य पुत्रान्पत्त्युपायं मार्ग
म० ८
तस्य त्वेवंप्रभावस्य धर्मज्ञस्य महात्मनः । सुतार्थ तप्यमानस्य नासीद्वंशकरः सुतः ॥ १ ॥ चिन्तयानस्य तस्यैवं बुद्धिरासीन्महात्मनः । सुतार्थी वाजिमेधेन किमर्थं न यजाम्यहम् ॥ २ ॥ स निश्चितां मतिं कृत्वा यष्टव्यमिति बुद्धिमान् । मन्त्रिभिस्सह धर्मात्मा सर्वरेव कृतात्मभिः ॥ ३ ॥ ततोऽब्रवीदिदं राजा सुमन्त्रं मन्त्रिमत्तमम् । शीघ्रमानय मे सर्वान् गुरुंस्तान सपुरोहितान् ॥ ४ ॥ ततः सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः । समानयत् स तान् सर्वान समस्तान वेदपारगान् ॥ ५ ॥ सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् । पुरोहितं वसिष्टं च ये चान्ये द्विजसत्तमाः ॥ ६ ॥
Acharya Shri Kalassagarsuri Gyanmandir
माणस्य । मुगभाव आर्पः । एवं वक्ष्यमाणरीत्या न यजामि नायाक्षिपम् ॥ २ ॥ स इत्यादि लोकद्वयमकान्त्रयम् । कृतात्मभिः पर्याप्तबुद्धिभिः "कीबे कृतं युगेऽपि स्यात् फलपर्याप्तयोरपि ।" इति भास्करः ||३|| तान् प्रसिद्धान् ॥ ४॥ तत इति । त्वरितं तत्क्षण एव । त्वरितविक्रमः स्वस्तिगमनः समस्तान् संमिलितान् समानयत् राजगृहमिति शेषः॥ ५ ॥ गुरूनेवाह - सुयज्ञमिति । समानयदिति पूर्वेणान्वयः । सुयज्ञादीनां गुरुन्यमान्विज्यकरणात् ॥ ६ ॥ सामभ्यंप्रचुरैर्मन्त्रविशेषमेतत ॥ २२ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीगमायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां मतमः सर्गः ॥ ॥ तस्य त्वमिति । तप्यमानस्य पुत्रानुगुण्यदृष्टसामग्रीसद्भावेपि पुत्रालाभात्परितप्यमानस्य ॥ १ ॥ चिन्नयानस्येति । चिन्तयानस्य पुत्रान्पन्युपायं मार्गमाणम्य न यजामि न यक्ष्य ॥ २ ॥ स इति । निश्चितां निश्चितार्थाम् ॥ ३ ॥ ४ ॥ तत इति । त्वरितविक्रमः स्वस्तिगमनः । सर्वान गुमन नान समस्तान वेदपारगांश्च ॥ ॥६॥
For Private And Personal Use Only
॥६०॥
Page #203
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
मातानिति । अथ गुर्वागमनानन्तरम् । श्लक्ष्णं मधुरम् ॥ ७ ॥ ममेति । लालप्यमानस्य भृशं विलपतः। लापेर्यङताच्छानच् ॥ ८॥ तदिति । तत् ।
पुत्रेच्छुत्त्वात् यष्टुं दीक्षितुम्, शास्त्रदृष्टेन कर्मणा विधिना, प्रकारेणेति यावत् । कर्मणा क्रियाकलापेनेति वा। कामं काम्यमानं यज्ञम् । कथं प्राप्स्यामि, विघ्नभूयस्त्वादिति भावः। अत्र निर्विघ्नयागकरणे। बुद्धिः उपायः, विचार्यताम् ॥ ९॥ तत इति । प्रत्यपूजयन् तुष्टुवुः । पार्थिवस्य मुखा युतम्, साक्षादाज्ञोक्तमित्यर्थः । ऊचुरित्यर्द्धमेकम् । दशरंथं वच ऊचुः । “भशासु-" इत्यादिना द्विकर्मकत्वम् ॥ १० ॥ सम्भारा इति । ते तान पूजयित्वा धर्मात्मा राजा दशरथस्तदा । इदं धर्मार्थसहितं वाक्यं श्लक्ष्णमथाब्रवीत् ॥ ७॥ मम लालप्य मानस्य पुत्रार्थ नास्ति वै सुखम् । तदर्थ हयमेधेन यक्ष्यामीति मतिर्मम ॥ ८॥ तदहं यष्टमिच्छामि शास्त्रदृष्टेन कर्मणा । कथं प्राप्स्याम्यहं कामं बुद्धिरत्र विचार्यताम् ॥ ९॥ ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् । वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखाच्युतम् । ऊचुश्च परमप्रीताः सर्वे दशरथं वचः॥१०॥ सम्भाराः सम्ध्रियन्तां ते तुरङ्गश्च विमुच्यताम् ॥ ११ ॥ सर्वथा प्राप्स्यसे पुत्रानभिप्रेतांश्च पार्थिव । यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थ मागता ॥ १२ ॥ ततः प्रीतोऽभवद्राजा श्रुत्वैतद्धिजभाषितम् । अमात्यांश्चाब्रवीद्राजा हर्षपर्याकुलेक्षणः ॥ १३ ॥
सम्भाराः सम्भ्रियन्तां मे गुरूणां वचनादिह । समाधिष्ठितश्चाश्वस्सोपाध्यायो विमुच्यताम् ॥ १४॥ प्रसिद्धाः सम्भाराः यज्ञोपकरणानि यूपपात्रादीनि । सम्भ्रियन्तां सम्पाद्यन्ताम् । तुरङ्गः अश्वमेधीयोऽश्वः ॥ ११ ॥ सर्वथेति । एकपुत्रस्यापुत्रप्राय शत्वात् “एष्टव्या बहवः पुत्राः" इति वचनाच्च पुत्रानिति बहुवचनम् । प्राप्स्यस इति कर्मकर्तर्यात्मनेपदम् । धार्मिकी “धर्म चरति" इति ठक् । धर्माला
चरणविषयिणीत्यर्थः ।। १२॥ तत इति । हर्षेण हर्षाश्रुणा पर्याकुले व्याप्ते ईक्षणे यस्य सः, हर्षेण व्याकुलदृष्टिमान् । कियाभेदादाजपदद्वयमिति न.1 KIविरोधः ॥१३॥ सम्भारा इति । मे गुरूणामित्यन्वयः। इह इदानीं समर्थः "चतुःशतारक्षन्ति यज्ञस्याघाताय" इत्युक्तरीत्या रक्षणसमथैः । अधिष्ठितः।
तानिति। धर्मार्थसहितं धर्मप्रयोजनसहितं, लक्ष्णं मनोहरम्॥७॥ ममेति । लालप्यमानस्य भृशं विलपतः॥८॥ तदहमिति । शाखदृष्टेन शास्त्रोक्तेन, कर्मणा क्रियाकला पेन । बुद्धिरत्रेत्यत्र बुद्धिरुपायपरः निश्चयपरो वा, प्रत्यपूजयन् तुष्टुवुः ॥९-११॥ सर्वथेति। धार्मिकी-धर्मप्रयोजना ॥ १२॥ १३ ॥ सम्भारा इति । अत्र समर्थ ।।
For Private And Personal Use Only
Page #204
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
चा.रा.भू. रक्षितः सोपाध्यायः अध्वर्युप्रभृतिऋत्विक्सहितः ॥ १४ ॥ सवा इति । अनेन सरयूदक्षिणतीरे अयोध्येति गम्यते । शान्तयः विघनिवारकाणि टी.बा.की ॥६॥1कमाणि, अभिवदन्ताम् अभिवर्द्धयन्ताम् । अन्तर्भावितण्यन्तोऽयं शब्दः। यथाकल्पं यथाक्रमम् “क्रमस्तु कथ्यते कल्पे" इति भागुरिः । यथाविधि।
प्रसाद यथाशास्त्रम् ॥१५॥ शक्य इति । अयं यज्ञः अश्वमेधः। सर्वेणापि राजमात्रेणापि । महीं क्षयतीति महीक्षित् । “शि निवासगन्योः" इत्यस्मात् क्विम् । तेन प्राप्तुं शक्यः कष्टः केशकरः अनर्थकरो वा । अपराधः अपचारः यदि न भवेत्, प्रमादे सत्यनर्थः सिद्ध एवेति भीत्या क्षुद्रा राजानो न कुर्वन्ती
सरय्याश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् । शान्तयश्चाभिवर्धन्तां यथाकल्पं यथाविधि ॥ १५॥ शक्यः प्राप्ठमयं यज्ञः सर्वेणापि महीक्षिता । नापराधो भवेत्कष्टो यद्यस्मिन् क्रतुसत्तमे ॥ १६॥ छिद्रं हि मृगयन्तेऽत्र विद्वांसा ब्रह्मराक्षसाः। निहतस्य च यज्ञस्य सद्यः कर्ता विनश्यति ॥ १७॥ तद्यथा विधिपूर्व मे क्रतुरेष समाप्यते । तथा विधानं क्रियतां समर्थाः करणष्विह ॥ १८॥ तथेति चाब्रुवन् सर्व मन्त्रिणः प्रत्यपूजयन । पार्थिवेन्द्रस्य तद्राक्यं
यथाज्ञप्तं निशम्य ते ॥ १९॥ त्यर्थः ॥ १६॥ छिद्रमिति । विद्वांसः अश्वमेधस्वरूपाभिज्ञाः। ब्रह्मराक्षसाः अकृतप्रायश्चित्ताप्रतिग्राह्यप्रतिग्रहायाज्ययाजनादिपापैः राक्षसत्वं प्राप्ताः ब्राह्मणाः । यज्ञस्वरूपतदपराधज्ञत्वादत्राश्वमेधे छिद्रमपराधम्, मृगयन्ते अन्वेषयन्ते । "मृग अन्वेषणे" इति धातुः। 'छिद्रं रन्ध्रापराधयोः" इति । वैजयन्ती । अपराघदर्शने यज्ञमात्मसात्कृत्य नाशयन्तीति भावः । किं तत इत्यत आइ निहतस्य चेति ॥ १७ ॥ फलितमाह-तदिति । विधिपूर्वम् ।। अनपराधं यथा भवति तथा, यथा समाप्यते तथा विधानं यत्नः क्रियताम् । इह करणेषु यज्ञानुष्ठानेषु समर्थाः, यूयमिति शेषः । यूयं समर्थाः खल्विति स्तुतिः ॥ १८॥ तथति । ते सर्वे मन्त्रिणः पार्थिवेन्द्रस्य तद्वाक्यं निशम्य यथा आज्ञप्तम् आज्ञापितम् । “वा दान्त-" इत्यादिना वैकल्पिक इडभावो शब्देन “शतं कवचिनः" इत्यादिकल्पसूत्रोक्तोगसूतग्रामण्यादय उच्यन्ते । उपाध्यायशब्देन अध्वर्युप्रभृतयश्चत्वारः प्रधाना ऋत्विज उच्यन्ते ॥ १४ ॥ सरय्वा । इति । शान्तयः विघ्ननिवारककर्माणि । यथाकल्पम् यथाक्रमम “क्रमस्तु कथ्यने कल्पे" इति भागुनिः । यथाविधि शाखानतिक्रमेण ॥ १५ ॥ शक्य इत्यादि । सर्वेण येन केनापि । अपराधः मन्त्रलोपक्रियालोपादिरूपः, कष्टः अनर्थकरः अपराधो यदि न स्यात येन केनापि प्रातुं शक्यत इत्यर्थः । अपचारसमुद्भवादनन्य ॥६॥ सुलभ इत्यर्थः॥ १६॥ छिद्र हीति । छिद्रम् अपचारं यज्ञादिषु मन्त्रलोपक्रियालोपादिना राक्षसत्वं प्राप्ता ब्राह्मणा ब्रह्मराक्षसा इत्युच्यन्ते ॥ १७ ॥ तद्ययेति । विधिपूर्व शास्त्रोक्तप्रकारेण छिद्रान्वेषिणां ब्रह्मराक्षसानामवकाशो यथा न भवेत तथा कर्तव्यमिति भावः । समर्थाः, यूयमिति शेषः ॥ १८॥ नयेति । यथाजप्तम् ।
For Private And Personal Use Only
Page #205
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
निपातितः । तथा कुर्म इत्यब्रुवन् समीचीनो महाराजस्याध्यवसाय इति प्रत्यपूजयंश्च ॥ १९ ॥ तथेति । वर्द्धयन्तः, आशीर्भिरिति शेषः । द्विजाः ऋत्विजः । भाविन्यां चैत्र पौर्णमास्यां तथैव करिष्याम इत्युक्त्वा जग्मुरित्यर्थः ॥ २०॥ विसर्जयित्वेति । क्रतुः क्रतुसम्भारः । आप्यतां सम्पाद्यताम् ॥ २१ ॥ इतीति । महाद्युतिरिति प्रीत्यतिशयद्योतनम् ॥२२॥ तत इति । ताः प्रसिद्धाः कौसल्याद्याः पत्नीः यज्ञाहः “पत्युर्नो यज्ञसंयोगे ” इति पतिशब्दस्य यज्ञफूल भोक्तृत्वरूपयज्ञसंयोगे नकारादेशविधानात् । दीक्षां दीक्षाध्यवसायं, विशत गच्छतेत्यर्थः । सुतकारणात् सुतार्थम् । “निमित्तकारणहेतूनां प्रयोगे सर्वासा मिष्टिः” इति पञ्चमी ॥ २३॥ तासामिति । अतिकान्तेन अत्यन्तमिष्टेन । मुखपद्मानि सुन्दराणि मुखानीत्यर्थः॥ २४ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामा तथा द्विजास्ते धर्मज्ञा वर्द्धयन्तो नृपोत्तमम्। अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम् ॥ २० ॥ विसर्जयित्वा तान विप्रान् सचिवानिदमब्रवीत् । ऋत्विग्भिरुपदिष्टोऽयं यथावत् ऋतुराप्यताम् ॥ २१ ॥ इत्युक्त्वा नृपशार्दूलः सूचिवान् समुपस्थितान् । विसर्जयित्वा स्वं वेश्म प्रविवेश महाद्युतिः ॥ २२ ॥ ततः स गत्वा ताः पत्नीर्नरेन्द्रो हृदयप्रियाः उवाच दीक्षां विशत् यक्ष्येऽहं सुतकारणात् ॥ २३ ॥ तासां तेनातिकान्तेन वचनेन सुवर्चसाम् । मुखपद्मान्यशोभन्त पद्मानीव हिमात्यये ॥ २४ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टमः सर्गः ॥ ८ ॥ एतच्छ्रुत्वा रहः सुतो राजानमिदमब्रवीत् । ऋत्विग्भिरुपदिष्टोऽयं पुरावृत्तो मया श्रुतः ॥ १॥ सनत्कुमारो भगवान पूर्वं कथितवान् कथाम् । ऋषीणां सन्निधौ राजन तव पुत्रागमं प्रति ॥ २ ॥
यणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने अष्टमः सर्गः ॥ ८ ॥ अथ भगवदवतारासाधारणकारणं पुत्रेष्टिमुपक्षिपति सर्गत्रयेण एतच्छुत्वेत्यादि । सूतः सारथित्वेन मन्त्रित्वेन च स्थितः सुमन्त्रः । रह एकान्ते इदमत्रवीत् अन्तःपुरमागत्योक्तवानित्यर्थः। अयं अश्वमेघप्रवृत्तिरूपः पुत्रार्थोपायः। ऋत्विग्भिः वसिष्टादिभिः उपदिष्टः, मया तु पुरावृत्तः इतिहासरूपः यः श्रुतः ॥ १॥ कथमित्यत्राह - सनत्कुमार इत्यादि । भगवान् भविष्यज्ज्ञानवत्त्वरूपमाहात्म्यवान्। आज्ञानतिक्रमेण ॥ १९ ॥ तथा द्विजा इति वर्धयन्तः, आशीर्भिरिति शेषः ॥ २० ॥ विसर्जयित्वेति । ऋतुः ऋतुसम्भारः । आप्यतां समापद्यताम् ॥ २१ ॥ २२ ॥ पत्नीः यज्ञार्हाः ॥ २३ ॥२४॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणन स्वदीपिकाख्यायां बालकाण्डव्याख्यायाम् अष्टमस्सर्गः ॥८॥ एतच्छ्रुत्वेति । एतद सुताई २ कप्यताम् । च भव समर्थाः करणेवित । श्याधिकः पाठः ।
For Private And Personal Use Only
Page #206
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
बा.रा.भ.
॥६
॥
कथा भविष्यद्विषयिणीम् ॥२॥ कश्यपम्येति । ख्यातो भविष्यतीत्यत्र “धातुसम्बन्धे प्रत्ययाः" इति भूतभविष्यतोः साधुत्वम् ॥३॥ स इति । अन्य टो.बा.का ग्रामग्रामीणादिकम्, न जानाति न ज्ञास्यति ॥ ४॥ वैविध्यमिति । दैविध्य दैवीभावः, स्त्रीसङ्गकृतीभङ्ग इत्यर्थः । लोकेषु प्रथितमित्यत्र ब्रह्मचर्यमित्यतु । पङ्गः । यद्वा मेखलाजिनदण्डादिना लोकेषु प्रथितं. विप्रैःस्मर्तृभिः कथितमृतुगमनलक्षणं च ब्रह्मचर्यस्य दैविध्यं भविष्यति । आह याज्ञवल्क्यः -"पादशी पातुनिशाः स्त्रीणां तस्मिन् युग्मासु संविशेत् । ब्रह्मचार्येव पर्वाण्याद्याश्चतस्रश्च वर्जयेत्॥"इति ॥५॥ तथाविधस्य द्वितीयब्रह्मचर्यस्य प्रालिं दर्शयति-तम्य न्यादिना । तस्य आप्रिं यशस्विनं पितरं चातुरूंच शुधुपमाणम्य प्रथमे ब्रह्मचर्ये वर्तमानम्यन्यर्थः । कालः कतिपयकालः समभिवर्तन भविष्यदर्थे लङ् ।
कश्यपस्य तु पुत्रोऽस्ति विभण्डक इति श्रुतः। ऋश्यशृङ्ग इति ख्यातस्तस्य पुत्रो भविष्यति ॥३॥ स बने नित्य संवृद्धो मुनिर्वनचरः सदा । नान्यं जानाति विप्रेन्द्रो नित्यं पित्रनुवर्तनात् ॥४॥ द्वैविध्यं ब्रह्मचर्यस्य भविष्यति महात्मनः। लोकेषु प्रथितं राजन विप्रैश्च कथितं सदा ॥५॥ तस्यैवं वर्तमानस्य कालः ममभिवर्तत । अग्निं शुश्रूष माणस्य पितरं च यशस्विनम् ॥६॥ एतस्मिन्नेव काले तु रोमपादः प्रतापवान् । अङ्गेषु प्रथितो राजा भविष्यति महाबलः ॥७॥ तस्य व्यतिक्रमाद्राज्ञो भविष्यति सुदामणा । अनावृष्टिः सुघोरा वै सर्वभूतभयावहा ॥ ८॥ छन्दसि लुङ्ललिटः" इति सर्वलकारापवादतन लडोऽपि विधानात्. अडभावश्चार्षःक्षा एतस्मिन्निति। एतस्मिन् कालं तस्य ब्रह्मचर्यदशायाम् ।। अङ्गेषु अङ्गदेशेषु॥७॥तस्येति । व्यतिक्रमात् धर्मातिकमात् । सुदारुणा बहुकालव्यापिनी, सुघोरा तदीयसर्वराष्ट्रव्यापिनी अतएव सर्वभूतभयावहा ॥८॥ हयमेधं करिष्यामीति राजवाक्यम्, सूतः सुमन्वः । तत्किमित्यत आह-ऋत्विरिभरिति । अयमश्वमेधरूपप्रकारः । ऋत्विग्भिर्वसिष्ठादिभिः, पुरावृत्तः इतिहासलक्षण
॥३२॥ ॥१-३॥ स वन इति । नान्यं जानातीति भविष्यदर्ये लट् ॥ ४॥ द्वविध्यमिति । दैविध्यं ब्रह्मचर्यस्येति द्वैविध्यं विभागः, गृहस्थो भविष्यतीत्यर्थः । लोकेषु प्रथितं. ब्रह्मचर्य वैविध्यमित्यनुषङ्गः । यद्वा विवाहात्पर्व तत्परं चेति ब्रह्मचर्यद्वैविध्यम् । विवाहात्परं ब्रह्मचर्य कथं सङ्घटत इति चेत, नियतकालभार्योपगमस्यापि ब्रह्मचर्य रूपत्वात ॥५॥ तस्येति । कालः समभिवर्तत इति भविष्यदर्थे लड़ ॥ ६॥ ७ ॥ नस्येति । व्यतिक्रमात् विधिनिषेधोल्लङ्घनात । सुदारुणा बडुकालव्यापिनी,
For Private And Personal Use Only
Page #207
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
अनावृष्टयामिति । श्रुतन वृद्धाः श्रुतवृद्धाः, बहुभ्यो बहुधा श्रुतशास्त्रा इत्यर्थः । प्रवक्ष्यति चेत्यन्वयः॥९॥ भवन्त इति । श्रुतधर्माणः “धर्मादनिच कलात्" इत्यनिच । लोकचारित्रवेदिनः लोकाचारज्ञाः, अतः अनावृष्टिमूलस्य मत्पापस्य प्रायश्चित्तं यथा भवेत् तादृशं नियममनुष्ठेयधर्मम्, आदि शन्तु ।। 1 ।। शुद्धब्रह्मचारिणं कन्याप्रदानमव परमं प्रायश्चित्तमिति वक्ष्यन्तीत्याइ-वक्ष्यन्तीत्यादिना । सर्वोपायैः नानाविधोपायैः ॥ ११॥ आना येति । ऋश्यशृङ्गम् इत्यत्र "ऋत्यकः” इति प्रकृतिभावः । आनाय्येति आङपसृष्टात् “णीभ प्रापणे" इत्यस्माद्धेतुमण्ण्यन्ताल्ल्यप । प्रयच्छ|
अनावृष्टयां तु वृत्तायां राजा दुःखसमन्वितः। ब्राह्मणान् श्रुतवृद्धांश्च समानीय प्रवक्ष्यति ॥ ९॥ भवन्तः श्रुत धर्माणो लोकचारित्रवेदिनः । समादिशन्तु नियमं प्रायश्चित्तं यथा भवेत ॥ १०॥ वक्ष्यन्ति ते महीपालं ब्राह्मणा वेदपारगाः । विभण्डकसुतं राजन सर्वोपायरिहानय ॥ ॥ आनाय्य च महीपाल ऋश्यशृङ्गं सुसत्कृतम् । प्रयच्छ कन्यां शान्तां वै विधिना सुसमाहितः ॥ १२॥ तेषां तु वचनं श्रुत्वा राजा चिन्तां प्रपत्स्यते । केनोपायेन वै शक्यमिहानेतुं स वीर्यवान् ॥ १३॥ ततो राजा विनिश्चित्य सह मन्त्रिभिरात्मवान । पुरोहितममात्यांश्च ततः प्रेप्यति सत्कृतान् ॥ १४॥ ते तु राज्ञो वचः श्रुत्वा व्यथिता विनताननाः । न गच्छेम ऋषीता अनुनेप्यन्ति तं नृपम् ॥१५॥ वक्ष्यन्ति चिन्तयित्वा ते तम्योपायांश्च तत्क्षमान । आनेप्यामो वयं विप्रं न च दोषो भविष्यति ॥१६॥ नि । ऋश्यशृङ्गायतिपः । सुसत्कृतमित्यानयनक्रियाविशेषणम् । सुसमाहितः निर्विचार इति यावत ।। १२॥ तेषामिति । चिन्ताप्रकारमाह कनेति। बीयवान् नियतब्रह्मचर्यः ।। १३॥ तत इति । विनिश्चिन्य ब्राह्मणं ब्राह्मणा एवानप्यन्तीति निश्चिन्त्य । ततः तस्माइंशात् । प्रेष्यति ग्रंपयिष्यति । भवि प्यदर्थे लट् । "कालसामान्ये लवक्तव्यः" इति वचनात् ॥१४॥ ते विति । व्यथिताः खिन्नाः अतएव विनताननाः नम्रमुखाः, ऋषेविभण्डकात भीता इत्यनन्तरभितिकरणं बोध्यम् । अनुनष्यन्ति न वयं गन्तुं शक्ताः किन्तु तदानयन उपायं विचिन्न्य वक्ष्याम इति सान्त्वयिष्यन्ति ॥१५॥ वक्ष्यन्तीति । सुघोरा-स्वकीयसर्वराष्ट्रव्यापिनी, अतएव मर्वभूतभयावहा ॥ 4-10 ॥ तेषामिति । वीर्यवान-वशीकृतेन्द्रियः ॥ १३ ॥ तत इति । ततः प्रेप्यति प्रषयिष्यति ॥१४॥
For Private And Personal Use Only
Page #208
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
बा.रा.भ.नक्षमान ऋश्यशृङ्गानयनाचितान उपायांश्चिन्तयित्वा तान् तस्य राज्ञा वक्ष्यन्ति । एतैरुपायवयं विप्रमानप्यामः। न च दोषो भविष्यति ऋश्यशृङ्गस्य टी.बा.को ब्रह्मचर्यवेकल्यदोपश्च न भविष्यति । तत्र भवता न शङ्कनीयम्, यथा गणिकासम्पकों न भवेत् तथा आनंष्याम इत्यर्थः, ऋषिशापदापो न भविष्य
Falम तीतिवार्थः, अनावृष्टिदोपा न भविष्यतीति वा । इति वक्ष्यन्नीति पूर्वेणान्वयः ॥ १६ ॥ सनत्कुमारोक्तं समाप्य स्वयमाह-एवमिति । यथा आन यिष्याम इन्युक्तमेवमानीतः । देवः पर्जन्यश्चावर्षयत । शान्ता रामपादकन्या च, अस्मै ऋश्यशृङ्गाय । प्रदीयते प्रादीयत । कालसामान्य लट ॥१७॥
एवमङ्गाधिपेनैव गणिकाभिषेः सुतः । आनीतोऽवर्षयद्देवः शान्ता चास्मै प्रदीयते ॥१७॥ ऋश्यशृङ्गस्तु जामाता पुत्रान् तव विधास्यति । सनत्कुमारकथितमेतावद्याहृतं मया ॥ १८॥ अथ हृष्टा दशरथः सुमन्त्रं प्रत्यभाषत। यथर्यशृङ्गस्त्वानीतो विस्तरेण त्वयोच्यताम् ॥ १९॥ इत्याचे श्रीरामा वाल्मी आदिवाल• नवमः सर्गः ॥९॥ सुमन्त्रश्चोदितो राज्ञा प्रोवाचेदं वचस्तथा। यथर्यशङ्गस्त्वानीतः शृणु मे मन्त्रिभिः सह ॥ 1 ॥रोमपादमुवाचेदं सहामात्यपुरोहितः। उपायो निरपायोऽयमस्माभिरभिचिन्तितः ॥२॥ ऋश्यशृङ्गो वनचरस्तपःस्वाध्यायने रतः।
अनभिज्ञः स नारीणां विषयाणां सुखस्य च ॥३॥ ऋश्यशृङ्ग इति । जामाता रोमपादस्य दशरथस्यापि वा । दशरथस्थौरसी शान्ता दत्ता रोमपादस्य । सनत्कुमारकथितमेतावत् । एवमङ्गाधिपने त्यादि तु मया व्याहृतमित्यर्थः । यद्वा सर्व सनत्कुमारवचनमेव । अवर्षयत् वर्षयिष्यति । प्रदीयते प्रदास्यते ॥१८॥ अर्थत्युत्तरशेषःश्लोकः । अत्र सग । विच्छेदो लेखकदोपकृत इति प्रतिभाति ॥१९॥ इति श्रीगोविन्दराजविरचित श्रीरामायणभूषणे मणिमनीराख्याने बालकाण्डव्याख्याने नवमः सर्गः ॥९॥ सुमन्त्र इत्यादि । म मत्तः, म ऋश्यशृङ्गः यथा मन्त्रिभिरानीतः तथा शृणु । हेति प्रसिद्धौ॥ १॥ रोमेति । निरपायः अव्यभिचारिफलः ॥ २॥ ऋश्यशृङ्ग इति । तपःस्वाध्यायने तपःस्वाध्याययोः। “सर्बो इन्द्रो विभापयैकवद्भवति" इत्येकवद्भावः । “अन्येषामपि दृश्यते " इति ने विति । न गच्छेम इत्यत्र इतिशब्दो द्रष्टव्यः ॥ १५ ॥ वक्ष्यन्तीति । दोषः-तपोवैकल्यादिरूपः अनावृष्टिरूपदोषो वा ॥ १६॥ एवमङ्गाधिपेनेत्यादि सुमन्त्रवचनम् । यथा आनेप्याम इति तेरुक्तम् एवमानीतः। प्रदीयते-प्रादीयतेति भूतार्थ लट ॥१७॥ ऋश्यङ्ग इति । एतावद्याहतम् एतावन्मात्रमेव कथितम्, न समस्तं विशेषतश्च वक्ष्यते ॥ २८ ॥ १९॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां नवमः सर्गः ॥९॥सुमन्त्रश्वोदित इति ।
Man
For Private And Personal Use Only
Page #209
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
दीर्घः । तेन पुराणेतिहासादिमुखेनापि न स्त्रीस्वरूपं जानातीति भावः । नारीणामनभिज्ञ इति कर्मणि षष्ठी । विषयाणां शब्दस्पर्शरूपरसगन्धानां सम्बधिनः सुखस्य चानभिज्ञश्च भवति ॥३॥ इन्द्रियति । नरचित्तप्रमाथिभिः नरचित्ताकर्षके, तमिति शेषः। क्षिप्रं शीप्रमानाययिष्यामः । अध्यवसी। यतां निश्चीयताम्, अस्मदुक्तप्रकार इति शेषः ॥ ४॥ के इन्द्रियार्थाः, कथं तैरानयनम् ? तबाह-गणिका इति । गणिका वेश्याः । प्रलोभ्य वञ्चयित्वा सत्कृताः अस्माभिः कृतबहुमानाः, ऋश्यशृङ्गेण वा ॥५॥ श्रुत्वेति । राजा पुरोहितं तथेति प्रत्युवाच । पुरोहितोऽपि मन्त्रिणस्तथेति प्रत्युवाच ।। तेच मन्त्रिणस्तथा चकुः, तेषामेवाधिकारात् वारमुख्याः प्रेषयामासुरित्यर्थः । वारेति अईमेकम् । वारशब्देन वारस्त्रिय उच्यन्ते, नामकदेशे नामग्रह ।
इन्द्रियार्थरभिमतैनरचित्तप्रमाथिभिः। पुरमानाययिष्यामः क्षिप्रं चाध्यवसीयताम् ॥ ४॥ गणिकास्तत्र गच्छन्तु रूपवत्यः स्वलंकृताः। प्रलोभ्य विविधोपायैरानयिष्यन्ति सत्कृताः॥५॥श्रुत्वा तथेति राजा च प्रत्युवाच पुरो हितम् । पुरोहितो मन्त्रिणश्च तथा चक्रुश्च ते तदा। वारमुख्यास्तु तच्छ्रुत्वा वनं प्रविविशुमहत् ॥६॥आश्रमस्या विदूरेऽस्मिन् यत्नं कुर्वन्ति दर्शने। ऋषिपुत्रस्य धीरम्य नित्यमाश्रमवासिनः ॥ ७॥ पितुः स नित्यसन्तुष्टो नाति चक्राम चाश्रमात् ॥८॥न तेन जन्मप्रभृति दृष्टपूर्व तपस्विना । स्त्री वा पुमान् वा यच्चान्यत्सर्व नगरराष्ट्रजम् ॥९॥ ततः कदाचित्तं देशमाजगाम यदृच्छया। विभण्डकसुतस्तत्र ताश्चापश्यद्वराङ्गनाः ॥ १०॥ ताश्चित्रवेषाः प्रमदा
गायन्त्यो मधुरस्वरः । ऋषिपुत्रमुपागम्य सर्वा वचनमब्रुवन् ॥११॥ णात् ॥६॥ आश्रमस्येति । अस्मिन्वने आश्रमस्याविदूरे। दर्शने ऋष्यशृङ्गदर्शने । यत्नम् अवधानम्, कुर्वन्ति अकुर्वन् । ऋषिपुत्रस्येत्यादिविशेषणत्रयं । यत्नस्य कर्तव्यत्वे हेतुः ॥ ७॥ उक्तहेतुं विवृणोति-पितुरित्यर्दैन । पितुः सकाशान्नित्यसन्तुष्टः । पितृशुपणकरत इत्यर्थः ॥८॥ इत्वन्तरमाइ-ई न तेनेति । जन्मप्रभृति जन्मारभ्य, नगरजमश्वादि, राष्ट्रजं कुक्कुटादि ॥ ९॥ तत इति । यदृच्छया दैववशात् ॥ ३० ॥ ता इति । चित्रवेषाः नाना मे मत्तः ॥१॥२॥कश्यशृङ्ग इति । विषयाणां शब्दादीनां सुखस्य विषयमुखस्य च ॥३॥ इन्द्रियार्थरिति । नरचिनप्रमाथिभिः नरचित्तक्षोभकरहेतुभिः । अध्यवर सीयता निकीयताम् ॥ ४-६॥ वारमुख्या इति सार्धश्लोकमेकं वाक्यम् । अस्मिन् दर्शने ऋष्यशृङ्गदर्शनस्य सुद्धिस्थत्वादम्मिनिति निर्देशः । कुर्वन्ति अकुर्वन् ॥७॥ पितुरिति । पितुः सन्तुष्टः । पितुरिति तृतीयार्थे षष्टी । विषयान्तरानपेक्ष इति यावत् । नानिचकाम न निरगान ॥८॥९॥तत इति । यहच्या देवळात ॥११॥
For Private And Personal Use Only
Page #210
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
.रा.भू.
टी.वा.को म०१०
लङ्काराः॥१॥ कस्त्वमिति । कस्त्वं किंजातिः, कस्य पुत्र इत्यर्थः । किं किमर्थ वर्तसे । इच्छामह इत्यात्मनेपदमार्षम् । भवान् किंजातिः किनामधेयः कस्य पुत्रः त्वं घोरेऽस्मिन्वने किमर्थ वतसे किमर्थमेकश्वरसीति योजना ॥ १२ ॥ अदृष्टेति । यस्मान्कारणात् काम्यरूपाः काम्यमानरूपाः ताः। वियो बने तेनादृष्टरूपाः तस्मात् हादति दर्शनजवेहात्. पकं पितरं पित्रादिकम् आख्यातुं मतिर्जाता ॥ १३ ॥ पितेति । अस्माकमिति मृगाद्यपेक्षया नहुवचनम्। किंतवद्रोणः पुत्रोऽसि ? नेत्याह-औरस इति । पुरा किल महाभूततटाकाख्ये सरसि उपस्पृशतो विभण्ड
कस्त्वं किं वर्तसे ब्रह्मन ज्ञातुमिच्छामहे वयम् । एकस्त्वं विजने घोरे बने चरसि शंस नः ॥ १२ ॥ अदृष्टरूपास्ता स्तेन काम्यरूपा बने स्त्रियः। हादोत्तस्य मतिर्जाता ह्याख्यातुं पितरं स्वकम् ॥ १३॥ पिता विभण्डकोऽस्माकं तस्याहं सुत औरसः। ऋश्यशृङ्ग इति ख्यातं नाम कर्म च मे भुवि ॥ १४॥ इहाश्रमपदोऽस्माकं समीपे शुभ दर्शनाः। करिष्ये वाऽत्र पूजां वे सर्वेषां विधिपूर्वकम् ॥१५॥ ऋषिपुत्रवचः श्रुत्वा मासां मतिरास वै । तदाश्रम पदं द्रष्टुं जग्मुः सर्वाश्च तेन ताः ॥१६॥ आगतानां ततः पूजामृषिपुत्रश्चकार ह । इदमयमिदं पाद्यमिदं मूलमिदं
फलम् ॥ १७ ॥प्रतिगृह्य तु तां पूजां सर्वा एव समुत्सुकाः। ऋषेीतास्तु शीघ्र ता गमनाय मतिं दधुः ॥ ८॥ कस्य उर्वशी दृष्ट्वा रेतोऽस्खलत् । तन्मृगी जलेन सह पीत्वा गभिण्यासीत् । तस्यां जातः ऋयगतुल्यशृङ्गन्यादृश्यशृङ्गाख्योऽभूदिति पौराणिकी कथा ! मे ऋश्यशृङ्गति नाम ख्यातम् । मे तपोरूपं कर्म च भुवि वनभुवि ख्यातम् ।। १४॥ इहेति । इह वनममीप प्रदेशे । अस्माकमाश्रमपदः । पुंस्त्व मार्षम् । अत्र वः पूजां करिष्ये. आगन्तव्यमिति भावः । सर्वपामिति पुंल्लिङ्गनिर्देशः स्वीस्वरूपापरिज्ञानकृतः।।१५॥ ऋषीति । द्रष्टुं मतिरास अभूत् । अस्ते भावाभाव आपः । तेन सह तदाश्रमपदं जग्मुश्च!॥१६॥ आगतानामिति । आगतानाम्-आश्रमपदमागतानाम्, अन्ते इतिकरणं द्रष्टव्यम् ॥१७॥ प्रतिगृह्यति । समुत्सुकाः तत्संलापसाभिलापाः ताः सर्वाः तां पूजाम् ऋषिपुत्रदत्तां पूजाम् । प्रतिगृह्य ऋविभण्डकाद्रीनास्मन्यः शीघ्रं गमनाय मनि Mकति ! कि वर्तम कस्माद्धेनार्य से ॥ १२ ॥ अरष्टापा इति । नाः श्रियः बने नेन यतोऽष्टरूपाः अनः हात कौतहलान ॥ १३ ॥ पिनेनि । कर्म तपोरूपम् | H॥१४॥ इति । इह आश्रमपदे इति लिङ्गव्यत्यय आर्षः । श्यङ्गम्यत्रीस्वरूपापरिज्ञानात् सर्वेषामिति पल्डिङ्गनिर्देशः । शुभदर्शनाइति सम्बोधनम् ॥१५-१७॥पनि M
॥६॥
For Private And Personal Use Only
Page #211
--------------------------------------------------------------------------
________________
She Maha
Jain Aradhana Kendra
www.kobarth.org
Acharya Shri Kalassagarsun Gyanmandir
दधुः॥१८॥ अस्माकमिति । प्रतिगृहाणेत्यन्वयः । “छन्दसि परेऽपि" इति प्रतीत्यस्योपसर्गस्य धातोरपरिष्टात्प्रयोगः। छन्दोवत्पुराणानि भवन्ति” इति न्यायात् । माचिरं विलम्ब मा कुरु ॥ १९॥ तत इति । अत्रादौ इत्युक्त्वेत्युपस्कार्यम्, स्नेहिजनवत् सीकारार्थमालिङ्गच ॥२०॥तानीति । वने नित्य निवासिनाम् अनास्वादितपूर्वाणि तैः पूर्वमनास्वादितानि फलानीमानीति मन्यते स्म । अपूर्वरसत्वात् "नाग-" इति समासप्रतिषेधादेव ज्ञापकात तृतीयार्थे षष्ठी॥२१॥ आपृच्छयेति । व्रतचर्यो निवेद्य अस्माभिः किञ्चिद्वतमनुष्टेयमस्तीति व्रतानुष्टानं निबद्य, तस्मादपदेशाद्व्याजात्। तस्य पितुर्भीताः
अस्माकमपि मुख्यानि फलानीमानि वै द्विज । गृहाण प्रतिभद्रं ते भक्षयस्व च माचिरम् ॥ १९॥ ततस्तास्तं समालिङ्गय सर्वा हर्षसमन्विताः। मोदकान् प्रददुस्तस्मै भक्षांश्च विविधान् शुभान्॥२०॥ तानि चास्वाद्य तेजस्वी फलानीति स्म मन्यते। अनास्वादितपूर्वाणि वने नित्यनिवासिनाम्॥२१॥आपृच्छय तु तदा विप्रं व्रतचर्या निवेद्य च । गच्छन्ति स्मापदेशात्ताः भीतास्तस्य पितुः स्त्रियः ॥२२॥ गतासु तासु सर्वासु काश्यपस्यात्मजो द्विजः । अस्वस्थहृदयश्चासीदुःखं स्म परिवर्तते ॥ २३॥ ततोऽपरेधुस्तं देशमाजगाम स वीर्यवान् । मनोज्ञा यत्र ता दृष्टा वारमुख्याः स्वलंकृताः॥२४॥ दृष्ट्वैव च तदा विप्रमायान्तं हृष्टमानसाः । उपसृत्य ततः सर्वास्तास्तमूचुरिदं वचः ।
॥ २५ ॥ एह्याश्रमपदं सौम्य ह्यस्माकमिति चाब्रुवन् । तत्राप्येष विधिः श्रीमान् विशेषेण भविष्यति ॥ २६ ॥ सत्यो गच्छन्ति स्म ॥ २२ ॥ गतास्विति । काश्यपस्य कश्यपपुत्रस्य विभण्डकस्य, अस्वस्थहृदयः कर्षितचित्तः दुःखं यथा भवति तथा परिवत्तते स्म सञ्चरति स्म ॥२३॥ तत इति । ततः अस्वस्थचित्तत्वादेतोः॥२३॥ दृष्ट्वेति स्पष्टम् ॥२५॥ एहीति। अम्माकमाश्रमपदमेहीति पूर्वेणान्वयः । रोति । ऋषेर्भीताः विभण्डकागीताः॥ १८॥ अस्माकपिति । गृहाण प्रतिगृहाण । मानिरमित्यूचुः । अविलम्बन ऋषेरागमनात्पूर्वमेव भक्षणीयमित्यभि प्रायः॥ १९-२१॥ आपृच्छति । प्रतचर्या नियमाचरणम् । अपदेशात-व्रतच व्याजात ॥ २२ ॥ गतास्विति । दुःखात तासां विश्लेषजात् ॥२३-२५ ॥ पहीति ।
१ दुःखात इति तीर्थीयपाठः ।
For Private And Personal Use Only
Page #212
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
चा.रा.भू.
तत्रापि श्रीमान् समृद्धिमान् एष विधिः सत्कारः स्वदेशत्वादिशेपेण भविष्यति इति चावन्निति योजना ॥२६॥ श्रुत्वेति । हृदयङ्गमं मनोज्ञम् । खश टी.बा.क प्रकरणे “गमेः सुप्युपसङ्ख्यानम्" इति खशू। निन्युः, नावमारोप्य गङ्गाप्रवाहेणेति शेषः । तथैव भारते प्रतिपादनात् ॥२७॥ तत्रेति । तत्र अङ्गन्देश
साथ स. १० इत्यर्थः ॥२८॥ हर्षेणेति । स्वं विपयं स्वदेशं प्रहः विनीतः ॥२९॥ अयं चेति । अर्घः पूजा तदर्थमुदकमध्यम्, " पादाभ्यां च" इति यत्प्रत्ययः । न्यायतः शास्त्रक्रमेण । विप्रेन्द्रात ऋश्यशृङ्गात् । प्रसादं गणिकाभिः प्रलोभ्यानयनकृतकोपनिवृत्तिम् बने । कथं वो ? विप्रं त्वां मन्युः कोपो माविशे
श्रत्वा तु वचनं तासां सर्वासां हृदयङ्गमम् । गमनाय मतिं चक्रे तं च निन्यस्तदा स्त्रियः ॥ २७ ॥ तत्र चानीयमाने । तु विप्रे तस्मिन् महात्मनि । ववर्ष सहसा देवो जगत्प्रहादयंस्तदा ॥२८॥ हर्षेणैवागतं विप्रं विषयं स्वं नराधिपः। प्रत्युद्गम्य मुनिं प्रह्वः शिरसा च महीं गतः ॥ २९ ॥अयं च प्रददौ तस्मै न्यायतः सुसमाहितः। ववे प्रसादं विप्रे न्द्रान्मा विर्घमन्युराविशत् ॥३०॥ अन्तःपुरं प्रविश्यास्मै कन्यां दत्त्वा यथाविधि । शान्तां शान्तेन मनसा राजा हर्षमवाप सः ॥३१॥ एवं स न्यवसत्तत्र सर्वकामैः सुपूजितः ॥ ३२॥ [ऋश्यगृङ्गो महातेजाश्शान्तया सह
भार्यया।] इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे दशमः सर्गः ॥१०॥ दिति, माविशत्वित्यर्थः । लकारव्यत्ययः। यदा विधविभण्डकं मन्युः पुत्रविक्षेपकृतः कोपः माविशेदिति । एवं प्रसादनादेव विभण्डको न चुकोप पुत्र प्रसादवरणादेव पिता त्रिलोकज्ञस्तुष्यतीति यूवमेव मन्त्रिाभिनिर्णीतं चेति बोध्यम् । कथमन्यथाउपायं चिन्तयन्तःप्राज्ञाः अपायमपि न चिन्तयेयुः ॥३०॥ अन्तःपुरमिति । प्रविश्य तेन सहेति सिद्धम् । शान्तेन निर्दुःखेन मनसोपलक्षितः । प्रसादकार्योपदर्शनात् प्रसन्नत्वं सिद्धम् ॥ ३१ ॥ एवमिति । एवं सर्व कामैः सुपूजितः। तत्र रोमपादान्तःपुरे॥३२॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमनीराख्याने बालकाण्डव्याख्याने दशमःसर्गः॥३०॥ एष विधिः पूर्वेयुः कृतो भक्षणप्रदानादिरूपसत्कारः । तत्रापि भविष्यतीति चाबुवन्निति सम्बन्धः ॥ २६-२८ ॥ वर्षेणेति । प्रहः विनीतः ॥ २९ ॥ अर्घ्य चेति ॥५॥ वने प्रसादमिति गणिकामुखेनायं व्रती अभ्यानीतः, अतश्शपेदिति भीतः ऋश्यशृङ्गत्प्रसादं वने । अनुगृहाणेत्ययाचतेत्यर्थः । प्रसादप्रार्थनायाः फलमाह मेति । विप्रमश्यशृङ्ख मन्यु विशत् । यद्वा नाविशदित्यत्र नाविशत्विति लकारव्यत्ययः । इतिशब्दश्चाध्याहार्यः। तथाचेत्य योजना-विध विभण्डकं मन्यु विशत्विति
For Private And Personal Use Only
Page #213
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
एवं दशरथप्रश्नस्योत्तरमुक्त्वा कथाशेष सुमन्त्रः प्रस्तौति-भूय इत्यादि । देवप्रवरः सनत्कुमारः, कथायां कथाप्रसङ्गे, एवं वक्ष्यमाणरीत्या यथा उक्तवान् तथा शृणु ॥१॥ इक्ष्वाकूणामिति । धार्मिको भविष्यतीत्यन्वयः । सत्यप्रतिश्रवः सत्यप्रतिज्ञः ॥ २ ॥ अङ्गेति । अस्य अङ्ग
भूय एव च राजेन्द्र शृणु मे वचनं हितम् । यथा स देवप्रवरः कथायामेवमब्रवीत् ॥ १॥ इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः । राजा दशरथो नाम श्रीमान् सत्यप्रतिश्रवः ॥२॥ अङ्गराजेन सख्यं च तस्य राज्ञो भविष्यति । कन्या चास्य महाभागा शान्ता नाम भविष्यति ॥३॥ पुत्रस्त्वङ्गस्य राज्ञस्तु रोमपाद इति श्रुतः। अङ्गराज दशरथो गमिष्यति महायशाः ॥४॥ अनपत्योऽस्मि धर्मात्मन शान्ताभर्ता मम ऋतुम् । आह रेत त्वयाज्ञप्तः सन्तानार्थ कुलस्य च ॥५॥ राजस्य ॥ ३॥ पुत्र इति । अङ्गस्य राज्ञः अङ्गराजस्य ॥ ४ ॥ अनपत्य इति । अहमनपत्योऽस्मि, तस्मात् मम कुलस्य सन्तानार्थमविच्छेदार्थ विप्रेन्द्रात् ऋश्यशृङ्गादेवं प्रसाद वने, त्वदानयनेन त्वपितुर्विमण्डकस्य मयि मन्युर्यथा नोदेति तथा स त्वया प्रार्थनीय इति ऋश्यङ्गमेव नराधिपः प्रार्थयामा सेति ॥ ३०॥ अन्तःपुरमिति । अन्तःपुरं प्रविश्य-प्रवेश्य ॥ ३१ ॥४३२ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायो बालकाण्डव्याख्यायो दशमः सर्गः ॥१०॥ भूय एवेति । देवप्रवर: देवश्रेष्ठ प्रकृतः सनत्कुमार उच्यते । कथायां पूर्वकथायां समाप्तायां सत्यां ययेति यदित्य तदबवीत् ॥१॥ इक्ष्वाकूणा मिति । सत्यप्रतिश्रवः सत्यप्रतिज्ञः ॥२॥ अङ्गराजेनेति । अङ्गराजेन तस्य दशरथस्य सख्यं भविष्यति ॥ ३ ॥ तमेवाङ्गराजं विशिनष्टि-पुत्रस्त्विति । अङ्गस्य अङ्गाख्यस्य राजा रोमपाद इति श्रुतः प्रसिद्धः पुत्रः, अस्य शान्तानाम कन्या च भविष्यतीति पूर्वक्रियया प्रत्येकमभिसम्बध्यते ।तरोमपादम् ॥४॥ अनपत्य इति । | तिलकम्-एवमिति । ननु गणिकास्पतिस्पृष्टफलमक्षणादिभिरस्य तपोहानौ कथं तदागमनमात्रेण दृष्टिः, न च श्रीत्वायज्ञानान्न तपोहानिः । षदोषस्तु तपसैव दग्ध पति वाच्यम्, निर्मलबहाचर्येण विदित निखिलवेदशास्वतनस्य शाखतः बीस्वरूपज्ञानस्य ब्रह्माचर्ये तत्परिहारवानस्प दुनिवारवान् सर्वथा अज्ञत्वे अनुमहशक्त्यमावापत्तेवति चेन्न, निर्मलनचर्येण नक्षतया सर्वत्र ननदृष्टपा र दोषलेशस्याप्यस्पर्शात् प्रारम्धवशात् पत्रिपक्षीसम्बन्ध भाविनं तद्वार जानलेव गणिकामिस्तथा व्यवजहे तासां भवानुत्पत्तये, अत एव न तेनेति नवमलोंके तथा व्यवतमानिति शेषः पूरितोऽस्माभिः । एतत्सर्व जानन् पितापि तमनुवाय न शतमान् राजानमित्येवान तनम् । मनेन तवज्ञस्य सर्वदोषासम्बन्धो ध्वनितः । प्रमजे दानसकूल्पमात्रेण फलसिद्धिरित्यादि सूचितम् ॥ १२ ॥
For Private And Personal Use Only
Page #214
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
बा.रा.भू. ॐ शान्ताभतां ऋतुमाहरेत अनुति इतेि वक्ष्यतीति शेषः ॥ ५ ॥ श्रुत्वेति । स रोमपादः मनसा विचिन्त्य, न तु मन्त्रिभिः । पुत्रवन्तं पुत्रप्रदानसमर्थ ॥६६॥ पुत्रयुक्तं वा ॥ ६ ॥ प्रतिगृह्येति । हरिष्यति करिष्यतीत्यर्थः । अन्तरात्मना मनसा उपलक्षितः ॥ ७ ॥ तस्मिन् यज्ञे तमेव ऋत्विजं करिष्यतीत्याहतं चेति श्लोकद्वयमेकवाक्यम् । यष्टुं कामा यस्य स यष्टुकामः । “लुम्पेदवश्यमः कृत्ये तुं काममनसोरपि ” इति मकारलोपः । एवम्भूतो राजा तं वरयि ष्यति । वशे वरणम् । “तत्करोति" इति णिच् । अल्लोपस्य स्थानिवत्त्वादृद्धय भावः ॥ ८॥ किमर्थम् ? यज्ञार्थं पुत्रकामेष्ट्यर्थम्, तद्द्द्वारा प्रसवार्थं पुत्रार्थम्, श्रुत्वा राज्ञोऽथ तद्वाक्यं मनसा स विचिन्त्य च । प्रदास्यते पुत्रवन्तं शान्ताभर्तारमात्मवान् ॥ ६ ॥ प्रतिगृह्य च तं विप्रं स राजा विगतज्वरः । आहरिष्यति तं यज्ञं प्रहृष्टेनान्तरात्मना ॥ ७ ॥ तं च राजा दशरथो यष्टुकामः कृताञ्जलिः । ऋश्यशृङ्गं द्विजश्रेष्ठं वरयिष्यति धर्मवित् ॥ ८ ॥ यज्ञार्थं प्रसवार्थे च स्वर्गार्थं च जनेश्वरः । लभते च स तं कामं विप्रमुख्याद्विशांपतिः ॥ ९ ॥ पुत्राश्चास्य भविष्यन्ति चत्वारोऽमितविक्रमाः । वंशप्रतिष्ठानकराः सर्वलोकेषु विश्रुताः ॥ १० ॥ एवं स देवप्रवरः पूर्व कथितवान् कथाम् । सनत्कुमारो भगवान् पुरा देवयुगे प्रभुः ॥ ११॥ स त्वं पुरुषशार्दूल तमानय सुसत्कृतम् । स्वयमेव च राजेन्द्र गत्वा सबलवाहनः ॥ १२ ॥ अनुमान्य वसिष्टं च सूत वाक्यं निशम्य च । [ वसिष्ठेनाभ्यनुज्ञातो राजा संपूर्णमानसः ।] सान्तःपुरः सहामात्यः प्रययौ यत्र स द्विजः ॥ १३ ॥ तद्वारा स्वर्गार्थम् । "नापुत्रस्य लोकोऽस्ति” इति श्रुतेः । कामं काम्यकतुम् ॥ ९ ॥ पुत्राश्वेति । अमितविक्रमाः अपरिच्छिन्नपराक्रमाः ॥ १० ॥ एव मिति । पूर्व पूर्वकाले । विभक्तिप्रतिरूपकमव्ययम् । पुरा पुराणः । देवयुगे कृतयुगे । यद्वा हे देव ! पुरा युगे, कृतयुग इत्यर्थः ॥ ११ ॥ स इति । स त्वं पुत्रार्थी त्वम् सुसत्कृतं सुसत्कारार्हम्। स्वयमेव, न तु पुरोहितादिद्वारा ॥ १२ ॥ अनुमान्येति । अनुमान्य कृतानुमतिकं कृत्वा, अन्यथा मयि स्थिते कथ मयमन्यमाह्वयतीति वसिष्ठः कुप्येत्, अतः सुमन्त्रोक्तकथोक्तिपूर्वकमनुमान्येत्यर्थः । अनुमान्य वसिष्ठं च सुतवाक्यं निशम्य च इति वचनभङ्गया आहरेत् निर्वहेत् । सन्तानार्थं वंशाविच्छेदार्थम् ॥ ५ ॥ श्रुत्वेति । पुत्रवन्तं पुत्रफलकर्मवन्तं सञ्जातपुत्रं वा । यद्वा तपोमाहात्म्यात्पुत्रकामेष्टया पुत्रप्रदानसमर्थ त्वात्पुत्रवन्तमित्युक्तिः ॥ ६॥ ॥ तं चेति श्लोक के वाक्यम् । प्रसवार्थे सन्तानार्थम् । कामम् काम्यक्रतुम् ॥ ८-१० ॥ एवमिति । देवयुगे कृतयुगे ॥ ११॥ १२ ॥ अनु
For Private And Personal Use Only
टी.बा. कां
स० [११
॥६६॥
Page #215
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पुनर्वसिष्ठसन्निधौ सा कथा प्रस्ताविता सुमन्त्रमुखेनेवोति गम्यते । अतो वसिष्ठेनानुमतिः कृतेति मन्तव्यम् । सान्तःपुरतया गमनं जामात्रुपलालनरीत्या शान्तया सहानयनार्थम् । यत्र रोमपादनगरे॥ १३॥ वनानीति । वनादिविलोकनकुतुक्रित्वं शनैःशनैरित्यनेन द्योत्यते ॥ १४॥ आसाद्योति । तं देश मासाद्य, तं ऋषिपुत्रम् । आदौ रोमपाददर्शनात् पूर्व ददर्श, तस्मिन् भक्त्यतिशयद्योतनार्थम् ॥१५॥ तत इति।राजा रोमपादः, राज्ञो दशरथस्य ॥१६॥
वनानि सरितश्चैव व्यतिक्रम्य शनैःशनैः। अभिचक्राम तं देशं यत्र वै मुनिपुङ्गवः ॥ १४ ॥ आसाद्य तं द्विजश्रेष्टं रोमपादसमीपगम् । ऋषिपुत्रं ददादौ दीप्यमानमिवानलम् ॥१५॥ ततो राजा यथान्यायं पूजां चक्रे विशेषतः । सखित्वात्तस्य वैराज्ञः प्रहृष्टेनान्तरात्मना ॥१६॥रोमपादेन चाख्यातमृषिपुत्राय धीमते । सख्यं सम्बन्धकं चैव तदा तं प्रत्यपूजयत् ॥ १७ ॥ एवं सुसत्कृतस्तेन सहोषित्वा नरर्षभः । सप्ताष्टदिवसान् राजा राजानमिद मब्रवीत्॥१८॥ शान्ता तव सुता राजन सह भर्चा विशांपते। मदीयं नगरं यातु कार्य हि महदुद्यतम् ॥१९॥ तथेति राजा संश्रुत्य गमनं तस्य धीमतः। उवाच वचनं विप्रं गच्छ त्वं सह भार्यया॥२०॥ऋषिपुत्रः प्रतिश्रुत्य तथेत्याह नृपं तदा। स नृपेणाभ्यनुज्ञातः प्रययौ सह भार्यया॥२॥तावन्योन्याञ्जलिं कृत्वा स्नेहात्संश्लिष्य चोरसाननन्दत दशरथो रोमपादश्च वीर्यवान् ॥ २२॥ ततः सुहृदमाटच्छच प्रस्थितो रघुनन्दनः । पारेभ्यः प्रेषयामास दूतान वै
शीघ्रगामिनः ॥ २३ ॥ क्रियतां नगरं सर्व क्षिप्रमेव स्वलंकृतम् । धूपितं सिक्तसंमृष्टं पताकाभिरलंकृतम् ॥२४॥ रोमपादेनेति । सम्बन्धकं शान्ताया जनकपितृत्वरूपं सम्बन्धम् । प्रत्यपूजयत्, ऋश्यशृङ्ग इति शेषः ॥१७॥ एवमिति ।तेन रोमपादेन सप्ताष्टेति लोक वचनपरिपाटी संख्यानियमोपेक्षा कृता ॥१८॥ शान्तेति । उद्यतम् उद्युक्तम् ॥ १९॥ तथेति । तस्य ऋश्यशृङ्गस्य गमनं संश्रुत्य प्रतिज्ञाय ॥२०॥ ऋषीति । प्रतिश्रुत्य आकर्ण्य । नृपं रोमपादम् ॥२१॥ ताविति । अन्योन्यमनलिमित्यर्थः ॥२२ ।। तत इति । सुहृदं रोमपादम् ॥२३॥ क्रियता, मान्येति । अनुमान्य अनुज्ञां प्राप्य ॥ १३-१५ ॥ तत इति । राजा रोमपादः । राज्ञः दशरथस्य ॥ १६ ॥ रोमपादेनेति । तं दशरथम् । प्रत्यपूजयत् । श्य
For Private And Personal Use Only
Page #216
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
टी.बा.का
म० १२
. ... वा.रा.भू. मिति । सिक्तं च संमृष्टं च सिक्तसंमृष्टम् । “पूर्वकाल-" इत्यादिना समासः। स्वलंकृतं पुष्पकदलीकाण्डादिभिः ॥ २४ ॥ तत इति । आग ॥६॥ तम् आगतप्रायं, राज्ञा यद्यथा प्रेषितं तत्तथा तदा श्रवणकाल एव चक्रुः ॥२५॥ तत इति । द्विजर्षभं पुरस्कृत्य शङ्खदुन्दुभिनिर्घोषः सह प्रविवेश
॥ २६ ॥ तत इति । नागराः नगरवासिनः । नरेन्द्रेण दशरथेन । सत्कृत्य नगरालङ्कारादिभिः संमान्य प्रवेश्यमानं तं द्विजं दृष्ट्वा प्रमुदिताः सन्तुष्टाः। ततः प्रहृष्टाः पौरास्ते श्रुत्वा राजानमागतम् । तथा प्रचक्रुस्तत्सर्व राज्ञा यत्प्रेषितं तदा ॥ २५॥ ततः स्वलंकृतं राजा नगरं प्रविवेश ह । शङ्खदुन्दुभिर्निर्घोषैः पुरस्कृत्य द्विजर्षभम् ॥ २६॥ ततः प्रमुदिताः सर्वे दृष्ट्वा तं नागरा द्विजम् । प्रवेश्यमानं सत्कृत्य नरेन्द्रणेन्द्रकर्मणा ॥२७॥ अन्तःपुरं प्रवेश्यैनं पूजां कृत्वा विधानतः। कृतकृत्यं तदात्मानं मेने तस्योपवाहनात् ॥२८॥ अन्तःपुरस्त्रियः सर्वाः शान्तां दृष्ट्वा तथागताम् । सह भर्ना विशालाक्षी प्रीत्यानन्दमुपागमन् ॥२९॥ पूज्यमाना च ताभिः सा राज्ञा चैव विशेषतः । उवास तत्र सुखिता कश्चित्कालं सहत्विजा ॥३०॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकादशः सर्गः ॥ ११॥ ततः काले बहुतिथे कस्मिंश्चित्सुमनोहरे। वसन्ते समनुप्राप्ते राज्ञो यष्टुं मनोऽभवत् ॥ १॥ आसन् । इन्द्रस्येव कर्म पराक्रमादिकं यस्य सः इन्द्रकर्मा तेन ॥ २७ ॥ अन्तःपुरमिति । उपवाहनात् आनयनात् ॥ २८ ॥ अन्तरिति । भर्ना सहा गताम् अनेन पूर्व कन्यात्वदशायामपि कदाचिदागमनं व्यज्यते ॥२९॥ पूज्यमानेति । विशेषतः जनकत्वसम्बन्धात् ऋत्विजा ऋश्यशृङ्गेण पितृगृह त्वात् शान्तायाः प्राधान्यम् ॥३०॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमनीराख्याने बालकाण्डव्याख्याने एकादशः सर्गः ॥११॥ एवं दशरथः सर्वकामसमृद्धोऽपि पुत्रालाभसन्तप्तस्तन्मूलानि पापानि स्वाधिकारानुरूपेणाश्वमेधेन विना न विनश्यन्तीति मन्वानः “सर्व पाप्पानं तरति
शृङ्ग इति शेषः ॥ १७ ॥ १८ ॥ शान्तेति । उद्यतम् उपक्रान्तमस्ति ॥ १९ ॥२०॥ ऋषिपुत्र इति । प्रतिश्रुत्य आकर्ण्य ॥ २१-२६ ॥ तत इति । इन्द्रकर्मणा इन्द्र Naeशकर्मणा ॥ २७ ॥ अन्तःपुरमिति । उपवाहनात आनयनात ॥ २८ ॥ अन्तःपुरस्त्रिय इति । तथागतो तादृशवैभवयुक्ताम् ॥ २९ ॥ ३०॥ इति श्रीमहेश्वरतीर्थ
विरचितायां श्रीरामायणतत्वदीपिकाख्यायां बालकाण्डम्याख्यायामेकादशः सर्गः॥११॥ तत इति । ततः कश्यशृङ्गानयनानन्तरम् । काले बहुतिथे अनल्पे, गत
-
-
॥६
॥
For Private And Personal Use Only
Page #217
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
तरति ब्रह्महत्यां योऽश्वमेधेन यजते" इति श्रुत्या "राजसार्वभौमोऽश्वमेधेन यजेत" इति स्मृत्या च विहितमश्वमेध यष्टुं सङ्कल्प्य तदानीमुद्धसंस्कारेण सुमन्त्रेणोदीरितवचनाजामात्रुपलालनव्याजेन शान्तया सह ऋश्यशृङ्गन्मानीय प्राप्तकाले पूर्व सङ्कल्पितमश्वमेधं कर्तुमारभतंत्याह-ततः काल इत्यादि। ततःऋश्यशृङ्गानयनानन्तरं, बहुतिथे अनल्प काले गते । सङ्ख्यासंज्ञादहुशब्दात् पूरणार्थे डटि "बहुपूगगणसङ्घस्य तिथुक" इति तिथुगागमः । कस्मि |श्चित् मलिम्लुचत्वादिदोपरहिततया विलक्षणे, सुमनोहरे पौर्णमास्याः कालत्वेनातिमनोज्ञे, वसन्ते समनुप्राप्त प्रारब्ध. चैत्र्यां पौर्णमास्यामित्यर्थः।राज्ञा दशरथस्य यष्टुं साङ्ग्रहणीमिष्टिं कर्तुमनः मनोरथः अभूत्। “चैत्र्यां पोर्णमास्यां प्रातरश्वमेधेन यक्ष्ये इति सङ्कल्प्य साङ्ग्रहण्येष्टया यजते” इति स्मरणात्॥१ अथ साङ्ग्रहणीमिष्टिं कर्तुमृविवरण प्राप्ते प्रथममृत्यशृङ्गं ब्रह्मत्वेन वृतवानित्याह-ततःप्रसाद्येति। देववणिनं देववर्चसम् ॥२॥तथेति । स च ऋश्यशृङ्ग
ततःप्रसाद्य शिरसा तं विप्रं देववर्णिनम् । यज्ञाय वरयामास सन्तानार्थ कुलस्य वै ॥२॥ तथेति च स राजानमुवाच च सुसत्कृतः । सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम् ॥३॥ ततो राजाब्रवीद्वाक्यं सुमन्त्र मन्त्रिसत्तमम् । सुमन्त्रावाहय क्षिप्रमृत्विजो ब्रह्मवादिनः॥४॥
सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् । पुरोहितं वसिष्टं च ये चाप्यन्ये द्विजातयः ॥५॥ च॥३॥ अथ "अपदातीनृविजः समावहन्त्यासुब्रह्मण्यायाः" इति विहितमध्वर्युप्रभृतिवरणमाह-ततो राजेत्यादिना । अस्याः श्रुतेरयमर्थः-तस्यतस्य] गृहे गत्वा सोमप्रवाकवृतानध्वर्युब्रह्महोतनाग्रीधं च हस्त्यश्वादिकमारोप्य राजगृहमानयन्ति राजपुरुषाः अनन्तरायाममावास्यायां पूर्ववृता एव ते संज्ञाने ट्यर्थ पुनर्वियन्ते । अथ वेशाख्यां पौर्णमास्यां प्राजापत्यर्षभपश्वर्थ पूर्ववत् सोमप्रवाकवृतो मेत्रावरुणप्रतिप्रस्थातारो हस्त्यादिकमारोप्यानयन्ति राजपु रुषाः। अनन्तरायाममावास्यायां तथैव वृतमदातारं हस्त्यादिभिरानयन्ति । अथागामिनि वसन्ते पञ्चदश्यां हस्त्यादिभिःप्रस्तोतारमानयन्ति । त्रैधात वीयाथै यत्र दीक्षारम्भस्तदिवसादूर्व तृतीयादिष्वहस्वन्वहमितरानष्टावृत्विजो हस्त्यादिकमारोप्यानयन्ति ब्राह्मणाच्छंसिनमच्छावाकं नेष्टारं प्रतिहार ग्रावस्तुतं पोतारं उन्नेतारं सुब्रह्मण्यमिति सोमार्थम् । एवमासुब्रह्मण्याह्वानादपदातीनृत्विज आवहन्तीति । एवं क्रमेण कर्त्तव्यानि ऋत्विग्वरणानि कार्यकर वात्सङ्ग्रहेण दर्शयति सुमन्त्रावाहयेति । आवाहय आनय । ऋतौ यजन्तीति ऋत्विजः । ब्रह्मवादिनः वेदपाठकान् ॥ ४॥ऋत्विजः परिगणयति-सुयज्ञ इति शेषः । सुमनोहरे मलिम्लुनत्वादिदोषरहिते । मनोऽभवत मनोगतं प्रवृत्तम् ॥ १॥ ततः प्रसाद्येति । देववर्णिनम् देववर्चसम् । सन्तानार्थम् अविच्छेदार्थम् ।
For Private And Personal Use Only
Page #218
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
बा-रा.भू.
॥६॥
मिति ॥५॥तत इति त्वरितविक्रमः त्वरितपदन्यासः ॥ ६॥ वानिति । धर्मार्थसहितं धर्मार्थरूपप्रयोजनयुक्तम्, शुक्ष्णं मधुरम् ॥ ७॥ ममेति टी.वा.का. व्याख्यातम् ॥८॥ तदिति। यष्टुमिच्छामि प्रतिबन्धकदुरितशान्त्यर्थम् । ऋषिपुत्रश्भावेन ऋष्यशृङ्गकृतयज्ञप्रभावेन, पश्चात्कामान, पुत्रान् प्राप्स्यामि च ॥९॥ तत इति । ऋश्यशृङ्गश्लाघागर्भवादसिष्ठप्रमुखा इत्युक्तम् ॥ १०॥ ऋश्यशृङ्गेत्यादि व्याख्यातप्रायम् ॥ ११॥ सर्वथेति । सनत्कुमार वचःश्रवणाच्चतुर इत्युक्तम् ॥ १२ ॥ तत इति । क्रियाभेदान्न राजपदपुनरुक्तिः ॥ १३ ॥ गुरूणामिति । संघियन्तु संभियन्ताम्, आप परस्मै
ततः सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः । समानयत्स तान सर्वान समान वेदपारगान ॥ ६॥ तान पूजयित्वा धर्मात्मा राजा दशरथस्तदा । धर्मार्थसहितं युक्तं श्लक्ष्णं वचनमब्रवीत् ॥ ७॥ मम लालप्यमानस्य पुत्रार्थ नास्ति वै सुखम् । तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम ॥८॥ तदहं यष्टुमिच्छामि शानदृष्टेन कर्मणा । ऋषिपुत्रप्रभावेन कामान प्राप्स्यामि चाप्यहम् ॥९॥ ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् । वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखाच्युतम् ॥१०॥ ऋश्यशृङ्गपुरोगाश्च प्रत्यूचुर्नृपति तदा।सम्भाराः सम्भ्रियन्तांतेतुरगश्च विमुच्यताम ॥१॥ सर्वथा प्राप्फ्यसे पुत्रांश्चतुरोऽमितविक्रमान् । यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता ॥ १२॥ ततः प्रीतोऽभव द्राजा श्रुत्वा तु द्विजभाषितम् । अमात्यांश्चाब्रवीद्राजा हर्षेणेदं शुभाक्षरम् ॥ ३॥ गुरूणां वचनाच्छीघ्र सम्भाराः
सम्भ्रियन्तु मे । समाधिष्ठितश्चाश्वस्सोपाध्यायो विमुच्यताम् ॥ ११ ॥ पदम् । अत्र सम्भाराः यज्ञीयाश्वमोचनोपकरणानि “ द्वादशारत्नी रशना भवति" इत्युक्त्या द्वादशारनिपरिमिता मुआख्यतृणविशेषनिर्मिता रशना " चतुष्टय्य आपो भवन्ति" इत्यनुवाकोक्ताः आतपतिवाः कृप्याः स्थावरा वहन्त्यश्च इति चतुर्विधा आप इत्यादीनि । समर्थः ॥ चतुःशताnam विप्रमुश्यशृङ्गम् ॥२॥३॥ तत इति । आवाहय मत्समीपं प्रापय । ऋती यजन्तीत्र्य॒त्विजः ॥४-७॥ मभ लालप्यमानस्येत्यादि राजा पूर्वमप्युक्तम, न तु कृतम । सङ्कल्पमात्रेण अन्तरा सुमन्त्रकथा प्रस्तुता. अतो नानुष्ठितम् । इदानीमनुष्ठानाय तत्पुनरप्युपन्यस्यने ॥८॥ तदिति । ऋषिपुत्रप्रभावन-ऋषिपुत्रः श्यङ्गः, तत्प्र
For Private And Personal Use Only
Page #219
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsuri Gyanmandir
शरक्षन्ति " इति यूयमाणे राजपुत्राद्यैः अधिष्ठितः रक्षितः। सोपाध्यायः उपाध्यायैश्चतुर्भिः ऋत्विग्भिः सहितः । अश्वो विमुच्यताम् चत्वार ऋत्विजी
समुक्षन्तीत्यारभ्य शतेन राजपुत्रैः सह अध्वर्युः शतेनाराजभिरुग्रेः सहब्रह्मा शतेन सूतग्रामणीभिः सह होता शतेन क्षत्रसङ्कहीतृभिः सहोद्गाता" इति श्रुतेः संगृहीतं च भट्टभास्करैः-"सन्नाइवन्तः क्षितिपालपुत्राः सन्नद्धसूताः शतमस्य तल्प्याः । गोपायितारः शतमेवमुग्राः सन्नाहिनस्तादृशमृनुयुक्ताः । वैश्याः। शतप्रान्तचराः पथि स्युर्वरूथिनस्तैः शतमेव शूद्राः॥"इति॥१४॥अथ "पुण्यनामदेवयजनमध्यवस्यति" इत्युक्तरीत्या यागाईपुण्यस्थलपरिग्रहं दर्शयति-1
सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् । शान्तयश्चाभिवर्द्धन्तां यथाकल्पं यथाविधि ॥ १५ ॥ शक्यः कर्तुमयं यज्ञःसर्वेणापि महीक्षिता । नापराधो भवेत्कष्टो यद्यस्मिन् ऋतुसत्तमे ॥ १६ ॥ छिद्रं हि मृगयन्तेऽत्र विद्वांसो ब्रह्मराक्षसाः। विनितस्य हियज्ञस्य सद्यः कर्ता विनश्यति ॥ ७ ॥ तद्यथा विधिपूर्व मे ऋतुरेष समाप्यते । तथा विधानं क्रियतां समर्थाः करणेष्विह॥ १८॥ तथेति च ततः सर्वे मन्त्रिणः प्रत्यपूजयन् । पार्थिवेन्द्रस्य तद्वाक्यं यथाज्ञप्तमकुर्वत ॥१९॥ ततो द्विजास्ते धर्मज्ञमस्तुवन् पार्थिवर्षभम् । अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम्॥२०॥ गतेप्वथ द्विजायेषु मन्त्रिणस्तानराधिपः । विसर्जयित्वा स्वं वेश्म प्रविवेश महाद्युतिः ॥२१॥
- इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्वादशः सर्गः ॥ १२॥ पुनः प्राप्ते वसन्ते तु पूर्णः संवत्सरोऽभवत् । प्रसवार्थ गतो यष्टुं हयमेन वीर्यवान् ॥१॥ सरवा इति । उत्तरं विविक्तमिति तत्परिग्रहः । शान्तयः शान्तिकर्माणि । अभिवईन्तां प्रवर्तन्ताम्, यथाकल्पं यथाक्रम, यथाविधि यथाशास्त्रम् ॥१५॥ शक्य इति । कष्टः केशकरः॥१६॥ छिद्रामिति । छिद्रम् अपराधमित्यर्थः॥ १७॥ तदिति । यथेति छेदः॥१८॥ तथेति । अकुर्वत साङ्कहणेष्टिप्रभृत्य-भविमो चनान्तमकुर्वन्नित्यर्थः ॥१९॥ ततो द्विजा इति । अनुज्ञाताः, तेनेति शेषः ॥२०॥ गतेष्विति । स्वं वेश्म, अग्निगृहादन्तःपुरमित्यर्थः ॥२१॥ इति श्रीगो विन्दराजविरचिते श्रीरामायणभूषणे मणिमंञीराख्याने बालकाण्डव्याख्याने द्वादशः सर्गः ॥१२॥ एवं प्रथमवसन्ते चैत्रपौर्णमास्यां साङ्ग्रहणेष्टिं विधाय भावेन ॥९-१४ ॥ यथाकल्पं यथाक्रमम् । यथाविधि यथाशास्त्रम् ॥ १५-२० ॥ गतेष्विति । नराधिपः दशरथः । स्वं स्वकीयम् वेदम, अग्निग्रहादन्तःपुरं प्रविवेश प्रवेशयामास ॥२१ ॥ इति श्रीमहेश्वरतीर्थकृतायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां द्वादशः सर्गः ॥ १२ ॥ पुनः प्राप्त इति । यस्मिन् वसन्ते
For Private And Personal Use Only
Page #220
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भ. ॥६९॥
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
| द्वितीयेऽह्नि ब्रह्मोदन मेध्याश्वबन्धनस्त्रापनप्रोक्षणविमोचनादिकम् " चत्वार ऋत्विजः समुक्षन्ति " इत्युक्तरीत्या कृत्वा "सावित्रमष्टाकपालं प्रातर्निर्वपति” इत्युक्तरीत्या प्रतिदिनं सावित्रादिषु कर्मस्वनुष्ठीयमानेषु संवत्सरे पूर्णे देवयजनंप्रति प्रस्थानं दर्शयति त्रयोदशं पुनः प्राप्त इत्यादि । पुनर्वसन्ते द्वितीय वसन्ते प्राप्ते संवत्सरः पूर्णोऽभवत्, अमावास्या प्राप्तेत्यर्थः । तत्र भाविन्यां पौर्णमास्यां प्रसवार्थ हयमेधेन यष्टुं हयमेधाख्यं यज्ञं कर्तुम् गतः, देवयजन मितिशेषः । प्रथम संवत्सरान्तिमामावास्यायां उखासंभरणधातवीयदीक्षणीयादिकं देवयजन एव हि कर्त्तव्यम् । यथोक्तं भास्करैः- “संवत्सरस्यास्य तु याऽन्तिमामावास्या विधेयामिह दीक्षणीयाम् । त्रैधातवीयां प्रवदन्ति सप्त दिनानि दीक्षाहुतयस्तथाष्टौ ||" इति ॥ १ ॥ एवमेतत्सर्गप्रतिपाद्यं देवयजनगमनं
अभिवाद्य वसिष्ठं च न्यायतः प्रतिपूज्य च । अब्रवीत्प्रश्रितं वाक्यं प्रसवार्थ द्विजोत्तमम् ।
यज्ञो मे क्रियतां विप्र यथोक्तं मुनिपुङ्गव ॥ २ ॥ यथा न विघ्नः क्रियते यज्ञाङ्गेषु विधीयताम् ॥ ३ ॥ भवान स्त्रिग्धः सुहन्मह्यं गुरुश्च परमो महान् । वोढव्यो भवता चैव भारो यज्ञस्य चोद्यतः ॥ ४ ॥ सङ्ग्रङ्गेणोक्तत्वा पुनस्तद्विस्तरेण वमुपक्रमते सर्गशेषेण । तत्र ब्रह्मौदनमारभ्य यावदश्वमेधसमाप्ति यजमानस्य स्वातन्त्र्यप्रतिषेधेन स्वयं यज्ञोपकरणसंपाद नाद्ययोगादध्वर्युणैव तस्य सर्वस्य कर्तव्यत्वादध्वर्युत्वेन वृतं वसिष्ठं प्रति प्रार्थयते-अभिवाद्येत्यादिना । तदुक्तं भट्टभास्करैः - " रशना अनतः पश्चादध्वर्युः परिवीयते । राज्याय स च राजा स्याद्यावत् सन्तिष्ठते क्रतुः ॥” इति । येयं “ द्वादशारत्नी रशना भवति पोखी भवति ” इत्यश्वबन्धनरज्जुर्विहिता. तस्याः “यदाज्यमुच्छिष्यते तस्मिन् रशनान्युनत्ति " इति यद्ब्रह्मोदनशिष्ट ज्येनाभ्यञ्जनम् विहितं ततः पश्चादित्यर्थः । अर्द्धत्रयमेकान्वयम् । वसिष्ठं अभिवाद्य च न्यायतः शास्त्रतः प्रतिपूज्य च । प्रश्रितं विनययुक्तं वाक्यमत्रवीत् । कथम्? प्रसवार्थ पुत्रार्थम् । आरपी मे यज्ञः यथोक्तं शास्त्रोक्तमनतिक्रम्य क्रियताम् ॥२॥ यथेति । यज्ञाङ्गेषु द्रव्यदेवता कर्मादिरूपेषु यथा विघ्नो न क्रियते, राक्षसैरिति शेषः । तथा क्रियतामित्यर्थः ॥ ३॥ भवानिति । भवान् मह्यं
शृङ्गादिऋत्विजो वृताः तत आरभ्य सम्भारसम्भरणयज्ञभूमिविधान शान्तिकर्मानुष्ठानपूर्वकमचं विमुच्य तेन सहैव गच्छद्भिरुद्रात्रध्वर्युहोतृब्रह्मभिः राजपुत्र संगृहीतसूतग्रामण्युप्राख्यैः प्रत्येकशतसङ्ख्याकैरनुगम्यमानैस्मावित्रादिकर्मसु अनुष्ठीयमानेष्वेव संवत्सरे पूर्णे पुनर्वसन्ते प्राप्त इत्यर्थः । हयमेधेन अश्वमेधेन, प्रस वार्य प्रसवफलं भावयितुं । गतः गन्तुमुपक्रान्त इत्यर्थः ॥ १ ॥ अभिवाद्येत्यर्धत्रयमेकं वाक्यम् । वसिष्ठमभिवाद्य न्यायतः प्रतिपूज्य च प्रसवार्थमारब्धो यज्ञो यथोक्तं क्रियतामिति प्रश्रितं विनययुक्तं वाक्यमब्रवीदिति सम्बन्धः ॥ २ ॥ यथेति । यज्ञाङ्गेषु द्रव्यदेवताकर्मादिरूपेषु यथा विघ्नो न क्रियते राक्षसादिभिरिति शेषः । तथा विधीयतां क्रियतामित्यर्थः ॥ ३ ॥ भवानिति । स्निग्धः अविच्छेदस्नेहः । सुहत शोभनहृदयः । मह्यमिति षष्ठयर्थे चतुर्थी । मया उद्यतो भारः भवता वोडव्य
For Private And Personal Use Only
टी.वा.को
स० १३
॥६५॥
Page #221
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
स्निग्धः अविच्छिन्नसेहः सुहृत्, परमः वामदेवादिभ्य उत्कृष्टः, महान् वस्तुतो निरूपमः, गुरुः अतः उद्यतः उपकान्तः यज्ञस्य भारो भवतैव वोढव्यः चकारणात्विज्यं च कर्तव्यमित्युच्यते ॥४॥ तथेति । समर्थितं सम्यक् प्रार्थितम् ॥५॥ तत इति साईश्लोकत्रयमेकान्वयम् । यज्ञकर्मसु यज्ञप्रयो गेषु । स्थापत्ये तद्रव्यानयनस्वाम्ये । निष्टितान पूर्व राज्ञा नियुक्तान् ॥६॥ कान्तिकानिति । कर्मणामन्तः समाप्तिः स एपामस्तीति कर्मा न्तिकाः।"अत इनिठनो" इति ठन् । भृतकानित्यर्थः । शिल्पकरान् इष्टकादिनिर्मातृन् । वर्द्ध कीन् तक्ष्णः । मुकवचमसग्रहयूपादिनिर्मातन् । खन कान वापीकूपादिकृतः, गणकान् लेखकान्, शिल्पिनः चित्रादिकरान्, नटाः रसाभिनयकृतः, नर्तकाः भावाभिनयकृतः, शास्त्रविदः प्रयोगशास्त्र
तथेति च स राजानमब्रवीदद्रिजसत्तमः। करिष्ये सर्वमेवैतद्भवता यत्समर्थितम् ॥५॥ ततोऽब्रवीददिजान वृद्धान यज्ञकर्मसु निष्ठितान् । स्थापत्ये निष्ठितांश्चैव वृद्धान् परमधार्मिकान् ॥६॥ कान्तिकान शिल्पकरान वर्द्धकीन खनकानपि । गणकान शिल्पिनश्चैव तथैव नटनर्तकान् । तथा शुचीन शास्त्रविदः पुरुषान् सुबहुश्रुतान् ॥७॥ यज्ञकम समीहन्तां भवन्तो राजशासनात् । इष्टका बहुसाहस्रीः शीघ्रमानीयतामिति ॥८॥औपकार्याः क्रियन्तां
च राज्ञां बहुगुणान्विताः । ब्राह्मणावसथाश्चैव कर्तव्याः शतशः शुभाः ॥९॥ विदः॥७॥ अथाज्ञापनप्रकारमाह अष्टभिः-यज्ञकर्मत्यादि। ऋत्विजः प्रत्याह यज्ञकमेति । समीहन्तां व्याप्रियन्ताम् । शिल्पकरान् प्रत्याह इष्टकेति । जात्येकवचनम् । इत्यब्रवीदिति पूर्वेणान्वयः ॥८॥ औपकार्या इति, सप्तश्लोक एकान्वयः । औपकार्या राजसदनानि । “स्वाथै प्यद्” इत्यबीदिति द्विजोत्तममिति पूर्वस्यानुषङ्गः ॥ ४॥ तथेति । समर्थितम्-प्रार्थितम् ॥ ५॥ ततोऽब्रवीदित्यादि । यजकर्मसु यज्ञप्रयोगेषु, स्थापत्ये तत्तव्यानयन स्वाम्ये, निष्ठितान नियुक्तान् । कान्तिकान कर्मान्तः कर्मस्वरूपं तनिश्चयो वा तन्ना, कर्मकरानिति यावत । शिल्पकरान चित्रकरान । वर्द्धकीन त्वपून खनकान वापीकपनिर्मातून । गणकान लेखकान् । शिल्पिनः बितानाद्यलङ्कारकान, नटनर्तकान-नटान् नाटयितॄन, नर्तकान् नृत्यकारिणः ॥६॥ ७॥ यज्ञकर्म समीहन्ताम, निर्वर्तयितुमिति शेषः । इष्टकेति । आनीयतामित्यत्रेतिशब्दः अब्रवीदिति पूर्वेण सम्बध्यते । यदा परेण सम्बध्यते यथेष्टकानयनमेवापयिकाश्च क्रियन्तामिति बहुसाहस्राः बहुसहस्रसङ्कयाकाः आनीयतामिति व्यत्ययेनैकवचनम् ॥ ८॥ औपकार्या इत्यादि । औपकार्याः राजसदनानि । बहुगुणान्विताः बहूपकरणयुक्ताः
विषम-स्थापत्यं स्थपतेः रथकारस्य कर्म । तत्र निष्टितान् प्रवीणान् ॥ ६ ॥
For Private And Personal Use Only
Page #222
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
करा.भू.
॥७॥
"राजसदनमुपकार्योपकारिका" इत्यमरः । बहुगुणान्विताः औनत्यविशालत्वादिबहुगुणान्विताः ब्राह्मणावसथा इति आपों लिङ्गव्यत्ययः॥ ९ ॥ी .बा.को कठिनफलादि भक्ष्यम् । सुनिष्ठिताः वातवर्षादिभिरप्रकम्प्याः ॥ १०॥ सर्वकामैः सकचन्दनादिभिः उपस्थिताः संयुक्ताः बहु अधिकं विधिवत् यथास. १३ विधि सत्कृत्य गन्धादिभिरभ्यर्च्य ॥ ११॥ लीलया अनादरेणेत्यर्थः। यथा पूजां प्राप्नुवन्ति तथा कर्तव्यमित्यर्थः ॥ १२ ॥ कामक्रोधवशात् स्नेहद्वेष । वशात् । अपिशब्देन लीला समुच्चीयते ॥१३॥ विशेषेण अत्यादरेणेत्यर्थः । यथाक्रमं यथावृद्धम् । ते चेत्यत्र चशब्दो भित्रक्रमः । ते भोजनेन वसुभिः
भक्ष्यानपानर्बहुभिः समुपेताः सुनिष्टिताः। तथा पौरजनस्यापि कर्तव्या बहुविस्तराः ॥१०॥ आवासा बहुभक्ष्या वै सर्वकामैरुपस्थिताः। तथा जानपदस्थापि जनस्य बटु शोभनम् ॥10॥ दातव्यमन्नं विधिवत् सत्कृत्य न तु लीलया। सर्ववर्णा यथा पूजां प्राप्नुवन्ति सुसत्कृताः ॥ १२॥ न चावज्ञा प्रयोक्तव्या कामक्रोधवशादपि । यज्ञ कर्मणि ये व्यग्राः पुरुषाः शिल्पिनस्तथा ॥ १३॥ तेषामपि विशेषेण पूजाकायां यथाक्रमम् । ते चस्युः सम्भृताः सर्वे वसुभिर्भोजनेन च ॥ १४॥ यथा सर्व सुविहितं न किंचित् परिहीयते । तथा भवन्तः कुर्वन्तु प्रीतिस्निग्धेन चेतसा ॥ १५॥ ततः सर्वे समागम्य वसिष्ठमिदमब्रवन । यथोक्तं तत्सुविहितं न किश्चित् परिहीयते ॥ १६ ॥ यथोक्तं तत्करिष्यामो न किञ्चित् परिहीयते । ततःसुमन्त्रमानीय वसिष्टो वाक्यमब्रवीत् ॥ ७॥ धनैश्च संभृतास्तृप्ताश्च स्युः॥१४॥ सर्वमपि यथा सुविहितं सुष्टु अनुष्ठितं स्यात् किश्चिदपि न परिहीयते न त्यक्ष्यते प्रीतिस्निग्धेन नेहाण ॥१५॥ यथोक्तप्रवृत्तिं दर्शयति तत इति । तत् पूर्वोक्तकार्यजातम् । एवमुपकरणनिष्पत्त्यनन्तरं राजाहानमाज्ञापयति-तत इत्यादिना ।। १६॥ १७॥ सुनिष्ठिताः सुनिर्मिताः । सर्वकामैरुपस्थिताः काम्यमानस्सर्वपदारुपेताः । जानपदस्य ग्रामान्तरादागतस्य ॥ ९-११॥ लीलया अवज्ञया अनादरेण तु नैव देय मित्यर्थः । सर्ववर्णा इनि सर्वे वर्णाः यथा पूजा प्राप्नुवन्ति तथा कर्तव्यमित्यर्थः ॥ १२॥ १३ ॥ तेषामपि विशेषेण-तेषां तु विशेषेण कर्तव्यमित्यर्थः । यथाक्रमं यथा म् । ते चेत्यत्र चशब्दो भिन्नक्रमः । वसुभिभोजनेन न यथा संभृताश्च म्युः तथा कर्तव्यमित्यर्थः ॥१४॥१५॥ नन इत्यादि सार्धश्लोकमेकं चाक्यम् । यथोक्तं यथा
१ परिवागते । इति नार्थीयपाठः ।
ami.mamm
ॐॐॐॐ
--m
For Private And Personal Use Only
Page #223
--------------------------------------------------------------------------
________________
Shn Mahar Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyanmandir
शनिमन्त्रयस्व आह्वय ॥ १८॥ ब्राह्मणानिति । सर्वदेशेषु स्थितानिति शेषः ॥१९॥ मिथिलेति श्लोकद्वयमेकं वाक्यम् । तं प्रसिद्ध स्वयमेव, न तु दूत मुखेन। पूर्वसम्बन्धिनं चिरन्तनसुहृदं ततः पूर्वोक्तेभ्यो नृपतिभ्यः॥२०॥२३॥ तथेति । स्वयमेव गमने हेतवो विशेषणानि।।२२॥ तथेति । केकयराजान मिति समासान्तविधेरनित्यत्वाहजभावः ॥ २३ ॥ अङ्गेति । समानय, त्वमेवेति शेषः ॥२४॥ प्राचीनानिति । प्राचीनान प्राग्देशवर्तिनः । सिन्धुदेशे निमन्त्रयस्व नृपतीन पृथिव्यां ये च धार्मिकाः ॥१८॥ ब्राह्मणान क्षत्रियान् वैश्यान शूद्रांश्चैव सहस्रशः । समान यस्व सत्कृत्य सर्वदेशेषु मानवान् ॥ १९॥ मिथिलाधिपति शूरं जनकं सत्यविक्रमम् । निष्टितं सर्वशास्त्रेषु तथा वेदेषु निष्ठितम् ॥२०॥ तमानय महाभागं स्वयमेव सुसत्कृतम् । पूर्वसम्बन्धिनं ज्ञात्वा ततः पूर्व ब्रवीमि ते ॥२३॥ तथा काशीपति निग्धं सततं प्रियवादिनम् । वयस्यं राजसिंहस्य स्वयमेवानयस्व ह ॥ २२ ॥ तथा केकयराजानं वृद्धं परमधार्मिकम् । श्वशुरं राजसिंहस्य सपुत्रं त्वमिहानय॥२३॥ अङ्गेश्वरं महाभागं रोमपादं सुसत्कृतम् । वयस्य राजसिंहस्य समानय यशस्विनम्॥२४॥प्राचीनान सिन्धुसौवीरान सौराष्ट्रेयांश्च पार्थिवान् । दाक्षिणात्यानरेन्द्रांश्च समस्तानानयस्व ह ॥ २५॥ सन्ति स्निग्धाश्च ये चान्ये राजानः पृथिवीतले । तानानय यथाक्षिप्रं सानुगान सह बान्धवान् ॥२६॥ वसिष्टवाक्यं तच्छ्रुत्वा सुमन्त्रस्त्वरितस्तदा । व्यादिशत्पुरुषांस्तत्र राज्ञामानयने शुभान् ॥२७॥ सौवीरदेशे च भवाः सिन्धुसौवीराः । सौराष्ट्रेयान सुराष्ट्र देशभवान् । दाक्षिणात्यान दक्षिणदेशभवान् । आनयस्त, दूतमुखेनेति शेपः ॥२५॥ सन्तीति । यथाक्षिप्रं शैष्यमनतिक्रम्य ॥ २६॥ वसिष्टेति । शुभान अन्तरङ्गान् ॥ २७॥ शास्त्रमुक्तं त्वया यदुक्तं तत् न किञ्चित परिहीयते न किञ्चिल्लुप्यते । यथा न किश्चित्परिहास्यते किञ्चिदपि यया परित्यक्तं न भवेत तथा नसुविहितं स्वनुष्ठितं. करिष्याम इत्यर्थः ॥ १६-१९ ॥ मिथिलाधिपमिति । स्वयमेवानयेति सम्बन्धः। पूर्वसम्बन्धिनं चिरन्तनसम्बन्धि ज्ञात्वा ततः पूर्व तत्पूर्वकं ब्रवीमि राजाहान विषम-मानवान् चतुर्वर्गातिरिक्तान् सङ्करजातीयान् ॥ १९॥
१ सइ देवमाशम् । २ तमिहानव । ३ महे-यास । ४ समीपगम् । इदि व पाठान्तरम् ॥
-
For Private And Personal Use Only
Page #224
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.रा.भू. स्वयमिति । महीक्षितः वसिष्ठेन विशिष्योक्तान् ॥ २८ ॥ ते चेति । उपलक्षणमेतत् । शिल्पकारादीनां यज्ञं यज्ञनिमित्तं यदुपकल्पितं निर्मितं ॐ तत्सर्वे निवेदयन्ति स्म । अवश्यं शिक्षणीयांशं पुनः शिक्षयति- ततः प्रीत इति । अर्धमेकान्वयम् || २९ || अवज्ञयेति । लीलया विनोदेन ॥ ३० ॥ तत इति । ततः दशरथनिर्गमनानन्तरम् रत्नानि श्रेष्टवस्तूनि मणिमुक्ताप्रवाल वस्त्राभरणचन्दनादीनि ॥ ३१ ॥ तत इति । स्पष्टम् ॥ ३२ ॥
॥७२॥
स्वयमेव हि धर्मात्मा प्रययौ मुनिशासनात् । सुमन्त्रस्त्वरितो भूत्वा समानेतुं महीक्षितः ॥ २८ ॥ ते च कर्मान्तिकाः सर्वे वसिष्टाय च धीमते। सर्वे निवेदयन्ति स्म यज्ञे यदुपकल्पितम् । ततः प्रीतो द्विजश्रेष्टस्तान सर्वान पुनरब्रवीत् ॥ २९ ॥ अवज्ञया न दातव्यं कस्यचिल्लीलयापि वा । अवज्ञया कृतं हन्यादातारं नात्र संशयः ॥ ३० ॥ ततः कैश्विहोरा रुपयाता महीक्षितः । बहूनि रत्नान्यादाय राज्ञो दशरथस्य हि ॥ ३१ ॥ ततो वसिष्ठः सुप्रीतो राजान मिदमब्रवीत् । उपयाता नरव्याघ्र राजानस्तव शासनात् ॥ ३२ ॥ मया च सत्कृताः सर्वे यथाहै राजसत्तमाः । यज्ञियं च कृतं राजन् पुरुषैः सुसमाहितैः ॥ ३३ ॥ निर्यातु च भवान् यष्टुं यज्ञायतनमन्तिकात् । सर्वकामैरुपहतै रुपेतं वै समन्ततः ॥ ३४॥ द्रष्टुमर्हसि राजेन्द्र मनसेव विनिर्मितम् ॥ ३५ ॥ तथा वसिष्ठवचनादृश्यशृङ्गस्य चोभयोः । शुभे दिवसनक्षत्रे निर्यातो जगतीपतिः ॥ ३६ ॥
मयेति । यज्ञमर्हति इति यज्ञियम् । " यज्ञविंग्भ्यां घखनौ ” इति घः । यज्ञाय यत्सम्पाद्यं तत्सर्वं सम्पादितमित्यर्थः ॥ ३३ ॥ निर्यात्विति । अन्ति कात्समीपे । “ दूरान्तिकार्थेभ्यो द्वितीया च " इति चकारेण पञ्चमी । समीपे उपहृतैः सर्वकामैः सर्वोपकरणैः उपेतम् ॥ ३४ ॥ द्रष्टुमित्यर्धमेका अन्वयम् । मनसेवेति क्षिप्रसिद्धत्वे दृष्टान्तः ॥ ३५ ॥ तथेति । वसिष्ठेत्यविभक्तिको निर्देशः । वसिष्ठस्य ऋश्यशृङ्गस्य चोभयोरित्यर्थः । ऋश्यशृङ्गस्य * मुपदिशामीत्यर्थः ॥ २०-२६ ॥ वसिष्ठवाक्यमिति । शुभान् कुशलान् ।। २७-२९ ॥ अवज्ञयेनि । अवजया अनादरेण । लीलया अश्रद्धया ॥ ३० ॥ तत इति । आदाय उपायनार्थम् ॥ ३१ ॥ ३२ ॥ मयापीति । यज्ञियं यज्ञोपयोगि स्कवाद्यप करणजातमित्यर्थः ॥ ३३ ॥ अन्तिकम् अन्तिके स्थितम् । सर्वकामैः सर्वोप
For Private And Personal Use Only
टी.बा.क
स० १३
॥७२॥
ולו
Page #225
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
ब्रह्मत्वेन वृतत्वात् तद्वचनमप्यपेक्षितम् । शुभे दिवसे सोमसौम्यवारादो, शुभे नक्षत्रे रोहिण्यादौ, निर्यातः, गृहात् यज्ञशालां प्रति इत्यर्थसिद्धम् । अत्राहु:-- “ शङ्खदुन्दुभिमृदङ्गवादनैर्मङ्गलैः पटहकाहलादिभिः । स्वस्तिवादमुखरैर्मखक्षितिं ब्राह्मणैश्च सह सम्प्रपद्यते ॥” इति ॥ ३६ ॥ तत इति सार्द्धश्लोकः । आरभन्निति छान्दसः । यज्ञवाटगताः सर्वे यजमानत्विगादयः यथाविधि यथाक्रमं यथाशास्त्रं सर्वे यज्ञकर्मारभन् स्वस्वकर्मा रभन्तेत्यर्थः ॥ ३७ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने त्रयोदशः सर्गः ॥ १३ ॥ पूर्वसर्गान्त शालाप्रवेशानन्तरम श्वमेधारम्भस्सङ्घङ्गेण दर्शितः । तदनुष्ठानं विस्तरेण दर्शयिष्यन् तस्याश्वागमनपूर्वकत्वात्तदनुवादपूर्वकं यज्ञानुष्ठानं दर्शयति चतुर्दशे - अथेत्यादि । अथ अश्वविमोचनानन्तरम् । तुरङ्गमे प्राप्ते क्रमेण प्राप्ते । तस्मिन्संवत्सरे पूर्णे राज्ञो यज्ञः अभ्यवर्तत प्रावर्तत । अश्वागमन ततो वसिष्ठप्रमुखाः सर्व एव द्विजोत्तमाः । ऋश्यशृङ्गं पुरस्कृत्य यज्ञकर्मारभस्तद्ा । यज्ञवाटगताः सर्वे यथाशास्त्रं यथाविधि ॥ ३७ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीय आदिकाव्ये बालकाण्डे त्रयोदशः सर्गः ॥ १३ ॥ अथ संवत्सरे पूर्णे तस्मिन् प्राप्ते तुरङ्गमे । सरय्वाश्चोत्तरे तीरे राज्ञो यज्ञोऽभ्यवर्तत ॥ १ ॥ ऋश्यशृङ्गं पुरस्कृत्य कर्म चक्रुर्द्विजर्षभाः । अश्वमेधे महायज्ञे राज्ञोऽस्य सुमहात्मनः ॥ २ ॥
कमस्तु-विमुक्तमश्वं स्वैरं चरन्तं राजपुत्रराजोग्रसूतग्रामणिक्षत्रसङ्ग्रहितारश्चतुःशताः परिपालयन्तो नावर्तयन्तोऽनुचरन्ति । ब्रह्माध्वर्युहोनुद्गातार श्चत्वार ऋत्विजस्तं रथकारगृहे समानीय बध्वा तस्य चतुर्षु पदेषु " इह धृति स्वाहा ” इत्याद्याहुतिचतुष्टयं जुह्वति । तथाद्दुः- "रथकारगृहेऽश्वस्य वसतः सायमस्य तु । चतुर्षु पत्सु होतव्याश्वतस्त्रो धृतयः क्रमात् ॥” इति । अथैकादशमासादूर्ध्वं तं सदस्याः समानीय आश्वत्यै बजे बध्नन्ति । तथाह आपस्तम्बः " ऊर्द्धमेकादशान्मासादाश्वत्थे व्रजेऽश्वं बभीयात् " इति । ततो द्वादशे मासे शालानिर्माणादिसकलसम्भारान् संभृत्य फाल्गुनामावा स्याया मृत्विग्भिः शालां प्रविश्य प्रतिपदमारभ्याश्वमेधं प्रारभन्ते ॥ १ ॥ ऋश्यशृङ्गमिति । अनेन प्रधानार्त्विज्यं ब्रह्मत्वं तस्येति गम्यते ॥ २ ॥ करणैः ॥ ३४ ॥ द्रष्टुमिति । मनसेव विनिर्मितमिति अविलम्बेन लोकोत्तरतया च निर्माणं सूचितं भवति ॥ ३५ ॥ तथा बसिष्ठवचनादिति लुप्तविभक्तिको निर्देशः । वसिष्ठस्य ऋश्यशृङ्गस्य चोभयोरिति च सम्बन्धः । यज्ञवाटगता इत्यर्थं भिन्नं वाक्यम् । अत्राप्यारभन्नित्यनुषज्यते । यथाशास्त्रम् वेदोक्तमनतिक्रम्य । यथाविधि - कल्पसूत्रानुसारेण ॥३६॥३७॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां त्रयोदशः सर्गः ॥ १३ ॥ अथेति । एतेन पूर्वोक्त
For Private And Personal Use Only
Page #226
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पा.रा.भू. प्रतिपदमारभ्य सप्तसु दिनेष कर्तव्यान् “त्रीणि त्रीणि वैश्वदेवानि जुहोति" इति विहितानेकविंशतिहोमान् “पूर्णाहुतिमुत्तमा जुहोति" इति विहितं कर्म टी.बा.का ॥७२॥ विशेषं चाभिप्रेत्याह-कर्म कुर्वन्तीति । याजकाः ऋत्विजः वेदपारं तदर्थावबोधः, तद्गच्छन्तीति वेदपारगाः । कर्म पूर्वोक्तं विधिवत्कुर्वन्ति स्म यथाविधि
यथावेदोक्तम्, यथान्यायं यथामीमांसम् शास्त्रतःकल्पमूत्रानुसारेण । परिकामन्ति प्रचरन्ति । "नाम स्थिते सोमऽवयुः प्रत्यासदोतीयात्" इत्यायुक्त कममतिलच्यऋत्विजो न विहरन्तीत्यर्थः॥३॥ अथ सोमक्रयानन्तरं सोमराजाप्यायनकर्मविशेपान दर्शयति-प्रवमिति । द्विजा ऋत्विजः। प्रवयं "देवा । व सत्रमासत" इत्यादिप्रवयेत्राह्मणोक्तं कर्मविशेषम् । शास्वतः विधिमीमांसाकल्पमूत्रानुसारेण कृत्वा उपसदम् इष्टिविशेषम् । तथैव शास्त्रत एव । कृत्वा, शास्वतः उपदेशशास्त्रात् । अधिकम् अतिदेशतःप्राप्तं सर्वं कर्म च चक्रुः। "तिस्र एव साह्नस्योपसदों द्वादशाहीनस्य " इति प्राप्ता द्वादशवर्योपसदश्च ।
कर्म कुर्वन्ति विधिवद्याजका वेदपारगाः । यथाविधि यथान्यायं परिकामन्ति शास्त्रतः ॥ ३॥ प्रवर्य शास्त्रतःकृत्वा तथैवोपसदं द्विजाः।चक्रुश्च विधिवत्सर्वमधिकं कर्म शास्त्रतः॥2॥ अभिपुज्यततो हृष्टाः सर्वे चक्रुयथाविधि। प्रातःसवनपूर्वाणि कमाणि मुनिपुङ्गवाः ॥५॥
ऐन्द्रश्च विधिवदत्तो राजा चाभिष्टुतोऽनघः। माध्यन्दिनंच सवनं प्रावर्तत यथाक्रमम् ॥६॥ रित्यर्थः॥४॥अथ सोमप्रयोगं दर्शयति-अभिपूज्यति।बहिष्पवमानादिभिस्तत्तत्कर्मदेवताः अभिपूज्य ततः प्रवग्योपसदनावसाने। प्रातःसवनपूर्वाणि प्रातः सवनमाध्यन्दिनसक्नतृतीयसवनानि कर्माणि चक्रुः॥५॥ ऐन्द्र इति । ऐन्द्रः इन्द्रग्रहनिष्टः सोमांशः, स विधिवदिन्द्राय दत्तः। अनघः पापनिवर्तकः। राजा सोमराजः। अभिष्टुतः स्तोत्रशस्त्रैःस्तुतः । यदा ऐन्द्रः इन्द्रदेवताको हविर्भागः । धानाः करम्भः परिवापः पुरोडाशः पयस्येति प्रातःसवनहवींषि । इन्द्राय एवार्थस्सूच्यते, न पुनः संवत्सरान्तरप्राप्तिरिति ज्ञेयम् ॥ १॥ २॥ कर्मेनि । याजका वेदपारगाः इति । याजका ऋत्विजः, वेदपारगाः वेदस्याधीतस्य पार फलवदर्थावबोधः तगच्छन्तीति तथा । यथाविधि उत्पत्त्यादिविद्धयनुसारेण, यथान्यायं-मीमांसाशास्त्रगतन्यायानुसारेण । यथाविधीत्यनेनेव सिद्धे शास्त्रत इत्येनत यथान्यायत्वविधानार्थम् । तथा च यथाविधि परिक्रामन्ति शास्त्रतो यथान्यायं परिक्रामन्तीति वाक्यभेदेन निवाढव्यम् ॥३॥ प्रवामिति । प्रवर्म्यम्-आरादुपकारक। कर्मविशेषः । शास्त्रतः कल्पसूत्रानुसारेण कृत्वा । उपसत उपसनामकर्मविशेषः । पूर्व प्रकृती स्थिततया आदिछम्, अधिक विधिवत् शास्त्रतो विहितं चेत्यर्थः ।।
॥७२॥
For Private And Personal Use Only
Page #227
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
हरिवते धानाः, इन्द्राय पूषण्वते करम्भः, सरस्वते परिवापः, इन्द्राय पुरोडाशः, मित्रावरुणाभ्यां पयस्येति होतव्यानीन्द्रमुद्दिश्यैव “अथ कस्मादे तेषां इविषामिन्द्रमेव यजन्ति" इत्यादिश्रुतेः।माध्यन्दिनसायन्तनसवनयोः पयस्यावर्जमन्यत्सर्व समानम् । अभिषुत इति पाठे-चतसृषु दिक्षु चतुर्भिः ऋत्विग्भिः पाषाणेरभिहत्य निःसारितसारा सोमलताभूदित्यर्थः। तथा हि सूत्रम्-" सोमं राजानं दृपदि निधाय दक्षिणतो ब्रह्मा पश्चादध्वर्युरुत्तरतो होता प्रायुद्द्वाता स्थित्वा दृषद्भिरभिहन्यात्" इति । अनघः अंशुस्कन्दनरहितः ॥ ६॥ तृतीयेति । तथा शास्त्रप्रकारेण, प्रातःसवनपूर्वाणि
इत्युक्तस्यैवायं प्रपञ्चः ॥७॥ न चेति । अहुतं स्खलितम् अन्यथा हुतं वा किञ्चन नाभूत् । सबै होमादिकं ब्रह्मवत् मन्त्रवत् दृश्यते स्म । हि यस्मात् शक्षेमयुक्तं निर्विघ्नं चक्रिरे । अत्रानहोमादिकमश्वमेधीयं सूचितम्, तेषां बहुत्वेन स्खालित्यादिसम्भावनया तत्परिहारस्य वक्तव्यत्वात् । तथाहुर्याज्ञिकाः
तृतीयसवनं चैव राज्ञोऽस्य सुमहात्मनः । चकुस्ते शास्त्रतो दृष्ट्वा तथा ब्राह्मणपुङ्गवाः॥७॥ न चाहुतमभूत्तत्र स्खलितं वापि किञ्चन । दृश्यते ब्रह्मवत्सर्व क्षेमयुक्तं हि चक्रिरे ॥८॥ न तेष्वहस्सु श्रान्तो वा क्षुधितो वापिदृश्यते । नाविद्वान ब्राह्मणस्तत्र नाशतानुचरस्तथा ॥९॥
ब्राह्मणा भुञ्जते नित्यं नाथवन्तश्च भुञ्जते । तापसाभुञ्जते चापि श्रमणाभुञ्जते तथा॥1॥ “पत्रीसंयजनान्तेऽहन्यनिष्टोमे तु संस्थिते । प्रजापतिसमे गीते वीणागणिकिभिनृपे॥ अस्तं गते सहस्रांशावारुह्याश्वत्थनिर्मिताः। पत्रिंशतमथासन्दी। जस्तावन्तोऽध्वर्यवो वृताः॥ अप्राकृतैः मुवेर्दीर्घदण्डैः खदिरसम्भवैः । सर्वो तां रात्रिमन्नानि दशाज्यादीनि जुह्वति ॥ संख्याहुतीस्ता सकृदेव हुत्वा पराई पर्यन्तमथ क्रमेण । हुत्वाश्वनामप्रभृतीनि रात्रेश्शेषोक्थ्यसंख्याहुतिभिः समाप्यः॥” इति ।।८॥ अथ तत्रानदानसमृद्धिं दर्शयत्यष्टभिः-न तेष्वित्यादि। यद्यपि क्रीते सोमे यज्ञानं न भोज्यम्, तथापि सर्वव्यस्य वसिष्टसात्कृतत्वेन न दोषः। तेष्वहस्सु यज्ञीयदिनेषु । श्रान्तः पिपासितः।क्षुधितःबुभुक्षितः। न दृश्यते नादृश्यत । अशतानुचरः शतशिष्यरहितः ॥९॥ ब्राह्मणा इति । नाथवन्तः दासाः, शूद्रादय इति यावत् । श्रमणाः दिगम्बराः।"श्रमणा अधिकमित्यनेनान्यूनत्वं वा ॥ ४ ॥५॥ पेन्द्र इति । पेन्द्रः इन्द्रदेवताको हविर्भागः । राजा सोमलता । अभिष्टुतः स्तोत्रशस्वैः स्तुतः॥ ६॥७॥न चेति । तत्र यागे । स्वलितं स्कन्नम् । पात्रादिति शेषः । ब्रह्मवत् मन्त्रवत् । क्षेमयुक्तम्-विघ्नरहितं विघ्ननिवारकरक्षोनमन्वायुपेतमित्यर्थः॥ ८ ॥ न तेप्विति । अशतानुचरः १ पुङ्गवाः । आह चाकिरे तत्र शादीन विषुषोत्तमान् । ऋभ्यशृङ्गादयो मन्त्रैः शिक्षाक्षरसभान्वितैः । गीतिभिर्मधुरैः सिन्निाहानैयथार्थतः । होनारो नदुरावा हविर्भागान दिवौकसाम् । इत्यापकः ।।
అని నా
For Private And Personal Use Only
Page #228
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
टी.बा.का.
पा.रा.भ.
॥७३॥
वातवसनाः" इति निघण्टुः । यद्वा "चतुर्थमाश्रमं प्राप्ताः श्रमणा नाम ते स्मृताः।" इति स्मृतिः॥१०॥ वृद्धा इति । व्याधिताः सनातव्याधयः अनिशं भुनमानानां भुनानेष्वपि यजमानस्य तृप्तिः, अलंबुद्धिर्नासीदित्यर्थः। यद्वा रस्यतातिशयात् भुक्त्यनन्तरमपि,भोजनेच्छा जायत इत्यर्थः॥११॥ दीयता|७|| मिति। तथा चकः, ददुरित्यर्थः ।।१२।। अन्नेति । विधिवत् पाकविध्युक्तकमेण सिद्धस्य पक्कस्य । अत्रेति लुप्तषष्ठीविभक्तिकं पदम् । अन्नस्य खाद्यभक्ष्य लेह्यचोष्यभेदभिन्नस्य । कूटा राशयः ॥१३॥ नानेति । सुविहिताः सुतर्पिताः॥१४॥ अन्नमिति । अन्नं विधिवत् उपचारवत् स्वादु च अनेन तृप्ताः स्म। अहो इदं वर्णितुं न शक्यम् । इति द्विजर्षभाः प्रशंसन्ति प्राशंसन् । तद्रापवः शुश्राव । न तेष्वहःस्वित्यारभ्य प्रशंसाप्रकारः, न तु कविवाक्यम् । अनेन |
वृद्धाश्च व्याधिताश्चैव स्त्रियो बालास्तथैव च । अनिशंभुञ्जमानानां न तृप्तिरुपलभ्यते ॥ ११॥दीयतां दीयतामन्नं वासांसि विविधानि च । इति सञ्चोदितास्तत्र तथा चकरनेकशः ॥ १२॥ अन्नकूटाश्च बहवो दृश्यन्ते पर्वतोपमाः। दिवसेदिवसे तत्र सिद्धस्य विधिवत्तदा ॥ १३॥ नानादेशादनुप्राप्ताः पुरुषाःस्त्रीगणास्तथा । अन्नपानैः सुविहिता स्तस्मिन् यज्ञे महात्मनः॥१४॥ अन्नं हि विधिवत्स्वादु प्रशंसन्ति द्विजर्षभाः। अहो तृप्ताः स्म भद्रं त इतिशुश्राव
राघवः ॥ १५॥ स्वलंकृताश्च पुरुषा ब्राह्मणान् पर्यवेषयन् । उपासते च तानन्ये सुमृष्टमणिकुण्डलाः॥ १६॥ "ब्राह्मणो वीणागायिनी गायतः" इत्यारभ्य "इत्यददा इत्ययजथा इत्यपच इति ब्राह्मणो गायेत्” इत्युक्तस्तुतिश्रवणमुक्तम् ॥१५॥ स्वलंकृता इति । ब्राह्मणान् ब्राह्मणेभ्यः पर्यवेषयन्,भक्ष्यानपानादीनिति शेषः। सुमृष्टमणिकुण्डलाः उत्तेजितरत्नकुण्डलाः, अन्ये पुरुषाः साहाय्यार्थ तानसेवन्तेत्यर्थः॥१६॥ शतशिष्यरहितः॥९॥ ब्राह्मणा इति । नाथवन्त इत्यनेन ब्राह्मणशुश्रूषका: शद्रा उच्यन्ते । श्रमणा:-चतुर्थाश्रमं प्राप्ताः ॥ १०॥ अनिशमिति । न तृप्तिरुपलभ्यते। मोज्यपदार्थाना रसातिशयलाभातृप्ति भूदित्यर्थः। यद्वा अनिशं भुनानेष्वपि जनेषु यजमानस्य तृप्तिः अलम्बुद्धिर्नाभूदित्यर्थः ॥ ११ ॥ १२ ॥ अन्नकूटा इति । अत्र अन्नेति लुप्तषष्ठयन्तं मित्रं पदं सिद्धस्येत्यस्य विशेषणम् । सिद्धस्य निष्पन्नस्य ॥ १३ ॥ नानादेशादिति । सुविहिताः सुतरां तर्पिताः॥ १४ ॥ अन्नं हीति । अहो तृप्ताः स्म इति शब्दं राघवः शुश्राव । हि यस्मात्कारणात् स्वादु विधिवदत्तमन्नं द्विजर्षभाः प्रशंसन्तीति सम्बन्धः ॥ १५ ॥ स्वलंकृता इति । ब्राह्मणान | मुनिभाव-अनिशमिति । भोज्यपदार्थानां रस्यतातिशयान अनिशं भुञ्जमानानामपि तृप्ति!पलभ्यत इत्यर्थः । यहा दशरथस्य तृतिर्नास्ति, अत एव दीयतामन्नमित्युक्तम् ॥ ११ ॥
11
For Private And Personal Use Only
Page #229
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
कर्मान्तर इति । कर्मान्तरे सवनयोरन्तरालकाले । धीराः धीमन्तः, वाग्मिनः पटुवाचः, विप्रा ऋत्विजः परस्परजिगीषया बहून् हेतुवादान् प्राहुः स्म । Mअनेन ब्रह्मोद्यमुक्तम् । यथा “किरविदासीत्पूर्वचित्तिः" इत्यादि होतब्रह्मणोः प्रश्नपतिवचनानि ॥ १७ ॥ अथ “उमोद्यकाव्याधिदेवत्यानि
दिनाराशंसनं प्रातःसवनं दिनाराशंसनं माध्यन्दिनं सवनं सकृनाराशंसनं तृतीयसवनम्" इति विहितानि त्रिकालकर्माणि दर्शयति-दिवसेदिवस इति । दिवसेदिवसे अश्वमेधाहेषु प्रत्यहं संस्तरे आस्तीर्णबर्हिषि । “संस्तरौ प्रस्तरावरौ" इत्यमरः । सर्वकर्माणि उमादिदेवत्यकर्माणि । यथाशास्त्रं वृद्धः प्रचोदिताः सन्तः चक्रुः। “उमा ऊर्ध्याश्च काव्याश्च पितरः सवनत्रये"। नाराशंसननाम सकृद्भक्षिताप्यायितासादितचमसम् ॥ १८॥ नेति । अत्र
कर्मान्तरे तंदा विप्रा हेतुवादान बहूनपि । प्राहुः स्म वाग्मिनो धीराः परस्परजिगीषया ॥ १७॥ दिवसेदिवसे तत्र संस्तरे कुशला द्विजाः । सर्वकर्माणि चक्रुस्ते यथाशास्त्रं प्रचोदिताः ॥ १८॥ नापडङ्गविदवासीन्नावतो नाबहुश्रुतः। सदस्यास्तस्य वै राज्ञो नावादकुशला द्विजाः ॥ १९॥ प्राप्ते यूपोच्छ्ये तस्मिन् षडबैल्वाः खादिरास्तथा । तावन्तो बिल्वसहिताः पर्णिनश्च तथाऽपरे ॥२०॥ यज्ञे अपडङ्गविकश्चित्रासीत् । अवतश्च कश्चिन्नासीत् । अबहुश्रुतश्च कश्चिन्नासीत् । तस्य राज्ञः सदस्याः सदसि समवेता द्विनाः अवादकुशलाः नासन् ।॥ १९॥ अथोपवसथ्यदिनकृत्यं पश्वालम्भ वतुं यूपोच्छ्रयणप्रकारमाह-प्राप्त इति, श्लोकद्वयमेकान्वयम् । तस्मिन् अश्वमेधे यूपानामुच्छ्यो यूपोच्छयः । उच्च्टयः उन्क्षेपणम्, उद्धृत्य स्थापनमिति यावत् । तत्कालोज लक्ष्यते । “यूपायोच्छीयमाणायानुबहि" इति प्रप प्राप्त इत्यर्थः। बिल्वस्य विकारा बैल्लाः। "बिल्वादिभ्योऽण्" इत्यण । बैल्वा यूपाष्पद, उच्छ्रिता इति शेषः । खदिरस्य विकाराः खादिराः। तथेति समुच्चये । खादिरा यूपाश्च । तापन्तः पडेव । बिल्लसहिता इति खादिराणां विल्वसमीपतित्वम्, नतु पणिसमीपवर्तित्वमित्युच्यते । पद खादिरा यथा बिल सहिता भवन्ति तयोच्छ्रिता इत्यर्थः। अपरे उक्तेभ्योऽन्ये पर्णिनः, पर्णी पलाशः। “ पलाशे किंशुकः पर्णी" इत्यमरः । तत्प्रकृतिकाः पर्णिन फ्यवेषयन ग्रामणेभ्यो भक्ष्यभोज्यादिकं प्रदरित्यर्थः । अन्ये सुमृष्टमणिकुण्डलाः परिवेषयितारः तान सहायार्थमसेवन्तत्यर्थः ॥ १६॥ कर्मान्तर इति । विप्राः अत्विजः । प्रकृतथागानुष्ठानोपयोगवादांश्चक्रुः ॥ १७ ॥ दिवस इति । संस्तरे यज्ञ ॥ १८ ॥ नाषडङ्गविदिति । व्रतानि प्राजापत्यादीनि ॥ १९ ॥ प्राप्त इति श्लोक
For Private And Personal Use Only
Page #230
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyarmandir
इत्युच्यन्ते । पणिनो यूपाः तथा, पद उच्छ्रिता इत्यर्थः ॥२०॥ श्लेष्मातकमय इति । श्लेष्मातकमयः राज्जुदालविकारः एको यूप उच्छितः। देवाटी.वा.का. दारुमयस्तथा देवदारुविकारश्च यूप उच्छितः । अत्रैकत्वमविवक्षितम्, द्वयोः श्रुत्या चोदितत्वात् । “राज्जुदालमनिष्ठम्मिनोति पोतद्ववाभितो
स०१४ भवतः" इति श्रुतिः। राज्जुदालः श्लेष्मातकः, पौतुद्रवो देवदारू। अयमत्र विन्यासक्रमः-राज्जुदालोऽनिष्ठः । अनी तिष्ठतीत्यति । अग्निकार देता अग्निस्थानवेदिरुच्यते । “अर्द्धमन्तवैदि मिनुयाद बहिर्वेदि" इति श्रुतेः। स अग्निष्ठः प्रथमयूपः “ताननिष्टप्रथमान मन्त्रणनिति" इति सूत्रात् । तस्य दक्षिणोत्तरपार्श्वयोर्देवदास्यूपो तेन त्रयाणां दक्षिणतत्रयो बैला उत्तरतम्यः । तेषां नवानां दक्षिणतस्त्रयःखादिर, यसरवनयः। तेषां पञ्चदशानां दक्षिणतत्रयः पालाशाः उत्तरतत्रयः। प्रथम पालाशपदकमन्ते बिल्लषदकं वा । सर्वथा खादिरा एव बिल्वसहिताः, नतः पालामाः । तमिम
श्लेष्मातकमयस्त्वेको देवदारुमयस्तथा। दावेव तत्र विहिती बाहुव्यस्तपरिग्रहौ ॥२१॥
कारिताः सर्व एवैते शास्त्रज्ञैर्यज्ञकोविदैः । शोभायं तस्य यज्ञस्य काञ्चनालङ्कृताभवन् ॥ २२॥ मर्थ ग्रन्थकारो बिल्लसहिता इत्यसूचयत् । आपस्तम्बश्वासूत्रयत्-" राज्जुदालमेकविंशत्यरनि संमिनोति पौतुवावभितस्त्रयो बैल्ला दक्षिणतत्रय, उत्तरतत्रयः खादिरा दक्षिणतत्रय उत्तरतस्त्रयः पालाशा दक्षिणतत्रय उत्तरतः” इति । एवं यूपानामुच्छ्यणक्रममुक्त्वा तेषामन्तरालप्रदेशविस्तार । दर्शयति दाविति । तत्र यूपेषु । द्वौ द्वौ बाहुव्यस्तपरिग्रही विहितो कृतौ। व्यस्तौ बाहू बाहुव्यस्तौ ताभ्यां परिग्रहः स्पों ययोस्तो। दो द्वौ यूपी व्यस्तवाहस्पृश्यो विड़ितो, व्याममात्रान्तरप्रदेशावित्यर्थः। तथाइ धर्मनिर्णयकारः "पण्णवत्यमुलं बाहुदण्डमष्टोत्तरंतु वा ! यूपान्तरालं तन्मात्र मश्वमेधे महाकतो" इति ॥२१॥ यूपनिर्माणमाइ-कारिता इति । एते सर्व यूपाः शास्त्रज्ञैः यज्ञशास्त्रज्ञः, यज्ञकोविदः यज्ञप्रयोगकुशलः । कारिताः द्वयमेकान्वयम् । प्राप्त तस्मिन् यज्ञे । यूपोच्छ्रये यूषस्थापने प्राप्ते तावन्तः पूर्वोक्ताः, षटूसङ्ख्याकाः । पणिनः पलाशाः बिल्वसहिताः एकेन विल्वयूपेन सहिताः।
मातकमय इति । दिष्टः अश्वमेधे विहितः । श्रेष्मातकमयोऽग्निष्ठ इति पाठे-अग्निष्ठः-अग्न्यभिमुखः तावन्तः बिल्वसहिता लिदः । तथा चायपर्थः-अबिल्यो| बिल्वादन्या, पूपयोग्यवृक्षो देवदारुः, तेन सहिताः देवदारुमयस्तथा, तथा देवदारुमयो यूप इत्यर्थः । एवञ्च दी देवदारुप्पी उभयतः स्थिती, नयोर्मध्ये श्लेष्मा तकपूपा इत्युक्तं भवति । तथा च श्रुतिः "राजुदालमग्निष्ठं मिनोति, पौतुवावामितो भवतः" इति। तथा चाश्वमेधकल्पसूक्षम- "राजदालमेकाशत्यरर्तिन संमिनोति पौतुद्रवावमितत्रयो बेल्या दक्षिणतत्रय उत्तरतखयः, खादिराः दक्षिणतत्रय उत्तरतस्त्रयः" एषश्च पहबैल्वाः, षट् स्वादेश, षट् पाशाः , पौतुद्रवौ द्वौ, राज्जुदाल
I७४
For Private And Personal Use Only
Page #231
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काञ्चनैः काञ्चनपट्टेवालंकृताः भवन् । “बहुलं छन्दस्यमाङ्योगेऽपि " इति अडभावः । अलङ्कारोऽपि किं शास्त्रीयः ? नेत्याह-तस्य यज्ञस्य शोभा दर्थमिति । यज्ञभूमेः शोभार्थमित्यर्थः ॥ २२ ॥ तेषां संख्याप्रमाणे दर्शयति- एकविंशतीति । ते यूपाः एकविंशति । " सुपां सुलुक्" इत्यादिना सुलोपः । एकविंशत्यस्त्त्रयश्च एकविंशत्यरत्न्युन्नता इत्यर्थः । “एकविंशत्यरत्निरश्वमेधस्य " इति श्रुतेः । “चतुर्विंशत्यङ्गुलयोऽरत्तिः” इति सूत्रम् । एकविंश। द्धिरितीकारलोपबहुवचने आर्षे । एकैकमिति सामान्ये नपुंसकम्। एको ग्रुप एकेन वाससति क्रमेण सर्वेऽपि वासोभिरलङ्कृता इत्यर्थः ॥ २३ ॥
एकविंशति ग्रूपास्ते एकविंशत्यरत्नयः । वासोभिरेकविंशद्भिरेकैकं समलङ्कृताः ॥ २३ ॥ विन्यस्ता विधिवत्सर्वे शिल्पिभिः सुकृता दृढाः । अष्टाश्रयः सर्व एव शुक्ष्णरूपसमन्विताः ॥ २४ ॥ आच्छादितास्ते वासोभिः पुष्पैर्गन्धैश्च पूंजिताः । सप्तर्षयो दीप्तिमन्तो विराजन्ते यथा दिवि ॥ २५ ॥ इष्टकाश्च यथान्यायं कारिताश्च प्रमाणतः । चितोऽभिर्ब्राह्मणैस्तत्र कुशलैः शुल्बकर्मणि ॥ २६ ॥ ग्रुपस्थापनविशेषमुक्तानुवादपूर्वमाह - विन्यस्ता इति । शिल्पिभिः सुकृताः सुष्ठु कृताः अन्यूनातिरिक्ततया कृता दृढाः सुषिरादिदोषरहिताः अष्टाश्रयः अष्टकोटयः । " स्त्रियः पाल्यश्रिकोटयः " इत्यमरः । श्रक्ष्णरूपसमन्विताः यूपाभ्यञ्जनेन त्रिग्धरूपयुक्ताः सर्व एव विन्यस्ताः स्थापिताः । यद्वा प्राप्ते न्यू पोच्छ्रयइत्यादिश्लोकत्रयमेकान्वयम् । शास्त्रज्ञेः कारिता बैल्वादयः सर्वे एते काञ्चनालंकृताः भवन्निति यूपनिर्माणमुक्तम् । एकविंशतीत्यनेन संख्या प्रमाणे दर्शिते। विन्यस्ता इत्यनेन स्थापनमुच्यते ॥ २४॥ यूपान् वर्णयति-याच्छादिता इति । दिवि सप्तर्षय इव ते यूपा विराजन्ते स्म, दीप्तिमात्रे दृष्टान्तः। सप्तानां सप्तानां वा ॥ २५ ॥ यूपोच्छ्रयपूर्व भावि चयनमाह-इष्टका इति । शुल्बकर्मणि यज्ञकर्मणि । “शुल्वं ताम्रे यज्ञकर्मण्याचारे जलशन्निधौ । ” इति धूप एकः सम्भूय एकविंशतियूपा अश्वमेध इति विवेकः । बाहुव्यस्तपरिग्रहौ व्यस्तवाहुपरिग्रहों प्रसारितोभयबाहुपरिणाहावित्यर्थः ॥ २०-२२ ॥ एकविंशति यूपा इति । एकविंशत्यरत्नयः- एकविंशत्यर त्निसंमितोच्छ्रयाः । अरबिर्नाम चतुर्विंशत्यलयः ॥ २३ ॥ विन्यस्ता इति । अष्टाश्रयः अष्टकोटियुक्ताः । श्लक्ष्णम् स्निग्धम् ॥ २४ ॥ २५ ॥ इष्टका इति । यज्ञकर्मणि चितोऽग्निरित्यत्र अग्निशब्देनाग्न्याधारभूतो देश उच्यते। सब्राह्मणैरिष्टकाभिः चितो बद्ध इत्यर्थः । शुल्वकर्मणीति
१] रूपसमन्विताः २ भूषिताः । २ शिल्पकर्मणि यज्ञकर्मणि । इत्यपि पाठः ॥
For Private And Personal Use Only
Page #232
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
बा.रा.भ.
टी.बा.का. स. १४
॥७५॥
विजयन्ती। प्रकृते चयनं विवक्षितम् । शुल्बमेकसरा रज्जुः। शुल्बसाध्यं कर्म शुल्वं चयनम्, अत एवाह रुद्रदत्तः-"रज्जूनां विहरणसाधनत्वादेतत्कम शुल्बमाचष्ट आचार्यः" इति । तत्र कुशलः ब्राह्मणैः यथान्यायं यथाशास्त्रम् । प्रमाणतः प्रमाणेन विशिष्टा इष्टकाः कारिताः। अत्र सूत्रम्-"पादमात्रो ईमात्रोऽणुकमात्र ऋजुरेखादक्षिणावृतासव्यावृतास्यालिखिताश्च" इति । अनिः अश्याधारवेदिः। चितः ताभिरिष्टकाभिः कृतचयनः अभूत् ॥२६॥ चयनसंस्थानमाह-स इति । स चित्यः चयननिर्वत्योऽग्निः राजसिंहस्य राजश्रेष्ठस्य । अनेन पूर्वमनेकधानुष्ठितक्रतुत्वं सूच्यते । कुशलैः गतिभेदं विना चयननिर्माणसमथैः द्विजैः ब्राह्मणैः ऋत्विग्भिः सञ्चितः सम्यग्यथाशास्त्रं चितः । कथं चित इत्यत्राह-गरुड इति । गरुडः गरुडाकार पक्षो पुच्छंच प्रसार्याऽधो वीक्षमाणः प्राङ्मुखं तिष्ठन् गरुड इव स्थितः, "इयेनचितं चिन्वीत" इति श्रुतौ इयेनशब्दो गरुडपर एव, “सुपर्णोऽसि गरुत्मान्” इति मन्त्र
सचित्यो राजसिंहस्य सञ्चितः कुशलैर्द्विजैः । गरुडो रुक्मपक्षो वै त्रिगुणोऽष्टादशात्मकः ॥२७॥
नियुक्तास्तत्र पशवस्तत्तदुद्दिश्य देवतम् । उरगाः पक्षिणश्चैव यथाशास्त्रं प्रचोदिताः ॥ २८॥ लिङ्गात् । यद्वा गरुडः गरुडप्रतिकृतिः। “जीविकार्थे चापण्ये” इति वासुदेवादिवत्प्रतिकृतौ विहितस्य कनो लुप्। रुक्मपक्षः स्वर्णगर्भपक्षः। “सहस्रं हिर ण्यशकलैः प्रतिदिशमग्निं प्रोक्षति" इति सूत्रात् । त्रिगुणः त्रिगुणप्रस्तारः,प्रकृतौ पदप्रस्तारात्मकस्य चित्याग्नेरश्वमेधे त्रैगुण्यविधानात् । “पद चितयो भवन्ति" इति श्रुतेः । “ त्रिस्तावोऽग्निर्भवतीत्यश्वमेधे विज्ञायते” इति सूत्राच्च । अतएवाटादशात्मकः अष्टादशप्रस्तारात्मकः । ननु पदप्रस्तारा त्मकल्य चित्यस्य त्रैमुण्यविधानेनैव अष्टादशप्रस्तारात्मकत्वं सिद्धम्, किं पुनस्तदुपदेशेन ? उच्यते-त्रिगुण इत्युक्ते पञ्चदशात्मकत्वं प्रतीयते, तैत्तिरीयके “पञ्च चितयो भवन्ति" इति विधानात् । तदिदं वाजसनेयकपक्षावलम्बनं द्योतयितुमष्टादशात्मकत्वोक्तिः। एवम्भूतश्चित इत्यन्वयः॥२७॥ अथ पूर्वोक्तेषु यूपेषु पशुनियोजनमाह-नियुक्ता इति । यथाशास्त्रं शास्त्रमनतिक्रम्य। प्रचोदिता विहिताः। पशव उरगाः पक्षिणश्च। तत्तदैवतमिन्द्रादिदेवता । पाठे-शुल्बमेकसरा रजः । शुल्वानां यज्ञे विहरणसाधनत्वात् ॥ २६॥ स चित्य इति । चित्यः चयननिर्वयः स इष्टकाभिश्चितो देश इत्यर्थः । सश्चितः सम्यक चितः, संपूर्ण कृत इत्यर्थः। तमेवाह-गरुढ इति । गरुडः गरुडाकारेण इष्टकाभिश्चितो देशः। रुक्मपक्षः-रुक्मगर्भपक्षः। त्रिगुणः प्रकृती षट्प्रस्तारात्मकस्य चित्याग्नेरश्वमेधे वैगुण्यविधानात त्रिगुणः अतएवाष्टादशात्मकः । अष्टादशप्रस्तारात्मक इत्यर्थः ॥ २७ ॥ यथाशास्त्रम्-“इन्द्राय राजे सूकरो वरुणाय राज्ञे कृष्ट"
॥५॥
For Private And Personal Use Only
Page #233
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मुद्दिश्य तत्र यूपेषु नियुक्ता बद्धाः । यूपेष्वित्यारो काणामुपलक्षणम्। "यूपेषु ग्राम्याम्पशून्नियुञ्जन्ति । भारोवारण्यान् धारयन्ति ” इति श्रुतेः । अत्राशक्यानामुरगादीनां नियोजनं पञ्जरद्वारा । एतं च पशवस्तत्तदेवताश्च "इन्द्राय राज्ञे सुकरः" इत्याद्यनुवाकेषु प्रतिपाद्यन्ते ॥ २८ ॥ तत्र " पर्यमि कृतानारण्यानुत्सृजन्त्यहिंसायै” इति श्रुतेः आरण्यान् पशून् पर्यनिकृतानुत्सृज्य ग्राम्याणां पशूनां शाभित्र नियाजनमाह-शामित्रे त्विति । तुशब्देन आरण्येभ्यो वैलक्षण्यमुच्यते । हयः अश्वमेधीयः । ये जलचराः कूर्मादयः ते च तदन्यत्सर्वं च ग्राम्यपशुजातं, तत्र यज्ञ । तदा विशसनकाले ऋत्विग्भिः शामित्रे विशसनकर्मणि शास्त्रतो नियुक्तम् ||२९|| यूनियुक्तानां पशूनां सङ्ख्यामाह-पशूनामिति । तत्र यूपेषु पशूनां त्रिशतं नियतं बद्धम् । तदा राज्ञो दशरथस्य अश्वरत्रोत्तमम् अश्वश्रेष्ठोत्तमं च नियतं त्रिशतमिति प्रधानापेक्षया अधिकानामपि श्रवणात् । तथाह भास्करः- 'अश्वमेध पशुसंख्या तु पञ्च
शामित्रे तु हयस्तत्र तथा जलचराश्च ये । ऋत्विग्भिः सर्वमेवैतन्नियुक्तं शास्त्रतस्तदा ॥ २९ ॥ पशूनां त्रिशतं तत्र यूपेषु नियतं तदा । अश्वरत्नोत्तमं तत्र राज्ञो दशरथस्य च ॥ ३० ॥ कौसल्या तं हयं तत्र परिचर्य समन्ततः । कृपाणैविंशशा मैनं त्रिभिः परमया मुदा ॥ ३१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
शतमेकोनविंशतिश्व इति । अश्वरत्नोत्तर इति पाठे - रत्नोत्तरो रत्नप्रधानोऽश्व इति परनिपातेन योजना । तथाह भास्करः - "सौवर्णानि महिषी मणीन् दशशतानस्यावयत्यावहाद्वावाता वयते मणीन् दशशतान् प्रत्यग्वद्दाद्राजतान् । प्रत्यक्श्रोणिसहस्रमेव परिवृत्त्यस्यावयेन्मौक्तिकान् सख्यः शङ्खमणी नथैषु समुपग्रश्रन्त्यविस्रस्तयः ॥” इति । आवयति उतान्करोति ॥ ३० ॥ मृताश्वोपचारमाह- कौसल्येति । कौसल्या महिपी तत्र शामित्रप्रदेशे तं मृतं हयं समन्ततः परिचर्य प्रदक्षिणा प्रदक्षिणम् सञ्चार्य । अत्र सूत्रम् “दक्षिणान् केशपक्षानुद्रव्य सव्यान् प्रग्रव्य दक्षिणानूरूनानाना इदं मध्विदं मध्विति जपन्त्यः स्त्रियो महिष्यश्वाश्वतूबर गोमृगाणां परिक्रम्य सव्यानुद्रध्य दक्षिणान् प्रग्रव्य सव्यातूकनामाना सत्यस्वप्रदक्षिणं परिक्रम्य प्रदक्षिणमन्त्र तो इत्याद्यनुवाकेषु प्रतिपादिताः ॥ २८ ॥ शामित्र इति । शामित्रे-विशसनकर्मणि ॥ २९ ॥ पशूनां विशतमिति रानधिकम् पशूनां विशनं तत्र नियुक्तं तत्तदहस्तु विनियोजितम् । तत्र-यूपेषु बद्धम् ॥ ३० ॥ कौसल्येत्यादि । तं हयं परिचर्य प्रोक्षणादिभिः संस्कृत्य परं कृपाविंशशासेति । असिभिर्वधं मुनि०कृपाणैरायुः। विनिः ॥ २१ ॥
For Private And Personal Use Only
Page #234
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
॥७६
ययापुरस्तानवकृत्वः सम्पादयन्ति" इति कृपाणेनिभिस्त्रिमृभिः सौवर्णीभिः सूचीभिः एनं परमया मुदा निरवधिकश्रद्धया विशशास असिपथान् कल्पया गास, कौसल्येति इतरासामुपलक्षणम् । “सौवर्णीभिः सूचीभिः पत्नयोऽश्वस्यासिपथान कल्पयन्ति प्राक्कोडात् प्रत्यञ्चीभिः" इति सूत्राट्। कोडं वक्षः २० ॥३॥ महिष्याः कर्तव्यान्तरमाह-पतत्रिणेति । तदा विशसनोत्तरकाले कौसल्या धर्मकाम्यया धर्मसिद्धीच्छया। काम्यजन्तादकारप्रत्यये टाप । सुस्थि तिन सुस्थिरेण चेतसा उपलक्षिता सती, शवस्पर्शकुत्सारहिता सतीत्यर्थः । पतत्रिणा अश्वेन साईम् एकां रजनीमवसत् । अत्र सूत्रम् "अम्बे अम्बाल्य अम्बिके' इति जपन्ती महिष्यश्वमुपसङ्गम्य 'गणानां त्वा गणपतिं हवामहे' इत्यभिमन्य 'उत्सक्थ्योदं धेहि' इति प्रजनने प्रजननं सबिधायोपविशति । सुभगे काम्पीलवासिनी'ति क्षोमेन वाससाध्वर्युमहिषीमश्वंच प्रच्छाद्य वृपावां रेतोधा रेतो दधातु' इति जपत्याग्रीध एतां रात्रिमृत्विजो यजमानं जागर
पतत्रिणा तदा सार्द्ध सुस्थितेन च चेतसा । अवसद्रजनीमेकां कौसल्या धर्मकाम्यया ॥३२॥ होताध्वर्युस्तथोद्गाता हस्तेन समयोजयन् । महिष्या परिवृत्त्या च वावातामपरां तथा ॥३३॥
पतत्रिणस्तस्य वपामुद्धृत्य नियतेन्द्रियः । ऋत्विक परमसंपन्नः श्रपयामास शास्त्रतः ॥ ३४ ॥ पन्ति" इति ॥ ३२॥ तादात्तिकदक्षिणामाह-होतेति । तथेत्यनुक्तसमुन्चयार्थः। ब्रह्मा चेत्यर्थः । एते ब्रह्मादयश्चत्वारः प्रधानविजो महिषीपार वृत्तिभ्यां सह वावातामपरां पालाकली च राज्ञो दक्षिणार्थ परिगृह्य हस्तेन समयोजयन्, रमणवद्धस्तेनागृह्णनित्यर्थः । अत्र श्रुतिः “अम्बे अम्बा ल्याम्बिके इति पत्नीमुदानयति" इत्यादि । उदानयति हस्तेन गृह्णातीत्यर्थ इति भास्करः। सूत्रं च-"महिषी ब्रह्मणे ददाति बावाता हो। परिवृत्ति मुद्रात्रे पालाकलीमध्वर्यवे" इति । पश्चात्प्रतिनिधिद्रव्यदानेन निवत्यैरन् । “कृताभिषेका महिषी परिवृत्तिरुपेक्षिता । वावाता भोगिनी पात्रप्रदा पाला कली मता ॥” इति वैजयन्ती॥ ३३॥ पतत्रिण इति । तस्य पतत्रिणः अश्वस्य " पतत्री पक्षितुरगौ" इत्यमरः । वपां वपास्थानीयां तेजनीम्. "नाश्वस्य वपा विद्यते" इति सूत्रात् "नान्येषां पशूनां तेजन्या अवद्यन्त्यवद्यन्त्यश्वस्य" इति श्रुतेश्च । उद्धृत्य आदाय । नियतेन्द्रियः एकामः
INitu सवकारेत्यर्थः । यद्वा कौसल्या सौवर्णादिभिः सूचीभिः असिपथा अश्वस्य चकारेत्यर्थः ॥ ३१ ॥ पतत्रिणा अश्वन ।। ३२ ॥ होतेत्यादि । कृताभिषेका महिषी । उपेक्षिता
१ अंचे अम्बिकेऽम्बालिक । २ उत्सवथ्या अवगुदं धेहि । ३ वषो बाजी । इति वाजसनेयपाठः ।।
For Private And Personal Use Only
Page #235
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परम संपन्नः परमेण प्रयोगचातुर्येण संपन्नः । ऋत्विक् अध्वर्युः। शास्त्रतः श्रपयापास पपाच । “श्रा के शास्त्रं च स्वयमेव वक्ष्यति - प्रक्षेति ॥३४॥ अथ विपाहोमं सूचयन्नाह - धूमेति । नराधिपः दशरथः यथाकालं होमकालमनतिक्रम्य । यथान्यायं यथाशास्त्रम् | आत्मनः पापं निर्णुदन् निवर्तयन् सन् वपाया धूमगन्धं जिप्रति स्म ॥ ३५ ॥ वपाहोममुक्तवा अङ्गहोममाह - हयस्येति । सर्वाणि त्राह्मणा इत्यत्र माम् । सर्वाणीत्यनेन सर्वस्य द्रुतत्वेन शेषभक्षणं नास्तीत्युक्तम् । अङ्गहोमफलं श्रूयते- "अङ्गेअङ्गे वै पुरुषस्य पाप्मोपविष्टः । अङ्गादङ्गादेवैनं पाप्मनस्तेन मुञ्चति" इति । यजमानस्य सर्वे पापं निवर्तत इत्यर्यः ॥ ३६ ॥ पूर्व शास्त्रतः श्रपयामासेत्युक्तम्, तदवदानमाह-प्रक्षेति । अन्येषां यज्ञानां सम्बन्धि हविः वपा । प्रक्षशाखासु क्रियते अवदीयते । अश्व । मेधस्य यज्ञस्य भागः इविर्भागः । वैतसः वैतसे कटे अवदातव्यो भवति । शैषिकोऽण् । अत्र यज्ञशब्देन पशवो लक्ष्यन्ते । तथा च श्रुतिः- “पुक्षशाधूम व पायास्तु त्रिति स्म नराधिपः । यथाकालं यथान्यायं निर्णुदन पापमात्मनः ॥ ३५ ॥ यस्य यानि चाङ्गानि तानि सर्वाणि ब्राह्मणाः । अग्नौ प्रास्यन्ति विधिवत्सयन्त्राः पोडशविजः ॥ ३६ ॥ प्लक्षशाखासु यज्ञाना मन्येषां क्रियते हविः । अश्वमेधस्य यज्ञस्य वैतसी भाग इष्यते ॥ ३७ ॥ त्र्यहोऽश्वमेधः सङ्ख्यातः कल्पसूत्रेण ब्राह्मणैः । चतुष्टोममहस्तस्य प्रथमं परिकल्पितम् । उक्थ्यं द्वितीयं सङ्ख्यातमतिरात्रं तथोत्तरम् ॥ ३८ ॥ खायामन्येषां पशूनामत्रद्यन्ति वेतस शाखायामश्वस्य " इति । अत्र वेतसशाखाशब्दा वैतसकटपरः । वेतसस्य शाखा वैतसी । वैतस्यां संस्कृतो वेतसः । " यस्येति च " इति ईकारलोपः । वैतसकटस्तु पश्वासादनार्थः । "वेदसः कटो भवति अप्सु योनिर्वा अश्वः अप्सुजो वेतसः स्व एवैनं योनौ "प्रतिष्ठापयति ” इति श्रुतेः । " वैतसकटेऽवं प्राचमासादयति " इति सूत्राच्च । अतो वैतसकटे वपावदानमिति व्याख्यानं चिन्त्यम् ॥ ३७ ॥ अत्र सवनीयदिनानि कतीत्याकाङ्गायामाह - यह इति । " अश्वमेधस्य त्रीणि सवनीयान्यहानि " इति कल्पसूत्रेण ब्राह्मणैः तन्मूलभूतत्राह्मणवाक्यैश्व परिवृत्तिः, वावाता भुजिया । वावातापरिवृत्तिभ्यां सह महिषी होत्रादयः अश्वेन समयोजयन्निति सम्बन्धः ॥ ३३ ॥ पतत्रिणः अश्वस्य ॥ ३४-३६ ॥ प्लक्षशाखा स्थिति ' अन्येषां यज्ञानां यज्ञसम्बन्धिनां पशूनां हविः प्लक्षशाखास्ववदीयते । अश्वमेधस्य अश्वमेधमधानपशोः, अश्वस्येत्यर्थः । भागो हविर्भागः वैतस इप्यते । वञ्जुलशाखायां विधायाग्यदातत्रत्वेनेष्यत इत्यर्थः ॥ २७ ॥ त्र्योऽश्वमेध इति सार्धलोकमेकं वाक्यम् । कल्पसूत्रेण तन्मूलभूतैर्ब्राह्मणवाक्यैश्वेत्यर्थः । तान्येव
For Private And Personal Use Only
Page #236
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू.
॥७७॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अश्वमेघः त्र्यहः सङ्ख्यातः । अश्वमेधस्याने काहसाध्यत्वेऽपि सवतीयाहानां प्राधान्यात्तद्रग्रहः । त्रीणि अहानि यस्य स व्यहः । " अचप्रत्यन्ववइत्यत्र योगविभागादच् । इदमर्द्धमेकं वाक्यम् । तान्यहानि परिगणयति चतुष्टोममिति । त्रिवृत्पञ्चदशः सप्तदश एकविंश इति स्तोमचतुष्टययुक्त त्वादग्निष्टोमश्वतुष्टोम इत्युच्यते । तदनुष्ठानयुक्तत्वात्तद्वयपदेशः । एकविंशेोकव्ययुक्तत्वादुक्थ्यमिति ज्योतिष्टोमस्य द्वितीया संस्था तद्युक्तं द्वितीय महः, सर्वस्तोमोऽतिरात्रः तद्युक्तमुत्तरमहः, द्वितीयादुत्तरं तृतीयमह इत्यर्थः ॥ ३८ ॥ एवमश्वमेधस्य व्यूहलेन त्रयाणां कर्तव्यन्येऽपि प्रकृतेऽश्वमेधे शास्त्रान्तरदर्शनात् विहिता अन्येऽपि बहवः क्रतवो राज्ञा कारिता इत्याह- कारिता इन्पदेन ।। ३९ ।। के ते तव इत्यपेक्षायामाह - ज्योतिष्टोमेति । अतिरात्राविति द्विवचनेन तस्यावृत्तिरुच्यते । विनिर्मितो अनुष्टितौ । अन्यवापि विभक्तिविपरिणामेनायं शब्द अनुपज्यताम् । उक्तदिनत्रयादुत्तरेष्व कारितास्तत्र बहवो विहिताः शास्त्रदर्शनात् ॥ ३९ ॥ ज्योतिष्टोमायुषी चैत्रमतिरात्रौ विनिर्मितौ । अभिजिद्विश्व जिच्चैवमातर्यामी महाक्रतुः ॥ ४० ॥ प्राचीं होत्रे ददौ राजा दिशं स्वकुलवर्द्धनः । अध्वर्यवे प्रतीचीं तु ब्रह्मणे दक्षिणां दिशम् ॥ ४१ ॥ उद्गात्रे वै तथोदीची दक्षिणेषा विनिर्मिता । हयमेधे महायज्ञे स्वयम्भूविहिते पुरा ॥ ४२ ॥ ऋतुं समाप्य तु तथा न्यायतः पुरुषर्षभः । ऋग्भ्यो हि ददौ राजा घरां तां ऋतुवर्द्धनः ॥ ४३ ॥
हस्सु ज्योतिष्टोमादयः पट् क्रतवः कारिता इत्यर्थः । शास्त्रान्तरे ज्योतिष्टोमादीनामपि विहितत्वेन पोडशिग्रहणवत्तेषामप्यनुष्ठाने महानभ्युदय इति मन्वानेन राज्ञा तेऽपि कारिता इत्यर्थः । अत्र चचनयुपोच्छ्रय पशु नियोजन व पाहोमचतुष्टामसवनानि क्रमेण वक्तव्यानीति तत्क्रमेण श्लोकाः पठितव्याः । व्युत्क्रमपाठो लेखकप्रमादकृतः । ऋपि वा कममविवक्षन् प्रणिनाय ॥ ४० ॥ अथ दक्षिणादानमाह प्राचीमिति दयमेकम् स्वकुलस्य इक्ष्वाकुकुलस्य वर्द्धनः, बहुदक्षिणा दानं द्युचितमिवाकु कुलस्येति भावः ॥ ४३ ॥ एतावदक्षिणादाने किं प्रमाण तत्राह एषा दक्षिणा विनिर्मिता विहिता, “प्रतिदिशं दक्षिणां ददाति प्राची दिग्योतुदक्षिणा त्रह्मणः प्रतीच्यध्वयोंरुदीच्युगातुः " इत्यादिसूत्रेणेति शेषः । स्वयम्भू विहिते ब्रह्मनिर्मिते । " प्रजापतिरश्वमेधमसृजत "इति श्रुतः ॥ ४२ ॥ ऋतुमित्यादिश्लोकयमेकान्वयम् । न्यायतः शास्त्रतः हि यस्माद्राजा ददौ ॥७७॥ त्रीण्यहानि दर्शयति चतुष्टोममित्यादि ॥ ३८ ॥ इताः क्रतवोऽनुष्ठिता इत्याह-कारिता इति । कारितास्तत्र बहवो विहिताः ) शास्त्रदर्शनात शास्त्रेण चोदितत्वात, विहिताः वेदविहिताः बहवः तदारिन अनुष्ठिता इत्यर्थः ॥ ३९ ॥ तानेव ऋतून परिगणयति-ज्योतिष्टोमेति । आयुरायुर्नाम, अतिरात्रा
For Private And Personal Use Only
टी.बा. कां म० १४
Page #237
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
तस्मादृत्विजोऽब्रुवन्नित्यन्वयः । यद्यपि " महापृथिवी न देया " इति इदं निषिद्धं तथाप्यत्र प्रदेशविशेष एव दत्त इति ज्ञेयम्, प्रतिषेधवदत्र विधे रपि दर्शनात् केसरिदानव द्विकल्पो वा ॥ ४३ ॥ ४४ ॥ न भूम्येति सार्द्धश्लोकः । अशक्तौ हेतुः -रता इति । स्वाध्यायकरणे स्वाध्यायाध्ययने ॥ कथं दत्तस्य पुनरपहारस्तत्राह - निष्क्रयमिति । निष्क्रयं मूल्यम् कृत्स्नपृथिव्या मूल्यं कुतो लभ्यते ? तबाह किञ्चिदिति । यथोपपन्नमित्यर्थः॥४६॥ किञ्चिदित्यस्य प्रपञ्चः - मणीति । मणिरत्नं मणिश्रेष्ठम्, समुद्यतं समुपस्थितम् । एवमिति । नरपतिरेवमुक्तः सन् दशशतसहस्राणि दशलक्षमिति यावत् । ददौ ॥ ४७ ॥ दशेत्यर्द्धमेकं वाक्यम् । नृप इत्यस्य पूर्वश्लोकस्थस्यात्रान्वयः । चतुर्गुणं चतुर्दशकोटीरित्यर्थः । अत्र रजतानि प्रतिनिधित्वन
ऋत्विजश्चानुवन् सर्व राजानं गतकल्मषम् । भवानेव महीं कृत्स्ना मेको रक्षितुमर्हति ॥ ४४ ॥ न भूम्या कार्यमस्माकं न हि शक्ताः स्म पालने । रताः स्वाध्यायकरणे वयं नित्यं हि भूमिप। निष्क्रयं किञ्चिदेवेह प्रयच्छतु भवा निति ॥ ४५ ॥ मणिरत्नं सुवर्ण वा गावो यद्वा समुद्यतम् । तत्प्रयच्छ नरश्रेष्ठ धरण्या न प्रयोजनम् ॥ ४६ ॥ एव मुक्तो नरपतिर्ब्राह्मणैर्वेदपारगैः । गवां शतसहस्राणि दश तेभ्यो ददौ नृपः ॥ ४७ ॥ दशकोटी सुवर्णस्य रजतस्य चतुर्गुणम् ॥ ४८ ॥ ऋत्विजस्तु ततः सर्वे प्रददुः सहिता वसु । ऋयशृङ्गायमुनये वसिष्टाय च धीमते ॥ ४९ ॥ ततस्ते न्यायतः कृत्वा प्रविभागं द्विजोत्तमाः । सुप्रीतमनसस्सर्वे प्रत्यूचुर्मुदिता भृशम् ॥ ५० ॥ दत्तानि, न तु दक्षिणात्वेन । अतः - " x तस्मात हिरण्यमदक्षिण्यम्” इति श्रुत्या न विशेषः ॥ ४८ ॥ ऋत्विज इति । सर्वे ऋत्विजः सहिताः सन्तः वसु दक्षिणाप्राप्तं धनम् अंशीकृत्य दानाय ऋश्यशृङ्गाय वसिष्टाय च ददुः ॥ ४९ ॥ तत इति । न्यायतः शास्त्रतः " यावदध्वर्यवे ददाति विति द्विवचनेन अतिरात्रस्य द्विरावृत्तिर्गम्यते ॥ ४०-४३ ॥ ऋत्विज इत्यादि । अमूल्यमिमां पृथ्वीं निष्क्रियेण कथं क्रीणीयामित्यत्राह निष्क्रयं किञ्चिदेवेति । तव । शक्त्यनुसारेणास्मदभिलषितानुसारेण वेत्यर्थः । निष्क्रयतेऽनेनेति व्युत्पन्या मूल्यमुच्यते ॥ ४४ ॥ ४५ ॥ मणीति । मणिरत्नं मणिश्रेष्ठम् । समुद्यतमुपस्थितम् ॥ ४६ ॥ एवमुक्त इति । नरपतिशब्दो यौगिकः, नृपशब्दो रुदयां वर्तते, अतो न पौनरुत्तयम्। दशकोटीरित्यर्थं पूर्वेण सम्बध्यते ॥ ४७ ॥ ४८ ॥ ऋत्विज इति
x यदवशीयत जसं हिरण्यमभवत् तस्माद्रजतर हिरण्यमदक्षिण्यम हि यो बर्हिषि ददाति पुरास्य संवत्सरागृहे रूपति तस्माद्वर्हिषि न देयम् । इति श्रुतिः ।
For Private And Personal Use Only
Page #238
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
॥७
तदद्ध प्रतिप्रस्थान तृतीय नेट्रे चतुर्थवेचे पतलतरेषां दानमुकं भवति" इत्युक्तकमेण । ततः ऋश्यशृङ्गवासिष्ठमुखेन प्रविभागं कृत्वा । सुप्रीत टी.), कई मनसः प्रत्यूनुः । सुप्रीतमानस इति विशेषन सर्व वयं प्रीताः स्म इति प्रतिवचनप्रकारोऽवगम्यते ॥५०॥ तत इति । प्रसपकेभ्यः यज्ञदर्शनाया , मागतभ्यः। " यावन्तो सल्यास्त सर्वदलियाः" इति श्रुतेः । जाम्बूनदं जानदीप्रभवमिति हिरण्यविशेषणम् ॥५१॥ दरिद्रायेति । हस्ता भरणं याचमानाय कस्मैचित् दरिदाय, तदेव द मत्यर्थः ॥५२॥ तत इति । ततः यथेष्टदाक्षिणादानेनेत्यर्थः ॥५३॥ तस्येति । तस्य तस्मै ॥५४॥
ततः प्रसपकेभ्यस्तु हिरण्यं सुसमाहितः। जाम्बूनदं कोटिसङ्ख्यं ब्राह्मणेभ्यो ददौ तदा ॥५॥ दरिद्राय दिजायाथ हस्ताभरणमुत्तमम् । कस्मैचिद्याचमानाय ददौ राघवनन्दनः॥५२॥ ततः प्रीतेषु नृपतिर्दिजेपु दिजवत्सलः। प्रणाम मकरोत्तेषां हर्षपर्याकुलेक्षणः॥५३॥ तस्याशिषोऽथ विधिवब्राह्मणैः समुदाहृताः । उदारस्य नृवीरस्य धरण्यां प्रण तस्य च ॥५४॥ ततः प्रीतमना राजा प्राप्य यज्ञमनुत्तमम् । पापापहं स्वर्नयनं दुष्करं पार्थिवर्षभैः ॥५५॥ ततोऽब्रवी दृश्यशृङ्गं राजा दशरथस्तदा । कुलस्य वर्द्धनं त्वं तु कर्तुमर्हसि सुव्रत ॥५६॥ तथेति च स राजानमुवाच द्विज
सत्तमः । भविष्यन्ति सुता राजश्चत्वारस्ते कुलोद्रहाः ॥५७॥ इत्यार्षे श्रीरामायणे वालकाण्डे चतुर्दशः सगः ॥१४॥ पतित इति । पापं पुत्रोत्पत्तिप्रतिबन्धकदुरितमपहन्तीति पापापहम् । “अपे शतमसोः" इति हन्तेर्डप्रत्ययः । तमःपर्यायोऽत्र पापशब्दः । स्वर्नयनं पुत्रप्रापणद्वारा स्वर्गप्रापकम् । इतरैः पार्थिवर्षमः दुष्करम्, न विद्यते उत्तममस्मादित्यनुत्तमं सर्वोत्तमं यज्ञमश्वमेधं प्राप्य प्रीतमनाः,
भुवेति शेषः ॥५५॥ एवं पुत्रोत्पत्तिप्रतिबन्धकसकलदुरितनिवारणक्षमे भगवदङ्गभूतब्रह्मादिदेवताराधनरूपेऽश्वमेधे निवृत्ते साक्षाद्भगवदाराधन पुत्रप्राप्तिकारणं ऋतुं सुमन्त्रोक्तं मनप्ति निधाय ऋश्यशृङ्गमर्थयते-तत इति । कुलस्य वदनं पुत्रोत्पत्तिहेतुभूतं कर्मेत्यर्थः। त्वं तु कर्तुमहसीत्यन्त इतिरध्याहार्यः॥५६॥ तथेति । पुत्रीय कर्म करिष्ये सुताश्च भविष्यन्तीत्युवाचेत्यन्वयः ॥ २७॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिभजीराख्याने बालकाण्डव्याख्याने पतुर्दशः सर्गः ॥ १४ ॥ प्रददुः पुरो न्यस्तवन्तः ॥ ४९ ॥ ततस्ते न्यारत इति । प्रत्युचुर्मुदिता भृशम् अत्यन्तं मुदिताः स्म इति प्रत्यूचुः एतदेवालमित्युचुः ॥ ५० ॥ तत इति । प्रसप केभ्योऽ पागतेभ्यः । जाम्बूनदं जम्बूनदीप्रभवम् ॥ ५१-५०॥ इति श्रीमहेश्वरतीर्थ श्रीरामायणतत्वदीपिकाख्याया बालकाण्डव्याख्यायां चतुर्दशः सर्गः ॥ १४ ॥
For Private And Personal Use Only
Page #239
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
अथ दशरथाराधनव्याजेन साधुलोकरक्षणाय भूमाववतितीर्घभंगवानानुषङ्गिकदुष्कृविनाशाय देवैरभ्यर्थ्यते पञ्चदशे मेधावीत्यादि । ततः प्रतिज्ञान | अन्तरम् । मेधावी मेघा धारणक्षमा धीः, तद्वान् । “अस्मायामेधास्रजो विनिः" इति विनिप्रत्ययः । वेदज्ञः अथर्वणवेदज्ञःस ऋश्य-शृङ्गः किश्चिद् घ्यावा किं कर्म कर्तुमत्रोचितमिति क्षणं विचिन्त्य, मेधावितया ततः तदुत्तरक्षण एव लन्धसंज्ञः प्राप्तस्मृतिः सन् तं नृपमिदमुत्तरमत्रवीत्, द्विक। मको अविः ॥ १॥ इष्टिमिति । पुत्रीयां पुत्रोत्पत्तिनिमित्तभूताम्, “पुत्राच्छ च" इति छप्रत्ययः । इष्टिं यागविशेषम् । ते पुत्रकारणात् पुत्रनिमित्तम् ।। 'निमित्तकारणहेतुषु सर्वासां प्रायदर्शनम्" इति पञ्चमी । करिष्यामीत्युक्तवान् । मन्त्रदृष्टेन वेदावगतेन कर्मणा अग्नौ जुहाव च । शास्त्रदृष्टक्रमेण
मेधावी तु ततो ध्यात्वा स किञ्चिदिदमुत्तरम् । लब्धसंज्ञस्ततस्तं तु वेदज्ञो नृपमब्रवीत् ॥१॥इष्टिं तेऽहं करिष्यामि पुत्रीयां पुत्रकारणात् । अथर्वशिरसि प्रोक्तैर्मन्त्रैः सिद्धां विधानतः ॥२॥ ततः प्रारब्धवानिष्टिं पुत्रीयां पुत्रकार णात् । जुहाव चाग्री तेजस्वी मन्त्रदृष्टेन कर्मणा ॥३॥ ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। भागप्रतिग्रहार्थ वै समवेता यथाविधि ॥४॥ ताः समेत्य यथान्यायं तस्मिन् सदसि देवताः । अब्रुवन् लोककरिं ब्रह्माणं वचनं महत् ॥५॥ भगवन स्वत्प्रसादेन रावणो नाम राक्षसः। सर्वान्नो बाधते वीर्याच्छासितुं तं न शक्नुमः॥६॥ त्वया तस्मै वरो दत्तःप्रीतेन भगवन् पुरा। मानयन्तश्च तं नित्यं सर्वं तस्य क्षमामहे ॥७॥ एकामाहुतिमकरोदित्यर्थः ॥२॥३॥ एतच्छेषं ततो वे यजमानस्य' इत्यादिना वृक्ष्यति । मध्ये भगवदवतरणस्य निमित्तान्तरं देवताभ्यर्थनं दर्श। यति-तत इत्यादिना । ततः तत्राश्वमेधे, देवादयः यथाविधि यथाक्रमं भागप्रतिग्रहाथै स्वस्वहविर्भागस्वीकारार्थ, समवेताः संमिलिताः, यज्ञसदसीति शेषः । अनुक्तसमुच्चयार्थेन चकारेण ब्रह्मापि समुच्चीयते॥४ाता इति। ताः देवताः तस्मिन् । प्रकृते सदसि अश्वमेघसदसि । यथान्यायं यथाक्रमम् ।समेत्य लोककतारं स्वस्वामिनं ब्रह्माणं महत् फलद्वारा गुरुतरं वचनमब्रुवन् ॥५॥ भगवनिति । त्वत्प्रसादेन जनिताद्वीर्यादित्यन्वयः ॥६॥ को मत्प्रसादः कथं मेधावीति ।अतीन्द्रियार्थदर्शी साध्यात्वादशरथस्य पुत्रसिद्धि केन कर्मणा भवेदिति विचिन्त्य । लब्धसंज्ञाप्राप्तनिश्चयः॥१॥इष्टिमिति। पुत्रीयां पुत्रोत्पत्तिनिमित्तभूता पुत्रकारणात पुत्रोत्पादनकारणत्वेन विधानात्। अथर्वशिरसि सिद्धां निष्पन्नाम् विधानतःशास्त्रोक्तप्रकारेण मन्त्रदृष्टेन मन्त्रप्रकाशितेन॥२-६॥ त्वयेति । तत्वदत्तवरम्। तं
विषम-नकाराहापि समुचीयते ॥ ४॥ समेत्य अन्तनिशम्या इतरानवलोकमिति शेषः ॥ ५॥
For Private And Personal Use Only
Page #240
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भू.
॥७॥
भवतां तत्प्रतीकाराशक्तिस्तत्राहुः-त्वयेति । वरः अस्माभिरवध्यत्त्वरूपः।त वरं। मानयन्तः पूजयन्तः। सर्व पीडनम् ॥७॥बाधनमेवोपपादयन्ति-उद्धेटी .वा.का. जयतीत्यादिना । उद्देजयति भीषयति उच्छूितान् उन्नतान् लोकपालान्, त्रिदशराजानम् । समासान्तस्य अनित्यत्वाट्टजभावः। प्रधर्षयितुं तिरस्कर्तुम्स ०१५ स्थानात्प्रच्यावयितुमित्यर्थः ॥८॥ऋषीनिति । असुरान् राहुप्रभृतीन् । अतिक्रामति, पीडयतीति यावत्॥९॥ नैनमिति । एनं रावणं प्रति न प्रतपति मन्दकिरणो भवति, कीडापर्वतसञ्चारादिदशायामिति भावः । पार्थे, अस्येति शेषः। न वाति पुष्पवाटिकादिषु,पुष्पपतनादिभयादिति भावः। चलोमि।
उद्रेजयति लोकांस्त्रीनुच्छ्रितान द्वेष्टि दुर्मतिः। शक्र त्रिदशराजानं प्रधर्षयितुमिच्छति ॥ ८॥ ऋषीन यक्षान् सग न्धर्वानसुरान् ब्राह्मणांस्तथा। अतिकामति दुर्धषो वरदानेन मोहितः ॥ ९॥ नैनं सूर्यः प्रतपति पार्श्वे वाति न मारतः। चलोमिमाली तं दृष्ट्वा समुद्रोऽपि न कम्पते ॥ १०॥ तन्महन्नोभयं तस्माद्राक्षसाद्घोरदर्शनात् । वधार्थ तस्य भगवन्नुपायं कर्तुमर्हसि ॥ ११॥ एवमुक्तः सुरैः सर्वेश्चिन्तयित्वा ततोऽब्रवीत् । हन्ताऽयं विदितस्तस्य वधो पायो दुरात्मनः ॥ १२ ॥ तेन गन्धर्वयक्षाणां देवदानवरक्षसाम् । अवध्योऽस्मीति वागुक्ता तथेत्युक्तं च तन्मया ॥ १३॥ नाकीर्तयदवज्ञानात्तद्रक्षो मानुषांस्तदा । तस्मात्स मानुषाध्यो मृत्यु न्योऽस्य विद्यते ॥ १४॥ एत
छुत्वा प्रियं वाक्यं ब्रह्मणा समुदाहृतम्। सर्वे महर्षयो देवाःप्रहृष्टास्तेऽभवंस्तदा ॥ १५॥ एतस्मिन्नन्तरे विष्णु रुपयातो महाद्युतिः । शङ्खचक्रगदापाणिः पीतवासा जगत्पतिः॥ १६ ॥ माली सदा चञ्चलस्वभावतरङ्गपडिमान् न कम्पते. गर्वितोऽयमल्ललतीति शोषणभयादिति भावः ॥ १०॥ तदिति । भयादिति भावः। भयं उत्पन्न । मिति शेषः । कर्तु चिन्तयितुम् ॥ ११॥ एवमिति । उक्तः, ब्रह्मति शेषः। चिन्तयित्वा, उपायमिति शेषः । हन्तेत्युपायस्मरणजहर्षे ॥१२॥अयंशब्दार्थ । माह-तेनेति । तत्तथोक्तमित्यन्वयः ॥ १३॥ नाकीर्तयदिति । तदा अवध्यत्ववरणावसरे । अवज्ञानात् अवमानात् । मानुषात् मानुषेण । मृत्युः मारका १४॥ एतदिति । प्रहृष्टाः, यथाकथंचिद्वधोपायसम्भावनयेति भावः ॥ १५॥ अथ परमकारुणिको भगवान् “परित्राणाय साधूनां विनाशाय च
१ जगत्पतिः । वनतयं समारुह्य भास्करस्तोयदं यथा । तमहाटककेयूरो वन्दामानः सुरोत्तमैः ॥ इत्यधिकः पाठः कचित् ।
॥७९॥
For Private And Personal Use Only
Page #241
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगेयुगे ॥” इत्युक्तरीत्या धर्मसंस्थापनादिवयकृते स्वागधकदशरथमनोरथपरिपूरणाय चावतितीर्घराज गामेत्याइ-एतस्मिन्निति । एतस्मिन्नन्तरे रक्षापेक्षासमये । अनेन चिरमस्यावसरप्रतीक्षत्वं गम्यते । “सर्वज्ञोऽपि हि देवेशस्सदा कारुणिकोऽपि सन् । संसारतन्त्रवाहित्वाद्रक्षापेक्षा प्रतीक्षते ॥” इति युक्तम् । विष्णुः सर्वान्तर्यामितया ज्याप्य वर्तमानः, भोगादप्यासेधनमेव वरमिति स्थित इत्यर्थः । “त्वं मेऽहं में" इत्यादि । महाद्युतिः रक्षणावकाशलाभसमुदितहर्षप्रकर्षकृतकान्तिविशेषयुक्तः । अनेनेतःपूर्व संसारिजनदुर्दशावलोकनेन दूयमानमानसत्त्व मुक्तम् । “स एकाकी न रमेत" इति श्रुतेः । शङ्खचक्रगदापाणिः-आश्रितानां रक्षणापेक्षायां रक्षणोपकरणग्रहणाय विलम्बो माभूदिति सर्वदा तरुपेतः। “पातु प्रणतरक्षायां विलम्बमसहन्निव । सदा पञ्चायुधी विवत्स नः श्रीरङ्गनायकः ॥” इत्यभियुक्तोक्तम् । पीतवासाः आश्रितरक्षणत्वरया बद्धकक्षः। जगत्पतिः-उक्तसकलविशेषहेतुभूतस्वस्वामिभावसम्बन्धवान् । उपयातः वैकुण्ठात् दशरथयज्ञबाटमाजगाम ॥ १६॥ तनि०-एतस्मिन्नन्तरे तेषां रक्षापेक्षावसरे । एतस्मिन्नन्तरे क्षणं विलंबितं चेत् त एवागच्छन्ति ततः पूर्वमेव गन्तव्यमिति । एतस्मिन्नन्तरे देवगोष्ठयां यदा रक्षाप्रसङ्ग जातस्तदेव ज्ञातमिति | सर्वज्ञस्यास्याश्रितरक्षानुकूल्यमार्जवं च व्यजितम् । एतस्मिन्नन्तरे अन्यस्य चेद्रक्षणमनुमतम् , स्वस्थ रक्ष्यलाभो न स्यादिति “ अतन्धितचमूपतिपाहितहस्तम्" इत्यादिवत् त्वराधिक्यं गम्यते । उपयातः देवानामपि त्वरातिशयेन मध्येमार्ग मेलनं यथा न स्याचथोपयातः । यस्य फलापेक्षा स एव फलप्राप्त्यर्थ स्वयमेवागच्छती त्युपेक्षामकृत्वा उपयातः । रक्षणप्रसङ्गविच्छेदभयेन यावदासनमपरिज्ञात एवोपयातः । “स चापि रामः परिषद्गतः शनैः” इत्यादिवत् । विष्णुरुपयातः । पूर्वमेव तत्र स्थितोऽपि इदानी विग्रहेणाभिव्यक्तस्सन्नुपयातः । सर्वेश्वरोऽप्युपयात इति सौलायमुक्तम् । एतस्मिन्नन्तरे विष्णुरुपयात इति देवाः विधिशिवादिषु कञ्चन रावणहनने प्रार्थयेयुः, तदा ते तदननाशक्त्या नोचरं ब्रूयुः, तदा तेषामवमतिश्शरणागतारक्षणजन्यमानससेदश्च स्यातामिति तेषामवमानमानसखेदी माभूतामित्यविलम्बितमुपयातः। महाद्युतिरुपयात इति “ दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता। यदि भास्सदृशी सा स्यादासस्तस्य महात्मनः ॥" इत्याद्युक्तदुःसहापमेयतेजोवत्त्वेऽपि तादृशतेजसस्सर्व जनालादकत्वं व्यज्यते । विष्णुमहाद्यतिरिति स्वरूपवहचुतेरप्यपरिमेयत्वं ध्वनितम् । विष्णुरुपयात इति उपगमनसमकालमेव शिवादीनामवमानभयमिन्द्रादीनां रावण भयं च निवृत्तमिति ध्वनितम् । शंखचक्रगदापाणिः “ नैनं सूर्यः प्रतपति " इत्यायुक्तरीत्या स्वस्वव्यापारेष्वपि सङ्कोचवन्तस्स्वपद शशतिनो देवास्सभासु निःशङ्क किल रावणवधोपायमालोचयन्ति । तदानीमेव चेद्रावणस्तत्र आगच्छति तदा सकलदेवशिरश्छेदकः स्यात्, सकललोकशरण्यत्वहानिस्स्वस्य भवेदिति ततः पूर्वमेवा युधादिसकलयुद्धपरिकरयुक्त एवागतः, न तु भोजनपरिक उक्त इति । भागप्रतिग्रहार्थत्वं त्वानुषङ्गिकम् । पीतवासाः “तम्य महारजतं वासः" इत्यायुक्तपीताम्बरयुक्तः ।
Sha
For Private And Personal Use Only
Page #242
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भू.
जगत्पतिः जगत्पोषकः,ज-तः पोषणं नाम अन्य यः परिभवनिवारणम् । एवंविधस्योपास्यत्वं शरणागतिमन्त्रोक्तचरणपदोपलक्षितप्रपत्नव्यविग्रहवैशिष्टचं च व्यञ्जितम् ॥३६॥ टी.बा.कां. ब्रह्मणेति । तत्र सदसि ब्रह्मणा समागम्य समाहितः करिष्यमाणरक्षणकृत्ये एकाग्रः तस्थौ। तम् आश्रितरक्षणसन्नद्धम् । सर्वे सुराः ब्रह्मादयः॥
MUVास.१५ पितामहपुरोगमानित्युपसंहारात् । समभिष्ट्रय सम्यक् स्तुत्वा । संनताः सम्यक् नताः प्रणताः सन्तः अब्रुवन् ॥ १७॥ त्वामिति, अर्द्धमेकं वाक्यम् ।। हे विष्णो ! लोकानां हितकाम्यया हितेच्छया तां नियोक्ष्यामहे उत्साहयिष्यामहे । “योगः सन्नहनोपायध्यानसङ्गतियुक्तिपु" इत्यमरः । “स्मारये त्वा न शिक्षये" इतिवत । केवलं त्वां प्रोत्साहयिष्यामः । स्वयमेव स्वकीयरक्षणे प्रवृत्तत्वादिति भावः । यदि नियोजनमेवार्थः स्यात् तदा पूर्वश्लोकोक्तम्
ब्रह्मणा च समागम्य तत्र तस्थौ समाहितः । तमब्रुवन् सुराः सर्वे समभिष्ट्रय संनताः ॥ १७॥ त्वां नियोक्ष्यामहे विष्णो लोकानां हितकाम्यया ॥ १८ ॥ राज्ञो दशरथस्य त्वमयोध्याधिपतेर्विभोः । धर्मज्ञस्य वदान्यस्य महर्षिसमतेजसः॥ १९॥ तस्य भार्यासु तिसृषु द्वीश्रीकीयुपमासु च । विष्णो पुत्रत्वमागच्छ कृत्वात्मानं चतु विधम् ॥२०॥तत्र त्वं मानुषो भूत्वा प्रवृद्धं लोककण्टकम् । अवध्य दैवतैर्विष्णो समरे जहि रावणम् ॥२१॥ स हि देवान सगन्धर्वान सिद्धांश्च ऋषिसत्तमान् । राक्षसो रावणो मूखों वीर्योत्सकेन बाधते ॥ २२॥ ऋषयस्तु ततस्तेन गन्धर्वाप्सरसस्तथा। क्रीडन्तो नन्दनवने क्रूरेण किल हिंसिताः ॥२३॥ अभिष्ट्रय सन्नता इत्येतद्विरुद्धयते, किंच नियोजनमत्र प्रार्थनमेव । एवमुत्तरत्र भगीरथवचने 'हरस्तत्र नियुज्यताम्' इति वक्ष्यति ॥ १८॥ किं नियोज्य मित्यवाह द्वाभ्याम्-राज्ञ इत्यादि । पितृभावयोग्यत्वपराणि विशेपणानि । तस्येति यजमानो हस्तेन निर्दिश्यते । ह्रीश्रीकर्तियो दक्षकन्याः ता उपमा यासां तास्तथा। चातुर्विध्यविधानं रावणरावाणिलवणगन्धर्वविनाशाय ॥१९॥२०॥ मम पुत्रभावेन भवतां कि प्रयोजनम् तबाहुः-तत्रेति । तत्र दशरथ भार्यासु। प्रवृद्धं वरबलभुजबलैरभिवृद्धम् । मानुषभावः किमर्थ भजनीयस्तत्राहुः अवध्यं देवतैरिति । “कृत्यानां कर्तरिवा" इति पक्षे तृतीया ॥२१ ८॥ स किमर्थ हन्तव्यस्तत्राहुः-स हीति । वीयोत्सेकेन वीर्यकृतगर्वेण ॥ २२ ॥ ऋषय इति । ततः वीर्योत्सेकात् । करेण तेन रावणेन ऋषयो हिसिताः। नित्यमिति तद्वरदानरूपं त्वयोक्तं वाक्यम् . सर्व दोर्जन्यमिति शेषः ॥७-११॥ एवमुक्त इति । इन्तेति हर्षे । बधोपायो मृत्युः ॥१२-१७॥ स्वामिति । नियोक्ष्या
For Private And Personal Use Only
Page #243
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
-
-
-
कीडन्तः क्रीडन्त्यः। लिङ्गविपर्यय आषः । मिथुनदया चरतां हिंसनात् क्रूरेणेत्युक्तम् । किलेत्यैतिये ॥ २३ ॥ वधार्थमिति । तस्य वधार्थ वयं मुनिभिः सहायाताः, त्वत्समीपमिति शेषः । सिद्धादयश्चायाताः ततः रावणवधार्थ त्वां शरणमुपायं गताः ॥ २४ ॥ रुद्रादिषु विद्यमानेष्वहमेव किमर्थमर्थ्य इत्यत्राहुः-त्वमिति । हे देव ! त्वं नः परमा गतिः उपायः, नान्ये । परान् शत्रून् तापयतीति परंतपः । “दिपाली त्परयोस्तापेः" इति खन् । अनेन शत्रुवधसामर्थ्यमुक्तम् । मनः कुरु, अवतरितुमिति शेषः । देवशणामिति बहुवचनेन रावणरावणिलवणगन्धर्वा ।
वधार्य वयमायातास्तस्य वै मुनिभिः सह । सिद्धगन्धर्वयक्षाश्च ततस्त्वां शरणं गताः ॥ २४ ॥ त्वं गतिः परमा देव सर्वेषां नः परन्तप । वधाय देवशत्रूणां नृणां लोके मनः कुरु ॥२५॥ एवमुक्तस्तु देवेशो विष्णुस्त्रिदशपुङ्गवः। पितामहपुरोगांस्तान सर्वलोकनमस्कृतः। अब्रवीत् त्रिदशान सर्वान समेतान धर्मसंहितान् ॥ २६ ॥ भयं त्यजत भद्रं वो हितार्थ युधि रावणम् । सपुत्रपौत्रं सामात्य समित्रज्ञातिबान्धवम् ॥२७॥ हत्वा क्रूरं दुरात्मानं देवर्षीणां भयावहम् । दशवर्षसहस्राणि दशवर्षशतानि च । वत्स्यामि मानुषे लोके पालयन् पृथिवीमिमाम् ॥२८॥ एवं दत्त्वा वरं देवो देवानां विष्णुरात्मवान् । मानुषे चिन्तयामास जन्मभूमिमथात्मनः ॥ २९ ॥ ततः पद्मपलाशाक्षः
कृत्वात्मानं चतुर्विधम् । पितरं रोचयामास तदा दशरथं नृपम् ॥ ३०॥ दीनामपि वधोऽथितः । अनेनाभिप्रायेण पूर्व कृत्वात्मानं चतुर्विधम् ' इत्युक्तम् ॥ २५॥ एवमित्यादिसाईश्लोक एकान्वयः । पितामहपुरोगान् ब्रह्म प्रधानान् धर्मसंहितान शरणागतिरूपधर्मसंयुतान् ॥ २६॥ भयमित्यादिसाई श्लोकद्वयमेकान्वयम् । भयं त्यजत वः युष्माकं भद्रमस्तु, यस्मादह सर्वेषां हितार्थ रावणं हत्वा धर्मसंस्थापनाय दशवर्षसहखाणि वत्स्यामीति योजना । शङ्खचक्रगदापाणिरुपयात इति हि पूर्वमुक्तम् ॥२७॥२८॥ एवमिति । आत्मवान् सर्वात्मशेषी। मानुषे मनुष्येषु । जात्येकवचनम् । चिन्तयामास यथा देवैराज्ञप्तं तथेति शेषः । जन्मभूमि जन्मस्थानम् ॥२९॥ लानत इति । ततः चिन्तानन्तरं पद्मपलाशाक्षः दशरथगुणस्मरणकृतनयनविकासोक्तिः । यद्वा पद्मपलाशाक्षः सर्वैः स्पृहणीयनयनयुगल, तथा च सर्व |
महे-प्रार्थयामहे ॥१८॥१९॥ विष्णो इति । कृत्वात्मानं चतुर्विधमिति चातुर्विध्यविधानं रावणेन्द्रजिल्लवणगन्धर्ववधादीनां प्रत्येक देवकार्याणां सद्भावात ॥२०-२४॥
NRNA
For Private And Personal Use Only
Page #244
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भ.
॥८१॥
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
स्पृहणीयः स्वयमन्यं स्पृहयामास । यद्वा " तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी ” इत्युक्तरीत्या परत्वचिह्नपुण्डरीकाक्षत्वयुक्तः । एवञ्च सर्वस्मात् परोऽपि जन्म रोचयामास, यथा जनिमतो जन्महानिरभिलषिता तथा जनिरहितस्यापि जनिरभिलषितेत्यर्थः । दुर्लभं ह्यभिलषितं भवति । कृत्वाऽऽत्मानं चतुर्विधं जन्माभिलाषेऽपि दशरथगुणातिरेकेण चतुर्विधशरीरपरिग्रहमभिलषितवान् । आत्मानं स्वशरीरं चतुर्विधं पायसविभागक्रमेण । पितरं “पिता पुत्रेण पितृमानू योनियोनो" इत्युक्तरीत्या सर्वपिता स्वपुत्रं कञ्चित्पितरमभिललाप रोचयामास ऐच्छत् । तदा रक्षणोद्योगसमये । दशरथं नृपम् “गुणै दशरथोपमम्" इत्युक्तरीत्या जनित्वार्जितैः स्वाभाविकैश्व गुणैः स्वसदृशं देवोक्तं दशरथमेव स्वजन्मभूमित्तेन निश्चितवानित्यर्थः ॥ ३० ॥ तत थे। इति । ततः भगवदिच्छानन्तरम्, सरुद्रा इत्यनुवादात् पूर्वं रुद्रोऽपि शरणागत इति सिद्धम् । दिव्यरूपाभिः दिव्यात्मस्वरूपविषयिणीभिः स्तुतिभिः ततो देवर्षिगन्धर्वाः सरुद्राः साप्सरोगणाः । स्तुतिभिर्दिव्यरूपाभिस्तुष्टुवुर्मधुसूदनम् ॥ ३१ ॥ तमुद्धतं रावण मुग्रतेजसं प्रवृद्धदर्प त्रिदशेश्वरद्विषम् । विरावणं साधुतपस्विकण्टकं तपस्विनामुद्धर तं भयावहम् ॥ ३२ ॥ तमेव हत्वा सबलं सवान्धवं विरावणं रावणमुग्रपौरुषम् । स्वर्लोकमागच्छ गतज्वरश्चिरं सुरेन्द्रगुप्तं गतदोषकल्मषम् ॥३३॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चदशः सगः ॥ १५ ॥
स्तुतिरूपप्रबन्धैः तुष्टुवुः श्वाषयामासुः । मधुसूदनमिति मधुवयमपि निरसनीय इत्याशयेनोक्तम् ॥ ३१ ॥ उक्तमर्थ सर्गान्ते पुनः संगृह्णाति - तमिति उद्धतं जन्मत एवोद्धतम् । तं प्रसिद्धम् उग्रतेजसं उग्रप्रतापं वरदानेन प्रवृद्धदर्पम् । लोकान् विरावयतीति विरावणम्, सर्वलोकानामाक्रन्दयितारं, तपस्विनां कण्टकं शत्रुम्। "क्षुद्रे शत्रौ च कण्टकः" इति वैजयन्ती । अतएव तपस्विनां भयावहं तं रावणं साधु निःशेषम् उद्धर उन्मूलय ॥ ३२ ॥ तमेवेति । एवकारेण विभीषणव्यवच्छेदः । स्वलोकं वैकुण्ठम् । क्वचित्स्वलोकमिति पाठः । चिरं चिरकालस्थायि । अनेन ब्रह्मलोकादिव्यावृत्तिः । सुरेन्द्रेति सम्बोधनम् । गुप्तम् अस्मदादिभिः दुरधिगमम् । “अत्यकनिलदीप्तं तत् स्थानं विष्णोर्महात्मनः । स्वयैव प्रभया राजन् दुष्प्रेक्षं देवदानवैः ॥” इति त्वमिति । नृणां लोके मनः कुरु । अवतरितुमिति शेषः ॥ २५ ॥ एवमिति । मानुषे मनुष्येषु ॥ २६-२९ ॥ तत इति । रोचयामास ऐच्छत् ॥३०॥३१॥ तमिति उग्रतेसम दीप्तविक्रमम् । विरावणं विगवयति लोकानिति विरावणः तम् । उद्धर उत्पाटय ||३२|| तमेवेति 'गतज्वरः विनिवर्तिताश्रिततापादिः। गतदोषकल्मषः
For Private And Personal Use Only
टी.बा. कां.
स० [१५]
#1<201
Page #245
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पा महाभारतोक्तेः । गतदोषकल्मषं दोपा रागद्वेषादयः, गतानि तद्रूपकल्मपाणि यस्मात्तत्तथा । अनेनेन्द्रलोकादिव्यावृत्तिः। गतज्वरः आश्रितसंरक्षणेन । गतव्यथः । अनेन पुनः प्राप्तिपर्यन्तं संसारिविषये कदैते निस्तरिष्यन्तीति चिन्ताकुलत्वमुक्तम् । आगच्छेत्यनेन वैकुण्ठादवतीर्णत्वं गम्यते । अत्र स्वलोंकपदस्येन्द्रलोकपरत्वे गुप्तत्वगतदोपकल्मपत्वादिविरोधः । अन्तरिक्षादुपरितनलोकमावस्य स्वर्गपदवाच्यत्वात् । अतएव हि क्वचिद्ब्रह्मलोकादा वपि स्वर्गपदप्रयोगः। "ब्रह्मलोकं प्रयास्यति" इत्यत्रापि ब्रह्मणः स्वस्य लोकम् अप्राकृतस्थानम् परमपदमिति व्याख्यातम् । स्वलोकमिति सम्यक् पाठः । सुरेन्द्रः विष्वक्सेनः ॥ ३३ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमनीराख्याने बालकाण्डव्याख्याने पञ्चदशः सर्गः ॥१५॥
ततो नारायणो विष्णुर्नियुक्तः सुरसत्तमैः। जाननपि सुरानेवं श्लक्ष्णं वचनमब्रवीत् ॥१॥ उपायः को वधे तस्य राक्षसाधिपतेस्सुराः। यमहं तं समास्थाय निहन्यामृषिकण्टकम् ॥२॥ एवमुक्ताः सुराः सर्वे प्रत्यूचुर्विष्णुमव्ययम् । मानुषी तनुमास्थाय रावणं जहि संयुगे ॥३॥
स हि तेपे तपस्तीवं दीर्घकालमारिन्दम । येन तुष्टोऽभवद्रमा लोककृल्लोकपूर्वजः॥४॥ एवं मनुष्यलोके दशरथपुत्रत्वेनावतीर्य रावणवधः कर्तव्य इत्युक्तम्, तत्र किं मया उपेन्द्रादिवत् स्वस्वरूपेण स्थातव्यम् , उत प्रकारान्तरणति भगवान् बहुमानार्थ पृच्छति-ततइत्यादि। न रिष्यन्ति न नश्यन्तीति नराः, नित्यवस्तूनि । “अन्येभ्योऽपि दृश्यते" इति डप्रत्ययः। सुप्सुपेति नगर्ने । कादिवत् समासः। नराणां समूहो नारम् । “तस्य समूहः" इत्यण् । नारमयनं वासस्थानं यस्यासौ नारायणः । “पूर्वपदात्संज्ञायामगः" इति णत्वम्।। सर्वान्तर्यामीत्यर्थः । यदा नाराणामयनं नारायणः। इध्मब्रश्चनः पलाशशातन इत्यादिवल्ल्युडन्तस्यापि पुंल्लिङ्गत्वम्, एवं सर्वस्मात्परोऽपि सुरसत्तमैः । नियुक्त इत्याश्रितपारतन्त्र्यमुच्यते । तादृशो विष्णुः जानन्नपि उत्तरनिश्चयज्ञोऽपि सम्मानार्थ शुक्ष्णं मधुरं वचनमब्रवीत् ॥ ३॥ उपाय इति । आस्थाय । स्वीकृत्य यमुपायमास्थाय तं निहन्यां स उपायः क इत्यन्वयः॥२॥ एवमिति । मानुषी न तु देवीम् ॥३॥ तत्र हेतुमाह-स हीति । लोककृत्वे हेतुः दोषशब्देन रोगादयो लक्ष्यन्ते । सुरेन्द्र हे उपेन्द्र ! अतएव स्वलोकमागच्छेति प्रार्थना युज्यते । गुप्तम् त्वत्प्रभावेनेति शेषः ॥ ३३ ॥ इति श्रीमहेश्वरतीर्थविर चिताय० बालकाण्डव्याख्यायो पञ्चदशः सर्गः ॥ १५ ॥ ततो नारायण इति । नियुक्तः प्रार्थितः । जानन्, वधोपायमिति शेषः ॥ १॥ देवत्वं विहाय मनुष्यत्वं
१ देखो नियुक्तः । २ रावणस्य दुरात्मनः । ३ मान रूपमास्थाय । इति च पाठः ।
For Private And Personal Use Only
Page #246
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyanmandir
स.१६
वा.रा.भू. लोकपूर्वज इति । लोकशब्दोच देवादिजनपरः॥ ४॥ सन्तुष्ट इति । मानुषादन्यत्र मानुषं विना । नानाविधेभ्यो भूतेभ्यो भयं नेति वरं प्रददावित्या ॥८२न्व यः॥५॥अभयं कुतो न दत्तं मानुषेभ्य इत्यत्राह-अवज्ञाता इति ॥६॥ एवमिति । दर्पितः सनातदर्पः॥७॥ प्रकृतमुपसंहरति-तस्मादिति ।।
इतीति । पितरमिति मनुष्यरूपेणावतरितुमिति शेषः॥८॥स चापीति । तस्मिन् काले भगवदवतितीर्पाकाले । पुत्रियामित्यत्र ह्रस्व आपः॥९॥ स इति । निश्चयं मनुष्यभूत एवावतरिष्यामीति निश्चयम् । आमन्य साधयामीत्युक्त्वा ॥ १०॥ अथ पुत्रकामेष्टिफलं भगवतश्चतुर्धावतारं सूचयन
सन्तुष्टः प्रददौ तस्मै राक्षसाय वरं प्रभुः। नानाविधेभ्योभूतेभ्यो भयं नान्यत्र मानुषात् ॥५॥ अवज्ञाताः पुरा तेन वरंदाने हि मानवाः॥६॥ एवं पितामहात्तस्मादरं प्राप्य स दंर्पितः। उत्सादयति लोकाँस्वीन स्त्रियश्चाप्यवकर्षति ॥७॥ तस्मात्तस्य वधो दृष्टोमानुषेभ्यः परंतप । इत्येतद्वचनं श्रुत्वा सुराणां विष्णुरात्मवान् । पितरं रोचयामास तदा दशरथं नृपम्॥८॥स चाप्यपुत्रो नृपतिस्तस्मिन् काले महाद्युतिः। अयजत्पुत्रियामिष्टिं पुत्रेप्सुररिसूदनः॥९॥ स कृत्वा निश्चयं विष्णुरामन्न्य च पितामहम् । अन्तर्धानं गतो देवैः पूज्यमानो महर्षिभिः ॥ १०॥ ततो वै यज मानस्य पावकादतुलप्रभम् । प्रादुर्भूतं महद्भुतं महावीर्य महाबलम् ॥११॥ कृष्णरक्ताम्बरधरं रक्ताक्षं दुन्दुभि
स्वनम् । निग्धहर्यक्षतनुजश्मश्रुप्रवरमूर्द्धजम् ॥ १२॥ प्रजापतिप्रेरितपुरुषेण पायसप्रदानं दर्शयति-ततो वा इति, लोकपञ्चकमेकान्वयम् । ततः विष्णोरन्तानानन्तरम् । यजमानस्येति वर्तमाननिर्देशन द्रव्यत्यागकाल एव प्रादुर्भावः सूचितः। पावकात् आहवनीयात् । भूतं पुरुषविशेषः । स्निग्धाः चिकणाः हर्यक्षस्येव तनुजाः लोमानि इमथुप्रवरा मूर्द्धजाः प्राप्येव रावणो हन्तव्य इत्यत्र को हेतुरित्यभिप्रायेण पृच्छति उपायः क इति ॥२-४॥ सन्तुष्ट इत्यादि । मानुषादन्यत्र नानाविधेभ्यो भूतेभ्यो भयं न भवेदिति वरं ददावित्यन्वयः ।।५-७ ॥ तस्मादिति । दृष्टो निश्चितः ॥८-१० ॥ तत इत्यादि श्लोकपबकमेकान्वयम् । महद्भुतं पुरुषविशेषः । कृष्णरक्तेति । स्निग्धाः
१ वरदानेन मानवाः । २ गर्वितः । ३ नृपं दशरथं भृशम । इनि च पाटान्तरम् ।
॥
For Private And Personal Use Only
Page #247
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
केशाश्च यस्य तत्तथा । समुत्सेधः उन्नतिः । दृप्तशार्दूलविक्रमं तद्वद्भयङ्करम् । प्रभामण्डलवत्तया दिवाकरसमाकारम्, तैक्ष्ण्यातिशयेन दीप्तानला शेखो पमम्। तप्तजाम्बूनदमयीं द्रुतकनकमयीम् । राजतः रजतविकारः अन्ते उपरि परिच्छदः पिधानपात्रं यस्यास्तान् । पात्र्यास्स्त्रीलिङ्गत्वेन पत्नीसाम्यम् । मायामयीमिव असम्भावितत्वेनाश्वर्यावहामित्यर्थः । स्वयं प्रगृह्य प्रादुर्भूतमित्यन्वयः । विपुलतरत्वेन हस्तमात्रेण गृहीतुमशक्यत्वात् बाहुभ्यामित्युक्तमू ॥११- १५ ॥ समवेक्ष्येति । दशरथं समवेक्ष्पेदमत्रवीत् । कथम् ? इहागतं मां प्राजापत्यं प्रजापतेरागतम् । दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः” इति प्राग्दी शुभलक्षण सम्पन्नं दिव्याभरणभूषितम् । शैलशृङ्गसमुत्सेधं दृप्तशार्दूलविक्रमम् ॥ १३ ॥ दिवाकरसमाकारं दीप्तानल शिखोपमम् । तप्तजाम्बूनदमयीं राजतान्तपरिच्छदाम् ॥ १४ ॥ दिव्यपायससम्पूर्णा पात्रीं पत्नीमिव प्रियाम् । प्रगृत्र विपुलां दोर्भ्यां स्वयं मायामयीमिव ॥ १५ ॥ समवेक्ष्याब्रवीद्वाक्यमिदं दशरथं नृपम् । प्राजापत्यं नरं विद्धि मामिहाभ्यागतं नृप ॥ १६ ॥ ततः परं तदा राजा प्रत्युवाच कृताञ्जलिः । भगवन स्वागतं तेऽस्तु किमहं करवाणि ते ॥ १७ ॥ अथो पुनरिदं वाक्यं प्राजापत्यो नरोऽब्रवीत् । राजन्नर्चयता देवानद्य प्राप्तमिदं त्वया ॥ १८ ॥ इदं तु नरशार्दूल पायसं देवनिर्मितम् । प्रजाकरं गृहाण त्वं धन्यमारोग्यवर्द्धनम् ॥ १९ ॥ भार्याणामनुरूपाणामश्रीतेति प्रयच्छ वै । तासु त्वं लप्स्यसे पुत्रान् यदर्थे यजसे नृप ॥ २० ॥ तथेति नृपतिः प्रीतः शिरसा प्रतिगृह्य ताम् । पात्री देवान्न सम्पूर्णी देवदत्तां हिरण्मयीम् ॥ २१ ॥
व्यतीयो ण्यप्रत्ययः । नरं विद्धि ॥ १६ ॥ ततः परमिति । ततः परम्, तदनन्तरमिति यावत् । 'प्राजापत्यं च मां विद्धि' इत्युक्तयनन्तरमित्यर्थः । तदा तदेव ॥१७॥ अथो इति । अथो अथेति पर्यायौ । अर्चयता, अश्वमेधपुत्रकामेष्टिभ्यामिति शेषः ॥ १८ ॥ इदंशब्दार्थमाह- इदं त्विति । देवनिर्मितं देवेन विष्णुना निर्मितम् । धन्यं धनकरम् । स्वर्गादित्वाद्यत् ॥ १९ ॥ भार्याणामिति । अनुरूपाणाम् सवर्णानामित्यर्थः । चतुर्थ्यर्थे षष्ठी ॥ २० ॥ तथेति । देवानं देव हर्यक्षस्य सिंहस्येव तनुजानि लोमानि श्मश्रुप्रवराः मूर्धजाश्च यस्य । " हर्यक्षः केसरी हरिः " इत्यमरः । हर्यक्षस्य राक्षसस्येति वा, समुत्सेधः-उसतिः, टमशाल वत् विक्रमः पदविन्यासो यस्य तत् । राजतान्तपरिच्छदाम- राजताः रजतनिर्मिताः अन्ते परिच्छदाः रचनाविशेषाः यस्यास्ताम् । मायामयीमित्र विचित्रका करी मिव ॥ ११-१५ ॥ समवेक्ष्येति । प्राजापत्यं प्रजापतिसम्बन्धिनम् । प्रजापतिना प्रेषितमिति यावत् । नरं पुमांसम् ॥ १६ ॥ १७ ॥ अथो इति । अर्चगता ज
For Private And Personal Use Only
Page #248
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भू. निर्मितानम् । देवदत्तां देवप्ररिताम् ॥२१॥ अभिवाद्येति । अभितः प्रदक्षिणमभिप्रदक्षिणम् ॥२२॥ तत इति । प्राप्य लब्ध्वा ॥२३॥ तत इति । अद्भुत टी.बा.का.
प्रख्यं गद्धताकारम् । संवतयित्वा समाप्यातकर्म पायसप्रदानरूपं कर्म।तत्र अनो॥२४॥ इति । हर्षरश्मिभिः इर्षकृतकान्तिभिः। उद्योतम् उद्भुतप्रकास.१६ शम् । अतःपुरम् अन्तःपुरस्त्रियः शारदस्य शरदिभवस्य। अभिरामस्य निष्कलङ्गस्याअयं हपः पायसप्रदानकृतः॥२५॥ स इति । पुत्रीयं पुत्रोत्पत्ति निमित्तम् ॥२६॥ अथ राज्ञः पत्नीभ्यो विभज्य पायसप्रदानमाह विभिः-कौसल्याया इत्यादि । पायसस्या पायसाईम् । अर्द्धशब्दोऽत्र समांश
अभिवाद्य च तद्भूतमद्धतं प्रियदर्शनम् । मुदा परमया युक्तश्चकाराभिप्रदक्षिणम् ॥ २२॥ ततो दशरथः प्राप्य पायसं देवनिर्मितम् । बभूव परमप्रीतः प्राप्य वित्तमिवाधनः ॥ २३ ॥ ततस्तदद्भुतप्रख्यं भूतं परमभास्वरम् । संवर्तयित्वा तत्कर्म तत्रैवान्तरधीयत॥२४॥ हर्षरश्मिभिरुद्योतं तस्यान्तःपुरमाबभौ । शारदस्याभिरामस्य चन्द्र स्येव नभोऽशुभिः॥२५॥ सोऽन्तःपुरं प्रविश्यैव कौसल्यामिदमब्रवीत् । पायसं प्रतिग्रहीष्व पुत्रीयं त्विदमात्मनः ॥२६॥ कौसल्यायै नरपतिः पायसाई ददौ तदा। अर्धदई ददौ चापि सुमित्रायै नराधिपः। कैकेय्यै चावशि
धाई ददौ पुत्रार्थकारणात् ॥२७॥ वचनः । “अबै समेइंशके " इत्यमरः । ददौ ज्येष्ठ पत्रीत्वादिति भावः । अद्धात् पृथकृत्य अझै सुमित्रायै द्वितीयमहिष्ये ददौ, चतुर्थाशमित्यर्थः ।।
वशिष्टस्य पायसस्याईमवशिष्टाईम्, अष्टमांशमित्यर्थः । कैकेय्य तृतीयमहिष्य ददौ । पुत्रार्थकारणात् पुत्ररूपप्रयोजननिमित्तात् । इदं विष्वपि मानेन ॥ १८-२३ ॥ तत इति । अद्भुतप्रख्यम् अद्भुतकान्तिम् । संवर्तयित्वा निर्वयं समाप्येत्यर्थः । कर्म पायसदानरूपम् । तब-अग्निकुण्डे ॥ २४ ॥ हर्षरश्मिभिः
हषोंदूतमुखकान्तिभिः ॥२५॥ स इति । पुत्रीयम् पुत्रोत्पत्तिनिमित्तम् ॥२६॥ कौसल्याया इत्यादि । कैकेय्यै चावशिष्टाईम अवशिष्टस्य चतुर्थाशस्यार्द्ध प्रददौ ॥२७॥ II मुनिभाव०-कौसल्याया यादि । महीपतिः दशरथः कौसल्यायै पापसाधे पावसस्य अर्थ ददौ । अदिम अवशिष्टार्धादध सुमित्राय ददौ । अवशिष्टादर्धम् केप ददौ । भवशिष्टाम् अव 1८शा P ट च तत् अधच तत्पुनरनुचिन्त्य सुमित्राय ददी । कौसल्यार्य अवांशम्, सुमित्रायै चतर्थभागमष्टमभाग च, कैके अष्टममागं ददावित्यर्थः । जननप्रकार.- कौसल्याऽजमाम सर्वलक्षणसंयुतम् ।।
प्योर महामागं पुत्रमिक्ष्वाकुनन्दनम् । भरतो नाम कैफेय्यां जज्ञे सत्यपराकमः । सामादिगोश्वनुर्भाग: नईः समुदितो गुणः । “माक्षा गोश्चतुर्भागः इत्यत्र 'चमुखांश भागः चतुर्भागः, अष्टमांश इत्यर्थः ।
For Private And Personal Use Only
Page #249
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
दानेष्वन्वेति॥२७॥ प्रददाविति । अनुचिन्त्य कैकेय्यपेक्षया सुमित्रायाः अधिकांशभाक्तवं भवेदिति विचायेंत्यर्थः। तस्यापि हि कैकेय्यै दाने कैकयीसुमि
योः समांशता स्यात् । तन्न युक्तम् । अन्यथा ज्येष्ठाकनिष्ठावेषम्यं न स्यात् । कैकेयी हि कनिष्ठा “न तेऽम्बामध्यमा तात गर्हितव्या कथञ्चन"इत्यत्रे तरपन्यपेक्षया मध्यमात्वमुक्तम् । वल्लभायामपि कैकेय्यां सम्भोगविषये पक्षपातः, न तु धर्म्यसंविभागे । अतो बहुमानाय ज्यैष्ठ्यकमात् भागतारतम्यं कृतम्, अतएव 'सम्मान मेनिरे' इति वक्ष्यति। ततोऽनेन भागेन रामो विष्णोरदोशः, लक्ष्मणः पादांशः, भरतशचनौ पादस्याद्धाशौ । नन्वेवं सति कथ सुत्तरत्र भरतः साक्षाद्विष्णोश्चतुर्भागः, लक्ष्मणशत्रुघ्नो विष्णोरईसमन्वितावित्युच्यते ? सत्यम्, 'साक्षाद्विष्णोश्चतुर्भागः' इत्यत्र साक्षाद्विष्णोः विष्णोरईस्य रामाशस्य चतुर्थों भाग इत्यर्थः । यद्वा चतुर्थस्य भागश्चतुर्भागः, अष्टमांश इत्यर्थः । अर्द्धसमन्वितावित्यत्राप्यर्द्धशब्द एकदेशवाची । “भित्तं शकल
प्रददौ चावशिष्टाई पायसस्यामृतोपमम् । अनुचिन्त्य सुमित्राये पुनरेव महीपतिः ॥२८॥ खण्ड वा पुस्याई समेईशके" इत्येकदेशेऽपि पुल्लिङ्गाईशब्दस्यानुशासनात् । अत्र प्राशनादिक्रमवशात् भरतस्य लक्ष्मणशत्रुघ्नाभ्यां ज्येष्ठयम् । ननु लक्ष्मणस्य भरतात् ज्यैष्टयमंशाधिक्यात् प्रथमप्राशनाच्च। अतएव वक्ष्यति-"ततो लक्ष्मणमासाद्य वैदेही च परन्तपः। अभ्यवादयत प्रीतां भरतो नाम चाब्रवीत् ॥” इति । मेवम्, कैकेय्या एव प्रथमप्राशनं सुमित्राया द्वितीयांशग्रहणविलम्बेन प्राशनविलम्बात्, उत्पत्तिकमे तथोक्तेः । 'न संख्ये भरता अवशिष्टार्द्धम् अवशिष्टमष्टमांशं सुमित्राय पुनर्ददाविति सम्बन्धः । अर्धशब्दोऽत्र समप्रविभागपरः। अनुचिन्त्य कैकेय्या अपि सुमित्राया अधिकांशभावत्वं विचार्य,
अत्र कौसल्यायाः सुमित्राकैकेयीभ्याम् अधिकांशदाने ज्येष्ठात्वम्, सुमित्रायाः पादोनार्धाशदाने मध्यमात्वम्, कैकेय्याः प्रेमास्पदत्वेऽपि कनिष्ठात्वमष्टमांशदाने Ka अथ लक्ष्मणशनी सुमित्राऽजनयत्सुतौ । सर्वार्थकुशलौ वीरौ विष्णोरर्धसमन्विनौ ।। " अर्धसमन्विदावित्पत्र अर्धशब्दः अंशे वर्तते, नियमाभावात, अंशसमन्विताविन्यथः । यद्वा कौसल्याचे अर्थ ददौ, अमित्राय । अर्धादर्दम् शेषेऽ. अर्धादर्भम् , अष्टमाशमित्यर्थः । कैकेय अवशिष्टार्धम् अष्टमांश विना अवशिष्टाधं भागनित्ययः । पुनः सुमित्रार्य अवशिष्टा शेषमष्टमांश ददौ । कौसल्याथै अर्धाशन, सुमित्राय द्विवार । सुधांशम्, कैकेय्यै चतुर्थाश ददावित्यर्थः । जननप्रकार:-कौसल्या विष्णोरचं राममजनयत, कैकेयी साक्षाद्विष्णोश्चतुर्यमागं भरतमजनयत् । विष्णोरर्धसमन्वितौ अंशसमन्वितौ सुतावजनयदित्यर्थः । यहा “ विष्णो पुत्रत्वमागन्छ कृत्वाऽऽत्मानं चतुर्विधम् " इति देवैक्तत्वात् कौसल्पाप नायसायं ददौ । सुमित्राय अदिधम, कौमत्यापै यदर्थ दत्तं तस्मादेवाध ददाविपर्यः । कैकेल्यै अवशिष्टार्धम् , अवशिष्ट अर्धे अर्ध चतुर्षाश ददावियर्थः । सुमित्राय पुनरवशिष्टार्थम् , अवशिष्टं च तदर्ध च चतुयाशं ददाजित्यर्थः । कोस-वाय चतुर्थाश सुभित्रायै द्विवारमाशं कैकेय्यै चतुर्थांश ददौ । जननप्रकार:-विष्णोरधमित्यत्र बलांशे अर्धसमन्वित राममजनपदित्यर्थः ॥ २९ ॥ २७ ॥
For Private And Personal Use Only
Page #250
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
.रा.
भानुजः” इत्युक्तत्वात् । अभिवादनं तु सीतायामेवान्वेति । लक्ष्मणमासाद्य आलिङ्गयेत्यर्थः। रामानुजत्वव्यवहार आसक्त्याधिक्यात् । एवंसति क्वचित् भरा ॥४४॥[तस्य लक्ष्मणानुजत्वोक्तिः बहुव्रीहिसमासेन समाधेया। भरतानुज इति लक्ष्मणस्याभिधानात् सर्वप्राशनानन्तरमेव सुमित्रया भुक्तमिति । पुराणान्तरम
विराधः कल्पभेदेन परिहार्यः। रामादिमूर्तयश्च पायसपरिणामाः, नतु शकशोणितपरिणामाः । तत्राशनानन्तरं गर्भधारणवचनात् "न तस्य प्राकृता मूतिः" " न भूतसङ्गसंस्थानो देहोऽस्य परमात्मनः ।" इत्यादिस्मरणात् । पायसं च भगवतः पाडण्यविग्रह एव । तदृद्धिश्च नानपानादि
एवं तासां ददौ राजा भार्याणां पायसं पृथक् ॥२९॥ तास्त्वेतत्पायसं प्राप्य नरेन्द्रस्योत्तमाः स्त्रियः। सम्मानं ।। मेनिरे सर्वाः प्रहर्षोदितचेतसः ॥३०॥ ततस्तु ताःप्राश्य तदुत्तमस्त्रियो महीपतेरुत्तमपायसं पृथक् । हुताशनादित्य / समानतेजसोऽचिरेण गर्भान प्रतिपेदिरे तदा ॥३१॥ ततस्तुराजा प्रतिवीक्ष्यताःस्त्रियः प्ररूढगर्भाः प्रतिलब्धमानसः।
बभूव हृष्टत्रिदिवे यथा हरिस्सुरेन्द्रसिद्धर्षिगणाभिपूजितः ॥३२॥ इत्यार्षे श्रीरामायणे बालकाण्डे षोडशः सर्गः॥१६॥ कृता, किंविच्छाकृतेत्यादिकं सर्वमवसेयम् ॥२८॥ उपसंहरति-एवमिति ॥ २९॥ ता इति । सम्मानं राजकृतपायसप्रदानक्रमरूपं बहुभानम् । मेनिरे अनुमेनिरे । प्रहपोंदितचेतसः उदितप्रहर्षमनसः । तारतम्येन दानं पौर्वापर्य च ज्येष्ठानुक्रमकृतत्वेन सर्वासां सम्मतमेवासीदिति भावः ॥३०॥ वक्तव्येऽपि यज्ञवृत्तान्तशेषे प्रसङ्गात् सोकर्याय नगरप्रवेशानन्तरभाविकथाशेष संग्रहेण दर्शयति-तत इति । तत् पायसमित्यन्वयः। हुताशनादित्य शब्दो तत्तेजःपरौ ॥ ३१ ॥ तत इति । प्रतिलन्धमानसः स्वस्थचित्तः ॥ ३२ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने षोडशः सर्गः ॥१६॥ कारणम् । वल्लभायां संभोगकर्मणि हि पक्षपातः, न धर्मविभागकर्मणि, अतोऽनेन भरतशत्रुघ्नो पादस्यार्धम् ॥ २८-३१ ॥ तत इति । प्रतिलब्धमानसः प्रतिष्ठित usa चित्तः। यद्वा पूर्णमनोरथ इत्यर्थः। सुरेन्द्रेत्यादि राजविशेषणम् । भगवदंशगर्भसम्भवेन तैः पूजितो मनसा स्तुतः ॥ ३२ ॥ इति श्रीमहेश्वरतीर्थविरचितायां । श्रीरामायणतत्वदीपिकाख्यायां बालकाण्डव्याख्यायां षोडशः सर्गः ॥ १६॥
For Private And Personal Use Only
Page #251
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
विष्णोरन्तानानन्तरं कार्यद्वयं प्रवृत्तम्, पायसहस्तस्याग्निपुरुषस्योत्थानं देवान् प्रति ब्रह्मनियोगश्च । तत्र वाचःक्रमवर्तित्वेन प्रथमोपस्थितममिस पुरुषोत्थानं तत्प्रसक्तं च सर्वमुक्त्वा अथ ब्रह्मनियोगतत्फले दर्शयति सप्तदशे-पुत्रत्वमित्यादि । गते गन्तुं प्रवृत्ते । भगवान् भाविकार्यज्ञः ॥१॥ सत्येति । सह अप्राधान्येन अयन्त इति सहायाः किङ्कराः तान् । कामरूपिणः कपटराक्षसयुद्धक्षमशरीरिणः ॥२॥ उक्तसहायान विशेषयति त्रिभिःमायेत्यादि । माया आश्चर्यशक्तिः, तद्विदः। जवे वेगे विषये । नयज्ञान्नीतिज्ञान् । असंहार्यान, परैरिति शेषः। उपायज्ञान् अनागतविधानज्ञान् । यदा नय
पुत्रत्वं तु गते विष्णौ राज्ञस्तस्य महात्मनः। उवाच देवताः सर्वाः स्वयम्भूर्भगवानिदम् ॥1॥ सत्यसन्धस्य वीरस्य सर्वेषां नो हितैषिणः। विष्णोः सहायान बलिनः सृजध्वं कामरूपिणः ॥ २॥ मायाविदश्च शूरांश्च वायु वेगसमान जवे । नयज्ञान बुद्धिसम्पन्नान् विष्णुतुल्यपराक्रमान् ॥३॥ असंहानुपायज्ञान सिंहसंहननान्वि तान् । सवांत्रगुणसम्पन्नानमृतप्राशनानिव ॥४॥अप्सरस्सु च मुख्यासु गन्धर्वीणां तनूपु च । सृजध्वं हरिरूपेण
पुत्रांस्तुल्यपराक्रमान् ॥५॥ पूर्वमेव मया सृष्टो जाम्बवानृक्षपुङ्गवः । जृम्भमाणस्य सहसा मम वक्त्रादजायत ॥६॥ ज्ञान युक्तिशालिनः । उपायज्ञान सामाधुपायज्ञान् । सिंहसंहननान्वितान् सिंहतुल्यसंस्थानयुक्तान् । सर्वास्त्राणां यो गुणः शक्तिस्तेन सम्पन्नान् । अमृत प्राश्चन्तीत्यमृतप्राशनाःकर्तरि ल्युद। पीतामृतानिव, मृत्युरहितानित्यर्थः । हरिरूपेण वानररूपेणोपलक्षितान् । प्रायिकाभिप्रायमिदम् । तुल्यपरा कमान आत्मसहापराकमान् ॥३-६॥ देवत्वाविशेषात् भवतापि पुत्रोत्पादन कार्यमिति मावोचवामित्याह-पूर्वमिति । सृष्टः, भाविरामसहायबुद्धयेति । पुषत्वमिति । गते गन्तुमुपक्रान्ते ।। १-३॥ असंहार्यान् परैः संहर्तुमशक्यान् । दिव्यसंहननान्वितान् दिव्यदेहयुक्तान् । सर्वास्त्रगुणसम्पन्नान् अस्त्रप्रयोगोपसंहारादि। गुणसंयुक्तान् । अमृतं प्रान्तीति अमृतप्राशनान् । गन्धर्वीणां गन्धर्वपत्नीनाम् । सृजध्वम् । हरिरूपेणेत्यभिधानं "तस्मान्मपसंयुक्ता मद्वीर्यसमतेजसः । उत्पत्स्य|न्ति वधार्थं तु कुलस्य तव वानराः ॥” इति रावणविषयं नन्दिकेश्वरवाक्यं हृदि कृत्वा । तुल्यपराक्रमान स्वानुरूपपराक्रमान ॥४॥५॥ पूर्वमेवेति । पूर्वमव रावण
१ दिव्यसंहननान्वितान् । इति तीर्थावपाठः । २ तनूपु च । यक्षपन्नगकन्या
भविद्यावरीषु च । किमरोणां च गात्रेषु वानराणां तनूषु च ।। इत्यधिकः पाठः ।।
For Private And Personal Use Only
Page #252
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भू. ॥८५॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शेषः । सृष्टिप्रकारमाह-जृम्भमाणस्येति । स इति शेषः । अत्र पार्वतीशापेन स्वक्षेत्रे पुत्रोत्पादनासम्भवादप्सरःप्रभृतयः क्षेत्रतयोक्ताः । गुणवत्पुत्रलाभाय मुख्यास्वित्युक्तम् । अयोनिजत्वेन सद्यःप्रवृद्धत्वसिद्धये तनुष्वित्युक्तम् । नन्दिकेश्वरशापानुसारेण हरिरूपेणेत्युक्तम् । वक्ष्यति हि दिग्विजये रावणंप्रति नन्दी "तस्मान्मद्रूपसंयुक्ता मद्वीर्यसमतेजसः । उत्पत्स्यन्ति वधार्थं हि कुलस्य तब वानराः ॥ " इति ॥ ६ ॥ ते तथेति । प्रतिश्रुत्य अङ्गीकृत्य । एवं वक्ष्यमाणरीत्या ॥ ७ ॥ ऋषय इति । वनचारिणः वानरान् ॥८॥ वानरेन्द्रमिति । महेन्द्राभं महेन्द्रपर्वताभम् । ननु वालिनः कथं रामसहायार्थत्व रामवध्यत्वात्। उच्यते-अङ्गदोत्पादनद्वारा तस्य साहाय्यकरणात् । किंच यदि वाली नयेत तदा सर्वेषां वानराणां सहायत्वं न स्यात् सति ते तथोक्ता भगवता तत् प्रतिश्रुत्य शासनम् । जनयामासुरेवं ते पुत्रान् वानररूपिणः ॥ ७ ॥ ऋषयश्च महात्मानः सिद्धविद्याधरोरगाः । चारणाश्च सुतान्वीरान् ससृजुर्वनचारिणः ॥ ८ ॥ वानरन्द्र महेन्द्राभमिन्द्रो वालिनमूर्जितम् । सुग्रीवं जनयामास तपनस्तपतां वरः ॥ ९ ॥ बृहस्पतिस्त्वजनयत्तारं नाम महाहरिम् । सर्ववानरमुख्यानां बुद्धिमन्त मनुत्तमम् ॥ १० ॥ धनदस्य सुतः श्रीमान् वानरो गन्धमादनः । विश्वकर्मा त्वजनयन्नल नाम महाहरिम् ॥११॥ पावकस्य सुतः श्रीमान्नलोऽग्निसदृशप्रभः । तेजसा यशसा वीर्यादत्यरिच्यत वानरान् ॥ १२ ॥ रूपद्रविणसंपन्ना वश्विनौ सम्मतौ । मैन्दं च द्विविदं चैव जनयामासतुः स्वयम् ॥ १३ ॥
वालिनि सुग्रीवविरोधिनि सुग्रीवमैच्या वानरसहायसिद्धिः । वालिमैत्र्यां तु रावणः क्षणादेव सीतां दद्यात् । अतः सुग्रीवसख्यनिमित्तत्वाद्वालिनो रामसहायत्वमिति । तपनः सूर्यः ॥ ९॥ बृहस्पतिरिति । सर्ववानरमुख्यानामिति निर्द्धारणे षष्ठी । बृहस्पतिपुत्रत्वादनुत्तमं बुद्धिमन्तम् ॥ १० ॥ धन |दस्येति । कुबेरपुत्रत्वात् श्रीमानित्युक्तम् । महाहारें सर्वकार्यनिर्माणदक्षम् ||११|| पावकस्येति । अत्यरिच्यत अतिशयितोऽभूत् ॥ १२॥ रूपेति । रूप विधार्थी विष्णुरवतरिष्यतीति जाम्बवान् मया सृष्टः । जाम्बवतः सृष्टिप्रकारमाह-जृम्भमाणस्येति ॥ ६-८ ॥ वानरेन्द्रमिति । पूर्वमेव मया सृष्ट इति श्लोकस्थं पूर्वमितिपदमत्राप्यनुषञ्जनीयम् । यथाश्रुतत्वे भगवदवतारसमये वालिसुश्रीवयोरनुत्पत्तिरिति । रामसहायसृष्टिप्रकरणे वालिसृष्टिप्रकथनं साक्षाग्रामसहायकत्वा भावेऽपि "आत्मा वै पुत्रनामासि " इति श्रुत्युक्तप्रकारेण तस्यापि स्वपुत्रभूताङ्गदद्वारा सहायकत्वात् । अत्यरिच्यत अतिशेते स्म ॥ ९-१२ ॥ रूपद्रविणसम्पत्रो
For Private And Personal Use Only
टी.बा. कां
स० १७
॥८५॥
Page #253
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
मेव द्रविणं धनं तेन सम्पनो अतएव रूपसम्मतारूपेण प्रख्याती। स्वयमित्यनेन मानससृष्टिोत्यते ॥ १३ ॥ वरुण इति । पर्जन्यो वर्षाभिमानिदेवता Jumlमारुतस्येति । वसंहननापेतः वदभेद्यशरीरयुक्तः॥१५॥ रुदो ब्रह्मणा नियुक्तोऽपि रक्षःपक्षपातित्वान कश्चन सृष्टवान् । एवं प्रधानवानरसृष्टि मुक्त्वा क्षुद्रवानरसृष्टिं सङ्कदेणाह-त इति । रता आसक्ताः॥१६॥ एवं वानरसृष्टिमुक्त्वाऋक्षादिसृष्टिं प्राधान्येनाइ-मेविति । वपुष्मन्तः दृढवपुष्काः अतएव मेरुमन्दरसाशाः । ऋक्षा भल्लूकाः, गोपुच्छा गोलांगूलाः । अभिजज्ञिरे जाताः। शिप्रमित्यनेन मानससृष्टिरुच्यते ॥ १७॥ यस्येति । रूपं वरुणो जनयामास सुषेणं नाम वानरम् । शरभंजनयामास पर्जन्यस्तु महाबलम् ॥११॥ मारुतस्यात्मजः श्रीमान् हनुमानाम वानरः । वचसंहननोपेतो वैनतेयसमो जवे ॥१५॥ ते सृष्टा बहुसाहस्रा दशग्रीववधे रताः। अप्रमेयबला वीरा विक्रान्ताः कामरूपिणः ॥ १६॥ मेरुमन्दरसङ्काशा वपुप्मन्तो महाबलाः । ऋक्षवानरगोपुच्छाः क्षिप्रमेवाभि जज्ञिरे ॥ १७॥ यस्य देवस्य यद्रूप वेषो यश्च पराक्रमः। अजायत समस्तेन तस्य तस्य सुतः पृथक् ॥ १८ ॥ गोलांगूलीषु चोत्पन्नाः केचित्सम्मतविक्रमाः। ऋक्षीषु च तथा जाता वानराः किन्नरीषु च ॥१९॥ देवा महर्षिगन्धर्वाः ताया यक्षा यशस्विनः । नागाः किम्पुरुषाश्चैव सिद्धविद्याधरोरगाः ॥२०॥ सौन्दर्यम्, वेषः संस्था-विडोगः । तस्य तस्य देवस्य तेन रूपादिना समः सुतः, पृथक् अन्योन्यविलक्षणः अजायत, मुखमात्रे वानराकारत्वेऽपि संस्था । नादौ सर्वे पितृतल्या एकात्यर्थः ॥ १८॥ विजातीयासपि वानरोत्पत्तिपार-मोलांगूलीविति। सम्मतविभा. प्रसिद्धविक्रमाः केचिद्वानरा गोला। मूलीपूत्पन्नाः, चिसाक्षीपूत्पन्नाः, केचिद्वानराः किनरीषु चोत्पन्ना इति योजना ॥ १९ ॥ उत्पादक क्षेत्रवैविध्यमाइ-देवा इत्यादिश्नांकत्रय द्रविणं नाम बलं नौ चपसम्मतो रूपेण सम्मती प्रसिद्धौ १३॥ वरुण इति । पर्जन्यः वृष्टचभिमानिदेवता गन्धमादनसुषेणशरमाणामत्र प्रतिपादितजन्म प्रकार एक वास्तषः बुद्धकाण्डे रावणं प्रतिशार्दूलेन “सुषेणश्चात्र धर्मात्मा पुत्रो धर्मस्य वीर्यवान्" इत्यादिना प्रकारान्तरेणोत्पत्तिकथनं तस्य यथावस्थितजन्म परिज्ञानाभावात ॥ १४-१७ ॥ यस्य देवस्येति । रूपं सौन्दर्य, वेषः संस्थानविशेषः ॥ १८ ॥ १९ ॥ देवा इत्यादि । तााः तायवर्गीयाः । नागा महाकुल
१ वानरर्षभम् । इति पातान्तरम । २ जवे । मवानर मुख्येषु बुद्धिमान बलवानपि । इत्यधिकः पाठः ।
For Private And Personal Use Only
Page #254
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भू. मेकान्वयम् । तायाः गरुडादयः । नागा दिग्गजाः , उरगाः वासुक्यादयः । तब विष्ण्ववतारकाले ॥२०-२२ ॥ तेषां प्रभावमाह पञ्चभिः-कामेति ।। टा.बा.को. REETसर्वत्र सर्वे इत्यनुषचनीयम् । सर्वे कामरूपबलोपेता अभवन्नित्येवं योजनीयम् । सस्त्रिकोविदाः देवांशत्वेन स्वयंप्रतिभातानप्रहारपरिहारोपायाः, न
स०१७ वस्त्रप्रयोक्तारः। शिलाप्रहरणाः' इत्युक्तेः । विचालयेयुरित्यादिषु "शकि लिन च" इति लिङ् । “कम्पने चलिः " इति मित्त्वेऽपि हत्या भावश्छान्दसः। आप्लवेयुः सन्तरेयुः! पत्रातः वेगेन गच्छतः ॥२३-२७॥ अन्येषामपरिच्छेद्यत्वायूथपसङ्ख्यानमाह-ईशानाति । शतं शता बहवो जनयामागहष्टास्तन मस्रशः। वानरान् सुमहाकायान सर्वान वनचारिणः॥२३॥ असा सच मुख्यास तथा विद्याधरीषु च । नागकन्यामु च तथा गन्धर्वीणा तनृषु च ॥ २२॥ कामरूपवलोपेता यथाकाम विचारिणः। सिंहशार्दूलसदृशा दपेण च बलेन च ॥२३॥ शिलाप्रहरणाः सर्वे सर्वे पादपयोधिनः। नखदंष्ट्रायुधाः सर्वे सर्वेसर्वास्त्र कोविदाः॥२४॥ विचालयेयुः शैलेन्द्रान भेदयेयः स्थिरान द्रमान । क्षोभयेयुश्च वेगेन समुद्रं सरितांपतिम् ॥२५॥ दारयेयः क्षिति पद्यामाप्लवेयुमहार्णवम् । नभःस्थलं विशेयश्च गृह्णीयरपि तोयदान ॥ २६ ॥ गृहीयापि मात ङ्गान् मत्तान प्रव्रजतो वने । नदमानाश्च नादेन पातयेयुर्विहङ्गमान् ॥ २७ ॥ ईदृशानां प्रसूतानि हरीणां काम रूपिणाम् । शतं शतसहस्राणि युथपानां महात्मनाम् ॥ २८॥ ते प्रधानेषु यूथेषु हरीणां हरियूथपाः। बभूवु!थप श्रेष्टा वीरांश्चाजनयन हरीन ॥ २९॥ अन्ये ऋक्षवतः प्रस्थानुपतस्थः सहस्रशः । अन्ये नानाविधान शैलान काननानि च भेजिरे ॥ ३ ॥ सहस्राणि. शतलक्षाणीत्यर्थः ॥ २८॥प्रधानप्रधानानाह-त इति । ते प्रागुक्ताः मुग्रीवादिसुपेणान्ता यूथपाः । प्रधानेषु हरीणां यूथेषु समूहेषु ॥६॥ यूथपश्रेष्ठाः बभूवुः, वीरान हरीनजनयंश्च ॥ २९ ॥ तेषां स्थानमाह-अन्य इति । ऋक्षवतः पर्वततिशेषस्य, प्रस्थान सानूनि ॥३०॥ प्रसूताः सर्वाः ॥२०-२४॥ चालयेयुः चालयितुं शक्नुयुः॥२५॥ आप्लवेयुः शोषयेयुः॥२६॥ प्रव्रजतः अनर्गलप्रचारान् । न मानान शब्दायमानान ॥२७-२९॥अन्य
For Private And Personal Use Only
Page #255
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
राजयुवराज मन्त्रिणो दर्शयति-सूर्येत्यादिसार्द्धश्लोकेन । सुग्रीवं युवराजं वालिनं राजानं, नलादीन मन्त्रिणः ॥ ३१ ॥ तेषां दुःशासनत्वमाह त इति । ताक्ष्यों गरुडः ॥ ३२ ॥ सर्वेषां शासितारमाह- तांश्चेति ॥ ३३ ॥ साहाय्यसम्पत्तिपौष्कल्यं दर्शयति तैरिति । अर्णवः अर्णववद्वीपम् । विविधसंस्थानैः स्थूलसूक्ष्महस्वदीर्घादिविविधदेह संस्थानवद्भिः । नानाव्यञ्जनलक्षणैः नानात्वाभिव्यञ्जकासाधारणधर्मवद्भिः ॥ ३४ ॥ उक्तमेवार्थे पुनः सर्गान्ते संगृह्य दर्शयति तैरिति । भीमशरीररूपैः भयङ्करशरीखंपैः । रामसहायहेतोः रामसाहाय्यार्थम् । भावप्रधानो निर्देशः ॥ ३५ ॥ नन्वस्मिन्सर्गे “ धनदस्य
11
सूर्यपुत्र च सुग्रीवं शक्रपुत्रं च वालिनम्। भ्रातरावुपतस्थस्ते सर्व एव हरीश्वराः । नलं नीलं हनूमन्तमन्यांश्च हरि यूथपान् ॥ ३१ ॥ ते तार्क्ष्यबलसम्पन्नाः सर्वे युद्धविशारदाः । विचरन्तोऽर्दयन दर्पात्सिंहव्यात्रमहोरगान् ॥ ३२ ॥ तश्च सर्वान महाबाहुर्वाली विपुलविक्रमः । जुगोप भुजवीर्येण ऋक्षगोपुच्छवानरान् ॥ ३३ ॥ तैरियं पृथिवी शूरैः सपर्वतवनार्णवा । कीर्णा विविध संस्थाने नानाव्यञ्जनलक्षणैः ॥ ३४ ॥ तैर्मेघवृन्दाचलकूटकल्पैर्महाबलैर्वानरयूथ पालैः । बभूव भूर्भीमशरीररूपैः समावृता रामसहायहेतोः ॥ ३५ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तदशः सर्गः ॥ १७ ॥
सुतः श्रीमान् वानरो गन्धमादनः । वरुणो जनयामास सुषेणं नाम वानरम् । शरभं जनयामास पर्जन्यस्तु महावलम् ||" इत्युच्यते । युद्धकाण्डे तु प्रति शार्दूलशक्ये " सुषेणश्चात्र धर्मात्मा पुत्रो धर्मस्य वीर्यवान् । पुत्रा वैवस्वतस्याथ पञ्च कालान्तकोपमाः । गजो गवाक्षो गवयः शरभो ः पर्वतस्य प्रस्थान सान्न । अवतस्थुः असेवन्त ॥ ३०-३३ ॥ तैरिति । नानाभ्यञ्जनलक्षणैः पराक्रमप्रयुक्तासाधारणधर्मो व्यञ्जनम, तत्तच्छरीरा साधारणधर्मो लक्षणम्। यद्वा व्यञ्जनं तत्तच्छरीरासाधारणो धर्मः, लक्षणम् तत्तजातीयासाधारणो धर्मः । रामसहायहेतोः भीमशरीररूपैः भगजनकशरीरा कृतिभिः ॥ ३४ ॥ ३५ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां सप्तदशः सर्गः ॥ १७ ॥
मुनि०- नन्वत्र दशरथय मागार्थमागतेन ब्रह्मणा आदिष्टा देवाः ऋषिविद्याधरोरगचारणाश्च पुत्रान् समृजुरित्यनेन दशरथयज्ञानन्तरं वालिप्रभृतयो जाता इति योत्यते । रामस्य एकचत्वारिशे वर्षे रावणो हतः । एतन्मध्ये वाली जातो मृतश्वाभवदित्युक्तिश्व न सङ्गच्छते, पुराणान्तरेषु वालियुग्रीवादयो अमृतमथनादिष्वपि स्थिता इत्युक्तत्वात् कथमिदानीं जाता इत्युक्तमिति चेत् उच्यते त्रह्मा इन्द्रादीन् प्रति मिति पूर्वमंत्र इन्द्रादिभिः सुखान, किन्तु रामसाहाय्यार्थ बहुवानरसृष्ट्रयर्थं चारणकविविद्याधरादीन् सामान्यदेवान् सर्वावसुजध्वमित्युक्तवान् अतएव ऋषिसिद्धविद्याधरोरगादयश्च सखजुरित्युक्तम् ।
For Private And Personal Use Only
Page #256
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भ. गन्धमादनः॥” इति । कथमिदं सङ्गच्छते ? उच्यते-अत्र वाल्मीकिनक्तिमेव तथ्यम् । “न ते वागनृता काव्ये कानिदन भविष्यति " इति टी.बा.का.
ब्रह्मवरप्रसादात् । शार्दूलस्तु भ्रान्त्योक्तवान् “ रुधिरासिक्तसर्वाङ्गो विह्वलचलितेन्द्रियः।" इति तत्रैवोक्तेः । अत्रेदं शङ्कयते ऋश्यशृङ्गेण । ॥८७॥
NIस०१७ पुत्रेटयुपक्रमानन्तरं देवादिसंमेलनम्, ततो विष्णोरखतितीपा, पुत्रत्वं तु गते विष्णी वानरोत्पत्तिरित्युक्तम् । तद्विरुदयते, वालिसुग्रीवयो रावण दिग्विजयकालिकत्वात् । वक्ष्यत्युत्तरकाण्डे "अर्जुनेन विमुक्तस्तु रावणो राक्षसाधिपः" इत्यारभ्य “ततः कदाचित्किष्किन्धा नगरी वालिपालिताम् । गत्वाह्वयति युद्धाय वालिनं हेममालिनम् ॥” इत्यादिना । तथा च कार्तवीर्यार्जुनकालिको वाली कथं रामसमवयस्कः स्यात् ? किश्च "भगवन राक्षसः ।। करो यदाप्रभृति मेदिनीम् । पर्यटत् किं तदा लोकाः शुन्या आसन् द्विजोत्तम ॥ राजा वा गजमात्रो वा किं तदा नात्र कश्चन । धर्षणां येन ने प्राप्ती
रावणो राक्षसेश्वरः॥” इति दिग्विजयवृत्तान्त रामेण पृष्टे अगस्त्येनार्जुनवालिभ्यां परिभव उच्यमानोऽर्जुनवालिनोरेककालत्वमवगमयति । अपि च KIमयो रावणाय मन्दोदरीप्रदानकाले " द्वौ सुतौ तु मम त्वस्यां भार्यायां संबभूवतुः । मायावी प्रथमस्तावद् दुन्दुभिस्तदनन्तरः" इत्युक्तवान् । तत्र
दुन्दुभिर्योवनमदाद्वरदानाच्च मत्तो वालिना हत इत्युच्यते, अतो वालिनो रावणदिग्विजयकालिकत्वं व्यज्यते । सुग्रीवश्च वालिभयात् परिभ्रमन् दुन्दुभि कलेवरप्रक्षेपकृतमतङ्गशापानन्तरम् ऋश्यमूके प्रत्यतिष्टत् । अतः सुग्रीवस्यापि वालितुल्यकालत्वं गम्यते । एवं मैन्ददिविदादयोऽपि चिरकाल स्थायिनोऽवगम्यन्ते । वक्ष्यति रावणं प्रति शार्दूल:-"मैन्दश्च द्विविदश्चोभौ ताभ्यां नास्ति समो युधि। ब्रह्मणा समनुज्ञातावमृतप्राशिनावुभौ ॥” इति । तेन तयोरमृतमथनकालवर्तित्वं प्रतीयते । सारणवाक्ये च-" एप गन्धर्वकन्यायामुत्पन्नः कृष्णवर्त्मनः। तदा देवासुरे युद्धे साह्याथै त्रिदिवौकसाम्" इति क्रोधनस्य देवासुरयुद्धे व्यापारकथनात चिरन्तनत्वम् । तत्प्रायपठितानामन्येपामपि वालिसुग्रीवमन्त्रिप्रभृतीनां सिद्ध चिरकालत्वम् । एवमन्यत्रापि वानरयूथपानामतिचिरस्थायित्वं व्यञ्जनावृत्त्यावगम्यते । अतः कथमेषां रामावतारकालिकत्वमत्रोच्यते ? इति । अत्रास्मद्गुरुचरणाः यद्यपि पूर्वसर्गान्ते विष्णोर्गर्भप्रवेशमुक्त्वा “पुत्रत्वं तु गते विष्णो ” इत्यारभ्य ब्रह्मानुशासनं कायितम्, तथापि “ उवाच देवताः सर्वाः स्वयंभूभंगवानिदम् । इत्यादिना सामान्येन देवता उद्दिश्य ब्रह्मा सन्दिष्टवान् । "ते तथोक्ता भगवता तत्प्रतिश्रुत्य शासनम् । जनयामासुरेवं ते पुत्रान् वानररूपिणः॥” इति । सामान्येन देवानरसृष्टिश्चोक्ता । अथ ब्रह्मणो जाम्बवन्मृष्टिवत् पूर्वसिद्धामिन्द्रादिभ्यो वाल्यादिसृष्टिमनुवदति-" वानरेन्द्र महेन्द्राभमिन्द्रो वालिन
वानरेन्दं नरेन्द्राममिन्द्रो बालिनजितम् । सुग्रीवं जनपामास सपनस्तपतां वरः ॥" इति किमर्थमत्रोक मिति चेत् इन्द्रपुत्रो बाली, मर्यपत्रः मुग्रीवः, वायुपुत्रो हनुमानियादिप्रकारेणैतरण पुत्रोऽपगिति विषा विज्ञानार्थमिति न कथितिरोधः । तस्मादिन्द्रादयो वालिप्रभतीन् पूर्वमेध जनयामासुरिति तात्पर्यम् ॥ १४ ॥३१॥
..
.:
-
TAM॥८७॥
For Private And Personal Use Only
Page #257
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.bath.org
Acharya Shri Kalassagarsur Gyanmandir
सूजितम्" इत्यादिना । अतएव हि वालिनं जनयामासेत्युक्तम्, न तु तदा जनयामासेति । अन्यत्र तु “बड़वा जनयामासुहृष्टास्तत्र सहस्रशः" इति नत्कालवाची तत्रशब्दः प्रयुक्तः । इन्द्रादयः खल्वेवममन्यन्त ब्रह्मनियोगानन्तरं किमपूर्वसर्गेण पूर्वमन्यार्थसुत्पन्ना एव साहाय्यं करिष्यन्तीति । यस्तु पूर्व पुत्रा नोत्पादितास्ते पुनस्तदा जनयामासुः । अतएव " एष गन्धर्वकन्यायामुत्पन्नः कृष्णवर्त्मनः । तदा देवासुरे युद्धे साह्याथै त्रिदिवौकसाम् ॥” इत्या दिना कोधनादीनामन्याथै सृष्टिरुच्यते । तस्मान कोऽपि विरोध इत्याहुः । यद्वा रामावतारकाल एव वाल्यादिजन्म । वालिजयश्च नार्जुनजयाव्यवाहितो त्तरकालिका, ततःशन्दस्यानन्तर्यमाचपरत्वात् । अतएव "ततः कदाचित्" इत्युक्तम् । अगस्त्येनार्जुनवालिविजययोयुगपन्कथनं रावणजयन्वन, कृष्णः कंसशिशुपालो जघानेतिवत् । दुन्दुभिश्च वरदानेन सदा युवा मत्तश्च । ततश्च तस्य बहुकालानन्तरमपि वालिना युद्धं सम्भवन्येव । एवं मन्यदप्यूह्यम् । सर्वथोपक्रमावगतः क्रमो न बाधितव्यः । देवासुरे युद्धे साह्यार्थमित्यत्रापि साहाय्यसमर्थ इत्यों बोध्यः | अमृतप्राशिनी अमृतप्राशितुल्यावित्यर्थः । यद्वा अयं ब्रह्मानुशासनप्रकारः। प्राचीन एवं प्रसङ्गादद्य कविनोपवर्ण्यते । पुत्रत्वं तु गते विष्णौ, गन्तुं व्यवमित इत्यर्थः । व्यवसायश्च विष्णोर्ब्रह्मणा विविक्ते प्रार्थनात् । अतएव पूर्वसर्गे “ हन्तायं विदितस्तस्य वधोपायो दुरात्मनः" इत्युक्तम् । अतएवामुं वृत्तान्तं सनत्कुमारो विदित्वा सुमन्त्रायोवाचति बोध्यम् । ब्रह्मप्राथनं च रावणस्य मानुषादन्यत्र भयं नास्ति, त्वम् ऋश्यशृङ्गण यक्ष्यमाणम्य दशा रथस्य पुत्रो भवेति । अतएव कृतसङ्केततया विष्णुरुपयात इत्युक्तम् । यदा "ततो देवाः सगन्धर्वाः" इत्यादिकात् पूर्वसर्गान्प्रभृति ब्रह्मलोक वृत्तान्तः । तस्मिन्ससि ब्रह्मसदसीत्यर्थः । अतएव स्वलोकमागच्छेत्युक्तम् । न तु गच्छेति । तथा चैवं सङ्गतिः-पुत्रकामेष्टिपर्यन्तमुक्त्वा तत्रानि पुरुषाविर्भावोपोडातत्वेन चिरन्तनवृत्तान्तमुपक्षिपति ततो देवा इत्यादि । तत इति प्रस्तावान्तरारम्भार्थः । अथ " पितरं रोचयामास तदा दशरथं नृपम् " इत्यन्ते विष्णुवृत्तान्तेऽभिहिते पुत्रत्वं तु गते अभ्युपगते इति पुत्रत्वाङ्गीकारानन्तरं देवांशवानरोत्पत्तेवक्तव्यत्वेऽपि तं ।। वृत्तान्तं तत्रावस्थाप्य “स कृत्वा निश्चयं विष्णुरामन्त्र्य च पितामहम् । अन्तानं गतो देवैः पूज्यमानो महर्षिभिः॥” इत्यादिना विष्णुवृत्तान्तमेवा नुक्रम्य गर्भप्रवेशपर्यन्तमुक्त्वा प्रागवस्थापितं देववृत्तान्तमेव "पुत्रत्वं तु गते” इत्यादिना पुनः प्रतिपादयति । एतावदृत्तान्तकालस्य देवमानेना
ल्पत्वेऽपि मनुष्यमानेन बहुवर्षा गताः, रेवतीवरप्रार्थनावत् । अता भागग्रहार्थ समवेत्य ब्रह्मसदासि गत्वा कार्य विज्ञाप्य ततोऽश्वमेधभागान गृहीत्वा Mगता देवा इति सर्व समञ्जसम् ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमनीराख्याने बालकाण्डव्याख्याने सप्तदशः सर्गः ॥ १७ ॥
For Private And Personal Use Only
Page #258
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
था.रा.भू.
'कोसलो नाम मुदितः स्फीतो जनपदो महान्' इत्यारभ्य भगवतोऽवतारनिमित्तान्युक्तानि । अथावतारंदर्शयत्यष्टादशे-निर्वृत्ते स्वित्यादि । अत्र टी.बा.कां. 'पुत्रोत्पत्ति विचिन्तयन् ' इत्येवमन्तो ग्रन्थः 'हुताशनादित्यसमानतेजसोऽचिरेण गर्भान् प्रतिपेदिरे तदा ' इत्येतच्छेषोऽनूयते । निर्वृत्ते समाप्ते स. १
→ श्रीरामावतारघट्टः। - निवृत्ते तु कतौ तस्मिन् हयमेधे महात्मनः। प्रतिगृह्य सुरा भागान् प्रतिजग्मुर्यथागतम् ॥१॥ समाप्तदीक्षानियमः पत्नीगणसमन्वितः । प्रविवेश पुरी राजा सभृत्यबलवाहनः ॥२॥ यथार्ह पूजितास्तेन राज्ञा वै पृथिवीश्वराः। मुदिताः प्रययुर्देशान् प्रणम्य मुनिपुङ्गवम् ॥३॥श्रीमतां गच्छतां तेषां स्वपुराणि पुरात्ततः । बलानि राज्ञां शुभ्राणि प्रहृष्टानि चकाशिरे॥४॥ गतेपु पृथिवीशेषु राजा दशरथस्तदा । प्रविवेश पुरीं श्रीमान पुरस्कृत्य द्विजोत्तमान ॥५॥शान्तया प्रययौ सार्द्धमृश्यशृङ्गः सुपूजितः। अन्वीयमानो राज्ञाथ सानुयात्रेण धीमता ॥६॥ एवं विसृज्य तान सर्वान् राजा सम्पूर्णमानसः। उवास सुखितस्तत्र पुत्रोत्पत्तिं विचिन्तयन् । ततो यज्ञे समाप्ते
तु ऋतूनां षट् समत्ययः॥७॥ ततश्च द्वादशेमासे चैत्रे नावमिके तिथौ । नक्षत्रेऽदितिदैवत्ये स्वोच्चसंस्थेषु पञ्चसु ॥८॥ हयमेधे, पुत्रेष्टिसहित इति शेषः ॥१॥ समाप्तेति । दीक्षार्थो नियमो दीक्षानियमः। प्रविवेश प्रवेष्टुमुपचक्रमे। आदिकर्मयोतकः प्रशब्दः ॥२॥ यथेति । मुनिपुङ्गवं वसिष्ठम् ॥३॥श्रीमतामिति । शुभ्राणि दशरथदत्तवस्त्रादिभिः ॥४॥ गतेष्विति । द्विजोत्तमान वसिष्ठादीन् ॥५॥ शान्तयेति । अथ नगर प्रवेशानन्तरम् । सानुयात्रेण सभृत्येन राज्ञा रोमपादेन अन्वीयमानः अनुगम्यमानः ॥६॥ एवमिति । एवम् ऋश्यशृङ्गवत् । तान् द्विजोत्तमान्, सम्पूर्ण मानसः सम्पूर्णमनोरथः। तत इत्यर्धमेकम् ॥७॥ अथ भगवतः प्रादुर्भावं दर्शयति त्रिभिः-ततश्चेत्यादि । ततः अश्वमेघसमाप्त्यपेक्षया पायसोपा VI प्रासङ्गिकदेवतावतारमुक्या प्रकृतं प्रधानावतारमाह-नित्त इत्यादि। पुत्रोत्पत्ति विचिन्तयनित्यन्तो वृत्तानुवादः ॥१॥ समातेति । प्रविवेश प्रवेष्टुमुपचक्रमे, उत्त|| रत्र प्रवेशस्प वक्ष्यमाणत्वात् ॥ २॥ यथाई मिति । मुनिपुङ्गवं वसिष्ठम् ॥३-५॥ शान्तयेति । सानुयात्रेण सभृत्येन ॥६॥७॥ ततश्चेत्यादि । नावमिके नवम्याम् ।।
शृङ्गः सुपूजित दशरथस्तदासपुराणि पुरात्तज्ञा वै एथिवीनयम
1८
For Private And Personal Use Only
Page #259
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsur Gyanmandir
योगादा । स च वैशाखादी भवेत् । द्वादशे "तस्य पूरणे-" इति डट् । चैत्री पौर्णमास्यस्मिन्निति चैत्रः । “सास्मिन् पौर्णमासीति" इति संज्ञायाम । चकारो वारसमुच्चयार्थः । नावमिके नवम्याम् । विनयादित्वात्स्वार्थे उक । “तिथयो योः" इति तिधिशब्दस्य पुल्लिङ्गस्यापि सम्भवात् ङीवभावः। अदितिर्देवता यस्य तदितिदेवतम्, तस्मात् । देवनान्तात्तायें यक छान्दसः। नक्षत्रे पुनर्वस्वोरित्यर्थः। "पुनर्वसूनक्षत्रमदितिर्देवता" इति श्रुतेः। पञ्चसु ग्रहेषु स्वोच्चसंस्थेषु सूर्यगुरुशुकाङ्गारकशनिषु स्वोच्चस्थानस्थितेषु सत्सु । उच्चस्थानलक्षणमुकं वराहमिहिरेण "अजवृषभमृगाङ्गनाकुलीरा झप
ग्रहेषु कर्कटे लग्ने वाक्पताविन्दुना सह । प्रोद्यमाने जगन्नाथं सर्वलोकनमस्कृतम् ॥९॥
कौसल्याजनयद्रामं सर्वलक्षणसंयुतम् । विष्णोरई महाभागं पुत्त्रमेवाकवर्द्धनम् ॥१०॥ वणिजौ च दिवाकरादितुङ्गाः" इति । कर्कटे कर्कटकाख्ये लमे राश्युदये। " राशीनामुदयो लमम्" इत्यमरः । वाक्पतौ वृहस्पती । इन्दुना सह प्रोद्यमाने उदयति सति । आर्षमात्मनेपदम् । अत्र प्रोद्यमान इत्युक्ततात्पुनर्वसुनक्षत्रस्य कर्कटराशित्वाच्च तन्दुः स्थित इत्यवगम्यते । कर्कटकस्तु गुरोरुच्चस्थानम्, इन्दुना वर्तमानी गुरुस्तत्र वर्तत इति गुरुरुचस्थः । चैत्रमासे सूर्यस्य मेषप्रवेशात सूर्योऽप्युच्चगत एव । बुधः सदा रविसन्निहितान तदोच्चस्थानस्थः। चन्द्रश्च कर्कटगो नोच्चस्थः । तथा च परिशेषान्मन्दाङ्गारकशुकास्तुलामकरमीनसंस्था इति पञ्चानामुच्चस्थत्वम् । नामकीर्तनं । विना पञ्चोच्चस्थत्वकीर्तनं तत्फलविशेषप्रतिपादनाय । यथाहुः “एकग्रहोच्चजातस्य सर्वारिष्टविनाशनम् । द्विग्रहोच्चे तु सामन्तस्त्रिग्रहाचे महीपतिः।। साचतुग्रहोचे सम्राट् स्यात् पञ्चोचे लोकनायकः॥” इति । प्रत्येकोच्चफलं चाहः-"सूर्य स्वाञ्चगते जातस्सनापत्यमवाप्नुयात् । भौमे स्वोच्चगते जातो सवने राजा भविष्यति । गुरौ स्वोच्चगते जातो धनी राज्याधिपो भवेत् । शुक्र स्वोच्चगते जातो राज्याश्रियमवाप्नुयात् । शनी स्वोच्चगते जातो राजा (ज्या) धिपसमो भवेत् ।" इति । गुरुचन्द्रयोगफलमुक्तं मिहिरेण-"दृढमोहदो विनीतः स्वबन्धुसंमानकृद्धनेशश्च । शशिगुवोर्गुणशीलः सुरद्विजेभ्यो रतो भवेत्
पुरुषः॥” इति । रविवुधयोगफलं च तेनैवोक्तम्- "वेदान्तविस्थिरधनो रविज्ञयोः प्रायशो यशोर्थी स्यात्। आर्यः क्षितिपतिदयितः सतां च बलरूप प्राविद्यावान् ॥"चैत्रमासजन्मफलम्-"चैत्रे मधुरभापी स्यादहकारसुखान्वितः।" नवमीजन्मफलम्-“दीर्घवैरी भुवि ख्यातो वश्यः शूरश्च पण्डितः।
१ दिव्यलक्षणमंयुनम् । २ महाभागमैक्ष्वाककुलवर्धनम् । इति च पाठान्तरम् ।
For Private And Personal Use Only
Page #260
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भ.निर्भयः सर्वभूतेभ्यो नवम्यां जायते नरः॥" पुनर्वसुनक्षत्रफलम्-"सहिष्णुडवृत्तिश्च श्रेष्मलो नाटयकोविदः । अगृनुरल्पसन्तुष्टः शीघ्रगोऽदिति टी.बा.को. धिष्ण्यजः॥" चतुर्थपादजन्मफलम्-“कान्तप्रियवपुः शुक्ष्णःसजनः प्रियदर्शनः । लक्ष्मीवान् प्रियवादी च आदित्यान्ते प्रजायते॥" उच्चस्पेन बृहस्प।
स०१८ तिना समं चन्द्रस्य स्थितिः कर्कटक इति पुनर्वसुचतुर्थपादत्वं सिद्धम्। चैत्रपुनर्वसू शुकृपक्ष एवेति सिद्धम् । कर्कटकलमजन्मफलम्-“कर्कटे लग्नके चन्द्र युक्ते दृष्टे च भोगवान् । गुरुणा वीक्षिते युक्ते धनाढ्यो बहुभोगवान्॥" तानिमान फलविशेषान सूचयितुं मासतिथ्यादिकीर्तनम्। तथैवाह जगन्नाथमित्या दिना । जगन्नाथमित्यनेन “पञ्चीचे लोकनायकः" इत्युक्तं फलं दर्शितम् । लग्रस्य गुरुयोगफलमाह सर्वलोकनमस्कृतमिति । यथा होराप्रदीपे-"कविः सुगीतः प्रियदर्शनः सुखी दाता च भोक्ता नृपपूजितः शुचिः । देवद्विजाराधनतत्परोऽथ भवेन्नरो देवगुरौ तनुस्थिते॥" रामं पश्चाद्रामाख्यम् । यद्वा राम श्यामवर्णम्, "अथोरामो सावित्री" इत्यत्राथश्यामाविति व्याख्यानात् । अनेन कर्कटे कन्याशे जात इति व्यज्यते । कन्याया बुधांशत्वात बुधस्य लाच श्यामत्वात् शुक्रांशत्वाद्वा । यथाह मिहिरः-"रक्तश्यामो भास्करो गौर इन्दु त्युच्चाङ्गो रक्तगौरश्च वकः। दूर्वाश्यामो ज्ञो गुरुगौरगावः श्यामः शुक्रो
भास्करिः कृष्णदेहः ॥” इति । सर्वलक्षणसंयुतम् सर्वलक्षणैः सामुद्रिकोक्तैः पूर्णम् । इदं लपचन्द्रफलम् "पूर्ण शीतकरे लग्ने तेजस्वी नित्यगर्वितः"| इति होराशास्त्रात् । विष्णोरर्द्धम्-विष्णुमयस्य पायसस्यादीशपरिणामभूतम् । पुत्र-पुन्नाम्रो नरकात्रायत इति पुत्रः तम् । पुनस्तं विशेषयति पेक्ष्वाक वर्द्धनमिति । ऐक्षाकस्य दशरथस्य वर्द्धनम् । अनेन लग्रस्य सौम्यग्रहयोगफलं दर्शितम् । यथा-" नरश्चिरायुपपूजितः सुखी लग्नं भवेत्सोम्ययुतं यथा तथा । लग्ने तथा स्वामिनिरीक्षिते धनी कुशाग्रबुद्धिः कुलकीर्तिवर्द्धनः ॥” महाभागं महाभाग्ययुक्तम्, अनेन लग्नचन्द्रकृतोऽपि दोषो गुरु योगात् परिहियत इति सूच्यते । यथाहुः दोराप्रदीपे-"जन्मकालिकलनांशे चन्द्रः केन्द्रगतो यदि । जातस्य विनयो वित्तं ज्ञानं बुद्धिश्च नैपुणम् ॥ दीनं ।। पणफरस्थेऽस्मिन् मध्यान्येतानि तस्य च । आपोक्किमस्थचन्द्रश्चेदुत्कृष्टानि भवन्ति हि ॥ स्वांशेऽधिमित्रस्य नवशिके वा चन्द्रे तु वाचस्पतिना च दृष्टे । एवंविधे शीतकरे व रात्री शुकेण दृष्टे धनवान सुखी स्यात् ॥” एवं केमद्रुमयोगोऽपि नास्तीत्युच्यते । केमद्रुमो नाम-चन्द्रलग्रस्योभयपाधै ग्रहाभावः। नछत्र मिथुने सिंहे वा कश्चित् ग्रहोऽस्ति । तथाह गार्ग्य:-"व्ययार्थीभयगश्चन्द्रादिना भानुं न चेद्ग्रहः । योगः केमद्रुमो नाम जातः स्यादव गर्हितः सन्तानबन्धुजनवरसुहृदिहीनो दारिद्यदेन्यगददुःखमलेरुपेतः । प्रेष्यः खलः सकललोकविरुद्धवृत्तिः केमद्रुमे भवति पार्थिववंशजोऽपि ॥" एतत्सर्व मात्मानुभावेन परिहियत इत्युच्यते महाभागशन्देन । ययाइ मणिबन्ध:-"लमारकेन्द्रगते चन्द्र ग्रहरेकादिभियुते । केमद्रुमफलं न स्यात्केचित ।
For Private And Personal Use Only
Page #261
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
wwe.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
केन्द्रनाशके॥" एवं दोषान्तरपरिहारोऽपि । यथा-"अष्टमेशे कलवस्थे सुतेशे वा कलत्रगे। मङ्गले वा कलत्रस्थे भार्यानाशं प्रकुर्वते॥” इति ॥८-१०॥ कौसल्येति रामावतारो न केवलं यज्ञकृतः, किन्तु कौसल्यातपःकृत इत्याह । कौसल्या तेन शुशुभे। कुतः पुत्रेण पुत्रत्वेनावतीणेन, पुत्रत्वेनावीर्य स्वमनोरथपूरणादिति भावः । अमिततेजसा “स उ श्रेयान् भवति जायमानः" इत्युक्तरीत्या जन्मलन्धनिरवधिकतेजसा । यथा अदितिः वज्रपाणिना परत्वचिह्नभूतरेखामयवज्रयुक्तपाणितलेन देवानां वरेण उपेन्द्रेण शुशुभे तथा । यथा पूर्वजन्मन्यदितिरनुष्ठितव्रतविशेपेर्विष्णुं पुत्रं लब्धवती तथेयमपी त्यर्थः । यदा अमिततेजसा जगत्प्रकाशकादित्यस्य कुलस्यापि प्रकाशकेन, “सूर्यस्यापि भवेत्सूर्यः" इतिवत् । “ततोऽखिलजगत्पद्मबोधायाच्युत भानुना । देवकीपूर्वसन्ध्यायामाविर्भूतं महात्मना ॥” इत्युक्ताच्युतभानोरप्पतिशयिततेजसा । देवानां वरेण इन्द्रेण वज्रपाणिनेत्युभयविशेषणम् । वन
कौसल्या शुशुभे तेन पुत्रेणामिततेजसा । यथा वरेण देवानामदितिर्वजपाणिना॥११॥ भरतो नाम कैकेय्यां जज्ञे सत्यपराक्रमः । साक्षाद्रिप्णोश्चतुर्भागः सर्वेः समुदितो गुणैः ॥ १२॥
अथ लक्ष्मणशत्रुघ्नी सुमित्राजनयत्सुतौ । सर्वास्त्रकुशलौ वीरौ विष्णोरर्द्धसमन्वितौ ॥ १३॥ हस्तेन वज्ररेखायुक्तहस्तेन च, अनेनैव साधारणधर्मेणोपमानोपमेयभावः । यद्वा लौकिकानामिन्द्र श्रेष्ठत्वबुद्धया तदनुसारणोपमा, इषुवद्गच्छति सविते तिवत् । यद्वा दृष्टिदोषपरिहाराय हीनोपमापि क्रियते । यद्वा अयं श्लोकः पूर्वशेषतया मारिष्टभङ्गेन तदतिशयावहत्वद्योतनाय । तथाहि-मातृकारक श्चन्द्रः, स च वर्दिष्णुगुरुणा युक्तो मातरमभिवर्द्धयति ॥ ११॥ अथ पायसोपयोगक्रमेण कौसल्यानन्तरं कैकेयीप्रसवमाह-भरत इति । साक्षाद्विष्णोः प्रत्यक्षविष्णोः रामस्य चतुर्भागश्चतुर्थाशः, रामस्य विष्ण्वद्धत्वात् । तस्य चतुर्थाशः, विष्णोरष्टमांश इत्यर्थः । यद्वा साक्षाद्विष्णोपकुण्ठवासिनश्चतुर्थाश चतुर्थस्यांश, अष्टमभाग इत्यर्थः । यदा साक्षात्प्रत्यक्षभूत इति सौलभ्यमुच्यते । यद्वा साक्षाव्यवधानेन जज्ञे रामादनन्तरं जज्ञ इत्यर्थः । सर्वः रामसम्बन्धितयोक्तैः गुणेः समुदितः युक्तः ॥ १२॥ अथेति । अथ भरतजननानन्तरम् । द्विवचनेन यमलत्वमुच्यते । अर्द्धसमन्वितौ समन्विताद्धा, पर -स्वार्थे ठगार्षः । अदितिदेवत्ये पुनर्वसो । पक्षसु सूर्याङ्गारकशनिगुरुशुक्रेषु स्वोच्चस्थानस्थितेषु । लग्ने राप्युदये । वापती बृहस्पती। प्रोद्यमाने उदयं गच्छति सति ॥८-११ ॥ भरत इति । चतुर्भागः चतुर्थस्य भागः, अष्टमांश इति यावत् ॥ १२ ॥ अथेति । अर्धसमन्वितौ । किवियनार्धसमन्विना विषम-भव भरतजन्मानन्तरं, विष्णोरोङ्कारस्य अर्धी अर्धाशौ अकारोकारी विश्वलेजसौ विराटिरव्यगी तान्यां समन्विती, तदात्मकाविति वावन् । सर्वावशली उक्ष्मणश अग्नौ गुनी मुपिया अपनपति
For Private And Personal Use Only
Page #262
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
पा.रा.
निपातः। अद्धशब्दोडशमात्रवाची। समन्वितचतुर्थभागाएमभागरूपौ। “भित्तं शकलखण्डे वा पस्योऽदै समेईशक" इत्यमरः। अन्यथा पायसप्रदानटी .बा.को क्रमापराधः। समन्वितशब्देन युगपतुपाक्तत्वमुच्यते ॥ १३॥ त्रयाणां जन्मकालभाह-पुष्य इति । पुष्ये पुष्ययुक्ते तिथौ । “नक्षत्रेण युक्तः कालः "IA
INIस०१८ इति विहितस्याणप्रत्ययस्य "लुबविशषे इतिं लुप । मीनस्य गुरुक्षेत्रत्वात्तजन्मफलमाइ-प्रसन्नधीरिति । सा सर्पदेवताके नक्षत्रे। "आशेषानक्षत्र सदेिवता" इति श्रुतिः । सुमित्रायाः पुत्रो सौमित्री । बाबादित्वादिभ् । कुलीरे कर्कटके । खो अभ्युदिते । भरतजननस्योदयात्पूर्वत्वज्ञापनायाबोदित ।
पुष्ये जातस्तु भरतो मीनलने प्रसन्नधीः। सा जातौ चसौमित्री कुलीरेऽभ्युदिते खौ॥१४॥ इत्युक्तम्, अन्यथा चैत्रकर्कटकस्य माध्याह्नकालिकत्वेन विरोधात् । यदा उदिते प्रवृद्धे मध्याह्नकाल इत्यर्थः । पञ्चोच्चत्वं गुरुचन्द्रयोगः इत्यादि | सर्वत्र समानम् । रामस्य पुनर्वसूनक्षत्रम्, तिथिर्नवमी । भरतस्य पुष्यनक्षत्रम्, दशमी । सौमित्र्योश्च दशमी, आश्लेषा तारेति विशेषः॥ १४ ॥ वित्यर्थः ॥ १३ ॥ पुष्य इति । साचे सर्पदैवत्ये आलेपानक्षत्रे । कुलीरे कर्कटकलग्ने । रखो अभ्युदिते अभ्युदयं प्राप्ते, उच्चस्थ इति यावत् ॥ १४ ॥ त्यन्नयः । उक्तं चावणवेरे श्रीरामोत्तरतापिनीये प्रणपन्याश्यायाम, तोका भान्ति-"अकाराक्षरसंभतः सौमित्रिविश्वभावनः । उकाराक्षरसम्भूतः शत्रुघ्नस्तेजसात्मकः। प्राक्षात्मकस्तु भरतो मकाराक्षरसम्भवः ।। अमात्रात्मको रामो महानन्दकविग्रहः ॥" इति । प्रजापतिप्रेषितपापस तु नियसिद्धचिदानन्दविहे नोपादानभावमहति । अपितु भापदाविर्भावसूचनेन दशरथमनुगृह्णाति । अपि च "लोकवतु लालाकवल्पमा रिति न्यापानुगृहीतश्रुतिपुराणेतिहासादी श्रीरामकथा प्रसिव । ती तात-" पूर्वापर चरतो माययैतौ शिशू क्रीडन्ती परियातो भवरम् । विधापन्यो भुवनाऽभिवष्ट कतनायो विदयमापते पुनः॥" इति । एता.. श्रीरामलक्ष्मणी वस्तुतः पुराणपुरुषायेव । माषया मायाभिवस्वशक्या, शिशू दशरथराजकुमारी भूत्वा, अवर विश्वामित्रयाम् अनेकरशोविक्षिप्तम, पारपातः प्राप्ती, रक्षणायेत्यर्थः । कयम्भूती क्रीडन्ती ताटका सुवाहादिवधप्रमुखकीडासतो, पुनः कथम्भूतौ र पूर्वापरं चरतः अमजरवमनुजत्वं प्राप्ता वित्यर्थः । तयोर्मध्ये अन्यः एकः श्रीरामः, विश्वानि सर्वाणि, भुश्ना भुवनानि, अभिचष्टे प्रकादायति, स्थाव्यस्तविश्वप्रकाशहेतुरित्यर्थः । अन्यः लक्ष्मणः ऋतून निवत् पुनर्जायते । अयमर्थः-लक्ष्मणस्प शेषावतारत्वान् शेषस्य च कालात्मकत्वस्य " योऽयं कालो मयारूषातः सोऽनन्तः " इति पुराणादवगतः । कालस्य चाखण्डदण्डापमानम्प वसन्त प्रमुख कारणत्वात् कतून्विदवदित्युक्तम् । पुनारेति पुनः पुनारित्यर्थः । यदा यदा श्रीरामो जायते तदा तदा शेषात्मा रक्ष्मगोऽपि जापत इति । अथ विष्णुरेव कोस यायां श्रीरामरूपेणावती! गुणरधिक विस्रुचे इत्याह श्रुति:-" नबो नवो मवति जायमानोऽहां केतुरुषसामेत्य(य)यम् । मागं देवेन्यो विदधात्यापन् प्रचन्द्रमास्तिरते दीर्घमायुः" इति । स आदिनारायणः श्रीरामरूपेण जायमानः । नवो नको मपति मुन्दरतया | प्रतिक्षणं नवप्रेक्षणीयो भवतीत्यर्थः । कृत इत्यत आह-चन्द्रमा इति । चन्द्रशम्दाभिरूप इत्यर्थः । राम चन्द्रति व्यपदेशो हि श्रीरामे प्रेक्षणीपतमत्वमेवाहेति भावः । कथम्भूतः १ मा दिनानां तुः विशेषकः, यानि दिनानि श्रीरघुनाथोपासनयोपयान्ति तनि विशिष्टानीति भावः । पथ श्रीरामः उपसामा प्रातःकालानामने नाममहतं प्रति चिन्तनीपायेन प्रामोतीत्यर्थः । तदा श्रीरामस्मृतेर्वदशो विहित वादिति भावः 11 ॥९॥ | यक्ष जायमानो देवेभ्यो मागं यज्ञभागम, विदधाति रावणादिकतमतिपन्धशून्यं करोनीयर्थः । यच आपन्-स्मृतिमागल्छन् स्वभक्तानां दीर्घमायुरिल्युपलक्षणम् । संपदः प्रतिरते ददातीत्यर्थः । एवं पुरागादिषु दाव्यम । " रामतच विजानाति हनुमानध लक्ष्मणः । ततिमा तु फा शक्तिरितरस्य र कस्यचित् ॥” इति ॥ १३ ॥
For Private And Personal Use Only
Page #263
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
राज्ञ इति । एकत्वेऽपि पृथग्वर्तमानाः। एकस्य चतुर्दावस्थाने उपमानमाह-प्रोष्ठति। प्रोष्ठो गौः तस्येव पादा यास ताःप्रोष्ठपदाः। “सुप्रात-" इत्यादिसूत्रे अचप्रत्ययान्तो निपातितः।रुच्या कान्त्या प्रोष्ठपदोपमाः। राज्ञोऽनुरूपाश्चत्वारः पुत्रा जज्ञिरे, यज्ञफलं निवृत्तमिति भावः पृथग्गुणवन्त इति वा प्रत्येक | मनन्यसाधारणगुणवन्त इत्यर्थः। रामस्य सामान्यधर्मरूचिः, लक्ष्मणस्य शेषत्वज्ञानम्, भरतस्य भगवत्पारतन्त्र्यधी, शत्रुघ्नस्य भागवतपारतन्त्र्यमिति परस्परविलक्षणगुणवन्त इत्यर्थः ॥ १५ ॥ जननकालिकशुभनिमित्तानि दर्शयति-जगुरिति । कलम् अव्यक्तमधुरं यथा भवति तथा जगुः । खात्
राज्ञः पुत्रा महात्मानश्चत्वारो जज्ञिरे पृथक् । गुणवन्तोऽनुरूपाश्च रुच्या प्रोष्ठपदोपमाः॥1॥जगुः कलंचगन्धर्वा नन्तश्चाप्सरोगणाः । देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्युता ॥ १६ ॥ उत्सवश्च महानामीदयोध्यायां जना कुलः ॥ १७॥ रथ्याश्च जनसम्बाधा नटनर्तकसडुलाः । गायनैश्च विराविण्यो वादनैश्चतथाऽपरैः॥ १८॥ प्रदेयांश्च ददौ राजा मृतमागधवन्दिनाम् । ब्राह्मणेभ्यो ददौ वित्तं गोधनानि सहस्रशः ॥ १९॥ अतीत्यैकादशाहं तु नाम कर्म तथाऽकरोत् ॥२०॥ ज्येष्ठं रामं महात्मानं भरत कैकयीसुतम् । सौमित्रि लक्ष्मण इति शत्रुघ्नमपरं तथा॥२३॥ आकाशात ॥१६॥ अथ जातकोत्सवमाह-उत्सवश्चेति । अयोध्यायामित्यनेन प्रतिगृहमुत्सवोऽभूदित्युच्यते । जनाकुलः आकुलजनः । इदम मकम् ॥ १७॥ रथ्याश्चेति । गायन गायकैः, वादनः वाद्यशिल्पः, अपरैःमूतमागधवन्दिभिश्च, विराविण्यः शब्दवत्यः रथ्या आसन् ॥ १८॥ अथ दानसमृद्धिमाह-प्रदेयानिति । प्रदेयान् पारितोषिकान् । मूतमागधवन्दिनामिति शेषे पष्ठी । सूताः पौराणिकाः, मागधाः वंशावलिकीर्तकाः, वन्दिनः स्तुतिपाठकाः । सुतादीनां प्रदेयान् ददावित्यन्वयः । गोधनानि गोरूपधनानि सहस्रशः सहस्राणि ॥ १९ ॥ अतीत्येति अर्द्धमेकम् । लक्ष्मणजन्म दिनापेक्षया एकादशाहत्वम्, रामजन्मदिनापेक्षया द्वादशदिनं तत् । तदत्यये प्रथमतकेनैव निवृत्तेन सर्वसतकनिवृत्तेादशाहे नामकरणवचनमपपन्न मेव । अन्यथा "क्षत्रियस्य द्वादशाहं मृतकम्” इति श्रुतिः। "यादश राज्ञां नामकरणम्" इति स्मृतिश्च विरुध्येत । नामकर्म नामकरणम । तथा जातकर्मवदित्युत्सवातिशयोऽतिदिश्यते ॥२०॥ कस्य किं नामाकरोदित्यवाह-ज्येष्ठमिति । रामं रामनामानम् रमन्ते सर्वे जनाः गुणैरस्मिनितिन राज्ञ इति । प्रोष्ठपदोपमाः चतुर्णा साहश्यात प्रोष्ठपदशब्देन पूर्वोत्तरमोष्ठपदरूपाणि चत्वारि नक्षत्र पुण्यन्ते ॥ १५-१९ ।। अतीत्यकादशाहं तु अब एकादशाह
For Private And Personal Use Only
Page #264
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.ग.भ.
॥९॥
व्युत्पन्योति भावः । महात्मानं महास्वभातम्, निरवधिकगुणमिति यावत् । अनेन रामपदप्रवृत्तिनिमित्तमुक्तम् । राजा ज्येष्ठपुत्रं रामनामानमकरोत् । टी.बा.को कैकयीसुतं भरतनामानमकरोत् । भरत ते राज्यस्य भरणादिति सहस्रानीकोक्तरीत्या । राजनि मृते रामे च वनं गते अराजकराज्यभरणादिति।। स० १८ भावः। एवं मौमित्रि सुमित्रापुत्र लक्ष्मण इति नामयुक्तमकरोत् । रामकैकर्यलक्षणसम्पयुक्तत्वालक्ष्मणः । “लक्ष्म्या अच्च" इति पामादिपागदि। कारस्याकारः मत्वर्थीयो नः । अतएव 'लपणो लक्ष्मिसम्पन्नः' इति वक्ष्यति । अपरं सौमित्रि शत्रुघ्नं शत्रुघ्रनामानमकरोत् । शत्रून् हन्तीति शत्रुघ्नः ॥२१॥ ननु क्षत्रियस्य नामकरणेऽनधिकारात् पुरोहितकर्तृकत्वस्मरणात् कथं दशरथस्य नामकर्मकर्तृत्वम् ? इत्याशङ्कय पुरोहितद्वारा कर्तृत्व ॥ वसिष्ठः परमप्रीतो नामानि कृतवांस्तदा ॥ २२ ॥ ब्राह्मणान् भोजयामास पौरजानपदानपि । अददद्ब्राह्मणानां च रत्नौघममितं बहु ॥ २३ ॥ तेषां जन्मक्रियादीनि सर्वकर्माण्यकारयत् ॥ २४ ॥ तेषां केतुरिव ज्येष्टो रामो रति करः पितुः। बभूव भूयो भूतानां स्वयम्भूरिव सम्मतः॥२५॥ सर्वे वेदविदः शूराः सर्वे लोकहिते रताः । सर्वे ज्ञानो
पपन्नाश्च सर्वे समुदिता गुणैः ॥ २६ ॥ मित्यभिप्रेत्याह-वसिष्ठ इति । तदा द्वादशेऽह्नि, अतएवाकारयदिति वक्ष्यति ॥ २२ ॥ नामादि नान्दीकरणमिति नियमानामकर्मणि नान्दीकरण माह-ब्राह्मणानिति । पौरेत्यादि ब्राह्मणविशेषणम् । राज्ञेति शेषः । ब्राह्मणानामिति सम्बन्धसामान्ये षष्ठी। अमितम् असङ्ख्येयं। बहु बहुप्रकारम् ॥२३॥ उक्तानुवादपूर्वकमितरसंस्कारकरणं दर्शयति-तेषामित्यर्द्धम् । आदिशब्देनान्नप्राशनचौलोपनयनादीनि गृह्यन्ते ॥२४॥ उक्तं रामस्य महात्मत्वमुपर पादयति-तेषामिति । तेषां सुतानां मध्ये वयसा ज्येष्ठः । केतुरिख ध्वज इव निजकुलप्रकाशकः । पितुर्भूयो रतिकरः सन्तोषकरः, भूतानां स्वयम्भूरिख, सम्मतः नित्यप्रेमास्पदं बभूव ॥ २५॥ उपनीतानां तेषां वेदाध्ययनादिकमाह-सर्व इति । वेदविदः अधीतवेदाः । “विद्ल लाभे" इत्यस्मात् क्विम्।। शुरा इत्यनेनापीतधनुर्वेदत्वमुच्यो । लोकहिते रता इत्यनेन धनुर्वेदाभ्यासकार्यपरत्वम् । वेदार्थज्ञानसिद्धिमाह ज्ञानेति । ज्ञानकार्यगुणसम्पत्तिमाह समुदिता गुणेरिति । गुणैर्दयादिभिः, आसन्निति शेषः ॥२६॥ शब्दः सूतकान्तोपलक्षणम् । अन्यथा क्षत्रियस्य द्वादशेऽहनीति वचनाविरोधात ॥ २०-२३ ॥ तेषामिति । जन्मक्रियादीनि जातकर्मादीनि, नामकरणानन्तरं जात
॥११॥
For Private And Personal Use Only
Page #265
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
अप प्रत्येकमसाधारणान गुणान् वकुमादौ रामगुणानाह--तेषामिति । अपिशब्देनान्येषां रघुवंश्यानामपि मध्य इत्यर्थः । महातेजा महाप्रतापः । सत्यपराक्रमः अमोघवीर्यः। निर्मलइशशाङ्कइव सर्वलोकस्य इष्टः सर्वदा दर्शनीयः, अभवदिति शेपः ॥२७॥ गज इति । अत्र राम इत्यनुपज्यते । गजस्कन्धे स्थित्वा तत्प्रेरणसम्मतः राम इव गजस्कन्धारोहणादौ न कोऽपि समर्थ इति गजसादिभिः श्लापित इत्यर्थः । एवमुत्तरत्रापि योज्यम् ॥२८॥ अथ लक्ष्मणगुणविशेषानाह-वाल्यादित्यादिभिश्चतुर्भिः । लक्ष्मी वर्द्धयतीति लक्ष्मिवर्द्धनः। “ड्यापोः संज्ञाछन्दसोर्बहुलम्" इति ह्रस्वः। कैकय सम्पद्वर्द्धकः लक्ष्मणः रामस्य बाल्यात्प्रभृति बाल्यमारभ्य। प्रभृतियोगेऽपि पञ्चमी प्रयुज्यते । सुम्निग्धः सुतरां स्निग्धः, अङ्कुरात् प्रभृति परिमलेनै
तेषामपि महातेजा रामः सत्यपराक्रमः । इष्टः सर्वस्य लोकस्य शशाङ्क इव निर्मलः ॥ २७ ॥ गजस्कन्धेऽश्वष्टष्ठे चरथचर्यासु सम्मतः। धनुर्वेदे च निरतः पितुः शुश्रूषणेरतः॥२८॥ बाल्यात्प्रति सुस्निग्धो लक्ष्मणो लक्ष्मिवर्द्धनः। । रामस्य लोकरामस्य भ्रातुज्येष्ठस्य नित्यशः॥२९॥ सर्वप्रियकरस्तस्य रामस्यापि शरीरतः। लक्ष्मणो लक्ष्मि ।
सम्पन्नो बहिःप्राण इवापरः॥३०॥ न च तेन विना निद्रा लभते पुरुषोत्तमः। मृष्टमन्नमुपानीतमश्नाति न हितं विना॥३॥ वोत्पन्नस्तुलसीकाण्ड इव जन्मनःप्रभृति निरवधिकभक्तिसम्पन्नः । यद्वा सुस्निग्धः रामपर्यङ्कण स्वपर्यङ्कायोजने बाल्येऽपि न निद्रातीत्यर्थः। अनेन । स्वरूपप्रयुक्तत्वं दास्यस्योक्तम् । अथ गुणकृतत्वमाद-लोकरामस्य लोकान रमयतीति लोकरामः । ण्यन्तातकर्मण्यण । “गुणेर्दास्यमुपागतः" इत्य। न्यत्रोक्तम् । तस्य धातुः ज्येष्ठस्येत्यनेन जन्मकृतदास्यमुक्तम् । नित्यशः नित्यं सुस्निग्ध इत्यन्वयः ॥२९॥ सर्वेति । शरीरत इत्युपलक्षणम् । त्रिविध करणैरपि रामस्य सर्वप्रियकरः । यद्वा स्वशरीरादपि रामस्य प्रियकरः, स्वशरीरमुपेक्ष्यापि प्रियकर इत्यर्थः । यद्वा शरीरतो बहिः स्थितः अपरः प्राण इव स्थितः। यद्वा शरीरतः रामशरीरस्य "सावविभक्तिकस्तसिः" इत्युक्तेः। लक्ष्मणस्य दक्षिणबाहुत्वाद्रामसर्वावयवानां सर्वप्रियकर इत्यर्थः।। "रामस्य दक्षिणो बाहुर्नित्यं प्राणो बहिश्चरः" इति वक्ष्यमाणत्वात् । अस्मिन् पक्षे अपिशब्देन रामस्य स्वविषयप्रियकरत्वं समुच्चीयते । लक्ष्मि सम्पन्न इत्यनेन लक्ष्मणशब्दार्थ उक्तः ॥ ३०॥ रामस्य लक्ष्मणेऽनुरागं दर्शयति-न चेति । तेन विना । "पृथग्विनानानाभिस्तृतीयान्यतरस्याम्" कर्माभिधानं क्रमस्याविवक्षितत्वात् ॥ २४ ॥ तेषां केतुरिति । रतिकरः आनन्दकरः, भूपः अतिशयेन संमतः ॥ २५-२८ ॥ बाल्यादिति । लक्ष्मिवर्द्धनः आर्यों
For Private And Personal Use Only
Page #266
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भू.
॥९२॥
इति तृतीया। निद्रा न लभते प्राणं विना कथं निद्रा लभेतेत्यर्थः । किञ्च कौसल्यया आनीतं मृष्टान्नं तं वि।। नानाति । दक्षिणबाहुं विना कथा ! मनातीति भावः। पुरुषोत्तमः प्रेमशालिविषये सर्वात्मना विश्लेषासह इत्यर्थः। “क्षणेऽपि ते यद्विरहोऽतिदुःसहः” इति युक्तम् ॥३१॥ यदा।
टी.वा.का. शहीति । राघवो रामः यदा हयमारूढः सन् मृगयामाखेटमुद्दिश्य याति तदा तदानीमेव एनं रामं सधनुः सन् पालयन् । अस्थाने भयशङ्कितया स०१८ पृष्ठतः वेगवद्धयसमीप एवाभ्येति । हिः प्रसिद्धौ ॥ ३२ ॥ अथ भरतशत्रुघ्नयोः परस्परानुरागं दर्शयति-भरतस्यापीति । हि यस्मात् स शटनो लक्ष्मणावरजः, तस्मात्तत्तुल्यप्रकृतिकत्वात् भरतस्यापि प्राणैः प्राणेभ्योऽपि प्रियतर आसीत् । तस्य श उनस्य च भरतः तथा प्रिय आसीत् ॥ ३३ ॥
यदा हि हयमारूढो मृगयां याति राघवः। तदैनं पृष्ठतोऽभ्येति सधनुः परिपालयन् ॥३२॥ भरतस्यापि शत्रुघ्नो लक्ष्मणावरजो हि सः। प्राणैः प्रियतरो नित्यं तस्य चासीत्तथा प्रियः ॥ ३३ ॥ स चतुर्भिर्महाभागैः पुत्रैर्दशरथः प्रियः । बभूव परमप्रीतो देवैरिव पितामहः॥३४॥ ते यदा ज्ञानसम्पन्नास्सर्वसमुदितागुणैः। हीमन्तः कीर्तिमन्तश्च सर्वज्ञा दीर्घदार्शिनः॥३५॥ तेषामेवंप्रभावानां सर्वेषां दीप्ततेजसाम् । पिता दशरथो हृष्टो ब्रह्मा लोकाधिपो यथा॥३६॥
ते चापि मनुजव्यात्रा वैदिकाध्ययने रताः । पितृशुश्रूषणरता धनुर्वेदे च निष्ठिताः ॥ ३७ ॥ दशरथस्य स्वाराधकस्य मनोरथपरिपूरणमेतदवतारस्य प्रथमप्रयोजनम् । तन्निवृत्तिमाह-प्स चतुर्भिरति । देवश्चतुभिर्दिकपालेः ॥ ३४ ॥ पूर्व लाभ, कृतप्रीतिरुक्ता । अथ तेषां ज्ञानादिसम्पत्तिकृतप्रीतिविशेषमाह-त इति. श्लोकद्वयमेकान्वयम् । यदा यस्मिन् वयसि ज्ञानं शास्त्रज्ञानम् । ह्रीमन्तः अप्रमादात्प्राप्ताऋत्यचिन्तासु लजावन्तः । कीर्तिमन्तः ज्ञानकृतप्रथावन्तः । सर्वज्ञाः सकललोकिकमज्ञावन्तः । दीर्घदर्शिनः नित्यभाविज्ञानवन्तः आसन्निति शेषः । तदा तेषां पिता दृष्टो बभूव ।। ३५ ॥ ३६॥ पितृप्रीतिं दृष्ट्वा पुनरपि विद्यारतास्ते आसन्नित्याह-ते चापीति । ते चापि पिचूप स्वः । लोकरामस्य लोकान रमयतीति तथा ॥ २९॥ सर्वप्रियकर इति । रामस्य शरीरतोपि स्वशरीरादपि । सर्वप्रियकरः सर्वदा प्रियकर इत्यर्थः । बहिश्वरः प्राण इवासीत् ॥ ३०-३२ ।। भरतस्यापीति । तथा शत्रुघ्नो भरतस्य प्राणैः प्राणेभ्योऽपि प्रियतरः, तस्य चापि तथा प्रियतर इत्यर्थः ॥ ३३ ॥ स चतुभिरिति । देवः
॥९
॥
For Private And Personal Use Only
Page #267
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
लालिता अपि वैदिकानां वेदसम्बन्धिना स्मृतीतिहासपुराणन्यायादीनामध्ययने रता निरताः॥ ३७ ॥ अथेषां समावर्तनोचितकालपाप्तिं दर्शयतिअथेति । दारविषयिणी क्रिया दारक्रिया, विवाह इत्यर्थः। चिन्तयामास तुल्यशीलवयोवृत्ताभिजनलक्षणकन्यान्वेषणं कृतवान् । अयमर्थों धर्मात्मेत्यने । नावगम्यते ॥ ३८ ॥ इयता प्रबन्धन भगवद्वतारो दर्शितः। अथ भगवदवतारप्रयोजनानि साधुपरित्राणदुष्कृद्धिनाशनधर्मस्थापनानि दर्शयत्याशास्त्र समाप्तेः । तत्र साधुपरित्राणं प्रधानम्, कर्षकस्य सस्यवृदिरिख । दुष्कृद्विनाशस्त्वानुषङ्गिकः, सस्वप्रतिबन्धकतृणोन्मूलनवत् । अतो दुष्कृतिना शनान्तरीयकं साधुपरित्राणं वक्तुमुपक्रमते विश्वामित्रवृत्तान्तेन, अर्थाद्धर्मसंस्थापनमपि सिध्यतीति बोध्यम् । तस्येति । चिन्तयमानस्य चिन्तयमाने ।
अथ राजा दशरथस्तेषां दारक्रियां प्रति । चिन्तयामास धमात्मा सोपाध्यायः सबान्धवः ॥ ३८॥ तस्य चिन्तय मानस्य मन्त्रिमध्ये महात्मनः । अभ्यागच्छन्महातेजा विश्वामित्रो महामुनिः॥ ३९ ॥ स राज्ञो दर्शनाकांक्षी द्वाराध्यक्षानुवाच ह । शीघ्रमाख्यातमा प्राप्त कोशिकं गाधिनन्दनम् ॥ ४०॥ तच्छुत्वा वचनं तस्य राज्ञो वेश्म प्रदुद्रुवुः । सम्भ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः॥४१॥ ते गत्वा राजभवनं विश्वामित्रमृषि तदा। प्राप्त मावेदयामासुर्नुपायैक्ष्वाकवे तदा ॥४२॥ तेषांतद्वचनं श्रुत्वा सपुरोधाः समाहितः । प्रत्युजगाम तं हृष्टो ब्रह्माण मिव वासवः ॥ ४३ ॥ तं दृष्ट्वा ज्वलितं दीप्त्यातापसं संशितव्रतम् । प्रहृष्टवदनो राजा ततोऽय॑मुपहारयत् ॥४४॥ स्वयं तत्कार्यसमर्थोऽपि रामवैभवप्रकटनाय तदागमनमिति सूचयति महातेजा इति ॥ ३९ ॥ स इति । कौशिक कुशिकगोत्रजम् ॥ ४०॥ तदिति । तेन वाक्येन चोदितास्तच्छ्रुत्वा वेश्म प्रति प्रदुद्रुवुः ॥ ११ ॥ त इति । ऐक्ष्वाकवे इक्ष्वाकुवंश्याय । क्रियाग्रहणं कर्त्तव्यम् इति संप्रदानत्वम्, अभ्यागतविलम्बासहिष्णव इति भावः ॥ ४२ ॥ तेषामिति । सपुरोधाः पुरोहितसहितः । ब्रह्माणं चतुर्मुखम् ॥४३ ॥ तमिति । ज्वलितम् । अकर्मकत्वात् “गत्यर्थाकर्मक-" इति कर्तरि क्तः। संशितव्रतं तीक्ष्णनियमम् । अयं पूजार्थोदकम् । उपहारयत्, वसिष्टे दिक्पालकैः ॥ ३४-३७ ॥ अथ राजेति । सोपाध्यायः सपुरोहितः ॥ ३८ ॥ तस्य चिन्तयमानस्येति भावलक्षणे षष्ठी । महातेजाः महाप्रभावः ।। ३९४४२ ॥ तेषा
For Private And Personal Use Only
Page #268
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भ.
॥९३.
नेति शेषः । अडभाव आपः॥४४॥स इति । शास्त्रदृष्टेन कर्मणा, समर्पितमिति शेषः । कुशलम् अपूर्वार्थप्राप्तिम्, अव्ययं तस्याक्षयम् ॥ ४५ ॥ पुरानी इति । कुशलम् अनुपदवम् ॥४६॥ अति । देवं यज्ञादिकम्, मानुषम् अतिथिसत्कारादिकम् ॥४७॥ वसिष्ठं चेति । समागम्य समीपं गत्वा ऋषीन वामदेवादीन् । यथान्यायं यथाक्रमम् ॥ १८॥ त इति । निवेशनं सभाम् । पूजिताः विश्वामित्रेणेति शेषः। यथाईतः यथान्यायम् । प्रथमार्थ तसिः॥४९॥ स. अथेति । हृष्टः पुलकितः। " दृपेलोमसु" इतीडभावः। परमोदारः परमदाता । अभिपूजयन् स्तुवन् ॥ ५० ॥ यथेत्यादिश्लोकद्वयमेकान्वयम् ।
स राज्ञः प्रतिगृह्याऱ्या शास्त्रदृष्टेन कर्मणा । कुशल चाव्ययं चैव पर्यपृच्छन्नराधिपम् ॥४५॥ पुरे कोशे जनपदे बान्ध वेषु सुहृत्सु च । कुशलं कौशिको राज्ञः पर्यपृच्छत्सुधार्मिकः॥४६॥ अपि ते सन्नताः सर्वे सामन्ता रिपवो जिताः। दैवं च मानुषं चापि कर्म ते साध्वनुष्ठितम् ॥४७॥ वसिष्ठ च समागम्य कुशलं मुनिपुङ्गवः। ऋषीश्चान्यान् यथा न्यायं महाभागानुवाच ह ॥४८॥ ते सर्वे हृष्टमनसस्तस्य राज्ञो निवेशनम् । विविशुः पूजितास्तत्र निषेदुश्च यथार्हतः॥४९॥ अथ हृष्टमना राजा विश्वामित्रं महामुनिम् । उवाच परमोदारो हृष्टस्तमभिपूजयन् ॥५०॥ यथाऽमृतस्य सम्प्राप्तिर्यथा वर्षमनूदके । यथा सदृशदारेषु पुत्रजन्माप्रजस्य च ॥५१॥ प्रणष्टस्य यथा लाभो यथा हषों महोदये । तथैवागमनं मन्ये स्वागतं ते महामुने ॥५२॥ कं च ते परमं काम करोमि किमु हर्षितः । पात्र
भूतोऽसि मे ब्रह्मन् दिष्ट्या प्राप्तोऽसि धार्मिक ॥५३॥ अमृतस्य सुधायाः। अनूदके अनुदके “अन्येषामपि दृश्यते” इति दीर्घः । अप्रजस्य अपुत्रस्य । प्रणटस्य निध्यादेः। महः पुत्रविवाहाद्युत्सवः। "मह उद्धव उत्सवः" इत्यमरः। तस्योदये। स्वागतम् अचिन्तितोपनतम्, ते आगमनं तथा मन्ये ॥५॥५२॥ कं चेति । कामम् अभीष्टम् । किमु केन प्रका मिति । समाहितः एकाग्रः ॥ ४३ ।। तमिति । संशितव्रतम्-तीक्ष्णनियमम् अर्यमुपहारयत् । वसिष्ठेनेति शेषः ॥४४॥ स इति । अव्ययं राज्यानेषु क्षेमम्॥४५॥४६॥ ॥९३|| अपि ते सन्नता इति । अपिः प्रश्ने । देवं च मानुषं च कर्म-देवं कर्म होमदेवताचनादिकम्, मानुषं कर्म सामदानभेदादिकम् गजबन्धनादिकं च ॥ ४७ ।। वसिष्ठं । चति । ऋषीन वामदेवादीन । यथान्यायं यथाईम् ॥४८॥ ४९॥ अयेति । हृष्टः पुलकितः प्रणष्टस्य. वस्तुन इति शेषः ॥ ५० ॥५१॥ स्वागतं त इति भिन्नं ५
For Private And Personal Use Only
Page #269
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyanmandir
रण, करोमि करवाणि । पात्रभूतः दानयोग्यः । दिष्ट्या शुभादृष्टवशेन । दिष्टयेत्यानन्दद्योतकमव्ययमित्यप्याहुः ॥५३॥ अद्येत्यर्द्धमेकम् ॥५४॥ पूर्वी मिति । राजर्षिशब्देनोपलक्षितः राजर्षिशब्दवाच्य इत्यर्थः । अनु पश्चात् तपसा द्योतितप्रभः सन् ब्रह्मर्षित्वं प्राप्तोऽसि । अतः बहुधा राजर्पित्वेन ब्रह्मर्पित्वेन
च पूज्योऽसि ॥५५॥ तदिति । हे ब्रह्मन् ! तदिदमागमनं मम परमं पवित्रं परममद्भुतं च । हे प्रभो ! तव सन्दर्शनादुई शुभक्षेत्रगतः पुण्यक्षेत्रगतः, Mत्वदर्शनादिदं मत्क्षेवं तीर्थभूतं जातमित्यर्थः ॥५६॥ बहीति । तुभ्यमिति तृतीयार्थे चतुर्थी। आगमनं प्रति त्वया यत्कार्य यत्फलं प्रार्थितं तदहि । अहं ।
अद्य मे सफलं जन्म जीवितंच सुजीवितम् ॥५४॥ पूर्व राजर्षिशब्देन तपसा द्योतितप्रभः। ब्रह्मर्षित्वमनुप्राप्तः पूज्योऽसि वहुधा मया॥५५॥ तदद्भुतमिदं ब्रह्मन् पवित्रं परमं मम। शुभक्षेत्रगतश्चाहं तव सन्दर्शनात्प्रभो ॥५६॥ ब्रूहि यत्प्रार्थितं तुभ्यं कार्यमागमनं प्रति । इच्छाम्यनुगृहीतोऽहं त्वदर्थपरिवृद्धये ॥५७॥ कार्यस्य न विमर्श च गन्तुमर्हसि कौशिक। कर्ता चाहमशेषेण दैवतं हि भवान् मम ॥५८॥ मम चायमनुप्राप्तो महानभ्युदयो द्विज। तवागमनजः कृत्स्नो धर्मश्चानुत्तमो मम ॥५९॥ इति हृदयसुखं निशम्य वाक्यं श्रुतिसुखमात्मवता विनीतमुक्तम् ।
प्रथितगुणयशा गुणेविशिष्टः परमऋषिः परमं जगाम हर्षम्॥६०॥ इत्यारे श्रीरामायणे बालकाण्डे अष्टादशःसर्गः॥१८ त्वयानुगृहीतः सन् त्वदर्थपरिवृद्धये इच्छामि, त्वदर्थपरिवृद्धिं कर्तुमिच्छामीत्यर्थः । “ रुच्यानां प्रीयमाणः” इति चतुर्थी ॥५७॥ कार्यस्य विमर्श कार्यविषयं संशयम् ॥ ५८॥ ममेति । अयं वदागमनरूपः॥ ५९॥ इतीति । हृदयसुखम् अर्थसौष्ठवायसुखकरम् । श्रुतिसुखं शब्दमार्दवाच्छति सुखम् । आत्मवता बुद्धिमता विनीतं विनयवद्यथा भवति तथा उक्तं वाक्यं निशम्य, प्रथितगुणयशाः पृथुतरगुणविषयकीर्तिः, न केवलं कीर्तिमा गुणे वाक्यम् । कं च ते परमं कामं करोमि किमु हर्षितः, के परम कामं किमु केन प्रकारेण करोमीत्यर्थः । दिष्टयेत्यव्ययमानन्दद्योतकम् ॥ ५२-५४ ॥ पूर्वमिति । राज शर्षिशब्देन सहितः ॥५५॥ तदभुतमिति । तदिदं तव सन्दर्शनम् अद्भुतमचिन्तितोपमानत्वादाश्चर्यावहम् । पवित्रं शुद्धिकरम् । शुभक्षेत्रगतः पुण्यक्षेत्रगतः । इदं । स्थलं त्वदर्शनात्पवित्रं जातमित्यर्थः ॥५६॥ ब्रूहीति। आगमनं प्रति कार्य फलभूतं यत्मार्थितं तबहि। त्वदर्थपरिवृद्धये त्वत्मयोजननिष्पादनाय ॥५४॥ कार्यस्पेति ।M विमर्शम् उरुलाघवचिन्ता कुर्याद्वा नवेति विचारं वा ॥५८ ॥ ५९॥ इति हृदयेति । प्रथितगुणयशाः प्रसिद्धेन गुणेन प्राप्तं यशो यस्य स तथोक्तः । प्रथितगुण
For Private And Personal Use Only
Page #270
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भू.विशिष्टः। परमऋषिरित्या "ऋत्यकः" इति प्रकृतिभावः । पुष्पितायावृत्तम् ॥६०॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमश्रीराख्याने टी.बा.का. ॥९ बालकाण्डव्याख्याने अष्टादशः सर्गः ॥१८॥ अथ विश्वामित्राभ्यर्थनमेकोनविंशे-तच्छुत्वेत्यादि । अद्वतस्य विस्तरो यस्मिन् तदद्भुतविस्तरम् । दृष्ट स. १५
रोमा पुलकितरोमा ॥१॥ सशमिति । नान्यथा न मिथ्योच्यत इत्यर्थः । वसिष्टेन व्यपदेशः कीर्तिः उपदेशो वा । तृतीयेति योगविभागात समासः। सोऽस्यास्तीति तथा ॥२॥ यत्त्विति । मे हृद्गतं यत्कार्य वाक्यं वक्तव्यं तस्य निश्चयं करणाध्यवसायम् कुरुष्व,सत्यप्रतिश्रवः सत्यप्रतिज्ञः ॥३॥
तच्छ्रुत्वा राजसिंहस्य वाक्यमद्भुतविस्तरम् । हृष्टरोमा महातेजा विश्वामित्रोऽभ्यभाषत ॥ १॥ सदृशं राजशार्दूल तवैतद्भुवि नान्यथा । महाकुलप्रमृतस्य वसिष्ठव्यपदेशिनः ॥२॥ यत्तु मे हृद्तं वाक्यं तस्य कार्यस्य निश्चयम् । कुरुष्व राजशार्दूल भव सत्यप्रति श्रवः ॥३॥ अहं नियममातिष्टे सिद्धयर्थ पुरुषर्षभ।तस्य विनकरौ द्वौ तु राक्षसौ कामरूपिणी ॥४॥व्रते मे बहुशश्वीणेसमाप्त्यां राक्षसाविमौ । मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ । समांस रुधिरौघेण वेदितामभ्यवर्षताम् ॥५॥ अवधूते तथाभूते तस्मिन्नियमनिश्चये। कृत श्रमो निरुत्साहस्तस्माद्देशादपा
क्रमे ॥६॥ न च मेक्रोधमुत्स्रष्टुं वुद्धिर्भवति पार्थिव । तथाभूता हि सा चर्या न शापस्तत्र मुच्यते ॥७॥ हृद्तं कार्यमाह-अहमित्यादिना । सिद्धयर्थ फलार्थम् । नियमं यज्ञदीक्षाम् । आतिष्टे आस्थितोऽस्मि । तस्य नियमस्य । विघ्नकरौ कामरूपिणो द्वौ राक्षसौ, स्त इति शेषः ॥ ४॥ व्रत इति । व्रते दीक्षारूपे । चीणे अनुष्ठिते । विघ्नकरणप्रकारमाह मारीच इति । समांसरुधिरौघेण मांसयुक्तरक्तप्रवाहेण । तो वेदि यज्ञवेदिम् । अभ्यवर्षताम् अभ्यषिञ्चताम्॥९॥ अवधूत इति । तथाभूते बहुशश्वीणें । नियमनिश्चये व्रतसङ्कल्पे । अवधूते विनिते। अपाक्रमे ।। आगतोऽस्मि ॥६॥ तर्हि कुतो न तो शप्तौ ? तत्राह-न चेति । तत्र हेतुमाह तथेति । सा चर्या यज्ञाचारः। तथाभूता हि शापानईकाला हि । अतःतत्र मारीच शब्देन त्रिशङ्कुस्वर्गारोहणनूतनस्वर्गसृष्टयादिहेतुभूतो ब्रह्मर्षित्वप्राप्त्यनुगुणो दिकचतुष्टयनिर्वतितचिरकालसम्पादिततपाशक्तिविशेष उच्यते । गुणविशिष्टः शम दमाद्यात्मगुणैविशिष्टः ॥६०॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां अष्टादशः सर्गः ॥१८॥ तच्छुत्वेति । अद्भुत
विस्तरम् अद्भुतप्रपक्षम् ॥ १॥ सहमिति । एतत्तवैव सहशम् । नान्यतः नान्यस्वेत्यर्थः । तत्र हेतुगर्भ विशेषणम् महावंशेत्यादि । वसिष्ठव्यपदेशिनः वसिष्ठों । पिदेशवतः ॥ २॥ यदिति । कार्यस्य कर्तव्यस्य । निश्चयमङ्गीकारम् ॥ ३॥ अहमिति । आतिष्ठे आचरिष्ये ॥४॥५॥ अवधूत इति । नियमनिश्चये व्रतसङ्कल्पे।।
For Private And Personal Use Only
Page #271
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
सुबाह्वोः शापो न मुच्यते ॥ ७ ॥ तत्र मया किं कर्त्तव्यं तत्राह स्वपुत्रमिति । काकपक्षः बालस्य शिखा, काकपक्षधरमपीत्यर्थः ॥ ८ ॥ बालोऽयं कथं तो नाशयिष्यति ? तत्राह शक्त इति । मया कर्त्री तेजसा करणेन । विकर्त्तारः विप्रकर्तारः तेषाम् । न केवलं तयोरिति भावः ॥ ९ ॥ श्रेयश्वेति । बहुरूपं बहुविधम् । कीदृक्श्रेयस्तत्राह - त्रयाणामिति । लोकानां मध्ये ख्यातिं विश्वामित्राध्वरत्राता अहल्याशापमोक्षदः हरधनुर्भञ्जक इत्येवंरूपां कीर्तिम् ॥ १० ॥ कथं बालस्तन्निरसने प्रभविष्यति ? तत्राह-न चेति । अहमेव तदर्थं यास्यामीत्यत्राह न च ताविति ॥ ११ ॥ तथापि महावीयों तो
स्वपुत्रं राजशार्दूल रामं सत्यपराक्रमम् । काकपक्षधरं शूरं ज्येष्ठं में दातुमर्हसि ॥ ८ ॥ शक्तो ह्येष मया गुप्तो दिव्येन स्वेन तेजसा । राक्षसा ये विकर्तारस्तेषामपि विनाशने ॥ ९ ॥ श्रेयश्चास्मै प्रदास्यामि बहुरूपं न संशयः । त्रयाणामपि लोकानां येन ख्यातिं गमिष्यति ॥ १० ॥ न च तौ राममासाद्य शक्तौ स्थातुं कथञ्चन । न च तौ राघवादन्यो हन्तुमुत्सहते पुमान् ॥ ११ ॥ वीत्सिक्तौ हि तो पापौ कालपाशवशं गतौ । रामस्य राजशार्दूल न पर्याप्तौ महात्मनः ॥ १२॥ न च पुत्रकृतस्नेहं कर्तुमर्हसि पार्थिव । अहं ते प्रतिजानामि हतौ तौ विद्धि राक्षसौ ॥ १३ ॥ अहं वेद्मि महात्मानं रामं सत्यपराक्रमम् । वसिष्ठोऽपि महातेजा ये चेमे तपसि स्थिताः ॥ १४॥
1
कथं जेतुं शक्यावित्याशङ्कय पापवशेनासन्नकालौ न रामस्य पर्याप्तावित्याह- वीर्यति । उत्सिक्तौ गर्वितौ । कालः यमः स एव पाशः तद्वशंगतौ ॥ १२ ॥ न चेति । पुत्रकृतं पुत्रत्वकृतम् । इताविति भूतप्रत्ययेन वधस्य सुकरत्वं सूचितम् ॥ १३ ॥ रामस्य परब्रह्मत्वं सूचयन्नाह - अहमिति । अहं बहुगुरूपासनेन लब्धज्ञानः । यद्वा योगबलसाक्षात्कृत परावरतत्त्वयाथात्म्यः । भवांस्तु केवलकर्मठः । अहं जटावल्कलधारी, त्वं तु कोषभराक्रान्तः । अहं सात्त्विक
| अपाक्रमे निर्गतोऽस्मि ॥ ६-८ ॥ शक्त इति । विकर्तारः विघ्नकर्तारः । तेषामपि न द्वयोरेवेति भावः । दिव्य तेजो वैष्णवम् तेन । युक्त इति शेषः ॥९॥ श्रेय इति । बहुरूपं बहुप्रकारम् । लोकानां लोकेषु येन महत्ताखादिना ॥ १० ॥ आसाद्य युद्धे इति शेषः ॥ ११ ॥ वीर्योत्सिक्तौ हप्तौ ॥ १२ ॥ नेति । पुत्रकृतं कोहं पुत्रत्वेन कृतं स्नेहं कर्तुं नार्हसि, किन्तु परावरवस्तुत्वेन कर्तुमर्हसि । इतौ विद्धीति भूतप्रत्ययेन वधस्य सुकरत्वं सूचितम् ॥१३॥ अहं वेद्मीत्यादिना परत्वमेव विशदपति
For Private And Personal Use Only
Page #272
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
बा.ग.भू.
॥९५॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकृतिः, त्वं तु राजसः। अहं 'गर्भभूतास्तपोधनाः' इत्युक्तरीत्या रामस्य गर्भभूतः, त्वं तु रामे गर्भत्वाभिमानी । योगक्रमज्ञानवानहम्, न्वं तु भोगक्रमज्ञः अहं मोक्षकामेष्टिकृत् त्वंतु पुत्रकामेष्टिकृत् । अहं धर्ममोक्षपरः, त्वं तु अर्थकामपरः । एतत्सर्वं प्रसिद्धपरामर्शिना अहमित्यनेन सर्वनामशब्देनोच्यते ननु “सो अङ्ग- वेद यदि वा न किलेति वेदस्सन्देग्ध्यन र्धविमात्मनि रङ्गनाथम् ।” “विधिशिवसनकाद्यैर्ध्यातुमत्यन्त दूरम्" इत्युक्तरीत्या अपरिच्छिन्नं ॐ वस्तु कथं त्वया ज्ञातमित्यत्राह महात्मानम्, अपरिच्छिन्नमहिमतया वेद्मीत्यर्थः । तथा च श्रुतिः " वेदाहमेतं पुरुषं महान्तम् ' इति श्रुतौ एतमिति ॐ सौलभ्यमुच्यते । पुरुषमिति पराक्रमः, तदुभयमप्याह रामं सत्यपराक्रममिति । परत्वसौलभ्ये हि राज्ञइछत्रचामरवदसाधारणं । यद्वा "तेजसां हि न वयः समीक्ष्यते" इति बाल्येऽपि निरवधिकवैभवम् । यद्वा महात्मानं "सत्यस्य सत्यम्” इतिवदात्मनो जीवस्याप्यात्मानम् “य आत्मनि तिष्ठन् ” इत्यादि ॐ श्रुतेः । यद्वा आत्मा देहः " आत्मा जीवे धृतौ देहे " इत्यमरः । अप्राकृतदिव्यमङ्गलविग्रहमित्यर्थः । " न तस्य प्राकृता मूर्तिः " इतिस्मृतेः । यद्वा ॐ महात्मानं महास्वभावम् "अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम" इति वक्ष्यमाणत्वात् । यद्वा रामं महात्मानम् अवतारकृतमहा स्वभावयुक्तम् “स उ श्रेयान् भवति जायमानः" इतिश्रुतेः । सत्यपराक्रमं सदैकरूपपराक्रमम् “नाविजित्य निवर्तते" इति वक्ष्यते । यद्वा सत्यपराक्रमं परमार्थपराक्रमम् । यद्वा सत्यात्परानाक्रमतीति तथा “गच्छानुजानामि " इति बहुवारं प्रकृतिसम्बन्धकृत प्रातिकूल्यनिवर्तने यत्नं कृत्वा तथाप्यननुकूलत्वं तान् हन्तीत्यर्थः । यद्वा ॐ अयनकालेपि शत्रुभयङ्करः “सुखसुप्तः परन्तपः" इति वक्ष्यति । संस्थानविशेषौज्ज्वल्यदर्शनेन शत्रुहृदयविदारक इतिभावः। नाहं कार्यवशेन वदामीत्याह ॐ वसिष्ठोपीति। आप्ततमो हि भवतः कुलाचार्यो वसिष्ठः। अपिशब्दो विरोधे, अस्मद्विरोध्यपीत्यर्थः । यद्वा समुच्चये । महातेजाः सरस्वतीवल्लभ पुत्रः योगसिद्धज्ञानः। २७ यद्वा यद्वाक्येनाहं ब्रह्मऋषिरभवं सोपीत्यर्थः । यद्वा “ धर्मे चर" इति तव उपदिश्य स्वयमनुष्ठाता । ननु “यद्राह्मणश्चात्राह्मणश्च प्रश्रमेयातां ब्राह्मणा याधिब्रूयात्" इति तव मम च विवादे अस्य त्वयि पक्षपातः स्यादित्राह ये चेति । राजद्वारसम्बन्धरहिततया पक्षपातशून्याः “तस्य धीराः परिजानन्ति यो निम्” इति अवताररहस्यवेदिनः । ये चेमे 'पुलस्त्योऽगस्त्यः' इति प्रसिद्धाचार्यपद निर्वाहकाः। यद्वा 'गर्भस्थऋषिवमदेवः प्रतिपेदे' 'सप्तकल्पस्थितोमुनिः' इत्यादिनोत्तरोत्तरं ब्रह्मविदग्रेसरा वामदेवमार्कण्डेयादयः तिष्ठन्त्येते तव प्रियकराः । केवलपर मैकान्तिनों विजानन्तीत्याह तपसि स्थिताः । कायिकव्यापा रादीन् विना सदा तपसि स्थिताः। तानेकैकशो रहसि पृष्ट्वा तैरनुमतं चेत् रामं मे देहीति भावः । तपसि स्थिताः कायक्ले शस हाः । यद्वा ज्ञान योगनिष्ठाः “तप
For Private And Personal Use Only
टी.बा.क. म० १९.
॥९५॥
Page #273
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
आलोचने"।"तस्मान्यासमेषां तपसामतिरिक्तमाहुः" इत्युक्तन्यासनिष्ठा वा ॥१४॥ यदीति । धर्मलाभं धर्मवृद्धिम् । स्थितं स्थिरम् ॥१५॥ यदि हीतिर विसर्जय प्रेषय ॥१६॥ अभिप्रेतमिति । अभिप्रेतं अभीष्टम् आत्मजम्, यज्ञस्य यज्ञाय । दशरात्रं देहि असंसक्तं अविलम्बितमिति कियाविशेषणम् ॥ १७॥ नात्येतीति ।ममायं यज्ञस्य कालो यथा नात्येति तथा कुरुप्वेत्यन्वयः ॥१८॥ इतीति । धर्मार्थसहितं धर्मार्थपरम् ।।१९।। स इति । शोकं दुःखं व्यषीदतु दुःखितोभूत्, विषण्णमुखोभूदित्यर्थः ॥२०॥ इतीति । हृदयं मनोधिष्ठानम् । अतीव अत्यर्थ व्यथितमनाः । महान् कुलेन महान् । विचचाल मुमूच्छ| यदि ते धर्मलाभं च यशश्च परमं भुवि । स्थितमिच्छसि राजेन्द्र रामं मे दातुमर्हसि ॥१५॥ यदि ह्यनुज्ञां काकुत्स्थ ददते तव मन्त्रिणः। वसिष्टप्रमुखाः सर्वे रांघवं मे विसर्जय ॥ १६॥ अभिप्रेतमसंसक्तमात्मजं दातुमर्हसि । दशरात्रं हि यज्ञस्य रामं राजीवलोचनम् ॥ १७॥ नात्येति कालो यज्ञस्य यथाऽयं मम राघव । तथा कुरुष्व भद्रं त मा च शोके मनः कृथाः ॥१८॥ इत्येवमुक्त्वा धर्मात्माधर्मार्थसहितं वचः। विरराम महातेजा विश्वामित्रो महामुनिः ॥ १९॥ स तन्निशम्य राजेन्द्रो विश्वामित्रवचः शुभम् । शोकमभ्यगमत्तीवं व्यपीदत भयान्वितः ॥२०॥ इति हृदयमनोविदारणं मुनिवचनं तदतीव शुश्रुवान् । नरपतिरभवन्महांस्तदा व्यथितमनाः प्रचचाल चास
नात् ॥ २१ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनविंशः सर्गः ॥ १९॥ त्यर्थः । महदितिपाठे-महदत्यर्थ व्यथितमनाः अतीव विदारणमिति सम्बन्धः । वृत्तमुपजातिभेदः ॥ २१॥ इति श्रीगोविन्दराजविरचितं श्रीरामायण भूषणे मणिमजीराख्याने बालकाण्डव्याख्याने एकोनविंशः सर्गः ॥ १९॥ महात्मानं परमात्मानम् ॥ १४ ॥ १५ ॥ यदीति । यदि ददते ददीरन् ॥ १६ ॥ अभिप्रेतमिति । यज्ञस्य दशरात्रं दशदिनान्येव, अतः अभिप्रेतम् अभिमतम् आत्मन इष्ट रामसंसक्तमविचारं यथातथा ॥ १७ ॥ नात्येति नातिक्रमिप्यति ॥ १८-२०॥ इनीति । हृदयमनोविदारणं हृदयं मनसोऽधिष्टानम् । अतीवेत्येतदृदयमनो पाविदारणमित्यनेन सम्बध्यते। महदत्यर्थ व्यथितमना इति सम्बन्धः॥२१॥ इति श्रीमहेश्वरतीर्थ० श्रीरामायणतत्व बालकाण्डव्याख्यायां एकोनविंशः सर्गः ॥१०॥
१ स्थिरभिन्छसि । २ ततो रामं विसर्जय । ३ विधामित्रमुखांदतम् । ४ शोकेन मनाविष्टश्चचाल च मुमाह च । लरपर्सशस्ततोत्थाय व्यापीदत भयान्वितः ॥ इति म हृदय । इनि च पाठान्तरम ।
For Private And Personal Use Only
Page #274
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वा.रा.भ. (१९६॥
कौशिकवचनश्रवणादशरथविपादो विशे-तच्छुत्वेत्यादि । निःसंज्ञ इव चेतनारहित इव, मूच्छित इत्यर्थः॥१॥"यज्ञविनकर हन्याम्" इत्युक्त टा.वा.का. रीत्या निजयज्ञविननिवर्तकोऽयं भविष्यतीति मत्वा आगत्य प्रार्थयमाने विश्वामित्रे वत्सलो दशरथः प्रेमान्धतया कलुपित हृदयः अहंवेनीति तदुक्तमपिर मनस्यकुर्वन् रामस्य बाल्यमेव पुरस्कुर्वन्नाह-उनेति । ऊना असम्पूर्णाः पोडशवपी थस्य स तथोक्तः, द्वादशवर्ष इति यावत् । “बालो द्वादशवषा यमकृतास्त्रश्च राघवः” इति विशिष्यवक्ष्यमाणत्वात् । परिपूर्णपोडशवों हि युद्धक्षमो भवति । द्वादशवो बालः कथं युद्धाय प्रभवतीति भावः ।। एवं वयःस्वरूपे विचार्यमाणे नास्य युद्धयोग्यतेत्युक्तम् । राक्षसस्तु सुतरां नेत्याह-राजीवलोचन इति । पद्मतुल्यनयनः, पद्मं हि रात्री मुकुलीभवति. तत्तुल्यतोक्तौ रात्रौ निद्रालसो रामो रात्रिंचरैः कथं योद्धुं शक्रोतीतिभावः। मे रामः सदा मदुत्सङ्गपरिवर्तितया मदिरहासहिष्णुरित्यर्थः । यद्वा पुत्रा
तच्छुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम् । मुहर्तमिव निःसंज्ञः संज्ञावानिदमब्रवीत् ॥1॥
ऊनषोडशवर्षों मे रामो राजीवलोचनः । न युद्धयोग्यतामस्य पश्यामि सह राक्षसैः ॥ २॥ लाभेन पष्टिवर्षसहस्राणि लालप्यमानस्यातिकेशेनोत्पन्नः । रामः “रामो रतिकरः पितुः" इति रतिकरः सर्वस्वभूतः। अस्य-काकपक्षधरत्वादिषयुतो विद्याभ्यासादपि क्रीडनकस्वीकारकुतूहलीति हस्तेन निर्दिशति । युद्धयोग्यतां न पश्यामि, किंतु कीडनकस्वीकारयोग्यतामेव पश्यामीत्यर्थः । युद्ध योग्यतां राक्षसशब्दश्रवणमात्रेणैव विभ्यतां कथं युद्धयोग्यता। सहराक्षसः मनुष्येणापि युद्धव्यापारमजानतः कथं राक्षसः युद्धम् । एकेनापि राक्षसेन न योग्यता कुतो बहुभिः । अत्र शङ्कयते-अत्र दशरथेन पित्रा उनपोडशवर्ष इत्युक्तम् । ऊनत्वं च मासेन मासत्रयेण पण्मासर्वा स्यात्, न त्वेक| वर्षद्विवादिभिः । तस्मिन्नेव वर्षे सीताविवाहः। तदनु दादशवपाण्ययोध्यावासः । "समा द्वादश तत्राहं राघवस्य निवेशने । भुनानामानुपान् । भोगान् सर्वकामसमृद्धिनी” इति सीतया वक्ष्यमाणत्वात् । तथाच वनप्रवेशकाले रामस्याष्टाविंशतिवपीणीति प्रतिभाति । तदनुपपन्नम्-“मम भर्ता महातेजा वयसा पञ्चविंशकः । अष्टादश हि वर्षाणि मम जन्मनि गण्यते ॥” इति सीतावचनात् । कौसल्यया च वनप्रवेशसमये प्रोच्यते ॥ तच्छुत्येति । निःसंज्ञ इब निष्पाण इव ॥१॥ उनषोडशवर्ष इति । उनषोडशशब्दस्य द्वादशाब्दे पर्यवसानम् । तत्कथम् ? कौशिकयागसंरक्षणार्थमागत । रामवयोविशेषमुदिश्य “बालो द्वादशवर्षोयमकृतास्वच राघवः" इत्यारण्यकाण्डे रावणं प्रति मारीचेनोक्तत्वात् । योग्यतां क्षमताम् ॥२॥
For Private And Personal Use Only
Page #275
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'दश सप्त च वर्षाणि जातस्य तव पुत्रक । आसितानि प्रकांक्षन्त्या मया दुःखपरिक्षयम् ॥” इति । तस्मात् अष्टाविंशतेः पञ्चविंशतेः सप्तदशानां च कथमविरोध इति । अत्र केचित्, कौसल्यावाक्ये जातस्येति द्वितीयं जन्मोच्यते -क्षत्रियस्यापि द्विजत्वात् । द्वितीयं जन्म च उपनयनम्, तच्च वृद्धेन दशरथेन काम्यपक्षमाश्रित्य गर्भाष्टम एव कृतम् । तथा च द्वितीयजन्मापेक्षया सप्तदृशत्वम् । उपनयनात्पूर्व सप्तवर्षाणीति “ वयसा पञ्च विंशकः " इति सीतावचनमप्युपपन्नम् । “ ऊनषोडशवर्षः " इत्यत्र पादोनत्वम्, द्वादशवर्ष इत्यन्यत्रोक्तत्वात् । अतः सर्वथा वनप्रवेशकाले पञ्च विंशतिवर्ष एव राम इत्याहुः । अन्ये बहुक्केशं सहमाना एवं व्याचख्युः - अष्टाविंशतिवर्ष एव वनप्रवेशे रामः । ऊनषोडशवर्ष इति यत्किञ्चिन्मासोन पोडशवर्षवयस्क इत्यर्थः । " बाठो झकृतविद्यश्व न च वेत्ति बलाबलम् ” इति दशरथवचने बाल्ययौवनसन्धौ बाल इति व्यवहर्तुं शक्य
इयमक्षौहिणी पूर्णा यस्याहं पतिरीश्वरः । अनया संवृतो गत्वा योद्धाऽहं तैर्निशाचरैः ॥ ३ ॥
त्वात् । " बाल आषोडशाद्वर्षात्पौगण्डश्चेति कीर्त्यते " इति वचनात्। " बालो द्वादशवर्षोऽयमकृतास्त्रश्च राघवः । अजातव्यञ्जनः श्रीमान् पद्मपत्रनिभेक्षणः ॥ " इति मारीचवचनन्तु युद्धभीरुतया भ्रान्तिकृतम् रावणविभीषिकयोक्तं वा, अतएव स्वयं वायव्यास्त्रभग्रोऽप्यकृतास्त्र इत्याह । अजातव्यञ्जनत्वं च निरुदरा कन्येतिवदल्पश्मश्रुत्वम् । “ एकवस्त्रधरो धन्वी शिखी कनकमालया ” इत्यपि दृढपरिहितोत्तरीयतया सन्नद्धत्वमाह । वयसा पञ्चविंशक इति तु पञ्चविंशतुल्यत्वमाह । इवार्थे कनो विधानात् । तेन नित्ययौवनत्वं ज्ञापयति । देवा हि सदा पञ्चविंशतिवार्षिका इत्यु च्यन्ते । कौसल्यावाक्यमपि “ गर्भेकादशेषु राजन्यम् " इति विहितोपनयनापेक्षया । तस्मान्न किञ्चिदनुपपन्नमिति । वस्तुतो वयसा पञ्चविंशक इति सीतायाः शापभीतायाः संन्यासिनं प्रति वचनमेव यथार्थम् । दश सप्त च वर्षाणीति कौसल्यावाक्ये तु चकारेण सप्तवर्षाणि समुच्चीयन्ते, तेन जन्मापेक्षयैव पञ्चविंशतित्वसिद्धिः । ननु विवाहानन्तरमेव सम्भोगः श्रूयते "रामस्तु सीतया सार्द्धं विजहार बहुनृतन्" इति। स कथं द्वादशवर्षस्य बालस्य सम्भवति ? सम्भवत्येव, सौकुमार्यातिशयेन प्रौढशरीरतया । अतएव हि देव्याश्च पदवर्ष एव यौवनारम्भः । “अष्टादश हि वर्षाणि मम जन्मनि गण्यते " इति वन प्रवेशेऽष्टादशत्वम् विवाहकाले सीतायाः षड्वर्षत्वमवगमयतीति सर्व सुस्थम् ॥ २ ॥ तर्हि तब प्रतिज्ञा व्यर्था स्यात्तत्राह - इयमिति । अक्षो रथावयवः, तस्य ऊहः । तद्योगादिनिः । " ऋन्नेभ्यो ङीप् " इति ङीपि " पूर्वपदात्संज्ञायामगः " इति णत्वम् । "अक्षादूहिन्याम्-" इति वृद्धिः । अक्षौहिणी
१७
For Private And Personal Use Only
Page #276
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
टी.बा.कां.
॥९
॥
स०२०
वा.रा.भू. स्वरूपमुक्तमादिपर्वणि "एको रथो गजश्चैको नराः पञ्च पदातयः । वयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते । पत्तिं तु त्रिगुणामेकं विदुः सेनामुखं ।
IMबुधाः । त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते । त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः । स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणः।। पचमूस्तु पृतनास्तिस्रस्ताश्च तिम्रस्त्वनीकिनी। अनीकिनी दशगुणां प्राहुरक्षौहिणी बुधाः ॥” इति । यस्याहं पतिरिति सन्धिराषः। पतिः पालयिता। पातेडतिः। ईश्वरः नियन्ता । योद्धा योत्स्ये, लुट् । तैर्यज्ञविघ्नकरैः॥३॥ इम इति । विक्रान्ताः अक्षतविक्रमाः॥४॥ अहमिति । गोप्ता, यज्ञस्येति शेषः। इमे शूराश्च विक्रान्ता भृत्या मेऽत्रविशारदाः । योग्या रक्षोगणेर्योद्धं न रामं नेतुमर्हसि ॥४॥ अहमेव धनुष्पाणि गोप्ता समरमूद्धनि । यावत्प्राणान धरिष्यामि तावद्योत्स्ये निशाचरैः ॥५॥ निर्विघ्नावतचर्या सा भविष्यति सुरक्षिता । अहं तत्र गमिप्यामि नरामं नेतुमर्हसि ॥६॥ बालो ह्यकृतविद्यश्च न च वेत्ति बलावलम् । नचालवलसंयुक्तो नच युद्धविशारदः॥ ७॥न चासौ रक्षसां योग्यः कूटयुद्धा हि ते भृशम् ॥ ८॥ विप्रयुक्तो हि रामेण मुहूर्तमपि नोत्सहे । जीवितुंमुनिशार्दूल न रामं नेतुमर्हसि ॥९॥ यदि वा राघवं ब्रह्मन नेतुमिच्छसि सुव्रत। चतुरङ्गसमायुक्तं
मया च सहितं नय ॥१०॥ षष्टिवर्षसहस्राणि जातस्य मम कौशिक । दुःखेनोत्पादितश्चायं न रामं नेतुमर्हसि॥११॥ सेनानां वा ॥५॥ निर्विप्रेति । अहं गमिष्यामि, तेन सुरक्षिता भविष्यतीति योजना ॥६॥ बाल इति । बालः ऊनषोडशवर्षः, अतएव अकृतविद्यः अशि। क्षितधनुर्विद्यः । बलाबलं, शत्रूणामिति शेषः। "येषां च विरोधः शाश्वतिकः" इति एकवद्भावः ॥७॥ न चेति । रक्षसां, युद्ध इति शेषः । कूटयुद्धाः कपट युद्धाः । इदमर्द्धम् ॥८॥ तिष्ठतु रामस्वभावः, मत्स्वभावश्चैवमित्याह-विप्रयुक्तः विश्लिष्टः॥९॥ यदीति । चत्वारि अङ्गानि चतुरङ्गानि । “दिक्सङ्घये संज्ञायाम् " इति समासः ॥ १० ॥ षष्टिरिति । वर्षसहस्राणि, अतीतानीति शेषः । तदनन्तरं दुःखेन उपवासदीक्षादिकेशेन उत्पादितः ॥ ११॥ -इयमिति । यस्येति पुंल्लिङ्ग आर्षः । ईश्वरः स्वयं समर्थः । योद्धेत्यत्र अस्मीति शेषः ॥ ३ ॥ इम इति । विक्रान्ताः अक्षतविक्रमाः ॥ ४॥ अहमेवेति । गोप्ता, अव । रस्येति शेषः । प्राणान धरिप्यामि, जीवियामीत्यर्थः ॥५-७॥ न चेति । कूटयुद्धाः कपटयुद्धाः॥ ८॥९॥ यदिवेति । चत्वार्यङ्गानि चतुरङ्गानि ॥१०॥ षष्टिरिति ।
॥१७॥
For Private And Personal Use Only
Page #277
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्णामिति । चतुर्णा पुत्राणां मध्ये रामे परमिका प्रीतिः । स्वार्थे कप्रत्ययः । “प्रत्ययस्थात् कात्-" इतीत् । तस्माज्येष्ठत्वादेश्च न नेतुमर्हति योजना ॥ १२॥ अथ सर्वथा रामनयनमयुक्तमिति वक्तुं योद्धव्यस्वरूपं पृच्छति-किमिति । के च किंनामधेयाः । कथंप्रमाणाः, कीदृशाक रा इत्यर्थः । के रक्षन्ति, के तेषां प्रधाना इत्यर्थः ॥ १३ ॥ कथं चेति । प्रतिकर्तव्यं प्रतिविधेयम् ॥ १४ ॥ सर्वमिति । तेषां रणे कथं मया स्थान न्य
चतुर्णामात्मजानां हि प्रीतिः परमिका मम । ज्येष्टं धर्मप्रधानं च न रामं नेतुमर्हसि ॥२॥ किंवीर्या राक्षसास्ते च कस्य पुत्राश्च के च ते । कथंप्रमाणाः के चैतान रक्षन्ति मुनिपुङ्गव ॥१३॥ कथंच प्रतिकर्तव्यं तेषांरामेण रक्षसाम् । मामकैर्वा वलैब्रह्मन भया वा कूटयोधिनाम् ॥११॥ सर्व मे शंस भगवन् कथं तेषां मया रणे । स्थातव्यं दुष्टभावानां वीर्योत्सिता हि राक्षसाः ॥१५॥ तस्य तद्वचनं श्रुत्वा विश्वामित्रोऽभ्यभाषत ॥ १६॥ पौलस्त्यवंशप्रभवो रावणो नाम राक्षसः ॥ १७॥ स ब्रह्मणा दत्तवरत्रैलोक्यं वाधते भृशम् । महावलो महावीयों राक्षसैबहुभिर्वृतः ॥ १८॥ श्रूयत हि महावीयों रावणो राक्षसाधिपः । साक्षाद्वेश्रवणभ्राता पुत्रो विश्रवसो मुनेः ॥ १९॥ यदा स्वयं न यज्ञस्य विघ्नकर्ता महाबलः । तेन सञ्चोदितौ द्वौ तु राक्षसौ वै महावलौ। मारीचश्च सुबाहुश्च यज्ञविघ्नं करिष्यतः॥२०॥
इत्युक्तो मुनिना तेन राजोवाच मुनिं तदा । न हि शक्तोऽस्मि संग्रामे स्थातुं तस्य दुरात्मनः ॥२१॥ मिति व्यूहप्रकारप्रश्नः ॥ १५ ॥ १६॥ पौलस्त्येति । राक्षसः अस्तीति शेषः ॥ १७ ॥ किंवीयां इत्यस्योत्तरमाह-स इति ॥ १८॥ प्रसिद्धश्चायमित्याह-श्रूयत इति ॥ १९ ॥ यदेति अर्द्धवयमेकान्वयम् । यदा यज्ञस्य स्वयं न विनकर्ता, अलक्ष्यत्यादिनेति शेषः ॥ २० ॥ इतीति । दुःखेनोत्पादितः-प्रतोपवासयज्ञानुष्ठानप्रयासेनोत्पादित इत्यर्थः ॥ ११॥ चतुर्णामिति । प्रीतिः परमिका मम । अस्मिन्निति शेषः । धर्मप्रधान-धर्मः प्रधान मख्य यस्य स तथोक्तः ॥ १२ ॥ किमिति । किंवीर्याः-कीडशवीर्याः । ते किनामधेयाः कथंप्रमाणाः कीदग्विधशरीरप्रमाणाः । एतान के रक्षन्ति । स्वामित्वनति el शेषः ॥ १३ ॥ कथमिति । प्रतिकर्तव्यम्-प्रतिविधेयम् ॥१४-१० ॥ यदेनि । यदा म्वयं यज्ञस्य न विनकर्ता स्वयं विनाय नागच्छति तदा तेन रावणेन
लः । तेन सोनाक्षमाधिपःलस्यं बाधते भूशामियोऽभ्यभापत तेषां मया र
For Private And Personal Use Only
Page #278
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsurl Gyanmandir
वा.रा.भू.
118.CH
तस्य रावणस्य ॥२३॥ स इति । अल्पभाग्यस्येति, त्वन्नियोगाकरणेनेति शेषः । प्रसादुकरणे हेतुः देवतमिति ॥ २२॥ देवेति । रावणसङ्काम टी.वा.का. मुख्यं न दोषाय, सर्वाशक्यत्वादित्याशयः ॥२३॥ स हीति, अईवयम् । वीर्यमादत्ते स्वीकरोति, नाशयतीत्यर्थः। तस्य बलैः मारीचादिभिः॥२४॥ कथमिति । कथमिति प्रवे। राक्षसान् प्रतीति शेषः ॥२५॥ अथेति । अथ शत्रुस्वरूपज्ञानानन्तरं सुन्दोपसुन्दयोः सुतो मारीचसुबाडू, सुन्दपुत्रःमारीचः स. उपसुन्दपुत्रः सुबाहुः। पुत्रकम्, अनुकम्पायां कन् । अतो न दास्यामीत्युपस्कार्यम् ॥२६॥ मारीच इति । स्पष्टम् ॥२७॥ उत्तरसर्थमन्ते संगृह्णाति
सत्वं प्रसाद धर्मज्ञ कुरुष्व मम पुत्रके। मम चैवाल्पभाग्यस्य दैवतं हि भवान् गुरुः ॥२२॥ देवदानवगन्धर्वा यक्षाः पतगपन्नगाः।न शक्ता रावणं सोडु किं पुनर्मानवा युधि ॥ २३ ॥ स हि वीर्यवतां वीर्यमादत्ते युधि राक्षसः । तेन चाहं न शक्नोमि संयोद्धं तस्य वा बलैः। सबलो वा मुनिश्रेष्ठ सहितो वा ममात्मजैः ॥ २४ ॥ कथमप्यमरप्रख्यं संग्रामाणामकोविदम् । बालं मे तनयं ब्रह्मन् नैव दास्यामि पुत्रकम् ॥२५॥ अथ कालोपमो युद्धे सुतो सुन्दोप सुन्दयोः । यज्ञविघ्रकरौ तौ ते नैव दास्यामि पुत्रकम् ॥ २६ ॥ मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ । तयो रन्यतरेणाहं योद्धास्यां ससुहृदणः॥२७॥ इति नरपतिजल्पनादिजेन्द्र कुशिकसुतं सुमहान विवेश मन्युः । सुहुत
इव समिद्भिराज्यसिक्तः समभवदुज्ज्वलितो महर्षिवह्निः॥२८॥ इत्याचे श्रीरामायणे बालकाण्डे विंशः सर्गः ॥२०॥ इतीति । जल्पनात् असङ्गतोक्तेः। कोपाविष्टत्वे दृष्टान्तमाह सुहुत इति । आदौ समिद्भिः सुहुतः तत् आज्यसिक्तो वह्निखि महर्षिवह्निर्महर्षिश्रेष्ठः उज्ज्वलितस्समभवत् सञातवालो बभूव । मुनिपक्षे कोषवृद्धिः। पुष्पिताग्रावृत्तम् “अयुजि नगरेफतो यकारो युजि च ननौ जरगाश्च पुष्पिताया"| इति लक्षणात् ॥२८॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमनीराख्याने बालकाण्डव्याख्याने विंशः सर्गः ॥२०॥ संचोदितो मारीचः सुवाहुश्च यज्ञविघ्नं करिष्यत इति सम्बन्धः ॥२०॥ २१ ॥ स इति । अल्पभाग्यस्य त्वनियोगाकरणेनेति शेषः ॥ २२ ॥ २३ ॥ स हि वीर्यवतामिति । वीर्यमादत्ते स्वीकरोति, नाशयतीत्यर्थः ॥ २४ ॥ कथमिति । पुत्रकं पुन्नाम्रो नरकात बायत इति पुत्रकम्, अनेन पुत्रतनयशब्दयोर्न पौनरु One क्यम् ॥ २५ ॥ अथेति । तो यज्ञविघ्नकरौ युष्मद्यज्ञविनकारिणी चेति सुतं नैव दास्यामीति सम्बन्धः ॥२६॥ मारीच इति । तयोरन्यतरेण योद्धा स्यामिति काकु J॥२७॥ उज्ज्वलितः रोषजज्वालाख्यचिनवृत्तियुक्तः ॥२८॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायो बालकाण्डव्याख्यायो विंशः सर्गः॥२०॥
१ पुत्रकम् । वो हि यक्षस्य कन्यायां जाती दैत्यकुलोडही । मारीचश्च । २ समुदणः । अन्यथा त्वनुनेप्यामि भवन्तं सह बान्धवः । इत्यधिकः पाठः ।
For Private And Personal Use Only
Page #279
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
एवं रामप्रेषणवृत्तान्तव्याकुलं राजानं वसिष्ठः प्रतिबोधयति एकविंशे-तच्छुत्वेति । संडेन पुत्रस्नेहेन पर्याकुलानि स्खलन्ति अक्षराणि यस्मिन् ॥१॥ पूर्व मिति अर्थ प्रार्थितार्थम्। अयं विपर्ययः प्रतिज्ञाहानिः, राघवाणामस्य कुलस्यायुक्तमाशायदीदमिति। इदं प्रतिज्ञातान्ययाकरणम्। सुखीभवेति व्यङ्गयोक्तिः ॥३॥तस्येति । रोषपरीतस्येति षष्ठी सप्तम्यर्थे । भयं पूर्व कोपेनान्यथाकृतजगदयमद्य किं करिष्यतीति भयम् ॥४॥ त्रस्तति । त्रस्तरूपम् अतिशयेन । तच्छत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम् । समन्युः कौशिको वाक्यं प्रत्युवाच महीपतिम् ॥३॥ पूर्वमर्थ प्रतिश्रुत्य प्रतिज्ञा हातुमिच्छसि । राघवाणामयुक्तोऽयं कुलस्यास्य विपर्ययः॥२॥ यदीदं ते क्षमं राजन् गमिष्यामि यथा गतम् । मिथ्याप्रतिज्ञः काकुत्स्थ सुखी भव सबान्धवः ॥३॥ तस्य रोषपरीतस्य विश्वामित्रस्य धीमतः। चचाल वसुधा कृत्स्ना विवेश च भयं सुरान् ॥४॥ त्रस्तरूपं स विज्ञाय जगत्सर्व महानृषिः । नृपति सुव्रतो धीरो वसिष्ठो वाक्यमब्रवीत् ॥५॥ इक्ष्वाकूणां कुले जातः साक्षाद्धर्म इवापरः । धृतिमान सुव्रतः श्रीमान्न धर्म हातुमर्हसि ॥६॥ त्रिषु लोकेषु विख्यातो धर्मात्मा इति राघवः । स्वधर्म प्रतिपद्यस्व नाधर्म वोढुमर्हसि ॥ ७॥ संश्रुत्यैवं कारप्यामी त्यकुवोणस्य राघव । इष्टापूतेवधी भूयात्तस्माद्राम विसजय ॥८॥ कृतारमकृताखं वा नैनं शक्ष्यन्ति राक्षसाः।
गुप्तं कुशिकपुत्रेण ज्वलनेनामृतं यथा ॥९॥ वस्तम् । प्रशंसायां रूपा । धीरः धीमान् ॥५॥ इक्ष्वाकूणामिति । त्वमिति शेषः ॥६॥ विष्विति । धर्मात्मा इतीत्यत्र वाक्ये संहिताऽनित्या । स्वधर्म| प्रतिश्रुतनिर्वाहरूपम् ॥ ७॥ संश्रुत्यति । एवं करिष्यामीति संश्रुत्य तथाऽकुर्वाणस्वेत्यर्थः । इष्टमश्वमेधान्तो यागः। पूर्त वाप्यादिनिर्माणम् । तदुक्तं " वापीकूपतडागादिप्रतिष्ठासेतुबन्धनम् । अन्नप्रदानमारामः पूतमित्यभिधीयते ॥” इति । तयोर्वधः निष्फलत्वम् ॥८॥ कृतेति । कृतास्त्रं शिक्षितास्त्रं तच्छत्वेति । स्नेहेन पुत्रस्नेहेन पर्याकुलानि स्खलन्ति अक्षराणि यस्मिन् ॥ १॥ पूर्वमिति । विपर्ययः प्रतिश्नुतार्थत्यागः ॥२॥ यदिति । इदं प्रतिभुताकरणम्, ते क्षम युक्तं यदि सुखी भवेति व्यङ्गयोक्तिः॥३॥ तस्य कोपपरीतस्येति सप्तम्यर्थे षष्ठी ॥ ४॥ प्रस्तेति । बस्तरूपम् अतिशयेन त्रस्तम् । जगत त्रैलोक्यम् ॥ ५॥MI साक्षाद्धर्म इव, इवशब्द एवार्थे, दृढारोपं रूपकमिदम् ॥ ६ ॥ त्रिष्विति । धर्मात्मेति गुणाभाव आर्षः ॥७॥ संश्वत्येति । इष्टापूर्तवधो भूयात-इष्टं यागदेवतार्चनादिकम्, पूर्त वापीकूपतटाकादिनिर्माणादिकम् तयोर्वधः निष्फलत्वम् ॥८॥ कृतास्त्रमिति । कृतास्त्रम् शिक्षितास्त्रम् । न शक्ष्यन्ति न प्रसहिप्यन्ति ॥९॥
For Private And Personal Use Only
Page #280
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भू.
॥९
॥
न शक्ष्यन्ति धर्षितुमिति शेषः । ज्वलनेन अग्निचक्रेण । 'अमृतमग्निचक्रेण सुरक्षितम् ' इति भारते व्यक्तम् ॥ ९॥ राज्ञो भयनिवृत्तये विश्वामित्र दी.बा.का माहात्म्यमाह-एष इति । परायणं परमस्थानम् । एतत्सदृशः कोऽपि तपस्वी नास्तीत्यर्थः ॥१०॥ एप इति । अवानिति पुंल्लिङ्गत्वमापम् । सचराचर।। इत्यनेन सामस्त्यं गम्यते । एनम् एतवगतमस्रसमूहम् ॥१३॥ केचनेत्युक्तं प्रपञ्चयति-न देवा इति ॥१२॥ सर्वाविदितं कथमयं वेत्तीत्यत्राह-सवैति ।
एष विग्रहवान धर्म एष वीर्यवतां वरः । एष बुद्धयाधिको लोकेतपसश्च परायणम् ॥१०॥ एषोऽवान् विविधान् वेत्ति त्रैलोक्ये सचराचरे । नैनमन्यः पुमान वेत्ति न च वेत्स्यन्ति केचन ॥ ११॥ न देवा ऋषयः केचिन्नासुरा न च राक्षसाः। गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः॥१२॥ सर्वास्त्राणि कृशाश्वस्य पुत्राः परमंधार्मिकाः। कौशिकाय पुरा दत्ता यदा राज्यं प्रशासति ॥ १३ ॥ तेऽपि पुत्राः कृशाश्वस्य प्रजापतिसुतासुताः । नैकरूपा महावीर्या दीप्ति
मन्तो जयावहाः॥१४॥ जया च सुप्रभा चैव दक्षकन्ये सुमध्यमे ते सुवातेऽस्त्रशस्त्राणि शतं परमभास्वरम् ॥१५॥ कृशाश्वः प्रजापतिष्वेकः । परमधार्मिकाः परमधर्मनिष्टाः, पापिनमस्पृशन्त इत्यर्थः । दत्ताः कृशाश्वेन । प्रशासति प्रशास्ति, अयमिति शेपः ॥१३॥ मित्राशस्त्यभुक्त्वा मातृप्राशस्त्यमाह-तेऽपीति । प्रजापतिः दक्षः। तस्य सुतयोः कन्ययोः सुताः ॥ १४॥ के प्रजापति ना जया चेति । न केवलं विश्वामित्रकृतसंरक्षणेनैवास्य रघुनाथस्य दुष्पसहत्वम्, किन्तु स्वरूपपर्यालोचनयापीत्याह-एष विग्रहवानिति। एषःरामभद्रः वीर्यवतांवर इत्यनेन सहज वीर्य तस्यैवोक्तं भवति । एष विद्याधिक इत्यनेन सहजज्ञानशक्तिः प्रतिपादिता । परायणं परमप्राप्यम् तपसः विविदिषासाधनत्वात् “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन" इति श्रुतेः । एषोऽस्त्रान विविधान् वेत्तीत्यनेन सर्वेश्वरस्य भूतलावतारसमये तदीयानि दिव्यायुधान्यपि सहवाग तानीति गम्यते । तथा च वक्ष्यति-"शरा नानाविधाकारा धनुरायतविग्रहम् । अनुव्रजन्ति काकुत्स्थं सर्वे पुरुषविग्रहाः ॥” इति । “नैनमन्यः पुमान् वेति" इत्यत्र" सहेव सन्तं न विजानन्ति देवाः" इत्यादिश्रुतिः प्रमाणम् । 'नच वेत्स्यन्ति' इत्यनेन न विदुश्चेति यम्यते । यद्वा एवं सहजप्रभावे वर्णितेऽपि पुत्र dबुद्धचा तिरोहितरघुनाथप्रभावापरिज्ञानात दशरथस्य प्रत्ययो नोत्पद्यत इति विचार्य राज्ञो भयनिवृत्तिं राघवस्य भविष्यच्छ्याप्राप्तिं च हृदि निधाय गोतुर्विधा मित्रस्यापि रक्षणसामर्थ्यमुपपादयितुमाह एष विग्रहवानित्यादिना । एषः विश्वामित्रः । देवादयोऽपि न वेत्स्यन्तीति योजना ॥ १०-१२ ॥ सर्वास्त्राणीति । प्रशासति प्रशास्तीत्यर्थः । तदा दत्ताः शिवेनेति शेषः ॥ १३॥ तेऽपीति । प्रजापतिसुतासुताः प्रजापतिसुते दक्षकन्यके तयोःसुताः ॥ १४॥ जयेति । ते सुते सुवाते॥१५॥
१ भृशाश्वस्य । २ परमदुर्जयाः । ३ प्रजापतिमुतः समाः । इति च पाठान्तरम् ।
For Private And Personal Use Only
Page #281
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
सुवाते अमुवाताम् । शस्त्राणि विशसनकर्तृणि । परमभास्वरमिति शताभिप्रायेणेकवचनम् ॥१५॥ का कत्यसूयतेत्यत्राह-पञ्चाशतामिति । अमेयान अप ।। रिच्छेद्यवैभवान् ।।३६|| सुप्रभेति । संहारान् अन्वर्थसंहारसंज्ञान् । दुईपनि परैरभिभवितुमशक्यान् । दुराकामान् अमोघानित्यर्थः ॥ १७॥ तानीति ।। यथावत् कात्स्न्येन अपूर्वाणामत्राणाम् सः विदितसकलास्त्रः॥१८॥ एवमिति श्लोकद्वयं स्पष्टम् ।।१९॥२०॥ इतीति । भास्वराङ्गः भासनशीलः, प्रसन्न । मुख इति यावत् । मुमोद मुमुदे । व्यत्ययात्परस्मैपदम् । राघवस्य गमनमभिरुरोच राघवं कुशिकात्मजाय दातुं बुद्ध्याचिन्तयदिति उपस्कार्यम् । पूर्व
पञ्चाशतं सुतॉल्लेमेजया नाम परान् पुरा । वधायासुरसैन्यानाममेयान् कामरूपिणः ॥ ६ ॥ सुप्रभाजनयच्चापि सुतान पञ्चाशतं पुनः। संहारान्नाम दुर्द्धर्षान दुराकामान् बलीयसः॥ १७॥ तानि चास्त्राणि वत्यष यथावत् कुशि कात्मजः । अपूर्वाणां च जनने शक्तो भूयस्स धर्मवित् ॥ १८॥ एवंवीयों महातेजा विश्वामित्रो महायशाः। न रामगमने राजन संशयं गन्तुमर्हसि ॥ १९॥ तेषां निग्रहणे शक्तः स्वयं च कुशिकात्मजः । तव पुत्रहितार्थाय त्वामुपेत्याभियाचते ॥२०॥ इति मुनिवचनात् प्रसन्नांचत्ता रघुवृषभश्च मुमोद भास्वराङ्गः । गमनमभिमरोच राघवस्य प्रथितयशाः कुशिकात्मजाय बुद्धया॥२०॥ इत्यारे श्रीरामायणे बालकाण्डे एकविंशः सर्गः ॥२०॥ तथा वसिष्टे ब्रवति राजा दशरथः सुतम् । प्रहृष्ट्वदनो राममाजुहाव सलक्ष्मणम् ॥1॥ कृतस्वस्त्ययनं मात्रा पित्रा दशरथेन च । पुरोधसा वसिष्ठेन मङ्गलैरभिमन्त्रितम् ॥२॥ वत्पुष्पितायावृत्तम्॥२१॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूपणे मणिमनीराख्याने बालकाण्डव्याख्यान एकविंशः सर्गः ॥२३॥अथ प्रसन्नहृद येन राज्ञा रामविसर्जनं द्वाविंशे-तथेत्यादि । सलक्ष्मणं राममिति तयोरविनाभावज्ञानादिति भावः ॥ १॥ कृतेत्यादि श्लोकद्वयमेकान्वयम् । पित्रा दश पञ्चाशतमिति । परान अन्यान् । अरूपिणः अदृश्यरूपान् ॥१६॥ सुप्रभेति । दुराकामान अमोघान । दीर्घ आर्षः ॥१७॥ नानीति । यथावत कात्स्न्येन । अपूर्वाणाम अस्खविशेषाणामिति शेषः॥ १८-२० ।। इतीति । कुशिकात्मजाय कुशिकात्मजार्थम् गमनं रुरोच ऐच्छत् ॥ २१ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायण तत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायाम् एकविंशः सर्गः ॥२१॥ तथा वसिष्ठ इति । सलक्ष्मणं राममाजुहाव । तयारबिनाभावज्ञानादिति भावः ॥१॥ कुतेत्यादि
१ जया लववरा वरान । २ अभयान कामरूपिणः । ३ तेनास्य मुनिमुन्यस्य सर्वश्वस्य महात्मनः । न किञ्चिदृष्यविदितं भूतं भव्यं च राधव । एवं । इति पाठान्तरम् ॥
For Private And Personal Use Only
Page #282
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००॥
टी.वा.का. रथेन, स्वनति शेपः । कृतस्वस्त्ययनं कृतमङ्गलानुष्ठानम् । मङ्गलैमङ्गलसूतैः । “स्वस्ति नो मिमीताम्" इत्यादिभिः ॥२॥३॥ अथ यात्राया शुभ पानिमित्तसम्पत्ति दर्शयति-तत इत्यादि । गतम् अनुगतम् ॥४॥ पुप्पति । प्रयाते प्रयातमुपक्रान्ते । देषदुन्दुभिनिस्वनश्च अवतारप्रयोजनोपक्रमत्वात. स.२२
शङ्कदुन्दुभिनिषोंपो दशस्यीयः ॥५॥ विश्वामित्र इति । धन्वी धनुष्मान् । ब्रीह्यादित्वादिनिः॥६॥ कलापिनाविम्यादिमाईशोक एकान्वयः। कलापिनी ।। तूणीरधारिणी “कलाफ भूपणे बहें तूणीर संहतावपि " इत्यमरः । शभियानौ प्रकाशयन्तौ । आने मुगभाव छान्दसः। विश्वस्य मित्रं विश्वामित्रः "मित्रे ।
स पुत्रं मध्यपात्रायराजा दशरथः प्रियम् । ददौ कुशिकपुत्राय सुप्रीतेनान्तरात्मना ॥३॥ ततो वायुः सुखस्पर्शी विरजस्को वा तदा। विश्वामित्रगतं रामं दृष्ट्वा राजीवलोचनम् ॥४॥ पुष्पवृष्टिमहत्यासीदेवदुन्दुभिनिःस्वनैः । शङ्खदुन्दुभिनिधाषः प्रयाते तु महात्मनि ॥५॥ विश्वामित्रो ययावग्रे ततोरामो महायशाः। काकपक्षधरोधन्वी तं च सौमित्रिरन्वगात् ॥६॥ कलापिनी धनुष्पाणी शोभयानौ दिशो दश । विश्वामित्रं महात्मानं त्रिशीर्षाविव पन्नगी । अनुजग्मतुरक्षुद्री पितामहमियाश्चिनौ ॥ ७॥ तदा कुशिकपुत्रं तु धनुप्पाणी स्वलंकृतौ । बद्धगोधांगुलि त्राणी खड्गवन्ती महाद्युती॥ ८॥ कुमारी चास्त्रपुषो भ्रातरौ रामलक्ष्मणौ। अनुयाती श्रिया दीप्त्या शोभयेता
मनिन्दितौ । स्थाणुं देवमिवाचिन्त्यं कुमाराविव पावकी ॥९॥ चपों" इति विश्वशब्दस्य दीर्घः । श्रुतिश्च-"तस्यों विश्व मित्रमासीयविदं किञ्च तस्माद्विश्वामित्र इत्याचक्षते" इति । प्रत्यकं तूणीरदयधारणाच्छिरोभ्यां । च त्रिशीपाविवेन्युपमानम्. धनुस्तूणीरशरथरत्वादा । अक्षुद्रो अनल्परूपवीयर्यादिवैभवौ ॥ ७॥ तदेत्यादिमादश्लोकदयमेकान्वयम् । बद्धं गोधा। दशान, स्वयमिति शेषः । कम्पमययनं क्रममद्रालाबागम । मलैः मङ्गलसक्तैः मन्त्रितम ॥ ॥२॥ मन नि । विश्वामित्रं गतम् अनुगतम ॥ ४॥ पुष्पवृष्टि रिति । प्रयानि पातमपक्रात. देवदहमिनिम्पनभावनाग्नयोजनापक्रमन्धान ॥५॥६॥कलापिनाविल्यानिकलापिनौतूणीरधरी। शोभयानी प्रकाशयन्लोणYIn2001 Mविश्वम्य मित्रं विश्वामित्रः " मित्रे चा " इति विश्वशतम्ब दीर्घः । प्रत्येक तणीरद्धयधारणात त्रिशीर्चाविन्युपमानम् । "पञ्चशी विवोरगी " इनि पाठे-तूणीरद्वयं भुजद्वयं शिरश्चेति प्रत्येकं पञ्चकम्य विद्यमाभन्वान पअशी विस्युनिः ॥ ७॥ मत्यादि । गोधा हस्तत्राणम् । पावकी स्कन विशाखौ ॥८॥९॥
अन्तरामना । नना भूषा अमिन Barfinivani | आदाय पिनी दृष्टोऽभून निदशा बिवराभवम । ती धनुः । । दीया । इति पाठान्तरम् ।
For Private And Personal Use Only
Page #283
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
चर्मकृताङ्कलित्राणं ययोस्तौ तथा । गोधा इस्तत्राणमित्येके । चुतिः सामान्यशोभा, श्रीः विशेषशोभा, शोभमेतां व्यत्ययेन लङथें लोट् । विश्वामित्रमनु यातो रामलक्ष्मणौ स्थाणुमनुवातौ कुमाराविनाशोभेतामित्यर्थः । स्थाणुं रुई, पानकी पाच कात्प्रादुभूती स्कन्दविशाखी "ततोऽभवञ्चतुमूर्तिः क्षणेन भग वान् प्रभुः । स्कन्दो विशालः शाकश्च नैगमेषश्च पृष्ठतः ॥” इति भारतातेः । अभिम्त्वम् अचिन्त्यवैभवम् ||८||९|| अध्यति । अधिकमर्द्ध यस्मिन् तदध्यर्द्ध, अध्यर्द्ध च तत् योजनं च अध्यर्द्धयोजनम्, सार्द्धयोजनमितियावत् । तावद्गमनेन नावोः क्षुतदपीडा माभूदिति तन्निवर्तक विद्याश्योपदेशाम अध्यर्द्धयोजनं गत्वा सरय्या दक्षिणे तटे। रामेति मधुरं वाणीं विश्वामित्रोऽभ्यभाषत ॥ १० ॥ गृहाण वत्स सलिलं माभूत् कालविपर्ययः । मन्त्रग्रामं गृहाण त्वं बलामतिवलां तथा ॥ ११॥ न श्रमो न ज्वरो वा ते न रूपस्य विपर्ययः । न च सुप्तं प्रमत्तं वा धर्षयिष्यन्ति नैर्ऋताः ॥ १२ ॥ न बाह्वोः सदृशो वीर्ये पृथिव्यामस्ति कश्चन । त्रिषु लोकेषु वै राम न भवेत् सदृशस्तव ॥ १३ ॥ न सौभाग्ये न दाक्षिण्ये न ज्ञाने बुद्धिनिश्वये । नोत्तरे प्रतिवक्तव्ये समो लोके तवानघ ॥ १४ ॥ एतद्विद्याये लब्धे भविता नास्ति ते समः । बला चातिबला चैव सर्वज्ञानस्य मातरौ ॥ १५ ॥ क्षुत्पिपासे न ते राम भविष्येते नरोत्तम । बलामतिबलां चैव पठतः पथि राघव ॥ १६ ॥
आह्वयते - रामेति । मधुरां भक्तिपूर्वकोञ्चारणात् रामनाम्रः श्रवणानन्दकरत्वाच्च ॥ १० ॥ गृद्दानेति । सलिलं गृहाण, बुद्धाचमनं कुषित्यर्थः । विप योऽतिक्रमः, विलम्ब इति यावत् । मन्त्रग्रामं मन्त्रसमष्टिरूपाम्, इदं बलातिबलयोः प्रत्येकं विशेषणम् ॥ ११ ॥ कलमा-न श्रम इत्यादि । विपर्ययः अन्यथाभावः, भविष्यतीतिशेषः । सुप्तं, त्वामितिशेषः ॥ १२ ॥ न बाह्वोरिति । बलातिबलां च पठतः, तवेतिशेषः । अस्सि, स्वादित्यर्थः । त्रिष्वित्यत्र सर्वगुणैः निःसीमत्वमुच्यते ॥ १३ ॥ नेति । सौभाग्ये सौन्दयें । दाक्षिण्ये सामध्ये बुद्धिनिश्वये बुखचा कार्यनिधये समः, भवतीति शेषः ॥ १४ ॥ सामान्येनोपसंहरति- एतदिति । ते समः नास्ति, न भविता चेत्यर्थः । मातरौ कारनभूते ॥ १५ ॥ शुदिति । ते भविष्येते भविष्यतः ॥ १६॥ अध्यर्धयोजनम् अर्धाधिकयोजनम्, षट्क्रोशमिति यावत् ॥ १० ॥ गृहाणेति । कालस्य पर्ययः अतिक्रमः । ममा महम् । बलातिबलारख्या विद्य गृहाणेति सम्बन्धः । विपर्ययः अन्ययाभावः ॥ ११ ॥ न श्रम इति । प्रमतं ममादयुक्तम्, कार्यान्तरव्यासङ्गादिना असावधानमिति याद ॥ १२ ॥ नेति । ज्ञाने सूक्ष्मार्थदर्शने । बुद्धिनिश्वये बुद्धचा कार्यनिश्चये ॥ १३ ॥ १४ ॥ एतदिति । सर्वज्ञानस्य मातरी सर्वमन्त्रजन्यज्ञानस्य कारणभूतौ ॥ १५ ॥ क्षुदिति ॥ १६ ॥ १ भ्रमो । २ गृहाण सर्वलोकस्य गुपये रघुनन्दन । विद्या । इति पाठान्तरम् ।
For Private And Personal Use Only
Page #284
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
आ.रा.भू. ॥ १०१ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स० [२२
विद्येति । अधीयाने त्वयि भवेदिति शेषः । तेजःसमन्विते प्रभावसमन्विते ॥ १७ ॥ प्रदातुमिति । तव प्रदातुं त्वमेव सदृशी नान्य इति योजना || १८ || टी.वा.कां. एतदुपपादयति- काममिति । एते पूर्वोक्ताः सौभाग्यादयः । कामं प्रकामं त्वयि सन्ति । यद्यपि तथापि तपसा सम्भृते लब्धे एते विद्ये । त्वदुपदेशात् बहु रूपे लोके बहुधा विस्तृते भविष्यतः ॥ १९ ॥ तत इति । जलं स्पृष्ट्वा, आचम्येत्यर्थः । भावितात्मनः ध्यातात्मस्वरूपात् ॥ २० ॥ विद्येति । विद्यासमु दितः समुदितविद्यः, लब्धविद्य इति यावत् ॥ २१ ॥ गुर्विति । गुरुकार्याणि गुरौ कर्तव्यानि पादसंवाहनादीनि कुशिकात्मजे नियुज्य कृत्वा, त्रयः स्वयं विद्याद्वयमधीयाने यशश्चाप्यतुलं त्वयि । पितामहसुते ह्येते विद्ये तेजःसमन्विते ॥ १७ ॥ प्रदातुं तव काकुत्स्थ सदृशस्त्वं हि धार्मिक ॥ १८ ॥ कामं बहुगुणाः सर्वे त्वय्येते नात्र संशयः । तपसा सम्भृते चैते बहुरूपे भविष्यतः ॥ १९ ॥ ततो रामो जलं स्ष्टष्ट्वा प्रहृष्टवदनः शुचिः । प्रतिजग्राह ते विद्ये महर्षभावितात्मनः ॥ २० ॥ विद्यासमुदितो रामः शुशुभे भूरिविक्रमः । सहस्ररश्मिर्भगवान् शरदीव दिवाकरः ॥ २१ ॥ गुरुकार्याणि सर्वाणि नियुज्य कुशिका त्मजे । ऊषुस्तां रजनीं तत्र सरय्वां सुसुखं त्रयः ॥ २२ ॥ दशरथनृपसूनुसत्तमाभ्यां तृणशयनेऽनुचिते तदोषिताभ्याम् । कुशिकसुतवचोनुलालिताभ्यां सुखमिव सा विवभौ विभावरी च ॥ २३ ॥ इत्यार्षे श्रीरामा • बालकाण्डे द्वाविंशः सर्गः ॥ २२ ॥ तौ चेति त्रयः । तत्र सरय्वां सरयूतीरे सुसुखमूषुः । यद्वा एतदर्धस्य पूर्वेणान्वयः । कुशिकात्मजे गुरुकार्याणि नियुज्य विद्यासमुदितो रामः शुशुभ | इति ॥ २२ ॥ दशरथेति । चतुर्थ्यर्थे “बहुलं छन्दसि " इति षष्ठ्यर्थे चतुर्थी । दशरथपुत्रयोर्विभावरी सुखमिव विबभौ प्रभातेत्यर्थः । इवशब्दो वाक्या लङ्कारे । अत्र रामाय विद्यादानं लक्ष्मणस्याप्युपलक्षणम् । पश्चाद्रामो वा लक्ष्मणायोपदिदेशेति बोध्यम् । पूर्ववत्पुष्पिताग्रावृत्तम् ॥ २३ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने द्वाविंशः सर्गः ॥ २२ ॥
विद्येति । विद्याद्वयमधीयाने । त्वयीति शेषः । भवेदित्यध्याहार्यम् । पितामहसुते विद्ये ॥ १७ ॥ प्रदातुमिति । तव त्वमेव सदृशः ॥ १८ ॥ काममिति । एते पूर्वोक्ताः सौभाग्याद्यो गुणाः । तपसा नियमेन । संभृते बहुरूपे बहुफलप्रदे ॥ १९ ॥ २० ॥ विद्यासमुदित इत्यादि सार्द्धश्लोकमेकं वाक्यम् । गुरुकार्याणि गुरु ||विषयकार्याणि पादोपसंग्रहणादीनि कुशिकात्मजे नियोज्य कृत्वा, विद्यासमुदितः शुशुभे इति सम्बन्धः ॥ २१ ॥ २२ ॥ दशरथेति । नृपसूनुसत्तमाभ्यामिति षष्ठयर्थे चतुर्थी । विबभौ विभातेत्यर्थः ॥ २३ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां द्वात्रिंशः सर्गः ॥ २२ ॥
For Private And Personal Use Only
॥ १०१ ॥
Page #285
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
अथैषामङ्गदेशप्राप्ति पूर्ववृत्तकथनव्याजेन व्यञ्जयति त्रयोविंशे-प्रभातायामित्यादि । पर्णसंस्तरे पर्णमयास्तरणे । पूर्वसर्गान्ते तृणशयनस्योक्तत्वादत्र तृणमिश्रपर्णशयने इति बोध्यम् ॥ १॥ उभयप्रबोधनार्थमागतो विश्वामित्रो रामस्य “स मया बोधितः श्रीमान सुखसुप्तः परंतपः" इत्युक्तरीत्या निद्राकालिकी श्रियमवलोक्य तदासक्तः सन् स्वागमनकार्य विस्मृत्य इमं प्रसूतवती कौसल्या किंवा तपस्तप्तवतीति विस्मयते । कौसल्या सुप्रजाः बोधनकालें विस्मितमुखो मुनिरासीत् । शोभना प्रजा पुत्रो यस्याः सा सुप्रजाः । “नित्यमसिच् प्रनामेधयोः" इत्यसि । त्वजननी कौसल्या सुपुत्रा । यद्वा स्वगतवचनम् । एतज्जननी कौसल्या सुप्रजाः। “कौसल्या शुशुभे तेन पुत्रेणामिततेजसा" इतिवत् । यद्वा कौसल्यायाः सुप्रन इति सम्बोधनम् । कर्मधारयेऽप्यार्पोऽसिच “ठूलोपे पूर्वस्य दीर्घोऽणः” इति दीर्घः। “सुपां सुलुछ" इत्यादिना पूर्वसवर्णदीपों वा। परशुरामव्यावृत्त्यर्थ
प्रभातायां तु शर्वर्या विश्वामित्रो महामुनिः। अभ्यभाषत काकुत्स्थौ शयानौ पर्णसंस्तरे ॥३॥
कौसल्या सुप्रजा राम पूर्वासन्ध्या प्रवर्तते । उत्तिष्ट नरशार्दूल कर्त्तव्यं देवमाह्निकम् ॥ २॥ विशेषणम् । कौसल्यादशरथयोरुभयोरपि तपःफलत्वेनावतीर्णत्वेऽपि कथं कौसल्यासुप्रजा इत्युक्तिः ? उच्यते-"माता पुत्रस्य भूयांसि कर्माण्या। शरभते” इत्युक्तरीत्या "मातृदेवो भव पितृदेवो भव" इतियत् मातृप्राधान्योक्तेः । "पितुःशतगुणं माता" इति स्मृतेश्च । यद्वा कौसल्यादश रथयोर्महदन्तरमस्ति । दशरथो हि "अहं वेनि महात्मानम् ” इति परत्वेन निवेद्यमानेऽपि तदकिञ्चित्कृत्य " दुःखेनोत्पादितश्चायं न राम नेतुमर्हसि" इति रामे केवलं पुत्रत्वं मन्वानो वसिष्ठसन्धुक्षितहृदयो रामं प्रेपितवान् । कौसल्या तु केवलवात्सल्यपराऽपि द्रुतं सादरं प्रेषितवती । तदिदं तारतम्यमवलोक्य मुदितहृदयो मुनिराह-कौसल्या सुप्रजा इति । मातृवाक्यं पितृवाक्यं च पालनीयमित्यमुं धर्म लोक प्रवर्तयितुं स्वयं तदनुष्ठातृत्वेन सुप्रजा इत्युक्तम् । अथ क्रमेण गुणान्तरावगाहान्निस्तीर्य प्रबोधयति रामेत्यादि । रामेत्यनेन स्वापकालिकसौन्दर्यमुच्यते । पूर्वा प्रभातायामिति । पूर्वसन्ते तृणशयने ' इत्युक्त्वा इदानीं पर्णसंस्तरे' इत्युक्तत्वाच्छयनस्योभयात्मकत्वं वेदितव्यम् ॥१॥ कौसल्या सुप्रजा रामेति । हे राम! त्वा प्रसृतवती कौसल्या सुप्रजाः शोभनपुत्रा । अथवा स्वगतमेतत् । अस्य मातैव सुपुत्रेति । राम पूर्वासन्ध्येत्यारभ्य प्रश्रवचनम् । देवम् देवताकृत्यम् ॥२॥
१ काकुत्स्थं शयानं । इति पाठान्तरम् ।
For Private And Personal Use Only
Page #286
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirm.org
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भ. ॥१०॥
टी.बा.कां. स०२३
सन्ध्या प्रवर्तते । पूर्वा सन्ध्या दिवाकरमित रामदिवाकरं त्वां कौसल्या जनितवतीति भावः । यद्वा मातृवत्पूर्वसन्ध्यामप्युपलालयेति । यद्धा पूर्वा सन्ध्या प्रवर्तते आदित्यस्येव भवतोऽयं विरोधिनिरसनारम्भसमय इति । यद्धा पूर्वा सन्ध्या प्रवर्तते अज्ञानान्धकारो गतः, भगवत्साक्षात्कारों में जातः, अब मे सुप्र भातमिति । यदा जगतः सर्वस्य भगवदवतारोत्सवोद्रेककालो जातः । “अद्य मे सफलं जन्म सुप्रभाता च मे निशा। यदुन्निद्राब्जपत्राक्षं विष्णोद्रक्ष्याम्प मुखम् ॥” उत्तिष्ठ निद्राश्रीरवलोकिता, प्रबोधश्रियमप्यवलोकितुमिच्छामि । नरशार्दूल नरश्रेष्ठ, नरश्रेष्ठतया भवतापि सन्ध्योपास्या " यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः" इत्युक्तेः। उत्तिष्ठ नरशार्दूल आश्रितविरोधिनिरसनशीलस्य किं निद्रावकाशोप्यस्ति ? नरशार्दूल मयज्ञनिहिक ! उत्थान प्रयोजनमाइ कर्तव्यं देवमाह्निकम्, देवेन सर्वेश्वरेण विहितं नित्यकर्म कर्तव्यम् । यदा देवशन्दो भवदर्थकः । भवदीयमाह्निकं भवदाज्ञारूपं कर्म मया
तस्यर्षेः परमोदारं वचः श्रुत्वा नरोत्तमौ । सात्वा कृतोदकौ वीरौ जेपतुः परमं जपम् ॥३॥ कृताहिको महावीर्यो । विश्वामित्रं तपोधनम् । अभिवाद्यामिसंहृष्टौ गमनायाभितस्थतुः॥४॥ तौ प्रयातौ महावीयों दिव्यां त्रिपथगा नदीम् । ददृशाते ततस्तत्र सरय्वाः सङ्गमे शुभे ॥५॥ तत्राश्रमपदं पुण्यमृषीणामुग्रतेजसाम् । बहुवर्षसहस्राणि तप्यतां परमं तपः॥६॥ तं दृष्ट्वा परमप्रीतौ राघवी पुण्यमाश्रमम् । ऊचतुस्तं महात्मानं विश्वामित्रमिदं वचः ॥७॥
कस्यायमाश्रमः पुण्यः को न्वस्मिन् वसते पुमान । भगवन् श्रोतुमिच्छावः परं कौतूहलं हि नौ ॥ ८॥ कर्तव्यम्, तत्स्वीकुर्वित्यर्थः। यहा देवं देवाराधनभूतम् जातिकम्, मला निर्वयमेकसुत्यात्मकं कर्म यज्ञात्मकम्, कर्तव्यमित्यर्थः ॥२॥ तस्येति। परमोदारम्, परमगम्भीरमित्यर्थः। कृतोदको कृतार्थ्यप्रक्षेपौ। यदा कृतदेवर्षितर्पणी। जप्यत इति जपः तम् । गायत्रीमिति यावत् । तस्या एव परमत्वाद "नसावित्र्याः परं वयम्" इति वचमात् ॥३॥ कृतेति । अहि भवमालिकम् । “कालाह" कृतप्रातःकृत्यावित्यर्थः। सन्ध्योपासनब्रह्मयज्ञसमिदाधा। नानि प्रातःकृत्यानि । अभितस्यतुः अभिमुखं स्थिती॥४॥ताविति । ततः तस्माद्देशात् प्रवाती। तत्र प्रसिद्ध सरय्वाः सङ्गमे । त्रिपथगां गङ्गां नदी दशाते ॥५॥ तत्रेति । तत्र गङ्गासरवोः सङ्गमे, ददृशाते इत्यनुपज्यते । तप्यता तपताम्, कर्तरि यत् छान्दसः॥६॥ तमिति स्पष्टम् ॥७॥ कस्येति।
१ नृपात्मजौ । २ मतेजसाम्, भावितात्मनाम् । ३ वचः । कौतूहलाती धर्मको बीर्यवन्त तपोधनम | कस्याथ । इति पाठान्तरम।
१०२॥
For Private And Personal Use Only
Page #287
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वसते वसति ॥८॥तयोरिति । प्रश्नमाधुर्यात् प्रहासः। यदा मानुषभावनटनात् । यस्यायमाश्रमः स श्रूयतामिति योजना । रामेति सम्बोधनं - प्राधान्यात् ॥९॥ कन्दर्प इति अर्द्धम् । यः काम इत्युच्यते स कन्दर्पः पुरा मूर्तिमानासीत् ॥ १० ॥ तपस्यन्तमिति सार्द्धश्लोकः । तपस्यन्तं तप श्वरन्तम् । “कर्मणो रोमन्थतपोभ्यां वर्तिचरोः" इति क्यड् । इह आश्रमे तपस्यन्तम् । नियमेन अविच्छेदेन । समाहितं समाधिमन्तम् । कृतोद्वाइंकृत पार्वतीपरिणयम्,गच्छन्तं शुश्रूषणार्थ पार्वती प्राप्नुवन्तम्, देवेशंस्थाणुरुदम्, दुर्मेधाः कामो धर्षयामास । कृतोद्वाहमिति क्रियाविशेषणम्, यदा अयं कृतो
तयोस्तद्वचनं श्रुत्वा प्रहस्य मुनिपुङ्गवः । अब्रवीच्छ्यतां राम यस्यायं पूर्व आश्रमः॥९॥कन्दर्पो मूर्तिमानासीत् काम इत्युच्यते बुधैः॥१०॥ तपस्यन्तमिह स्थाणुं नियमेन समाहितम् । कृतोद्वाहं तु देवेशं गच्छन्तं समरुद्गणम्। धर्षयामास दुर्मेधा हुंकृतश्च महात्मना ॥१॥ अवदग्धस्य रौद्रेण चक्षुषा रघुनन्दन । व्यशीर्य्यन्त शरीरात स्वात् ।
सर्वगात्राणि दुर्मतेः॥१२॥ तस्य गात्रं हतं तत्र निर्दग्धस्य महात्मना। अशरीरः कृतः कामः क्रोधाद्देवेश्वरेण हि ॥१३॥ दाहो भवति तदा तं पार्वत्यां सामिलापचित्तमकरोदित्यर्थः। समरुद्गणमित्यपि क्रियाविशेषणम्। तदनुमतिपूर्वकमित्यर्थः। महात्मना हुंकृतश्चासीत्॥११॥ अवदग्धस्येति। व्यशीर्यन्त विशीर्णानि । " हिंसायाम्" इत्यतः कर्तरि श्यन्॥१२॥ तस्येति। तब तदा महात्मना निर्दग्धस्य शरीरं हतम्, अतः कामः -तस्येति । कृतोदको-कृताय॑प्रदानादिको । परमं जपं सावित्रीम् ॥३-७॥ कस्येति । वसते वसति ॥ ८॥ कन्दर्पः कुत्सितदर्पः, पुरा मूर्तिमानासीत् । पूर्व विग्रह विशिष्टोऽभूदित्यर्थः ॥९॥१०॥ तपस्यन्तमित्यादि । कृतोद्वाहं करिष्यमाणोद्वाहम, नियमेन समाहितम् तपस्यन्तम् तपश्चर्यायुक्तम् अत एव इह आश्रमे तपसः आत्मनः कोक्षितत्वात गच्छन्तम् आगच्छन्तम् समरुद्गणम् स्थाणुं कामो धर्षयामासंति द्वयारन्वयः । यद्वा कृतोद्वाई गच्छन्तम् उदाहं कृत्वा गमिष्यन्तम् । वर्त मानसामीप्ये भविष्यति लट् । तावदिहाश्रमे, तपस्यन्तं तपः कुर्वाणं स्था' धर्षयामासेति । हुंकृता-हुकारेण निराकृतः ॥ ११॥ अवदग्धस्येति । व्यशीर्यन्त विषम-कृतोदाई समाधः कृतव्युत्थानम् । कालोचितविलासदेशं गवन्तम् ॥ ११ ॥
मुनिभाव-तपस्यन्तमिति । सः मरुद्गणमिति पदच्छेदः । सः मन्मधः गन्तमन्तवहिः सवन्तम् मरुद्गणं पचप्राणवायुगणं प्रति, कतोदाहमित्यत्र नियमितवायुमणं पहिलन्त वायुगणमन्तःपूरयन्तम् वासनिरोध कृतान्तमित्यर्थः । अत एव एवंप्रकारेण नियमेन समाहित समन्वितं तपस्वन्तं स्थाणुं धर्षयामास । अतएव महामना करावा यदा तपसि तपोविषये अन्तं सिद्धि गणन्त प्राप्तवन्तम् अतएव समन्द्रण 7.मरुदणसहितम, कतोहाहं कृताभ्युत्थानम, कतप्रस्थानमित्यर्थः । स्थाणं वर्षयामास । यद्वा इह गच्छन्तं कलासादिह आगतवन्तं तपस्यन्त तपःकुर्वन्तं कृतोदाहं पास्या मनसा कृतप्रायोबाहम् । यदा गहन्तमित
स्ततस्सशलन्स माद्रणं प्राणादिवायुगणं प्रति कृतोद्वाह कृतनियमनं तपस्यन्त स्थाणं नियमे नियमविषये न समाहित समाधिरहितं यथा तथा स कामो धर्षयामास ॥ ११॥
For Private And Personal Use Only
Page #288
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भ. ॥१०॥
अशरीरः कृतः ॥१३॥ अनङ्ग इति। कामस्तदाप्रभृति अनङ्ग इति विख्यातः। सोऽङ्गविषयः अङ्गदेशश्च विख्यातः। तत्र हेतुमाह यत्रेति । यस्मात्कारणा टी.बा.कां. दव कामोऽङ्ग मुमोच तस्मादयं देशोऽङ्ग इत्युच्यत इत्यर्थः ॥१४॥ तस्यति । तस्य कामस्य स्थाणोवा । अयमाश्रमः इमे मुनयः तस्य। पुरा पूर्वकाल । स० २३ मारभ्य सन्तानपरम्परया शिष्याः, अतएव धर्मपराः, अतएव च तेषां पापं न विद्यते। पूर्व रुदशिष्या अपि संप्रति तच्छिष्यत्वकृतपापं न विद्यत इत्यर्थः । एतेन प्रश्रद्वयस्याप्युत्तरमुक्तम् । हिमवति तपस्यन्तं कामोऽधर्षयदित्युक्तिः पुराणान्तरे कल्पान्तरमपेक्ष्य ॥ १५ ॥ इहेति । इह अङ्गविषये ।
अनङ्ग इति विख्यातस्तदाप्रभृति राघव । स चाङ्गविषयः श्रीमान् यत्राङ्गं प्रमुमोचह ॥ १४॥ तस्यायमाश्रमः पुण्यस्तस्येमे मुनयः पुरा । शिप्या धर्मपरा नित्यं तषापापं न विद्यते ॥१५॥ इहाद्य रजनी राम वसेम शुभदर्शन। पुण्ययोः सरितोर्मध्ये श्वस्तरियामहे वयम् ॥ १६॥ अभिगच्छामहे सर्वे शुचयः पुण्यमाश्रमम् । स्नाताश्च कृत जप्याश्च हुतहव्या नरोत्तम ॥ ७॥ तेषां संवदतां तत्र तपोदीXण चक्षुषा । विज्ञाय परमप्रीता मुनयो हर्षमाग मन् ॥ १८॥ अयं पाद्यं तथातिथ्यं निवेद्य कुशिकात्मजे। रामलक्ष्मणयोः पश्चादकुर्वन्नतिथिक्रियाम् ॥ १९॥
सत्कारं समनुप्राप्य कथाभिरभिरञ्जयन् । यथार्हमजपन सन्ध्यामृषयस्ते समाहिताः ॥२०॥ तरिष्यामहे, गङ्गामिति शेषः॥१६॥ अभीति । नाताः अतएव शुचयो भूत्वा पुण्यमाश्रममभिगच्छामहे । व्यत्ययात्तः ।। १७॥तेषामिति । तेषां संवदतां । तेषु संवदत्सु। तपसा दीपेण विप्रकृष्टार्थग्रहणसमर्थेन। चक्षुषा ज्ञानेन। विज्ञाय दृष्ट्वा, तेषामागमनं ताटकादिनिरासनिमित्तं, तपोजन्यज्ञानेम विदित्वेत्यर्थः हर्ष हर्षपुलकम् ॥ १८॥ अर्ध्यमिति । अये पूजार्थमुदकम्, पाद्यं पादार्थमुदकम्, “पादाभ्यां च" इति यत्प्रत्ययः । आतिथ्यम् आचमनीयपूर्वकं भोज्यप्रदानम् । अतिथिक्रियाम् अतिथिपूजाम् ॥ १९ ॥ सत्कारमिति । सत्कारं कुशलप्रश्नादिकं विश्वामित्रात्समनुप्राप्य अभिरञ्जयन अभ्यरञ्जयन् अतिथिभूतानिति शेषः । क्रमेण सायं सन्ध्यागमे सति, ते तद्वासिनो विश्वामित्रादयश्च । छत्रिन्यायेन ऋषय इत्युक्तम् , समाहिताः अनन्यपराः ॥१०॥ विशीर्णानि गात्राणि अवयवाः ॥ १२ ॥ १२ ॥ अनङ्ग इति । अङ्गविषयः अङ्गदेशः विख्यात इत्यनुषज्यते ॥ १४ ॥ तस्येति । तस्य कामस्य ॥ १५-१७ ॥ तेषां संवदतां तेषु संवदन्सु सत्सु तपोदीघेण चक्षुषा विप्रकृष्टार्थग्राहिणा चक्षुषा ज्ञानेन ॥ १८ ॥ १९॥ सत्कारमिति । समनुप्राप्य प्रापय्य । अभिरञ्जयन अभ्यपालयन
For Private And Personal Use Only
Page #289
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
सन्ध्याम् अहोरात्रयोः सन्धिम् । अत्यन्तसंयोगे द्वितीया। यथाई यथायोग्यम्, यथाशक्तीति यावत् । “सहस्रपरमां देवीं शतमध्यां दशावराम्" इति वचनात् । अजपन्, गायत्रीमिति शेषः॥२०॥ तत्रेति । आनीताः निद्रायै स्वाश्रमं प्रापिताः । कामाश्रमपदे कामदाहात्कामाश्रमनामकस्य पदे स्थाने ॥२१॥ कथाभिरिति । कथाभिः तदाश्रमवैभवपराभिः ॥२२॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमनीराख्याने बालकाण्ड व्याख्याने त्रयोविंशः सर्गः ॥ २३ ॥ एवं कामाश्रमपदं रामचरणनलिनविन्यासेन कृतार्थीकृत्य ताटकावनमपि निष्कल्मपीकर्तु रामं प्रापयति मुनि |
तत्रवासिभिरानीता मुनिभिः सुव्रतैः सह । न्यवसन सुसुखं तत्र कामाश्रमपदे तदा ॥२१॥ कथाभिरभिरामाभि रभिरामौ नृपात्मजौ । रमयामास धर्मात्मा कौशिको मुनिपुङ्गवः ॥ २२॥ इत्यार्षे श्रीरामायणे वाल्मीकीये 10
आदिकाव्ये बालकाण्डे त्रयोविंशः सर्गः ॥ २३॥ ततः प्रभाते विमले कृत्वाह्निकमरिन्दमौ । विश्वामित्र पुरस्कृत्य नद्यास्तीरमुपागतौ ॥ १॥ते च सर्वे महात्मानो मुनयः संशितव्रताः। उपस्थाप्य शुभां नावं विश्वामित्रमथाब्रवन् ॥२॥ आरोहतु भवान्नावं राजपुत्रपुरस्कृतः। अरिष्टं गच्छ पन्थानं माभृत्कालविपर्ययः ॥३॥ विश्वामित्रस्तथे
त्युक्त्वा तानृषीनभिपूज्य च। ततार सहितस्ताभ्यां सरितं सागरङ्गमाम् ॥४॥ चतुर्विशे-तत इत्यादि । विमले सूर्योदय इत्यर्थः । नद्याः गङ्गायाः ॥ १॥ ते चेति । उपस्थाप्य आनाय्य ॥२॥ आरोहत्विति । राजपुत्राभ्यां पुर स्कृतः पूजितः। ताटकावधाभिप्रायेणाहुः अरिष्टमिति । अरिष्टं शुभं यथा भवति तथा। "अरिष्टं पापशुभयोः" इतिहलायुधः। कालविपर्ययः कालविलम्ब इतियावत्॥३॥विश्वामित्र इति।ततार तरितुं प्रवृत्तः। सरितं गङ्गी, सागरं गच्छत्तीति सागरङ्गमाम् । खशूप्रकरणे “गमेस्सुप्युपसङ्ख्यानम्" इतिखश॥४॥ विश्वामित्ररामलक्ष्मणा इति शेषः ॥ २०॥ तत्रवासिभिरिति । आनीताः स्वाश्रमं प्रापिताः । कामाश्रमपद इति प्रकरणपर्यालोचनया स्थाण्वाश्रमपद इत्येवोचित कामाश्रमपद इतीदं दृश्यते । तद्विचारणीयम् ॥२१॥२२॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां वालकाण्डव्याख्यायां त्रयोविंशः सर्गः॥२३॥ ततः प्रभात इति । नद्याः भागीरथ्याः॥ १॥ त इति । उपस्थाप्य आनाय्य ॥२॥ आरोहत्विति । अरिष्टं शुभं यथा भवति तथा गच्छेत्यर्थः ॥ ३॥ विश्वामित्र
For Private And Personal Use Only
Page #290
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsuri Gyanmandir
स.२४
वा.रा.भू. Mतत इति । अतिसंरम्भेण तरङ्गपरस्परसङ्घनक्षोभेण । वर्दितम् अतिप्रवृद्धम् ॥५॥ अयेति। भिद्यमानस्य परस्परं मिलितस्य वारिणः। तुमलः निविडोस.वा.का ॥१०॥Mयं ध्वनिः । किं वारिसम्भेदकृतः उतान्यकृत इतिप्रश्नः॥६॥ राघवस्येति । निश्चयं कारणनिश्चयम् ॥ ७॥ अस्य ध्वनेः कारणं वारिसम्भेद एवोति
वक्ष्यन् कस्या वारिण इति प्रक्ष्यतीति मत्वा सरय्या इति वक्तुं सरयूवैभवमाह-कैलासति । कैलासपर्वते कुबेरभवने । ब्रह्मणा मनसा निर्मितं सरोऽस्तिोस. तेन मनसा निर्मितत्वेन इदं सरः मानसमित्युच्यते ॥ ८॥ तस्मादिति । उपगूहते आवृत्य प्रबहते । अयोध्यायाः पश्चिमभागमारभ्य उत्तरदिग्भागेन पूर्वभागमागत्य अङ्गदेशे गङ्गया सह युज्यते सरयूः, तयोः नद्योः सम्भेदे स्थाण्वाश्रमः, तस्मात् सरयूयुक्तगङ्गातरणदशायां सरयूजलमुन्नतात् भागी
ततः शुश्राव वै शब्दमतिसंरम्भवर्द्धितम् । मध्यमागम्य तोयस्य सह रामः कनीयसा ॥५॥ अथ रामः सरिन्मध्ये पप्रच्छ मुनिपुङ्गवम् । वारिणो भिद्यमानस्य किमयं तुमुलो ध्वनिः ॥६॥ राघवस्य वचः श्रुत्वा कौतूहलसम न्वितः । कथयामास धर्मात्मा तस्य शब्दस्य निश्चयम् ॥७॥ कैलासपर्वते राम मनसा निर्मितं सरः । ब्रह्मणा नरशार्दूल तेनेदं मानसं सरः॥८॥ तस्मात्सुस्राव सरसः साऽयोध्यामुपगृहते । सरःप्रवृत्ता सरयू: पुण्या ब्रह्म सरयुता ॥९॥ तस्यायमतुलः शब्दो जाह्नवीमभिवर्तते । वारिसंक्षोभजो राम प्रणामं नियतः कुरु ॥१०॥
ताभ्यां तु तावुभौ कृत्वा प्रणाममतिधार्मिको। तीरं दक्षिणमासाद्य जग्मतुर्लघुविक्रमौ ॥ १॥ रथ्यां पततीति तस्य ध्वनिरिति ज्ञेयम् । सरयूशन्दं निर्वक्ति सर इति । सरसा योतीति सरयूः । पाठान्तरं-सरसो याताति सरयूः। सकारस्य शक
वादित्वात्पररूपम्. "उहुतः" इति खीप्रत्यय उकारः। कस्मात्सरसः प्रवृत्तेत्यत आह ब्रह्मसरऋयुतेति ॥ ९॥ तस्येति । या गडामभिवर्तत गङ्गया संयुज्यते । अयमतुलः शब्दः तस्याः वारिसंक्षोभजः । सन्धिरार्षः। नियतः नियतमनस्कः सन् ताभ्यां नदीभ्यां प्रणामं कुरु । कोऽयं ध्वनि रिति रामेण पृष्टे सरयूवारिसन इति वक्तव्ये तदुत्पत्तिकथनं नन्तव्यत्वाय ॥ १०॥ ताभ्यामिति । तीरं दक्षिणमिति नदीसम्भेदे रात्रिमुपित्वा
इति । ततार तर्तुमुपक्रान्त इत्यर्थः । सरिनं गङ्गाम् ॥ ४॥५॥ अथेति । भिद्यमानस्य सभिद्यमानस्य परस्परं मिलितस्येत्यर्थः । वारिणोऽयं ध्वनिः किं कुत्रत्यः ॥१०॥ IS६॥ राघवस्येति । निश्चयं निधितं हेतुम ॥ ७॥ ८॥ तस्मादिति । या सुघाव साऽयोध्यामुपगहते। आवणुत इति सम्बन्धः । सरःप्रवृत्तेति सरप्शन्द
निरुक्तिः । तस्यायमिति मन्धिराषः। या जाहवीमभिवर्तने तया सह सङ्गच्छने । तस्या अयं तुमुलः शब्दः ॥२॥१०॥ ताभ्यामिति । ताभ्यो गङ्गासरयूभ्याम्॥??[Ka
For Private And Personal Use Only
Page #291
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyanmandir
प्रातर्दक्षिणाभिमुखा गङ्गा तेरुः। ततो गङ्गादक्षिणतीरे ताटकावनमिति ज्ञेयम् ॥ ११ ॥ स इति । सङ्काशत इति सङ्काशः, घोरसङ्काशं घोररूपमिति । यावत् । अविप्रहतम् अक्षुण्णम्, जनसञ्चाररहितमित्यर्थः ॥ १२॥ अहो इत्यादिश्लोकत्रयम् । झिल्लिका भूतलाद्यन्तरितकीटविशेषः । भैरवैःभयङ्करैः।। श्वापदैः क्रूरमृगैः । शकुन्तैः भासैः। “ शकुन्तौ भासपक्षिणी" इत्यमरः । शकुनैः पक्षिभिः । वाश्यद्भिः कुत्सितं शब्दायमानः । धवः अश्वकर्णः ककुभः मरुतिन्दुकः पाटलः इदं वनमेतादृशम् । अहो इदं वनं दारुणम् । किनु किनामकमित्यन्वयः ॥ १३-१५॥ तमिति । एतद्दारुणं वनं यस्य,
स वनं घोरसङ्काशं दृष्ट्वा नृपवरात्मजः । अविप्रहतमैक्ष्वाकः पप्रच्छ मुनिपुङ्गवम् ॥ १२ ॥ अहो वनमिदं दुर्ग झिल्लिकागंणनादितम् । भैरवैः श्वापदैः पूर्ण शकुन्तैर्दारुणास्तैः ॥१३॥ नानाप्रकारैः शकुनैर्वाश्यद्भिर्भरवैः स्वनैः । सिंहव्याघ्रवराहेश्च वारणेश्वोपशोभितम् ॥ १४ ॥ धवाश्वकर्णककुभमरुतिन्दुकपाटलैः । सङ्कीर्ण बदरीभिश्च किं न्वेतद्दारुणं वनम् ॥ १५॥ तमुवाच महातेजा विश्वामित्रो महामुनिः । श्रूयतां वत्स काकुत्स्थ यस्यैतदारुणं वनम् ॥ १६ ॥ एतौ जनपदौ स्फीतौ पूर्वमास्तां नरोत्तम । मलदाश्च करूशाश्च देवनिर्माणनिर्मितौ ॥ १७ ॥ पुरा
वृत्रवधे राम मलेन समभिप्लुतम् । क्षुधा चैव सहस्राक्षं ब्रह्महत्या समाविशत् ॥ १८॥ शिप्राणिनः स श्रूयतामिति योजना ॥१६॥ एताविति । स्फीती प्रवृद्धधनधान्यो । मलदाश्च करूशाश्च मलदकरूशनामधेयौ । अवयवबहुत्वादहुवचनम् ।
मत्स्याः पाञ्चाला इतिवत् । देवनिर्माणेन देवनिर्माणतुल्यनिर्माणेन निर्मिती, देवलोकसमसंस्थानावित्यर्थः ॥ १७॥ मलदकरूशसंज्ञानिमित्तमाहपुरेत्यादि । वृत्रवधे कृते सति, मलेन अशुचित्वेन क्षुधा बुभुक्षया च समभिप्लुतं व्याप्तम् इन्द्रं ब्रह्महत्या समाविशत् । ब्रह्महत्यावशेन मलक्षुधाविन्द्रस्या स वनमिति । अविमहतमाणिसधाराभावादविक्षुण्णम् ॥ १२॥ अहो इति । झिल्लिकाः कीटविशेषाः, श्वापदैः शार्दूलादिकरमृगैः । शकुन्तैः भासैः। दारुणारुतै णारावैः । वाश्यद्भिः कुत्सितं शब्दायमानः ॥ १३-१६ ॥ एताविति । स्फीतो समृडौ । मलदाश्च करूशाश्चेति बहुवचनम् । अहो दारा इतिवच्छब्दस्वभावकृतम् ।
१ गणसंयुतम् । २ कीर्ण । ३ वारुणस्वनैः । ४ विस्वकिशुक । इति पाठान्तरम् ।
For Private And Personal Use Only
Page #292
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
भूतामित्यर्थः ॥१८॥ तमिति । सापयन् गङ्गादितीर्थषु नापयन्, पुनमन्त्रपूतैः कलशैः कलशोदकैः नापयामासुः । तेन नापनेनास्येन्द्रस्य मलं चकारात् । कारूशं प्रमोचयन प्रामोचयन्॥१९॥ इहेति । करुशमेव कारूशम् । स्थानप्रमाणात क्षुधमित्यर्थः॥२०॥ निर्मल इति । शुचिः ब्रह्महत्यातः पूतः॥२३॥ वरमेवाह-इमाविति । मलं द्यति खण्डयतीति मलदः। “अन्येभ्योपि दृश्यते” इतिखच् । करुशमस्यास्तीति करूशः। अङ्गमलधारिणी करुशस्याप्युप
स०.२४ लक्षणमिदम् । एतौ ममाङ्गमलकरू शधारणान्मलदाः करूशाश्वेति ख्याति गमिष्यत इत्यर्थः ॥२२॥ साध्विति । स्पष्टम् ॥ २३॥ एताविति । अत
तमिन्द्रं नापयन् देवा ऋषयश्च तपोधनाः। कलशैः स्नापयामासुर्मलं चास्य प्रमोचयन् ॥ १९ ॥ इह भूम्यां मलं दत्त्वा दत्त्वा कारुशमेव च । शरीर महेन्द्रस्य ततो हर्ष प्रपेदिरे ॥२०॥ निर्मलो निष्करूशश्च शुचिरिन्द्रो यदा । ऽभवत् । ददी देशस्य सुप्रीतो वरं प्रभुरनुत्तमम् ॥२१॥ इमौ जनपदौ स्फीतौ ख्याति लोके गमिष्यतः। मलदाश्च करूशाश्च ममाङ्गमलधारिणौ ॥ २२॥ साधुसाध्विति त देवाः पाकशासनमब्रुवन् । देशस्य पूजां तां दृष्ट्वा कृतां शक्रेण धीमता ॥२३॥ एतौ जनपदोस्फीतो दीर्घकालमरिन्दम । मलदाश्च करूशाश्च मुदितौ धनधान्यतः॥२४॥ कस्यचित्त्वथ कालस्य यक्षी वै कामरूपिणी । बल नागसहस्रस्य धारयन्ती तदा ह्यभूत् । ताटका नाम भद्रं ते भार्या सुन्दस्य धीमतः॥२५॥ मारीचो राक्षसः पुत्रो यस्याः शक्रपराक्रमः ॥२६॥ इत्यादावध्याहार्यम् ॥२४॥ एवं पालनीयत्वाय देशस्य पुण्यत्वमुक्त्वा तस्य दारुणत्वहेतुमाह-कस्यचिदिति अर्द्धवयम् । कस्मिंश्चित्काले गते सति । तदा । जन्मकाल एव । नागसहस्रस्य गजसहस्रस्य । बलं धारयन्ती ताटकानाम यक्षी अभूत् । ते तुभ्यं भद्रमस्तु, ताटकातो भयं माभूदित्यर्थः ॥२५॥ मारीच देवनिर्माणनिर्मिती देवयत्नेन निर्मिती ॥ १७ ॥ १८ ॥ तमिन्द्रमिति । देवा ऋषयश्च तमिन्द्रं स्नापयन् गङ्गादिसर्वतीर्थेषु स्नानमकारयन् । अनन्तरं कलशैः म्नाप यामासुः, मन्त्रपूतैः कलशोदकैः स्नापयामासुरित्यर्थः ॥ १९ ॥ इहेति । मलं मालिन्यम्, करुशमेव कारुशं क्षुदित्यर्थः । मलधारिणावित्यत्र मलशब्देन कारुशमपि| मुनिभावल-देवाश्च फषध तमिन्द्र स्नापयन् गङ्गादितीपू स्नानमकारयन्, अभाव आघः । तदन्ते तं कलशैः स्नापयामासुः मन्त्रीः कलशोदकः स्नापयामामुरियर्थः ॥ १९॥
For Private And Personal Use Only
Page #293
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
इत्यर्दम् ॥२६॥ वृत्तेति । अत्र य इति शेषः। यः प्रजाः नित्यं त्रासयते स मारीचो यस्याः पुत्रः सा यक्षी अभूदिति पूर्वेणान्वयः ॥ २७ ।। अस्तु ।। ताटका, किं ततः तत्राह-इमाविति ॥२८॥ सेयमिति । आवार्य आवृत्य । यतः यस्मिन्मार्गे ताटकायाः वनम् । अतएव मार्गेण गन्तव्यम् ॥२९॥ खेति । निष्कण्टकं निरुपद्रवम् ॥३०॥न हीति । ईदृशम् अतीव पुण्यम्, असह्यया इतरैरजेयया ॥३१॥ एतदिति । यथा येन प्रकारेण । दारुणं यथा
वृत्तबाहुमहावीयों विपुलास्यतनुर्महान् । राक्षसो भैरवाकारो नित्यं त्रासयतेप्रजाः॥२७॥ इमौ जनपदौनित्यं विना शयति राघव । मलदांश्च करूशांश्च ताटका दुष्टचारिणी ॥२८॥ सेयं पन्थानमावार्य वसत्यध्यर्द्धयोजने। अत एवं च गन्तव्यं ताटकाया वनं यतः॥२९॥स्वबाहुबलमाश्रित्य जहीमां दुष्टचारिणीम् । मन्नियोगादिमं देशं कुरु निष्क ण्टकं पुनः॥३०॥ न हि कश्चिदिमं देशं शनोत्यागन्तुमीदृशम्। यक्षिण्या घोरया राम उत्सादितमसह्यया ॥३१॥ एतत्ते सर्वमाख्यातं यथैतद्दारुणंवनम् । यक्ष्या चोत्सादितं सर्वमद्यापिन निवर्तते ॥ ३२॥ इत्यार्षे श्रीरामा० वा.
आदिकाव्ये बालकाण्डे चतुर्विशःसर्गः ॥२४ ॥ अथ तस्याप्रमेयस्य मुनेर्वचनमुत्तमम् । श्रुत्वा पुरुषशार्दूलः प्रत्यु । वाच शुभां गिरम् ॥ १॥ अल्पवीर्या यदा याः श्रूयन्ते मुनिपुङ्गव । कथं नागसहस्रस्य धारयत्यबला बलम् ॥२॥ च उत्सादितं निर्जनीकृतं यथा चोत्सादनान निवर्त्तते तदेतत्सर्वमाख्यातमिति योजना ॥ ३२॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणि मञ्जीराख्याने बालकाण्डव्याख्याने चतुर्विशः सर्गः ॥२४॥ स्त्रिया अपि सर्वलोकविनाशिन्या वधे न दोष इत्याह पञ्चविंशे-अधेत्यादि । अप्रमेयस्य अप्रमेयप्रभावस्य ॥१॥ अल्पेति । यदा यस्मात्, यदायवादयो हेतावपि मुनिभिः प्रयुज्यन्ते । यस्माच्छ्यन्ते तस्मात् अबला स्त्री कथं नागसहयस्य गृह्यते ॥ २०-२४॥ कस्यचित् कस्मिंश्चित्काले ॥ २५-२८ ॥ सेयमिति । आवृत्य निरुध्य । अत एवेति । यतः यस्मिन्मार्गे ताटकाया वनम् अतस्ताटकानिरासात् पूर्व गन्तुमशक्यत्वान गन्तव्यमित्युक्तिः । अत एव च गन्तव्यमिति पाठे-यतः यस्मिन् मागें ताटकाया वनम् अत पवानेनैव मार्गेण गन्तव्यमित्यर्थः ॥२९॥३०॥ न हीनि । उत्सादितं विजनीकृतम् । अद्यापि न निवर्तते देशोपप्लवात् । पूर्वस्थितजन इति शेषः ॥ ३१ ॥ ३२ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्व दीपिकाख्यायां बालकाण्डव्याख्यायां चतुर्विंशः सर्गः ॥२४॥ अथ तस्येति । अप्रमेयस्य अप्रमेयप्रभावस्य ॥१॥ अल्पेति । यदा यक्षास्सृष्टाः ते तदाप्रभृत्यल्प
१ महाशीर्षो । २ मावृत्य । ३ एव न गंतव्यं । ४ वक्षी श्रूयते इतिपा०। ५ बलम् । इत्युक्तवचनं श्रु-वा राघवस्यामितौजसः। हर्षयन अश्णया वाचा सलक्ष्मणमरिन्दमम् । इत्यधिकः कचित् ।
For Private And Personal Use Only
Page #294
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. ॥१०६॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बलं धारयति ॥ २ ॥ विश्वामित्र इति । येन हेतुना बढोत्तरा भवति तं शृणु । तस्या वरदानकृतं वीर्य बलमस्ति अतोऽवलापि बलं धारयति ॥ ३ ॥ वरदानप्रकार माह पूर्वमित्यादि ॥ ४ ॥ पितामह इति । नाम प्रसिद्धौ ॥ ५ ॥ ददाविति । यक्षाय सुकेतवे ॥ ६ ॥ तामिति । विवर्द्धन्तीं विवर्द्धमानाम् । विश्वामित्रोऽब्रवीद्वाक्यं शृणु येन बेलोत्तरा । वरदानकृतं वीर्यं धारयत्यबला) बलम् ॥ ३ ॥ पूर्वमासीन्महायक्षः सुकेतुर्नाम वीर्यवान् । अनपत्यः शुभाचारः स च तेपे महत्तपः ॥ ४ ॥ पितामहस्तु संप्रीतस्तस्य यक्षपतेस्तदा । कन्यारत्नं ददौ राम ताटकां नाम नामतः ॥ ५ ॥ ददौ नागसहस्रस्य बलं चास्याः पितामहः । न त्वेव पुत्रं यक्षाय ददौ ब्रह्मा महायशाः ॥ ६ ॥ तां तु जातां विवर्द्धन्तीं रूपयौवनशालिनीम् । जंम्भपुत्राय सुन्दाय ददौ भार्या यश स्विनीम् ॥ ७ ॥ कस्यचित्त्वथ कालस्य यक्षी पुत्रमजायत। मारीचं नाम दुर्द्धर्ष यः शापाद्राक्षसोऽभवत् ॥ ८ ॥ सुन्दे तु निहते राम सांगस्त्यं मुनिपुङ्गवम् । ताटका सह पुत्रेण प्रधर्षयितुमिच्छति ॥ ९ ॥ भक्षार्थं जातसंरम्भा गर्जन्ती साऽभ्यधावत ॥ १० ॥ आपतन्तीं तु तां दृष्ट्वा अगस्त्यो भगवानृषिः । राक्षसत्वं भजस्वेति मारीचं व्याजहार सः || ११ || अगस्त्यः परमक्रुद्धस्ताटकामपि शप्तवान् ॥ १२ ॥
| भार्या ददौ ॥ ७ ॥ कस्यचिदिति । कस्मिंश्चित्काले गते सति । अजायत अजनयत् ॥८॥ शापप्रकारमा - सुन्दे त्विति । निहते, अगस्त्येनेति शेषः । प्रधर्षयितुं हन्तुम् इच्छति ऐच्छत् ॥ ९ ॥ भक्षेति । जातसंरम्भा स्वभर्तृवधजनितकोपा अतएव भक्षार्थमभ्यधावत । अर्द्धम् ||१०|| आपतन्तीमिति । वीर्याः श्रूयन्ते, अबला यक्षी नागसहस्रस्य बलं कथं धारयति केन कारणेन धारयति । पाठान्तरे-यदा यस्माद्यक्षी अल्पवीर्या श्रूयते तस्मादवला नागसहखवलं कथं धारयति केन कारणेन धारयति ॥ २ ॥ विश्वामित्र इति । अत्र बलमात्रेप्युत्तरत्वेन वक्तध्ये वीर्यस्याभिधानं वीर्यशौर्यादयोऽन्येपि गुणाः सन्तीति ज्ञापयितुम् ॥ ३ ॥ वरमदानमेव विवृणोति पूर्वमासीदित्यादिना ॥ ४-६ ॥ तामिति । विवर्द्धन्तीं विवर्द्धमानां भार्या भार्यात्वेन ददावित्यर्थः ॥ ७ ॥ कस्यचित्विति । दुर्धर्षे दुरा विषम० नदमिसंहितगुणत्रता पुत्रेणात्यन्तजनपीडा मवेदिति विचार्य पुत्रं न ददी ॥ ६ ॥
१ बलोत्कटा । २ । ३ अगस्त्यमृषिसत्तमम् ४ आपतन्तीं तु तां दृड्डा पुनस्तस्यास्तमात्मजम् । क्रुद्धः कृशानुस गयो भगवानभूत् । राक्षसत्वं । इति पाठान्तरम् ।
For Private And Personal Use Only
टी.बा.कां.
स० [२५
॥१०६॥
Page #295
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
स्पष्टम् ॥ ११॥ अगस्त्य इत्यर्द्धम् ॥ १२ ॥ पुरुषादीति । पुरुषादी मनुष्यभक्षिणी । त्वमिदं रूपं विहाय पुरुषादीत्यादिविशेषणयुक्ता भव । अथ ते. दारुणं क्रूरं रूपं शरीरम् अस्तु ॥१३॥ सैपेति । अगस्त्यचरितम्, तदानीमिति शेषः ॥१४॥ एनामिति । जहि नाशय ॥१५॥ न हीति । शापसंस्पृष्टां शापयुक्ताम् ॥१६॥ न हीति । ते त्वया। घृणा जुगुप्सा । कर्तव्यम्, कर्मेति शेषः ॥ १७॥ नृशंसमिति । नृशंसंरकर्म । सदोष सापवादं कर्म ।
पुरुषादी महायक्षी विरूपा विकृतानना । इदं रूपं विहायाऽथ दारुणं रूपमस्तु ते ॥ १३ ॥ सैषा शापकृतामर्षा ताटका क्रोधमूञ्छिता । देशमुत्सादयत्येनमगस्त्यचरितं शुभम् ॥ १४॥ एनां राघव दुर्वृत्तां यक्षी परमदारुणाम् । गोब्राह्मणहितार्थाय जहि दुष्टपराक्रमाम् ॥ १५॥ न ह्येना शापसंस्पृष्टां कश्चिदुत्सहते पुमान् । निहन्तुं त्रिषु लोकेषु त्वामृते रघुनन्दन ॥ १६॥ न हि त स्त्रीवधकृते घृणा कार्या नरोत्तम । चातुर्वर्ण्यहितार्थाय कर्तव्यं राज सूनुना ॥ १७॥ नृशंसमनृशंसं वा प्रजारक्षणकारणात् । पातकं वा सदोषं वा कर्तव्यं रक्षता सताम् ॥ १८॥ राज्य भारनियुक्तानामेष धर्मः सनातनः। अधा जहि काकुत्स्थ धर्मो ह्यस्या न विद्यते ॥ १९॥ श्रूयते हि पुरा शक्रो विरोचनसुतां नृप। टथिवीं हन्तुमिच्छन्ती मन्थरामभ्यमूदयत् ॥२०॥ विष्णुना च पुरा राम भृगुपत्नी दृढवता ।
अनिन्द्रं लोकमिच्छन्ती काव्यमाता निषदिता ॥२१॥ रक्षता राजपुत्रेण । प्रजारक्षणकारणाकर्त्तव्यम्॥१८॥राज्पति। सनातनः नित्यः। अधाम् अधर्मादनपेताम् । एतदेवाह धर्म इति ॥१९॥ स्त्रीवस्य । कर्तव्यत्वे इतिहासदयमाह-श्रूयत इत्यादिना । मन्थरां मन्थराभिधानाम् ॥२०॥ विष्णुनेति । काव्यमाता शुक्रमाता । इयं कथा मत्स्यपुराणे दर्शितास्वपुत्रे शुके देवशिक्षार्थ रुदसमीपे तपस्यति सति देवपीडिता असुराः शुक्रमातरं भृगुपत्रीं शरणमगच्छन् । सा चासुररक्षणार्थ देवान हन्तुमुद्युक्ता सदम् ॥८॥ सुन्द इति । निहते । अगस्त्येनेतिशेषः । प्रधर्षयितुं हन्तुम् ॥९॥१०॥ आपतन्तीमिति । स्पष्टोऽर्थः ॥ ११ ॥ १२ ॥ पुरुषादीत्यादौ राक्षसत्वं भज स्वेति चैतौ शब्दावनुषज्यते । यतः पुरुषादनादिगुणयुक्ता अतो राक्षसत्वं भजस्वेति शप्तवान । विहाय त्यक्त्वा ॥१३॥ सैषेति । अमर्षा असहमाना ॥ १४॥ १५॥ नेति । शापसंस्पृष्टा शापेन व्याप्ताम् ॥१६॥ न हीति । स्त्रीवधकृते स्त्रीवधकरणे । घृणा जुगुप्सा। न कार्या प्रजारक्षणकारणादित्युत्तरेणान्वयः॥ १७ ॥ नृशंसमिति
For Private And Personal Use Only
Page #296
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१०७॥
स० २६
चा.ग.भ. । १. तां चेन्द्रप्रार्थितो विष्णुरासाद्य तस्याः शिरश्चिच्छेदेति ॥ २१ ॥ एतैरिति । एतैः एतादृशैरित्यर्थः ॥ २२ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायण टी.बा.कॉ. भूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने पञ्चविंशः सर्गः ॥ २५ ॥ अथ ताटकावधः पडविशे-मुनेरित्यादि । अक्कीचं धृष्टम् ॥ १॥ पितुरिति । पितु सर्वचननिर्देशात् नियोगात्, कौशिकवचनं त्वया कर्तव्यमित्येवंरूपात् पितृवचनगौरवात् । बहुमानाच्च । इति उक्तप्रकारं कौशिकस्य वचनं कर्तव्य एतैश्चान्यैश्च बहुभी राजपुत्र महात्मभिः । अधर्मसहिता नार्यो हताः पुरुषसत्तमैः ॥ २२ ॥ तस्मादेनां घृणां त्यक्त्वा जहि मच्छासनान्नृप । ] इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चविंशः सर्गः ॥ २५॥ मुनेर्वचनमक्की श्रुत्वा नरवरात्मजः । राघवः प्राञ्जलिर्भूत्वा प्रत्युवाच दृढव्रतः ॥ १ ॥ पितुर्वचननिर्देशात्पितुर्वचन गौरवात् । वचनं कौशिकस्येति कर्तव्यमविशङ्कया ॥२॥ अनुशिष्टोऽस्म्ययोध्यायां गुरुमध्ये महात्मना । पित्रा दशरथेनाहं नावज्ञेयं च तद्वचः ॥ ३॥ सोऽहं पितुर्वचः श्रुत्वा शासनाद्ब्रह्मवादिनः । करिष्यामि न सन्देहस्ताटका वधमुत्तमम् ॥ ४ ॥ गोब्राह्मणहितार्थाय देशस्यास्य सुखाय च । तव चैवाप्रमेयस्य वचनं कर्त्तुमुद्यतः ॥ ५ ॥ एवमुक्त्वा धेनुमध्ये वध्वा मुष्टिमरिन्दमः । ज्याघोषमकरोत्तीवं दिशः शब्देन नादयन् ॥ ६ ॥ तेन शब्देन वित्रस्ता स्ताटकावनवासिनः । ताटका च सुसंक्रुद्धा तेन शब्देन मोहिता ॥ ७ ॥ तं शब्दमभिनिध्याय राक्षसी को मूर्च्छिता । श्रुत्वा चाभ्यद्रवद्वेगाद्यतः शब्दो विनिस्सृतः ॥ ८ ॥
मिति मानसव्यापारः || २ || मुनिं प्रत्याह- अनुशिष्ट इति ॥ ३ ॥ सोऽहमिति । श्रुत्वा स्थितः सोऽहमित्यन्वयः ॥ ४ ॥ गोत्राह्मणेति । उद्यतः, अहमिति शेषः ॥ ५ ॥ एवमिति । स्पष्टम् ॥ ६ ॥ तेनेति । सुसंक्रुद्धा प्रकृत्या अतिकोपना । मोहिता किंकर्तव्यमिति सम्भ्रान्ता आसीत् ||७|| तमिति । अभिनिघ्याय कर्तव्यं कर्मेति शेषः । सदोषं सापवादम् ॥ १८ ॥ राज्येति । सनातनः नित्यः ॥ १९-२१ ॥ एतैरिति । एतैरेतादृशः ॥ २२ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां पञ्चविंशः सर्गः ॥ २५ ॥ मुनेर्वचनमिति । अक्लीवं महार्थम् ॥ १ ॥ स्त्रीवस्यापि त्रिभिर्हेतुभिः कर्तव्यतां प्रतिपादयति- पितुर्वचनेति । पितुर्वचननिर्देशादित्यनेन अविचारेण कर्नव्यता गम्यते । पितुर्वचनगौरवात बहुमानात् । सत्पथप्रवर्तकत्वेनेति शेषः । भगवनः | कौशिकस्य वचनमिति हेतोश्च एतन्मया कर्तव्यमिति । कुत इत्यत्राह-अनुशिष्टोऽस्मि इति । कौशिकस्य वचनं कर्तव्यमिति ॥ २६ ॥ तेनेति । मोहिता व्याकु
For Private And Personal Use Only
॥२०७॥
Page #297
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirm.org
Acharya Shri Kalassagarsun Gyanmandir
आकर्ण्य क्रोधमूञ्छिता आसीत् श्रुत्वा कुद्धा साऽभ्यद्रवच्च॥८॥ तामिति । प्रमाणेन औनत्येन ॥९॥ पश्यति । भैरखं भयङ्करम् । दारुणं विकृतम्॥१०॥ एनामिति । मायाबलम् अन्तानबलम् । विनिवृत्तां पराङ्मुखीम् । एतावतैव गुरुवचनानुष्ठानसिद्धेरिति भावः ॥११॥ न हीति । वीर्यगतिहननं हस्त।
तां दृष्ट्वा राघवः क्रुद्धां विकृतां विकृताननाम् । प्रमाणेनातिवृद्धां च लक्ष्मणं सोभ्यभाषत ॥९॥ पश्य लक्ष्मण यक्षिण्या भरवं दारुणं वपुः । भिधेरन् दर्शनादस्या भीरूणां हृदयानि च ॥१०॥ एनां पश्य दुराधर्षी मायाबल समन्विताम् । विनिवृत्तां करोम्यद्य हृतकर्णाग्रनासिकाम् ॥ ११ ॥ न ह्येनामुत्सहे हन्तुं स्त्रीस्वभावेन रक्षिताम् । वीर्य चास्या गतिं चापि हनिष्यामीति मे मतिः ॥१२॥ एवं ब्रवाणे रामे तु ताटका क्रोधमूञ्छिता। उद्यम्य बाहू गर्जन्ती राममेवाभ्यधावत ॥ १३॥ विश्वामित्रस्तु ब्रह्मर्षिहुंङ्कारेणाभिभत्य॑ ताम् । स्वस्ति राघवयोरस्तु जयं चैवाभ्यभाषत ॥११॥ उद्धृन्वाना रजो घोर ताटका राघवावुभौ । रजोमोहेन महता मुहूर्त सा व्यमोहयत् ॥१५॥ ततो मायां समास्थाय शिलावर्षेण राघवौ । अवाकिरत्सुमहता ततश्चक्रोध राधवः ॥ १६ ॥ शिलावर्ष महत्तस्याः
शरवर्षेण राघवः । प्रतिहत्योपधावन्त्याः करो चिच्छेद पत्रिभिः ॥ १७॥ पादभञ्जनेन॥ १२ ॥ एवमिति । स्पष्टम् ॥१३ ॥ विश्वामित्र इति । अस्त्वित्यत्र इतिशब्दाऽध्याहार्यः। अतिमानुपशक्तिं जाननपि ताटकायाः क्रौर्याति । शयं दृष्ट्वातिशया महर्षिर्मङ्गलमाशास्तं ॥ १४ ॥ उन्धानेति । उन्वाना उत्किरन्ती ॥१५॥ तत इति । मायाम् अन्तर्दानशक्तिम् ॥१६॥ शिलेति।। लिता ॥ ७ ॥ तमिति । अभिनिध्याय विचिन्त्य ॥ ८ ॥९॥ पश्यति । भैरवं भयङ्करम् । दारुणं धोरम । अस्य वपुषः अभीरूणां चेति सम्बन्धः ॥१०॥ पनामिति । विनिवृत्ताम्-विशेषेण निवृत्ताम्, पलायितामिति यावत् ॥ ११॥ न हीनि । वीर्य पगभिभवनशकिम, गतिम आकारादिगतिम ॥ १० ॥ १३ ॥ गमलक्ष्मणयोरति मानुषीं शक्ति जाननपि ताटकायाः क्रौर्यातिशयं दृष्ट्वा अतिशया महर्षिर्मङ्गलमाशास्ते विश्वामित्रस्त्विति । अस्थित्यत्र इतिशब्दो दृष्टव्यः ॥ १४ ॥ उद्धृत्वा । बानेति । रजोमोहेन रजोऽन्धकारेण ॥ १५ ॥ तन इति । माया मायानिमितान्त्रम । मायाविद्यामिति यावत ॥ १६ ॥ शिलावर्षमिनि । कगै चिरछेद पत्रिभिरिनि
For Private And Personal Use Only
Page #298
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrh.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भ. ॥१०
प्रतिहत्य भवत्वा करो चिच्छेद शिलावर्षहेतुत्वात्। पत्रिभिः शरैः ॥१७॥ तत इति । अभ्याश समीपे । गर्जती गजन्तीम् । नुमभाव आर्षः ॥ १८॥
टी.वा.का. कामेति। कामरूपधरा कामरूपधरणशक्ता, अतएवानेकशो रूपाणि कृत्वा मायया अन्तद्धानं गता सती भैरखमझमवर्ष विमुञ्चन्ती मोहयन्तीव विचचारस २६ अर्द्धवयम् ॥ १९॥ तत इति । श्रीमान् स्वत एव ताटकावधहेतुप्राप्तिकृतहर्षेण कान्तिमान् ॥२०॥ अलमिति । दुष्टचारिणी दुष्टं यथा तथा आचरण शीला, अन्तर्दानशक्त्या अश्मवर्षशीलेत्यर्थः । एतेन ऐहिकनाशकत्वमुक्तम् । पारलौकिकनाशकत्वमप्याह-यज्ञविनकरीति । पुरा पद्धति बर्दिष्यते |
ततश्छिन्नभुजां श्रान्तामभ्याशे परिगर्जतीम् । सौमित्रिरकरोत् क्रोधातकर्णाग्रनासिकाम् ॥ ८॥ कामरूपधरा सद्यः कृत्वा रूपाण्यनेकशः । अन्तर्धानं गता यक्षी मोहयन्तीव मायया । अश्मवर्ष विमुञ्चन्ती भैरवं विचचार ह॥१९॥ ततस्तावश्मवर्षेण कीयमाणो समन्ततः । दृष्ट्वा गाधिसुतः श्रीमानिदं वचनमब्रवीत् ॥२०॥ अलं ते घृणया वीर पापैषा दुष्टचारिणी । यज्ञविनकरी यक्षी पुरा बर्द्धति मायया ॥२१॥ वध्यतां तावदेवैषा पुरा सन्ध्या प्रवर्तते । रक्षांसि सन्ध्याकालेषु दुर्द्धर्षाणि भवन्ति वै ॥२२॥ इत्युक्तस्तु तदा यक्षीमश्मवृष्टयाभिवर्षतीम् । दर्शयन शब्दवेधित्वं तां रुरोध स सायकैः ॥ २३ ॥ सा रुद्धा शरजालेन मायावलसमन्विता । अभिदुद्राव काकुत्स्थं लक्ष्मणंच विनेदुषी॥२४॥ तामापतन्तीं वेगेन विक्रान्तामशनीमिव । शरेणोरसि विव्याध सापपात ममार च॥२५॥ तांहतांभीमसङ्काशां दृष्ट्वासुरपतिस्तदा । साधुसाध्विति काकुत्स्थं सुराश्च समपूजयन् ॥२६॥ “यावत्पुरानिपातयोर्लट " ॥२१॥ वध्यतामिति । सन्ध्या पुरा प्रवर्तते प्रवर्तिष्यते तावत् पूर्वमेव वध्यताम् । सन्ध्याप्रवृत्तौ का हानिस्तत्राह रक्षा सीति ।।२२।। इतीति । अभिवर्षतीम् । अभिवर्षन्ती शब्दवेधित्वं श्रुतः शब्दो यस्मादुत्पन्नः तद्वेधित्वम् ॥ २३ ॥ सेति । अभिदुद्राव अप्रयोजकमन्तानं । विहायेत्यर्थः। विनेदुषी नादं कुर्वन्ती ॥२४॥ तामिति । अशनीम् । “सर्वतोऽक्तिनादित्येके” इति ङीष् ॥२५॥ तामिति । भीमसङ्काशांभीमरूपाम् ।
१०८॥ बहुवचनप्रयोगः । लीलया एकैकस्य बहुधा खण्डनाभिप्रायेण ॥ १७ ॥ १८ ॥ कामरूपेति । अनेकरूपाणि कृत्वा अन्तर्धानं गता सती भैरवं विचचार हेति है। सम्बन्धः ॥ १९ ॥ कीर्यमाणो अस्थमानी ॥२॥२१॥ वध्यतामिति । पुरा वर्धेत यावद्वर्धेत तावत्पुरैव वध्यताम् । पुरा सन्ध्या प्रवर्ततेप्रवर्तयिष्यते॥२२-२५॥ ता ॥
For Private And Personal Use Only
Page #299
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
सुरपतिः सुराध समपूजयन् ॥२६॥ सायेति । स्पष्टम् ॥२७॥ सुने इति । सर्वे वयमिति शेषः। स्नेहं दर्शय स्नेहकार्य प्रवर्तय ॥ २८॥ एतदेवाइ-1 प्रजापतेरिति ॥ २९ ॥ पात्रेति । अयमिति शेषः । अनुगमने शुश्रूषणे । धृतःस्थिरधीः ॥ ३० ॥ एवमिति । पुरस्कृत्य पूजयित्वा जग्मुः । सन्ध्या सायंसन्ध्या प्रवर्तते स्म ॥३१॥ तत इति । स्पष्टम् ॥ ३२॥ इहेति । तत् पूर्वोक्तम् ॥३३॥ विश्वामित्रेति । स्पष्टम् ॥३४॥ मुक्तेति । मुक्तशापं मुक्तोपद्रवम् ।
उवाच परमप्रीतः सहस्राक्षः पुरन्दरः। सुराश्च सर्व संहृष्टा विश्वामित्रमथाब्रुवन्॥२७॥ मुने कौशिक भद्रं ते सेन्द्राः सर्वे मरुद्गणाः। तोषिताः कर्मणानेन स्नेहं दर्शय राघवे ॥२८॥ प्रजापतेः कृशाश्वस्य पुत्रान् सत्यपराक्रमान् । तपोबलभृतो ब्रह्मन राघवाय निवेदय ॥ २९ ॥ पात्रभृतश्च ते ब्रह्मन् तवानुगमने धृतः । कर्तव्यं च महत्कार्य सुराणां राजसूनुना ॥३०॥ एवमुक्त्वा सुराः सर्वे जग्मुहृष्टा यथागतम् । विश्वामित्रं पुरस्कृत्य ततःसन्ध्या प्रवर्तते ॥३॥ ततो मुनिवरः प्रीतस्ताटकावधतोषितः। मूनि राममुपाघ्राय इदं वचनमब्रवीत् ॥ ३२ ॥ इहाद्य रजनी राम वसाम शुभदर्शन । श्वःप्रभाते गमिष्यामस्तदाश्रमपदं मम ॥३३॥ विश्वामित्रवचः श्रुत्वा हृष्टो दशरथात्मजः । उवास रजनी तत्र ताटकाया वने सुखम् ॥ ३४ ॥ मुक्तशापं वनं तच्च तस्मिन्नेव तदाऽहनि । रमणीयं विवभ्राज यथा चैत्ररथं वनम् ॥३५॥ निहत्य तां यक्षसुतां सरामः प्रशस्यमानः सुरसिद्धसंघः । उवास तस्मिन मुनिना सहैव
प्रभातवेलांप्रतिबोध्यमानः॥३६॥ इत्यारे श्रीरामायणे वाल्मीकीये आदिकाव्य बालकाण्डे पडविंशः सर्गः ॥२६॥ तस्मिन्नहनि । तदेव तत्क्षण एव । चैत्ररथं कुबेरोद्यानम् ॥ ३५॥ निहत्येति । प्रतिबोध्यमानः, मुनिनति शेषः। कौसल्या सुप्रजारामन्येवं प्रबोधिताऽभूदि त्यर्थः । उपजातिवृत्तम् ॥३६ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमनीराख्यान बालकाण्डव्याख्यान षडविंशः सर्गः ॥२६॥ मिति । भीमसङ्काशा भयङ्करामित्यर्थः ॥ २६ ॥२७ ।। मुने इति । तोषिताः । वयमिति शेषः । नेहम् अनुग्रहम् ॥ २८ ॥ प्रजापतरिति । निवंदन जापग्य ॥२९॥ पात्रेति । धृतः नियतः ॥ ३० ॥ एवमुनवेति । प्रवर्तते प्राप्ता ॥३१-३४॥ मुक्तशापमिति । मुक्तशाप मुक्तोपप्लवम् ॥ ३ ॥ निहत्येति । प्रभातवेला प्रतिबोध्यमानः मुनिनेति शेषः ।। ३६ ॥ इति श्रीमहेश्वरतीर्यविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां पशिः सर्गः ॥२६॥ १ भृशाश्वस्य । २ हनि । चम्पकाशोकपुनाममलिकायैः सुशोभितम् । चूतैश्च पनौः पूगैर्नालिकेत्र शोभितम् । वापीकृपतटाकैश दीधिकाभिरलतम । मलिका मफ्टैश्च मण्डपेनपशोभितम् । रम० इ०पाला
For Private And Personal Use Only
Page #300
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भू.
॥१०९॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अस्वगणलाभः सप्तविंशे- अथेत्यादि । उष्य उषित्वा । प्रहस्य प्रहर्षेण मन्ददासं कृत्वा ॥ १ ॥ परीति । महायश इति सम्बुद्धित्वान्न दीर्घः । प्रीत्या पर मया युक्त इति परितुष्टोऽस्मीत्यस्यानुवादः । सर्वशः सर्वाणि ॥ २ ॥ देवेति । आजौ युद्धे । जयिष्यसि, स्वार्थे णिच् ॥ ३ ॥ तानीति । दण्डचक्रादयश्चक भेदाः ॥ ४ ॥ धर्मेति । सार्द्धश्लोकद्वयमेकान्वयम् । शूलवरं शूलश्रेष्ठम् । ब्रह्मशिरः ब्रह्मास्त्रादन्यत् ॥ ५ ॥ ६ ॥ गदे इति । मोदकी शिखरीसंज्ञे ये द्वे गदे
अथ तां रजनीमुष्य विश्वामित्रो महायशाः । प्रहस्य राघवं वाक्यमुवाच मधुराक्षरम् ॥१ ॥ परितुष्टोऽस्मि भद्रं ते राजपुत्र महायशः । प्रीत्या परमया युक्तो ददाम्यस्त्राणि सर्वशः ॥ २ ॥ देवासुरगणान् वापि सगन्धर्वोरिगानपि । यैरमित्रान् प्रसह्याजौ वशीकृत्य जयिष्यसि ॥ ३ ॥ तानि दिव्यानि भद्रं ते ददाम्यस्त्राणि सर्वशः । दण्डचक्रं मह दिव्यं तव दास्यामि राघव ॥ ४ ॥ धर्मचक्रं ततो वीर कालचक्रं तथैव च । विष्णुचक्रं तथात्युग्रमैन्द्रमस्त्रं तथैव च ॥ ५ ॥ वज्रमस्त्रं नरश्रेष्ठ शैवं शूलवरं तथा । अस्त्रं ब्रह्मशिरश्चैव ऐषीकमपि राघव । ददामि ते महाबाहो ब्राह्म मत्रमनुत्तमम् ॥ ६ ॥ गदे द्वे चैव काकुत्स्थ मोदकी शिखरी उभे । प्रदीप्ते नरशार्दूल प्रयच्छामि नृपात्मज ॥ ७ ॥ धर्मपाशमहं राम कालपाशं तथैव च । पाशं वारुणमस्त्रं च ददाम्यहमनुत्तमम् ॥ ८॥ अशनी द्वे प्रयच्छामि शुष्कार्दे रघु नन्दन । ददामि चास्त्रं पैनाकमस्त्रं नारायणं तथा ॥ ९ ॥ आग्नेयमस्त्रं दयितं शिखरं नाम नामतः । वायव्यं प्रथनं नाम ददामि च तवानघ ॥ १०॥ अस्त्रं हयशिरो नाम क्रौञ्चमस्त्रं तथैव च । शक्तिद्वयं च काकुत्स्थ ददामि तव राघव ॥ ११ ॥
स्तः ते उभे दास्यामीति सम्बन्धः ॥ ७ ॥ धर्मेति । वारुणमित्यस्य काकाक्षिन्यायेनोभयत्रान्वयः ॥ ८ ॥ अशनी इति । शुष्काशनिरार्द्राशनिरित्य न्वयः । पिनाकिन इदं पैनाकम् ॥ ९ ॥ आग्नेयमिति । आग्नेयम् अग्निदेवताकम् । दयितम्, अग्रेरिति शेषः ॥ १० ॥ अस्त्रमिति । शक्तिद्वयं विष्णुशक्तिः | अथ तामिति ॥ १॥ परितुष्टोऽस्मीति । सर्वशः साकल्येन ॥२-६॥ गदे इति । मोदकी शिखरी च प्रदीप्ते द्वे गदे विद्येते ते उभे प्रयच्छामीति सम्बन्धः ॥७-९॥ आत्रेय
-1.4
For Private And Personal Use Only
टी.बा.कां. स० २७
॥१०५॥
Page #301
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
रुद्रशक्तिश्चेति ॥ ११॥ कहालमिति स्पष्टम् ॥ १२ ॥ वैद्याधरमिति वैद्याधरं नन्दनं नामासिरत्रं, महास्त्रमित्यर्थः । असिर्हि विद्याधरास्त्रम् ॥१३॥ गान्धर्वमिति । प्रस्थापनप्रशमने च गान्धर्वे ॥ १४॥ दर्पणमिति । विलापयति परिदेवयतीति विलापनम् । मदयतीति मदनम् ॥ १५॥ पैशाच
कङ्कालं मुसलं घोरं कापालमथ कङ्कणम् । धारयन्त्यसुरा यानि ददाम्येतानि सर्वशः ॥ १२॥ वैद्याधरं महास्यं च नन्दनं नाम नामतः। असिरत्नं महाबाहो ददामि नृवरात्मज ॥ १३॥ गान्धर्वमत्रं दयितं मानवं नाम नामतः। प्रस्वापनप्रशमने दमि सौरं च राघव ॥१४॥ दर्पणं शोषणं चैव सन्तापनविलापने। मदनं चैव दुर्द्धर्ष कन्दर्पदयितं तथा ॥ १५॥ पैशाचमस्त्रं दयितं मोहनं नाम नामतः। प्रतीच्छ नरशार्दूल राजपुत्र महायशः॥ १६॥ तामसं नरशार्दूल सौमनं च महाबल । संवर्त चैव दुर्द्धर्ष मौसलं नाम नामतः॥ ७॥ सत्यमत्रं महाबाहो तथा मायाधरं परम् । घोरं तेजःप्रभं नाम परतेजोऽपकर्षणम् ॥ १८॥ सौम्यास्त्रं शिशिरं नाम त्वाष्ट्रमत्रं सुकामदम् । दारुणं च भगस्यापि शीतेषुमथ मानवम् ॥ १९॥ एतान् राम महाबाहो कामरूपान् महाबलान । गृहाण परमोदासन क्षिप्रमेव नृपात्मज ॥ २०॥ स्थितस्तु प्राङ्मुखो भूत्वा शुचिमुनिवरस्तदा। ददो रामाय सुप्रीतो मन्त्रग्राम
मनुत्तमम् ॥२१॥ सर्वसंग्रहणं येषां दैवतैरपि दुर्लभम् । तान्यस्त्राणि तदा विप्रो राघवाय न्यवेदयत् ॥ २२ ॥ मिति । प्रतीच्छ गृहाण ॥ १६॥ तामसमिति । मुसलान्मौसलमन्यत् ॥ १७ ॥ सत्यमिति । स्पष्टम् ॥ १८॥ सौभ्येति । शीतेषु शीतेषुनामकम् I ॥ १९॥ एतानिति । कामरूपान ऐच्छिकशरीरान् ॥२०॥ स्थित इति । मन्त्रग्राममित्यनेन पूर्वोक्तानप्रदानं नाम तत्तन्मन्त्रप्रदानमित्युक्तं भवति । तेषां। मिति । दायितम, अग्नेरिति शेषः। शिखर नाम नामतःशिखरमिति प्रसिद्धम् । प्रथनं मुख्यम् ॥१०॥११॥ कङ्कालादीनि असुरधार्यास्त्राणि ॥१२॥ वैद्याधरमिति । वैद्याधर विद्याधरदेवताकम् । नन्दनं नाम असिरत्नं महाखं ददामीति सम्बन्धः ॥१३॥ प्रशमनं रिपूणां क्रोधशामकम् ॥१४॥ मदनं शत्रूणां मदजनकम् ॥१५॥ पैशाचमिति।
१ मोहनं । २ वर्षणं । ३ मानवं । ४ सवधं । ५ सुदामनं । ६ मान । इति पाठान्तरम् ।
॥ सौम्याचं शिशिर ॥ सत्यमचं महान
नृपात्मजाउमथ मानवम् ॥ १९ ॥
For Private And Personal Use Only
Page #302
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
सा.रा.भू.
॥११॥
स०
कृशाश्वजन्यत्वमधिष्ठातृदेवताद्वारा ॥ २१ ॥ सवेति । सर्वसंग्रहणं कात्स्न्यन संग्रहणम् ॥ २२॥ जपत इति । अस्त्रमन्त्रान् दत्त्वा मन्त्रदेवता अपि रामा ज्ञानुवर्तिनी कारयितुं ताः स्मृत्वा जपतो विश्वामित्रस्याज्ञया राघवम् उपतस्थुः सिपेविरे॥२३॥ ऊचुरिति । राघवेत्यनन्तरमितिकरणं बोध्यम् ॥२४॥13 प्रतिगृह्य अस्त्रसेवामङ्गीकृत्य । समालभ्य संस्पृश्य "आलम्भः स्पर्शहिंसयोः" इत्यमरः। मानसाः मनोऽनुसारिणः, चिन्तामात्रे उपस्थिता इति यावत् ।
जपतस्तु मुनेस्तस्य विश्वामित्रस्य धीमतः। उपतस्थुर्महाएणि सर्वाण्यत्राणि राघवम् ॥ २३ ॥ ऊचुश्च मुदिताः सर्वे राम प्राञ्जलयस्तदा । इमे स्म परमोदाराः किङ्करास्तव राघवं ॥२४॥ प्रतिगृह्य च काकुत्स्थः समालभ्य च पाणिना। मानसा मे भविष्यध्वमिति तानभ्यचोदयत् ॥ २५॥ ततः प्रीतमना रामो विश्वामित्रं महामुनिम् । . अभिवाद्य महातेजा गमनायोपचक्रम॥२६॥इत्यार्षे श्रीरामायणे वाल्मी आदि बालकाण्डे सप्तविंशः सर्गः॥२७॥ प्रतिगृह्य ततोऽस्त्राणि प्रहृष्टवदनः शुचिः। गच्छन्नेव च काकुत्स्थो विश्वामित्रमथाब्रवीत् ॥ ॥ गृहीतास्त्रोऽस्मि
भगवन् दुराधर्षः सुरासुरैः। अस्त्राणां त्वहमिच्छामि संहारं मुनिपुङ्गव ॥२॥ भविष्यध्वं भवत, मानसास्सन्ती मां प्रामुतेति वार्थः। "भू प्राप्तौ" इतिधातुः॥२५॥ तत इति। गमनाय गम्तुम्"तुमच भाववचनात्"इलि चतुर्थी॥२६॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमनीराख्वाने बालकाण्डव्याख्याने सप्तविंशः सर्गः ॥ २७ ॥ भवसंघरकप्रतिग्रहोऽशाबिंशप्रतिगृह्यत्यादि । गच्छन् गमिष्यन् । “वर्तमानसामीप्ये वर्तमानवा" इति लट् ॥ १॥ गृहीतेति । संहारम् अवगतप्रयोगानालखाणां पुनरुक्तंहारम्, प्रतीच्छ प्रतिग्रहीप्त ॥१६-३१॥ सर्वति । सर्वसंग्रवणं कात्स्येन संग्रहणम् ॥२२॥ जपत इति । उपसा सिविरे॥२शासवे अखारेमः।मुदिनाः स्वाधिदेवसरान सम्बन्धेन तुष्टाः ॥ २४॥ प्रतियोति । समालभ्य संस्पृश्य । मानसाः मनोनुसारिणः ॥ २५ ॥२॥ इति श्रीमहेन्धरतीपिचिनायो श्रीरामायणलावदीपिका ख्यायां बालकाण्डप्याख्यायां सप्तविंशः सर्गः ॥२७ । प्रतिगृहोति । गच्छन् गमिष्यन् ॥ १॥ सहीतात इति । उपसंहारापरिनाने पुनः योगाईतया अमाप्त
राघव । वदिन्छमि भन ते तत्सर्वं करवाम वै । ततो रामः प्रसवात्मा रित्युलो मापी । त्यधिकः ।।
॥१०॥
For Private And Personal Use Only
Page #303
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
wwakabatirh.org
Acharya Shri Kalassagarsun Gyanmandir
तत्तदखमूळमन्त्रवर्तितत्तदखापसंहारमन्त्रजातमित्यर्थः । जात्वंकवचनम् ॥ २॥ एवमिति । धृप्तिमान् प्रीतिमान् ॥ ३॥ सत्यवन्तमित्यादिसप्तधोक्ये कान्वया । सत्यवदादीनि उपसंहाराणां नामानि॥४-६॥ सार्चिालीत्यादिषु प्रथमा द्वितीया।।७-९॥मम मत्तः॥१०॥ बाढमिति अर्द्धम् । बाढमित्यङ्गी
एवं ब्रवति काकुत्स्थे विश्वामित्रो महायशाः । संहारं व्याजहाराथधृतिमान सुव्रतः शुचिः ॥३॥ सत्यवन्तं सत्य कीर्ति धृष्टं रभसमेव च । प्रतिहारतरं नाम पराङ्मुखमवाङ्मुखम् ॥ ४॥ लक्षाक्षविषमौ चैव दृढनाभसुनाभको । दशाक्षशतवक्त्रौ च दशशीर्षशतोदरों ॥५॥ पद्मनाभमहानाभौ दुन्दुनाभसुनाभको । ज्योतिष कृशनं चैव नैराश्य विमलावुभौ ॥६॥ योगन्धरहरिद्रोच दैत्यप्रशमनौ तथा। साचिाली धृतिर्माली वृत्तिमान रुचिरस्तथा ॥७॥ पितृसौमनसं चैव विधूतमकरावुभौ । करवीरकरं चैव धनधान्यौ च राघव ॥ ८ ॥ कामरूपं कामरुचिं मोहमावरण तथा : जुम्भकं सर्वनाभं च सन्तानवरणौ तथा ॥९॥ कृशाश्वतनयान राम भास्वरान् कामरूपिणः । प्रतीच्छ मम भद्रं ते पात्रभूतोऽसि राघव ॥१०॥ बाढमित्येव काकुत्स्थः प्रहृष्टेनान्तरात्मना ॥१॥ [जग्राह मन्त्रग्राम तेऽप्यु
पतस्थश्च राघवम् । ] दिव्यभास्वरदेहाश्च मूर्तिमन्तःसुखप्रदाः। केचिदङ्गारसदृशाः केचिदमोपमास्तथा ॥ १२॥ कारे । प्रहृष्टेनान्तरात्मना प्रतिजग्राहेतिशेषः ॥ ११॥ मन्त्रस्वीनारानन्तरं मन्त्रदेवतासाक्षात्कारं दर्शयति-दिव्यत्यादिश्लोकद्रयेन । दिव्याः श्वाध्याः भास्वराश्च देडा येषां ते तथा । मूर्तिमन्तः शरीरकाठिन्यवन्तः “मूर्तिः काठिन्यकाययोः" इत्यमरः । सुखप्रदाः आह्वादकाः । प्रहाः नम्राः। अनलि प्रायत्वात्तज्ज्ञानेच्छा । संहारो नाम-प्रयुक्तस्याखस्य मम्बविशेषेण पुनः स्वाधीनीकरणम् ॥ २॥ एवमिति । संहारमुद्दिश्य वाक्यं व्याजहार । तिमान धारणशक्ति मान ॥ ३॥ सत्यवन्त मित्यादि । साचिर्नालीत्यादि प्रथमान्तेषु यच्चयवाभ्याहारण ते प्रतीच्छेति योजनीयम् । मम मत्तः ।। ४-१०॥ बाढमिति । बाढमित्यत्री
१ महामुनिः । २ र संरंभमेव च । ३ लबालस्वाविमौ । । विनिद्री । ५ तथा । शुचिर्वादुमहाबादुनिलिविकचिस्तथा । ६ संधान । ७ भगाय । इति पाठान्नाम:
For Private And Personal Use Only
Page #304
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
टी.बा.की.
वा.रा.भ. पुटाः अनलिपुटयुक्ताः । अर्शआदित्वादच् । प्राञ्जलयः कृताञ्जलयः । मधुरभाषिणः मधुरभाषणशीलाः, केचित्पुरुषाः राममब्रुवन् ॥ १२ ॥ १३॥ ॥११॥ इम इति अर्द्धम् । स्मेत्यापः सलोपः । शाधि आज्ञापया "शाहो" इति शास्तेः शादेशः॥१४॥मानसा इति । यथेष्टं गम्यतामित्यन्वयः॥14
अथेति । ते पुरुषाः ॥ १६ ॥ स चेति । तान उपसंहारमन्त्रान् । श्लक्ष्णं व्यक्तम् ॥१७॥ किं न्विति श्लोकद्वयम् । इतः अस्मिन् प्रदेशे । कौतूहले
चन्द्रार्कसदृशाः केचित प्रबाञ्जलिपुटास्तथा। रामं प्राञ्जलयो भूत्वाब्रवन मधुरभाषिणः ॥१३॥ इमे स्म नरशार्दूल शाधि किं करवाम ते ॥१४॥मानसाः कार्यकालेपु साहाय्यं मे करिष्यथ । गम्यतामिति तानाह यथेष्टं रघुनन्दनः ॥ १५॥ अथ ते राममामन्थ्य कृत्वा चापि प्रदक्षिणम् । एवमस्त्विति काकुत्स्थमुक्त्वा जग्मुर्यथांगतम् ॥ १६ ॥ सच तान् राघवोज्ञात्वा विश्वामित्रं महामुनिम् । गच्छन्नेवाथमधुरं श्लक्ष्णं वचनमब्रवीत्॥१७॥किं न्वतन्मेघसङ्काशं पर्वतस्याविदूरतः। वृक्षषण्डमितो भाति परं कौतूहलं हि मे ॥ १८॥ दर्शनीयं मृगाकीर्ण मनोहरमतीव च । नाना प्रकारैः शकुनवल्गुनादैरलङ्कृतम् ॥१९॥ निस्मृताः स्म मुनिश्रेष्ठ कान्ताराद्रोमहर्षणात् ॥२०॥ अनया त्वव
गच्छामि देशस्य सुखवत्तया । सर्वे मे शंस भगवन कस्याश्रमपदं त्विदम् ॥२१॥ श्रोतुमिति शेषः ॥ १८ ॥ १९ ॥ निस्सृता इति । कान्तारात् ताटकावनात् । रोमहर्पणात् रोमाञ्चकरात, भयङ्करादिति यावत् । अर्द्धमेकम् । IN२० ॥ अनयेति । अनया देशस्य सुखवत्तया इमाश्रमपदमित्यवगच्छामि, कस्येति न जानामि, तत्सर्वं शंस, आदितःप्रभृति वदेत्यर्थः ॥२१॥
कार। प्रहष्टनान्तरात्मना, प्रत्यग्रहीदितिशेषः ॥ ११॥ दिव्यत्यादि श्लोकदयमेकं वाक्यम् । प्रद्धाञ्जलिपुटाः केचिदित्यनुषज्यते ॥ १२॥ १३॥ इम इति । शाधि आज्ञापय ॥ १४॥ गम्यताम, इदानीमिति शेषः ॥ १५ ॥ १६॥ स च नानिति । तान उपसंहारमन्वान ज्ञात्वा ॥ १७ ॥ मेघसङ्काशं कान्त्रिविड्याच वृक्षषण्डं वृक्षसमहम्, किं वनसम्बन्धि, उत आश्रमसम्बन्धीति प्रश्नः । कौतुहलं, श्रोतुमिति शेषः ॥१८-२० ।। अनयेत्यादि । अनया देशस्य सुखवतया इव
॥१.११॥
१वधागतम् । ततस्तु रामः काकुत्स्थ: शासनाइह्मवादिनः । लक्ष्मणाय च तान मान वराम्बान रघुनन्दनः । संहारान स च संहाटः श्रीमांस्तस्मै न्यवेदयत् ।। इत्यधिकः ।
For Private And Personal Use Only
Page #305
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
सम्प्राप्ता इत्यादिश्लोकद्वयम् । ते पूर्वोक्ताः। तव यज्ञस्य विनाय यत्राश्रमपदे सम्प्राप्ताः सा च तव याज्ञिकी क्रिया यत्र रक्षितव्या राक्षसाश्च वध्याः। तस्याश्रमस्य को देशः॥२२॥२३॥ एतदित्यर्धम् ॥२४॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमनीराख्याने बालकाण्डव्याख्याने अष्टाविंशःसर्गः ॥२८॥ अथ सिद्धाश्रमस्य नित्यं भगवत्सन्निधिमत्त्वेन दिव्यदेशत्वं तत्सन्निधाने पूर्वेषां सिद्धतपस्कत्वं भगवद्देशस्यैव वस्तव्यत्व
सम्प्राप्ता यत्र ते पापा ब्रह्माना दुष्टचारिणः । तव यज्ञस्य विनाय दुरात्मानो महामते ॥२२॥ भगवंस्तस्य को देशः सा यत्र तव याज्ञिकी। रक्षितव्या क्रिया ब्रह्मन् मम वध्याश्च राक्षसाः॥२३॥ एतत्सर्व मुनिश्रेष्ठ श्रोतुमिच्छाम्यहं प्रभो ॥२४॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टाविंशः सर्गः ॥२८॥ अथ तस्याप्रमेयस्य तदनं परिपृच्छतः । विश्वामित्रो महातेजा व्याख्यातुमुपचक्रमे ॥ 1 ॥ इह राम महाबाहो विष्णुर्देववरः प्रभुः। वर्षाणि सुबहून्येव तथा युगशतानि च । तपश्चरणयोगार्थमुवास सुमहातपाः ॥२॥ एष पूर्वा
श्रमो राम वामनस्य महात्मनः । सिद्धाश्रम इति ख्यातः सिद्धो ह्यत्र महातपाः ॥३॥ मित्येतत्प्रतिपादनमुखेन स्थाण्वाश्रमाद्वैलक्षण्यं दर्शयत्येकोनत्रिंशे-अर्थत्यादि । अप्रमेयस्य अचिन्त्यवैभवस्य, मानुषभावनया पूर्ववृत्तमज्ञातमिव पृच्छत इत्यर्थः । चतुर्थ्यथें षष्ठी ॥१॥ इहेति सार्द्धश्लोकः। तपश्चरणयोगार्थ तपश्चरणफलसिद्धयर्थम् । यद्वा तपश्चरणं च योगश्च तदुभयार्थम् । केचि दिह इहशब्दद्वयं पठन्ति । तदा इह वने तत्रापि इह प्रदेश इत्यर्थः॥२॥ एष इति । वामनस्य वामनरूपेणावतरिष्यतः। पूर्व विष्णुत्वेन रूपेणेह तप माश्रमपदमित्यवगच्छामि । कस्येदं सर्व शंसेत्यन्वयः ॥ २१ ॥ संप्राप्ता इत्यादि । यत्राश्रमपदे तब यज्ञस्य विनाय राक्षसाः संप्राप्ता भवन्ति, सा च याज्ञिकी क्रिया यत्र रक्षितव्या राक्षसाश्च वध्या यत्र तस्याश्रमस्य को देशः, किं स्थानं सर्व मे शंसेति पूर्वेणान्वयः ॥२२-२४॥ इति श्रीमहेश्वरतीर्थकृतायां श्रीरामायणतत्त्वदीपिका ख्यायो बालकाण्डव्याख्यायाम् अष्टाविंशः सर्गः॥२८॥ अथ तस्येत्यादि । तस्य रामस्य परिपृच्छतो वचनं श्रुत्वेति शेषः । व्याख्यातुम् उत्तरमिति शेषः ॥१॥ इहेनि।
मुनिभाव-इहेति सालोकद्वयम् । इह तपःसाधरणार्थम् इहोबासेति इहशब्दद्वयस्य निर्वाहः । विष्णुः कारणविष्णुः । बहुयुगशतानि इह बने । तपश्वरणं नाम तपोऽनुष्ठानम, योगो नाम अष्टाङ्गयोगः, उभयोरपि इहैव सिद्धपर्थमुवासेति शब्दयस्य निर्वाहः । भादराद्विरुक्तिर्वा । इह स्थितः विष्णुः तपः कृत्वा वामनरूपमास्थाय बलिं जिला इन्द्राय लोकान् दम्या इह सिदि सर्वकार्यसिद्धि प्राप्तः, अत एवं
७
For Private And Personal Use Only
Page #306
--------------------------------------------------------------------------
________________
Shri Mahave Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyanmand
चा.रा.भ. ५११२॥
टी.बा.काँ. स. २९
श्वचार, पश्चाद्वामनरूपेणापीति तस्याश्रमस्यातिशयो दर्शितः। विष्णोरत्र तपश्चरणं लोके तपसः प्रवर्त्तनाय, बदरिकाश्रम इव नारायणस्य । सिद्धा श्रमत्वं निर्वक्ति सिद्ध इति । महातपाः काश्यपः अत्र हि यस्मात् सिद्धः तपःफलं प्राप्तः तस्मादेष सिद्धाश्रमो नाम ।।३।। एतस्मिन्निति साईश्लोकः एतस्मिन्काले विष्णोस्तपश्चरणकाले। विरोचनः प्रहादसुतः, तस्यापत्यं वैरोचनिः। समरुद्गणान् सवायुगणान् । कारयामास मन्त्रिभिरिति शेषः । तद्रा ज्यम् इन्द्रराज्यम् ॥४॥ बलेरिति । भावलक्षणे षष्ठी । बलौ यजमाने यागं कुर्वाणे। साग्निपुरोगमाः पुरोगमेनामिना सहिताः, अग्निमुखत्वाद्देवानाम् । स्वय
एतस्मिन्नेव काले तु राजा वैरोचनिर्बलिः । निर्जित्य दैवतगणान् सेन्द्रांश्च समरुद्गणान् । कारयामास तद्राज्य त्रिषु लोकेषु विद्युतः॥४॥ बलेस्तु यजमानस्य देवाः सानिपुरोगमाः। समागम्य स्वयं चैव विष्णुमूचुरिहाश्रमे ॥५॥ बलिवरोचनिर्विष्णो यजते यज्ञमुत्तमम् । असमाप्ते ऋतौ तस्मिन् स्वकार्यमभिपद्यताम् ॥६॥ ये चैनमभि वर्तन्ते याचितार इतस्ततः । यच्च यत्र यथावच्च सर्व तेभ्यः प्रयच्छति ॥ ७॥ मेव समागम्य इहाश्रमे तपश्चरन्तं विष्णुमूचुः॥५॥ बलिरिति । यज्ञं यजते यज्ञं करोतीत्यर्थः । ओदनपाकं पचतीतिवत् । असमाप्त इति, समाप्तश्चेत् न स जेतुं शक्य इत्यर्थः। स्वकार्य देवकार्यम्, आश्रितकार्यस्य स्वकार्यत्वात्तथोच्यते। अभिपद्यताम् अभितः कात्स्न्येन सम्पाद्यताम् ।।६॥ ननु कथमसुरस्य यज्ञानुष्ठानम् ! “यस्यै देवतायै हविहीतं स्यात्तां ध्यायेद्वपदकरिष्यन् साक्षादेव तद्देवतां प्रीणाति" इतिश्रुतेः । ततद्देवध्यानपूर्वकं तत्तन्मन्त्रेण तत्त। इह वने तपश्चरणाय तपश्चरणार्थम् इह प्रदेशे उवासेति इहशब्दद्वयस्य निर्वाहः ॥२॥३॥ पतस्मिन्निति । समरूणान आवहप्रवहादिवायुगणसहितान् । कारयामास कृतवान ॥ ४॥ बलेरिनि । यजमानस्य यज्ञं कुर्वाणस्य । अग्निपुरोगमाः पुरोगमेनाग्निना सहिताः ॥५॥ बलिरिति । स्वकार्य देवकार्यम् ॥ ६॥ ये सिद्धाश्रमः । “ एष पूर्वाश्रमो राम बामनस्य महात्मनः । सिद्धाश्रम इति रूपातसिद्धो पत्र महाताः ॥ " इत्युक्तन् वामनाचमः । कथमिति चेत् , इहस्थो विष्णुरेव बामनोऽभवत, विष्णुवामनयोरभेदात् वामनाश्रम इत्युक्तम् । पूर्वाश्रम इत्यत्र बामनस्य पूर्वाश्रमः, विष्णुरूपेण स्वितस्याश्रम इत्यर्थः । यहा इह बने विष्णुः साक्षाद्विष्णुदेव, इह-दह बसत! तपसः चरणम् अनुष्ठानं येषां ते तपश्चरणाः, तेषां योगसिद्धयर्थम् अष्टाङ्गयोग सिद्धयर्थमुवास, अतएव पूर्वम् ऋषयः विष्णुमन्निधानादतोः मिदाः, अनन्तरमिरम्थो विष्णुः वामनरूपमास्थाय गतः, अनन्तरं विशो जातः, पुनरपि तदागमनात् महातपाः कश्यपः पूर्ववत् सिद्धोऽभवत् तस्मात् मिद्धाश्रम इति ॥२॥३॥
१ विभुतः । यज्ञ चकार मतिमानसुरेन्द्रो महाबालिः । इत्यधिकः । २ असमानतते । इति पाठान्तरम् ।
For Private And Personal Use Only
Page #307
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
डुद्देशेन तत्तद्धविःप्रदानस्य यागत्वात्तस्य च देवशत्रोरयोगात् । नच चतुर्थ्यन्तःशब्दो देवतेतिवाच्यम् । अचेतनप्रीणनासम्भवात् तत्प्रीतिमूलफला सिद्धेश्वः अत एव केवला कियैव फलदेति प्रत्युक्तम् । अतोऽर्थवादाद्यनुरोधेन शब्दक्रियातिरिक्ता सचेतना वज्रहस्तत्वादिविशिष्टविग्रहवती देवता । नच विग्रहवत्त्वे युगपदनेकयागसन्निधानासम्भवः । दिव्यशक्तिमत्त्वेन नानाशरीरपरिग्रहसम्भवेन तेषां सर्वयागसान्निध्यस्य सुलभत्वात् । तस्मान्न देवता | वैरिणो यागसम्भव इति । उच्यते-नाथं बलिना क्रियमाणो यागः इन्द्रादिदेवताराध्यकः, येनोक्तदोषः स्यात् । किन्तु भगवदाराधनभूतः कश्विद्याग विशेषः । तस्य विष्णुभक्तत्वेन प्रसिद्धत्वात् । तर्हि भक्तयज्ञविनं विष्णुः कथं कुर्यात् ? स्वभक्तस्यापि स्वभक्तविरोधित्वं भगवतोऽसह्यम् । ततः पुत्रान्तर
सत्वं सुरहितार्थाय मायायोगमुपागतः । वामनत्वं गतो विष्णो कुरु कल्याणमुत्तमम् ॥ ८ ॥ एतस्मिन्नन्तरे राम कश्यपोऽग्निसमप्रभः । अदित्या सहितो राम दीप्यमान इवौजसा ॥ ९ ॥ देवीसहायो भगवान् दिव्यं वर्षसहस्रकम् । व्रतं समाप्य वरदं तुष्टाव मधुसूदनम् ॥ १० ॥
Acharya Shri Kalassagarsuri Gyanmandir
विरोधिपुत्रशिक्षणवत् स्वाश्रितदेवविरोधिशिक्षणं युक्तमेव । अतएवोक्तम्- “ मम मद्भक्तभक्तेषु प्रीतिरभ्यधिका भवेत् " इति । तहि तस्य धार्मिकस्य कथं निग्रहः स्यात्तत्राह ये चेत्यादिश्लोकद्वयेन । ये यत्र वस्तुवाहनादिषु यद्वस्तु याचितारः याचिष्यमाणाः सन्तः । इतस्ततः देशादेशमभिवर्तन्ते तत्सर्व तेभ्यः यथावत्सत्कारपूर्वकं प्रयच्छति ॥ ७ ॥ स इति । माया विष्णुत्वाच्छादिका शक्तिः, तस्या योगं सम्बन्धमुपागतः । वामनत्वं वामनरूपत्वं गतः । कल्याणम् अस्मत्कार्य कुरु । तस्मिन्नौदार्याख्यो महागुणो वर्तते, तेन त्वं वामनवेषो भूत्वा याच्यापदेशेन तद्राज्यमपहृस्य देहीतिभावः ॥८ ॥ एतस्मिन्निति श्लोकद्वयम् । एतस्मिन्नन्तरे देवप्रार्थनावसरे । कश्यपः अदित्या सहितो व्रतं समाप्य विष्णुदेशेन कृतं व्रतं समाप्य । वरदं वरदानाय सन्नि ॐ हितं विष्णुं देवीसहायः सन् तुष्टाव । अत्र रामपदद्वयं रूढया योगेन च निर्वाह्यम् । व्रतानुष्ठानकाले वरकाले च देवीसाहित्यद्योतनाय द्विःप्रयोगो देव्याः । अयमत्र क्रमः - "सोऽकामयत बहुस्यां प्रजायेयेति । स तपोऽतप्यत" इत्युक्तरीत्या विष्णुर्जगद्रक्षणचिन्तापरोऽत्र देशे चिरमदृश्य उवास । तद्विदित्वा तमेव पुत्रं लब्धुकामः कश्यपो देव्या सह दिव्यवर्षसहस्रनिर्वर्त्य विष्ण्वाराधनरूपं किञ्चिद्रतमनुष्ठाय तदन्ते वरदानाय दृश्यमानं विष्णुं तुष्टाव । तस्मिन्ने चेत्यादि । इतस्ततः आगताः यत्र यागे यच्च यद्वस्तु यथावत यावञ्च याचितारः याचिप्यमाणाः, एवमभिवर्तन्तेभ्यस्तत्सर्वं नव यथावञ्च प्रयच्छतीत्यर्थः ॥७॥ ८ ॥ एतस्मि
For Private And Personal Use Only
Page #308
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.ग.भू.
वावसरे देवाश्चागताः प्रार्थितवन्त इति ॥९॥१०॥ तपोमयमिति । तपोमयं तपःप्रचुरम्, प्राचुर्य चाराध्यत्वेन । तपसाराध्यमित्यर्थः । तपोराशिं तपो टी.वा.का. राशिस्वरूपम् । तपःफलदमिति यावत् । तपोमूर्ति ज्ञानस्वरूपं “तप आलोचने" इतिधातोरसुन्प्रत्ययः । तपात्मकं तपःस्वभावम्, ज्ञानगुणकामिन
स. २९ त्यर्थः । उक्तादातोः 'घनर्थे कविधानम्'इति कः। पुरुषोत्तमं बद्धमुक्तोभयावस्थाजीवादिलक्षणम्, त्वां सुतप्तेन अनन्यप्रयोजनतयानुष्ठितेन तपसा आरा धनेन । पश्यामि साक्षात्करोमि । सर्वकर्मसमाराध्यं सर्वकर्मफलप्रदं ज्ञानस्वरूपत्वेन समस्तहेयप्रत्यनीकज्ञानानन्दाद्यपरिमितगुणवत्त्वेन च सर्वस्माद
तपोमयं तपोराशिं तपोमूर्ति तपात्मकम् । तपसा त्वां सुतप्तेन पश्यामि पुरुषोत्तमम् ॥११॥शरीरे तव पश्यामि जगत्सर्वमिदं प्रभो। त्वमनादिरनिर्देश्यस्त्वामहं शरणं गतः ॥१२॥ तमुवाच हरिःप्रीतः कश्यपं धूतकल्मषम् । वरं वरय भद्रं ते वराहोऽसि मतो मम ॥ १३॥ तच्छ्रुत्वा वचनं तस्य मारीचः कश्यपोऽब्रवीत् ॥ १४॥ अदित्या
देवतानां च मम चैवानुयाचतः । वरं वरद सुप्रीतो दातुमर्हसि सुव्रत ॥ १५॥ विलक्षणं त्वां साक्षात्करोमि । एतदेव मे परमप्रयोजनमित्यर्थः ॥११॥ शरीर इति । इदं चेतनानेतनात्मकं सर्वजगत्। तव शरीरेऽस्मिन् पश्यामि । एवंनु गीतम्-"पश्यामि देवांस्तव देव देहे सास्तथा भूतविशेषसान् । ब्रह्माणमीशं कमलासनस्थमृषीश्च सर्वानुरगांश्च दिव्यान्॥” इति । यदा "जगत्सवे शरीरम्" इत्युक्तत्वात् शरीरतया पश्यामीत्यर्थः । त्वमनादिः उत्पत्तिरहितः। अनिर्देश्यः एतावानिति परिच्छेत्तुमशक्य इत्यर्थः। अतस्त्वामहं शरणं । रक्षितारं गतः ॥ १२॥ तमिति स्पष्टम् ॥ १३॥ तच्छुत्वेत्यर्द्धम् । मारीचःमरीचिपुत्रः॥ १४ ॥ अदित्या इति । अदित्या याचमानायाः । देवतानां निति । अदित्या ४ सहितो व्रतं समाप्य देव्या तयैव सहितस्तुष्टावेत्यन्वयः ॥९॥ १० ॥ तप इति । तपोमयं तपःप्रचुरम् । तप आत्मकं तपस्स्वभावम् ॥ ११ ॥ शरीर इति । पश्यामि साक्षात्करोमि । अनिदेश्यः इदं त्वया निर्देष्टुमशक्य इत्यर्थः ॥ १२ ॥ वरम् अभीष्टम् । वराहः दिव्यवर्षसहस्रतपसा वरदानयोग्यः ॥१३॥ तदिति । मारीचः मरीचिपुत्रः ॥ १४ ॥ अदित्या इति । अनुयाचत इत्यस्य इतरयोरपि लिङ्गवचनम्यत्ययेन सम्बन्धः ॥ १५ ॥
मुनि-पदा सः हित इतिच्छेदः । अदित्याः हितः सः तुष्टावेत्यन्वयः ॥ ९॥१०॥ तपोमयमिति । तपोमयं ज्ञानप्रचुर, तपोराशि तेजोराशिम् । " तपो वीर्यमहाशीर्षज्ञानतेजस्म कीर्त्यते" हलायुधः । तपोमर्तिम् ज्ञानशरीरन् । तपात्मकं ज्ञानस्वरूपम् । छान्दसः सलोपः । एवंविधं पुरुषोत्तम वा सुतमेन साङ्गमनुष्ठितेन तपसा पश्यामीत्यर्थः ॥ ११ ॥
For Private And Personal Use Only
Page #309
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
याचमानानामित्यूगम् ॥ १५॥ पुत्रत्वमित्यादिसाईशोक एकान्वयः॥ १६॥ देशेप्यनुग्रहः क्रियतामित्याह-अयमिति । ते प्रसादात् कर्मणि मत्तपसि सिद्धे सति । त्वयि मे पुत्रत्वं प्राप्त इत्यर्थः । अयं सिद्धाश्रमो नाम भविष्यति तस्मादित आश्रमादुत्तिष्ठ, अवतारायेतिशेषः ॥ १७॥ अथेति । स्पष्टम्॥१८॥ त्रीनिति श्लोकद्वयमेकान्वयम् ।क्रमान पदविक्षेपान् । भिक्षित्वायाचित्वा । प्रतिगृह्य, मानं द्यति खण्डयतीति मानदः, निरभिमानो भिक्षित्वे त्यर्थः । लोकांक्रमणे हेतुःलोकात्मेति । वामनरूपेण याचित्वा सर्वलोकव्यापिशरीरेण क्रान्त्वेत्यर्थः। नियम्य वध्वा । त्रैलोक्यस्यापि पदयकान्तत्वेन
पुत्रत्वं गच्छ भगवन्नदित्यामम चानघ। भ्राता भव यवीयांस्त्वं शक्रस्यासुरसूदन । शोकार्तानां तु देवानां साहाय्यं कर्तुमर्हसि ॥ १६॥ अयं सिद्धाश्रमो नाम प्रसादात्ते भविष्यति। सिद्ध कर्मणि देवेश उत्तिष्ट भगवन्नितः ॥१७॥ अथ विष्णुर्महातेजा अदित्यां समजायत । वामनं रूपमास्थाय वैरोचनिमुपागमत् ॥ १८॥ त्रीन क्रमानथ भिक्षित्वा प्रतिगृह्य च मानदः । आक्रम्य लोकाँल्लोकात्मा सर्वलोकहिते रतः ॥ १९॥ महेन्द्राय पुनःप्रादान्नियम्य बलिमोजसा। त्रैलोक्यं समहातेजाश्चके शक्रवशं पुनः॥२०॥ तेनैष पूर्वमाकान्त आश्रमः श्रमनाशनः । मया तु भत्त्या तस्यैष वामनस्योपभुज्यते ॥२१॥ एतमाश्रममायान्ति राक्षसा विघ्नकारिणः । अत्रैव पुरुषव्याघ्र हन्तव्या दुष्टचारिणः ॥२२॥ अद्य गच्छामहे राम सिद्धाश्रममनुत्तमम् । तदाश्रमपदं तात तवाप्येतद्यथा मम
॥ २३॥ प्रविशन्नाश्रमपदं व्यरोचत महामुनिः। शशीव गतनीहारः पुनर्वसुसमन्वितः ॥२४॥ तृतीयपदालाभात्तदर्थ बध्वेत्यर्थः॥ १९॥२०॥ प्रकृतमुपसंहरति-तेनेति । तेन वामनेन । श्रमनाशनः संसारश्रमनिवर्तकः। सन्निहितं स्थाण्वाश्रम विहाय भवान् किमर्थमत्र स्थित इत्यत्राह-मया विति । मया तु देवतान्तरेषु परत्वबुद्धिरहितेन । भक्त्या विष्णुभक्त्या। तस्य वामनस्य । एप आश्रमः उपभुज्यते आश्रीयते, वामनस्येयं भूमिरिति केवलं तामेवाजिघन्वत इत्यर्था२३॥एतमिति स्पष्टम्॥२२॥अद्येति । गच्छामहे गच्छामः। तातेत्युपलालने। तदेतदाश्रमपदं यथा मम तथा तव । स्वमितिशेषः ॥२३॥ प्रविशन्निति । गतनीहारः गतहिमः। पुनर्वसुभ्यां समन्वित इति रामलक्ष्मणसाम्यापेक्षया॥२४॥ सायाच्यमानमभीष्टं निरूपयति-पुत्रत्वामेत्यादि। साहाय्यवलिच्छलनात्मकम्॥१६॥ अयमिति। सिद्धे कर्मणीति पर्वणान्वयः। इतः अस्मिन कायें। उत्तिष्ठ यतस्व॥१७॥१८॥ माका त्रिभिः पदेः सर्वात लोकान व्याप्य। नियम्य बद्धा। त्रैलोक्यमित्यादि। यश्चकेतन वामनेन तस्मतम्मिनबामने भनया उपभुज्यते ॥१९-२१॥द्विनीयप्रश्नम्यो
For Private And Personal Use Only
Page #310
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyanmandir
॥११४॥
तमिति । उत्पत्योत्पत्येति प्रीत्यतिशयोक्तिः, आगत्यागन्येत्यर्थः । अनेन निरन्तरं तदागमनोत्तया मुनिबहुत्वमुच्यते ॥२५॥ यथाहमिति । यथाई मुनि.टी.चा.का. योग्यतामनतिकम्य ॥२६॥ मुहूर्तमिति । मुहूर्तम् अल्पकालं, विश्रान्ताविवेति मनुष्यभावनोच्यते ॥ २७ ॥ अयेवेति । अद्यैव प्रवंशदिन एव । अयं ।। सिद्धाश्रमः सिद्धः स्यात् । त्वद्यज्ञसिद्धया अन्वर्षसिद्धसंज्ञोऽस्तु, सत्यमस्तु वचस्तव । " अत्रैव पुरुषव्याघ्र हन्तव्या दुष्टचारिणः" इति वच इत्यर्थः।।
तं दृष्ट्वा मुनयः सर्वे सिद्धाश्रमनिवासिनः। उत्पत्योत्पत्य सहसा विश्वामित्रमपूजयन् ॥ २५ ॥ यथाई चक्रिरे पूजां विश्वामित्राय धीमते । तथैव राजपुत्राभ्यामकुर्वन्नतिथिक्रियाम् ॥ २६ ॥ मुहूर्तमिव विश्रान्तौ राजपुत्रा वरिन्दमौ । प्राञ्जली मुनिशार्दूलमूचतू रघुनन्दनौ ॥ २७ ॥ अद्यैव दीक्षां प्रविश भद्रं ते मुनिपुङ्गव । सिद्धाश्रमोऽयं सिद्धः स्यात् सत्यमस्तु वचस्तव ॥ २८॥ एवमुक्तो महातेजा विश्वामित्रो महामुनिः। प्रविवेश ततो दीक्षा नियतो नियतेन्द्रियः ॥ २९॥ कुमारावपि तां रात्रिमुषित्वा सुसमाहितौ । प्रभातकाले चोत्थाय पूर्वी सन्ध्यामुपास्य च ॥३०॥ स्पृष्टोदको शुची जप्यं समाप्य नियमेन च । हुताग्निहोत्रमासीनं विश्वामित्रमवन्दताम् ॥ ३१ ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनत्रिंशः सर्गः ॥२९॥ राक्षसान सर्वथा इनिष्य इतिभावः ॥२८॥ एवमिति । नियतः निगृहीतान्तःकरणः॥२९॥ कुमाराविति श्लोकद्रयम् । स्पृष्टोदको दत्तायो । नियमेन जप्यं समाप्य । अनहोत्रं होमः ओपासनहोमः। दीक्षामध्ये 'नाग्निहोत्रं न दर्शपूर्णमासाभ्यां यजत इति' इत्यग्निहोत्रस्य निषिद्धत्वात् मानसमनिहोत्र मित्येके ॥३०॥३१॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमनीराख्यानेबालकाण्डव्याख्याने एकोनत्रिंशः सर्गः ॥२९॥ सरमाह-पतमिति ॥ २२ ॥ अनुत्तमं सर्वोत्कृष्ट । तदेतदाश्रमपदं यथा मम स्वभूतं नथा नवापि, विष्ण्ववतारत्वादिति गढोऽभिप्रायः ॥ २३-२७ ॥ अद्यैवेति । दीक्षा ॥११४॥ प्रविश स्वीकुरु । सिद्धः अन्यर्थः ॥ २८ ॥ २९ ॥ कुमाराविति । कुमाराविव स्कन्दविशाखाविव ॥ ३० ॥ ३१ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायण तत्त्वदीपिकाख्यायर्या बालकाण्डव्याख्यायाम् एकोनत्रिंशः सर्गः ॥ २९॥
For Private And Personal Use Only
Page #311
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsurl Gyanmandir
सुबाहुमारीचप्रभृतिदुष्टनिग्रहस्त्रिंशे-अथ तावित्यादि । देशकालज्ञाविति हेतुगर्भम् । देशकालज्ञत्वादुचिते देशे उचित काले चावृताम् ॥१॥ भगवनिति।। संरक्षणीयो निवारणीयो।धातूनामनेकार्थत्वात् विपरीतलक्षणा वा । यद्वा इष्टप्राप्तिरनिष्टनिवृत्तिश्च रक्षणम् । अत्र अनिष्टनिवृत्तिः-तन्क्षणं स कालः। नातिवर्तेत अज्ञातो नातिकामेत् ॥२॥एवमिति । युयुत्सया योद्धुमिच्छया। प्रशशंसुःप्रोचुः॥३॥ अद्येति । रक्षतमिति लोण्मध्यमपुरुषद्विवचनम् । एतदिनमारभ्य पड़ावपर्यन्तं मुनिमानित्वं गमिष्यति, अतो वयं वदाम इत्यर्थः ॥ ४॥ ताविति। पडहोरात्रं षण्णामहोरात्राणां समाहारः पडहोरात्रम्
अथ तौ देशकालज्ञौ राजपुत्रावरिन्दमौ । देशे काले च वाक्यज्ञावब्रूता कौशिकं वचः ॥ ॥ भगवन् श्रोतु मिच्छावो यस्मिन् काले निशाचरौ। संरक्षणीयौ तौ ब्रह्मन्नातिवर्तेत तत्क्षणम् ॥२॥ एवं ब्रुवाणी काकुत्स्थौ त्वरमाणौ युयुत्सया। सर्वे ते मुनयः प्रीताः प्रशशंसुर्नृपात्मजौ ॥३॥ अद्यप्रभृति षड्रात्रं रक्षतं राघवौ युवाम् । दीक्षां गतो ह्येष मुनिर्मोनित्वं च गमिष्यति ॥४॥ तौ च तद्वचनं श्रुत्वा राजपुत्रौ यशस्विनौ । अनिद्रौ षडहोरात्रं तपोवनमर क्षताम् ॥५॥ उपासाञ्चक्रतुर्वीरौ यत्तौ परमधन्विनौ । ररक्षतुर्मुनिवरं विश्वामित्रमरिन्दमौ ॥ ६॥ अथ काले गते तस्मिन् षष्ठेऽहनि समागते । सौमित्रिमब्रवीद्रामो यत्तो भव समाहितः ॥७॥रामस्यैवं अवाणस्य त्वरितस्य युयु
त्सया। प्रजज्वाल ततो वेदिस्सोपाध्यायपुरोहिता ॥८॥ तत् ॥५॥ उपासाञ्चकतुरिति । उपासाञ्चक्रतुः ऊपतुः। यत्ती सनद्धौ । परमं धनुर्ययोस्तो परमधन्विनौ । ब्रीह्यादित्वादिनिः॥६॥ अथेति । काले पञ्च दिनात्मके गते । तस्मिन् प्रधाने अहनि सुत्यादिने। समाहितः एकाग्रचित्तः। अत्राद्यप्रभृति पात्रमित्युक्त्या पूर्वसर्गे तत्पूर्वदिने दीक्षाप्रवेशात्त्या च सप्त रात्रनिर्वर्त्यः सत्रविशेषोऽयमिति गम्यते ॥७॥ रामस्येति । वेदिप्रज्वलनमुत्पातो राक्षसागमसूचकः । उपाध्यायः विश्वामित्रः। पुरोहिता ऋत्विजः॥८॥ अथेति । कोशिकं वचोऽब्रूतामित्यन्वयः॥१॥ भगवन्निति । संरक्षणीयो निवारणीयो । तत्क्षणं स कालः नातिवतंत अजाननो नानिकामन ॥ ॥ एवमिनि । प्रशशंसुः प्रोचुः । एवं विश्वामित्रे पृष्टे दीक्षया तस्य मौनित्वाहषय उचुरित्यर्थः ॥ ३॥ अद्येति । अद्यापि दीक्षितत्वात मौन्येव. अतःपरमपि पड़ावपर्यन्तं मौनित्वं । प्राप्यतीत्यर्थः ॥ ४॥५॥ उपासांचक्रतुः उपतुः। परस्मैपदमार्षम् । यत्ती सत्रद्धौ ॥क्षा अथेति । तस्मिनहनि प्रधानकर्मसम्बन्धिनि ॥ ॥ रामम्येन्यादि । अब
विषम-उपाध्यायो ब्रह्मा । पुरोहित उपद्रष्टा । इस्मृत्तिान्तराणाम युपलक्षणम् ॥ ८ ॥
For Private And Personal Use Only
Page #312
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
टी.बा.क
वा.रा.भू. ॥११५॥
एतद्विवृणोति-सद:ति। चमसं नाम पानपात्रम्।बुक् होमपात्रम् ।उच्चयः समूहः। कुसुमोच्चयोऽलङ्कारार्थः॥९॥ मन्त्रवदिति । ननु रक्षोप्रमन्त्रजपे क्रियमाणे कथं राक्षसागमनप्रसक्तिः ? न कथंचित्, किन्तु दूरत एवाकाशे मेघवद्रुधिरं ववर्षः। तदिदमाह आकाश इति । भयानका भयङ्करः॥१०॥ आवायेति । प्रावृषि वर्षाकाले निर्गतो मेघो यथातथाभ्यधावताम् ॥ ११॥ मारीच इति । भीमसङ्काशाः भयंकराः ॥ १२ ॥ सेति । अभिद्रुतः अभि सदर्भचमसनुका ससमित्कुसुमोच्चया। विश्वामित्रेण सहिता वेदिर्जज्वाल सविजा ॥९॥ मन्त्रवच्च यथान्यायं यज्ञो ऽसौसम्प्रवर्तते। आकाशे च महान शब्दः प्रादुरासीद्भयानकः ॥१०॥आवार्य गगनं मेघो यथा प्रावृषि निर्गतः। तथा मायां विकुर्वाणी राक्षसावभ्यधावताम् ॥११॥ मारीचश्च सुबाहुश्च तयोरनुचराश्च ये । आगम्य भीमसङ्काशा रुधिरोघमवासृजन ॥ १२॥ सा तेन रुधिरौघेण वेदिर्जवाल मण्डिता । सहसाऽभिद्रुतो रामस्तानपश्यत्ततो दिवि ॥ १३॥ तावापतन्ती सहसा दृष्ट्वा राजीवलोचनः।लक्ष्मणं त्वभिसम्प्रेक्ष्य रामो वचनमब्रवीत् ॥ १४॥ पश्य लक्ष्मण दुर्वृत्तान् राक्षसान पिशिताशनान्।मानवास्त्रसमाधूताननिलेन यथा घनान् ॥ १५॥ मानवं परमोदारमत्रं
परमभास्वरम् । चिक्षेप परमक्रुद्धो मारीचोरसि राघवः ॥१६॥ मुखं धावन् ॥ १३॥ ताविति स्वष्टम् ॥ १४॥ पश्यति । पिशिताशनान् मांसभक्षकान् । एतद्विधूननार्थ मानवाचे प्रयोक्ष्य इति भावः॥१५॥ मानव मिति । अत्रादावित्युक्त्वेत्युपस्कार्यम् । ननु सर्वराक्षसेष्वस्त्रप्रयोगं प्रतिज्ञाय मारीचोरसि तत्प्रयोगः कथमिति चेन्नः पूर्वश्लोके राक्षसशब्दस्य मारीचमात्र वैदिप्रज्वलनं राक्षसागमनसूचक उत्पातः । उपाध्यायो विश्वामित्रः पुरोहिता ऋत्विजः । एतच उत्तरश्लोकेन विस्त्रियते ॥ ८॥९॥ मन्त्रवदिति । समुत्पन्ने उत्पाते रामो रक्षतीति विश्वासात यज्ञोऽयं संप्रवर्तत इति सम्बन्धः ॥ १०॥ आवार्येति । मेघो मेघध्वनिः । कार्ये कारणोपचारः॥११॥ मारीच इति । अवासृजन ववषुः ॥१२॥ सेति । मण्डिता चिह्निता । अभिद्रुतः अभितः शाला प्रधावन् । तत्रादृष्ट्वा ततो दिवि तानपश्यत् ॥१शाआपतन्तो स्वसंमुखमागच्छन्तौ ॥१४-१६ ॥
१ मण्डिता । दृष्ट्वा बेदि तथाभूतां सानुशः क्रोधसंयुतः । २ पनान् । करिष्यामि न सन्देहो नोत्सहे हन्तुमर्मादृशान् । इत्युक्त्वा वचनं रामधापे सन्धाय वेगवान । मानव । इति पाठान्तरम् ।
॥११॥
For Private And Personal Use Only
Page #313
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
परत्वात् ॥१६॥ स इति । सागरसंपूवे समुद्रपूरे। अब गायत्रीद्वितीयाक्षरं सः ॥ १७॥ विचेतनमिति । शीतेषुशन्दोऽवयववृत्त्या मानवाने वर्तते । दृश्य दृष्ट्वा । मारीचस्य प्राणरक्षणं भाविकार्यान्तरसाधनाय ॥ १८॥ इमानिति । वधप्रयोजकानि निर्पणत्वादीनि ॥ १९ ॥ संगृह्येति । अद्भुतं यथातथा
स तेन परमात्रेण मानवेन समाहतः। सम्पूर्ण योजनशतं क्षिप्तः सागरसम्प्लवे ॥ १७॥ विचेतनं विघूर्णन्तं शीतेषु बलताडितम् । निरस्तं दृश्य मारीचं रामो लक्ष्मणमब्रवीत् ॥ १८॥ इमानपिवधिष्यामि निघृणान दुष्टचारिणः । राक्षसान पापकर्मस्थान यज्ञन्नान रुधिराशनान् ॥ १९॥ संगृह्यास्त्रं ततो रामो दिव्यमानेयमद्धतम् । सुबाहूरसि चिक्षेप स विद्धःप्रापतद्भुवि ॥२०॥ शेषान वायव्यमादाय निजघान महायशाः।राघवः परमोदारो मुनीनां मुद मावहन् ॥२१॥ स हत्वा राक्षसान सवान् यज्ञनान रघुनन्दनः। ऋषिभिः पूजितस्तत्र यथेन्द्रो विजये पुरा ॥२२॥ अथ यज्ञे समाप्ते तु विश्वामित्रो महामुनिः। निरीतिका दिशो दृष्ट्वा काकुत्स्थमिदमब्रवीत् ॥ २३ ॥ कृतार्थोऽस्मि
महाबाहो कृतंगुरुवचस्त्वया। सिद्धाश्रममिदं सत्यं कृतं राम महायशः॥२४॥ इत्यारे श्री. बा. त्रिंशः सर्गः॥३०॥ चिक्षेप॥२०॥ शेषानिति । निजघान हिंसितवान् ॥२१॥ स इति । पुरा विजये असुरविजये ॥२२॥ अथेति । निरीतिकाः निर्वाधाः ॥ २३ ॥ कृतार्थ इति । गुरुवचः पितृवचः ॥२४॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने त्रिंशः सर्गः ॥ ३० ॥ गायत्र्याः स इति द्वितीयाक्षरम् । स तेनेत्यस्य श्लोकस्यादिमाक्षरेण स इत्यनेन संग्रहाति । संप्लवे पूरे ॥ १७ ॥ विचेतनमिति । दृश्य दृष्टा । विचेतनं चैतन्य रहितम् । अत एव विपूर्णमानं, शीतेषुमिति मानवास्त्रनामान्तरम् ॥ १८-२२ ॥ पश्येति । शीतेषु मानवास्त्रम् न व्ययुज्यत, मारीच इति शेषः ॥ अथेति । निरीतिकाः निरुपद्रवाः ॥ २३ ॥ कृतार्थ इति । त्वया हेतुना कृतार्थोस्मीति चान्वयः। सत्यं कृतम् अन्वर्थनामकं कृतमित्यर्थः ॥ २४ ॥ इति श्रीमहेश्वर तीर्थकृतायो श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायो त्रिंशः सर्गः ॥३०॥
१ मत्रवीत् । • पश्य लक्ष्मण शीतेषू मानव धर्मसंहितम् । मोहयित्वा नयस्येनं न च प्राणैर्व्ययुज्यत्त । इमा । २ संगृह्य सुमहचानमाग्नेयं रघुनन्दनः । इति पाठान्तरम् ।
For Private And Personal Use Only
Page #314
--------------------------------------------------------------------------
________________
Shri Mahave Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsun Gyarmandir
॥११६॥
एवं कृतार्थो विश्वामित्रो जनकसुतात्वेनावतीर्णया श्रिया राम योजयितुं व्याजेन मिथिलाप्रस्थान प्रस्तोत्येकत्रिंशे-अथेत्यादि । कृतार्थों कृतविश्वाटी .वा.कॉ. मित्रप्रयोजनौ । प्रहृष्टेन सन्तुष्टेन अन्तरात्मना अन्तःकरणेन उपलक्षितौ ॥ १ ॥ प्रभातायामिति । सहितौ अविनाभूतौ ॥२॥ अभिवाद्यति ।
स.. मधुरोदारोक्ती हेतुः मधुरभाषिणाविति ॥ ३ ॥ इमाविति । स्मेति भूतार्थसूचकमव्ययम् । इमो स्म आज्ञापितं सर्वमनुष्ठितवन्तावित्यर्थः । मुनिशार्दूल
अथ तां रजनीं तत्र कृतार्थों रामलक्ष्मणौ । ऊषतुर्मुदितौ वीरौ प्रहृष्टेनान्तरात्मना ॥१॥ प्रभातायां तु शर्वर्या कृत पौर्वाह्निकक्रियो । विश्वामित्र मुनीश्चान्यान सहितावभिजग्मतुः॥२॥अभिवाद्य मुनिश्रेष्ठं ज्वलन्तमिव पावकम् । ऊचतुर्मधुरोदारं वाक्यं मधुरभाषिणौ ॥ ३ ॥ इमो स्म मुनिशार्दूल किङ्करौ समुपस्थितौ । आज्ञापय यथेष्टं वै शासनं करवाव किम् ॥ ४॥ एवमुक्तास्ततस्ताभ्यां सर्व एव महर्षयः । विश्वामित्र पुरस्कृत्य रामं वचनमब्रुवन्
॥५॥ मैथिलस्य नरश्रेष्ठ जनकस्य भविष्यति । यज्ञः परमधर्मिष्ठस्तस्य यास्यामहे वयम् ॥६॥ ब्रह्मध्यायिषु श्रेष्ठ ! अनेन निरवधिकभक्तिमत्त्वं सूचितम् । किङ्करौ "भक्तिक्रीतो जनार्दनः" इत्युक्तरीत्या त्वया कीती । समुपस्थिती भक्त। त्वां विना क्षणमपि स्थातुमक्षमो, “शरतल्पगतो भीष्मः शाम्यन्निव हुताशनः । मां ध्याति पुरुषव्याघस्ततो मे तद्गतं मनः ॥” इतिवत् ।। आज्ञापय यथेष्ट क्षामकाले अल्पद्रव्याय कीतो राजपुत्रः पुनर्निवर्तयितुं नाहः किल । शशासनं करवाव किम, कर्तव्ये न सोचः कार्य इत्यर्थः ।। अनेन स्वभक्ताय स्वान्यं न ददाति आहूय न ददाति स्वयं गत्वैव ददाति स्वात्मानमिष्टविनियोगाई करोतीत्युक्तम् ॥ १॥ एवमिति । अत्र विश्वामित्रेण प्रतिवक्तव्ये ऋषिभिर्नियोजनं रामभक्त्यतिरेकेण । पुरस्कृत्य तदनुज्ञा लब्ध्वेत्यर्थः । यदा विश्वामित्रप्रमुखा मुनय इत्यर्थः॥५॥ मैथि लस्येति । मिथिलाया ईश्वरो मैथिलः "तस्येदम्" इत्यण् । परमधार्मिष्टः अतिशयेन धर्मवान्, भगवत्कयरूपत्वेन काम्यनित्याभ्यामुत्कृष्ट इत्यर्थः। अयेति । तत्र यज्ञशालायाम् ॥१॥ अभिजामतुः अभिवादनामिति शेषः ॥२॥ मुनिश्रेष्ठम् विश्वामित्रम् ॥३॥४॥ तयोरिति ताभ्यामित्यर्थे ॥५॥ मैथिलस्येति । धर्मिष्ठः ।
१ एवमुक्त तयोर्वाक्ये । इति पाठान्तरम् ।
Aal॥१६॥
For Private And Personal Use Only
Page #315
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
तस्य तस्यकृते ॥ ६ ॥ त्वमिति । गमिष्यसि यदीति शेषः । धनुरत्नं धनुः श्रेष्ठम् । दीर्घाभाव आर्षः । चकाराद्यज्ञं चेत्यर्थः । तत् प्रसिद्धम् ॥ ७ ॥ तस्य धनूरनं कुतः समायातम् ? तत्राह तद्धीति । मखे सदसि दैवतैर्दत्तमित्यन्वयः ॥ ८ ॥ नास्येति । आरोपणं ज्यारोपणम् ॥ ९ ॥ धनुष इति । | जिज्ञासन्तः जिज्ञासमानाः ॥ १० ॥ तदिति । यज्ञं द्रक्ष्यसि तत्र तद्धनुश्च द्रक्ष्यसीत्यन्वयः ॥ ११ ॥ मखे किमर्थे दत्तम् ? तत्राह तद्धीति । सुनाभं
त्वं चैव नरशार्दूल सहास्माभिर्गमिष्यसि । अद्भुतं धनुरत्नं च तत्र तद्द्रष्टुमर्हसि ॥ ७॥ तद्धि पूर्व नरश्रेष्ठ दत्तं सदसि दैवतैः । अप्रमेयबलं घोरं मखे परमभास्वरम् ॥ ८ ॥ नास्य देवा न गन्धर्वा नासुरा न च राक्षसाः । कर्तुमारोपणं शक्ता न कथञ्चन मानुषाः ॥ ९ ॥ धनुषस्तस्य वीर्यं तु जिज्ञासन्तो महीक्षितः । न शेकुरारोपयितुं राजपुत्रा महाबलाः ॥ १० ॥ तद्धनुर्नरशार्दूल मैथिलस्य महात्मनः । तत्र द्रक्ष्यसि काकुत्स्थ यज्ञं चाद्भुतदर्शनम् ॥ ११ ॥ तद्धि यज्ञफलं तेन मैथिलेनोत्तमं धनुः । याचितं नरशार्दूल सुनाभ सर्वदैवतैः ॥ १२ ॥ आयागभूतं नृपतेस्तस्य वेश्मनि राघव । अर्चितं विविधैर्गन्धैर्माल्यैश्चागरुगन्धिभिः ॥ १३ ॥ एवमुक्त्वा मुनिवरः प्रस्थानमकरोत्तदा । सर्विसंघः सकाकुत्स्थ आमन्त्र्य वनदेवताः ॥ १४ ॥
शोभनमुष्टिबन्धनस्थानम् । दैवतैः दैवतेभ्यः । याचितं दत्तं चेत्यर्थः ॥ १२ ॥ आयागेति । आयागभूतं धनुरुत्सवे प्राधान्येनार्चितं धनुरायाग उच्यते । अत्र विश्वामित्रेणैवानुक्तिः सर्वसम्मतत्वद्योतनाय ॥ १३ ॥ एवमिति । पूर्व विश्वामित्रं पुरस्कृत्येत्युक्तत्या प्राधान्यात् विश्वामित्र उक्तवानित्यनूद्यते ॥ १४ ॥ अतिशयितधर्मवान । “चिण्मतोर्लुक्” इति मतुब्लोपः । तत्र तं देशम् ॥६॥ त्वं चैवेति । तत्र यज्ञे । तत् प्रसिद्धम् । चकारोऽनुक्तस्त्रीरत्नसमुच्चयपरः ॥७॥ तद्धीति । सदसि दैवतैर्दत्तम् ॥ ८-१० ॥ तत्र मिथिलायाम् । चकारेण जानकीस्वीकारसमुच्चयः ॥ ११ ॥ तद्धीति । सुनाभं शोभनमध्यम् । सर्वदेवतैः सर्वदेवतेभ्यः ॥ १२ ॥
विषम० पूर्वपूर्वस्मिन् काले देवराताख्यप्राचीन जनकस्य यज्ञे सदसि दैवतैर्दक्षयज्ञवचे प्रसादितात् शिवालुब्धम् । यज्ञप्रसादितैः शिवसहितैर्देवतैर्देवरातहस्ते तदप्रमेयबलं धनुर्दत्तम् । अतस्तत्र तिष्ठतीति शेषः ॥ ८ ॥ अयमत्र धनुरागमनक्रमः -पूर्व देवास्त्रिपुरवधाय विश्वकर्मणा निर्मितं धनुर्महादेवाय ददुः । तद्भगवतोर्बलाचलपरीक्षानिमित्तकविश्वरोधे विष्णुपदाक्रमैर्जडीकृतम् । देवैः प्रार्थितो महादेवो धनुरिच्छतो देवरातस्य हस्ते न्यस्तवान् । ततः प्रभृति न्यासभावेन वर्तमानं जनकेन स्वयज्ञे स्वत्वेन याच्यमानं देवैस्तस्य यज्ञफलत्वेन दशमिति ॥ १३ ॥
For Private And Personal Use Only
Page #316
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भू.
॥११७॥
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
स्वस्तीति । जाह्नवीतीरे स्थितं हिमवन्तं गमिष्यामीत्यन्वयः । शिलोच्चयं पर्वतं सिद्धाश्रमाद्धिमवगमनं मिथिलामार्गेणेतिज्ञेयम् ॥ १५ ॥ प्रदक्षिणमिति । ततः वनदेवतामन्त्रणानन्तरम् ।। १६ ।। तमिति । अनुसारिणम् उत्तरदिगनुसारिणं तम् । प्रायेण बाहुल्येन । ब्रह्मवादिनां शकटीशतमात्रं शकटयः ७ शकटानि तेषां शतमात्रं शतप्रमाणम् । अन्वयात् अन्वगात् । यद्वा शतमात्रमन्वयात्, इतरत्सर्वे सिद्धाश्रम एव स्थितमित्यर्थः । अत्र शकटीशब्देन
स्वस्ति वोऽस्तु गमिष्यामि सिद्धः सिद्धाश्रमादहम् । उत्तरे जाह्नवीतीरे हिमवन्तं शिलोच्चयम् ॥ १५ ॥ प्रदक्षिणं ततः कृत्वा सिद्धाश्रममनुत्तमम् । उत्तरां दिशमुद्दिश्य प्रस्थातुमुपचक्रमे ॥ १६ ॥ तं प्रयान्तं मुनिवरमन्वयादनुसारिणम् । शकटीशतमात्रं च प्रायेण ब्रह्मवादिनाम् ॥ १७ ॥ मृगपक्षिगणाश्चैव सिद्धाश्रमनिवासिनः । अनुजग्मुर्महात्मानं विश्वामित्रं महामुनिम् ॥ १८ ॥ निवर्तयामास ततः पक्षिसंघान मृगानपि ॥ १९ ॥ ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे । वासं चक्रुर्मुनिवराः शोणाकूले समागताः ॥ २० ॥ तेऽस्तंगते दिनकरे स्नात्वा हुतहुताशनाः । विश्वामित्रं पुरस्कृत्य निषेदुरमितौजसः ॥ २१ ॥ रामोऽपि सह सौमित्रिर्मुनीस्तानभिपूज्य च । अग्रतो निषसादाथ विश्वा मित्रस्य धीमतः ॥ २२ ॥ अथ रामो महातेजा विश्वामित्रं महामुनिम् । पप्रच्छ नरशार्दूलः कौतूहलसमन्वितः ॥ २३ ॥ भगवन् कस्य देशोऽयं समृद्धवनशोभितः । श्रोतुमिच्छामि भद्रं ते वक्तुमर्हसि तत्त्वतः ॥ २४ ॥
। शकट्यारोपिताग्निहोत्र सम्भारादिकमुच्यते ॥ १७ ॥ मृगेति । तद्भक्तयेति भावः ॥ १८ ॥ निवर्तयामासेत्यर्द्धम् । अत्र पक्ष्यादिनिवर्तनेन मुनीनां गमनं द्योतितम् ॥ १९ ॥ त इति । शोणः पुंनदः, स एव शोणेत्यपि व्यपदिश्यते ॥ २० ॥ त इति । शोणे स्नात्वा दिनकरेऽस्तंगते सति हुतहुताशना इत्यन्वयः ॥ २१ ॥ राम इति । अभिपूज्य अभिवाद्य ॥ २२ ॥ अथेति । स्पष्टम् || २३ || भगवन्निति । अयं शोणकूलस्थः ॥ २४ ॥ आयागभूतं धनुः मखेषु प्राधान्येनार्चितं धनुरायागः तद्भूतम् || १३ ||१४|| स्वस्तीति । हिमवन्तं गमिष्यामीत्यन्वयः । हिमवतः स्वाश्रमत्वादितिभावः ॥ १५॥ प्रद क्षिणमिति । उपचक्रमे गन्तुमिति शेषः || १६|| अनुसारिणाम् उक्तदिगनुसारिणाम्, पश्चाङ्गामिनां वा । शकटीशतमात्रं शतपरिच्छित्रशकटयारोपिताग्निहोत्रसम्भारादि 01
For Private And Personal Use Only
A
टी.बा. क
स० ३१
॥११७॥
Page #317
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.bath.org
Acharya Shri Kalassagarsur Gyanmandir
चोदित इति । निखिलं वृत्तान्तमित्यर्थः ॥२५॥ इति श्रीगोविन्दराजविरचिते श्रीरामा मणिमनीराख्याने बालकाण्डव्याख्यान एकत्रिंशः सर्गः॥३१॥M Vएवं शोणकूलदेशवैभवे पृष्टे अयं मदश्याना देश इति विवक्षन स्वान्वयं प्रदर्शयति द्वात्रिंशे-ब्रह्मयोनिरित्यादि । ब्रह्मा योनिः कारणं यस्य सः ब्रह्मयोनिः अयोनिजो ब्रह्मपुत्रः। महान् ज्ञानशौर्यादिभिरितरब्रह्मपुत्रविलक्षणः । को भूमौ शेत इति कुशः। नारदादिवत् ब्रह्मलोकेऽनवस्थाय प्रजापालने दत्तादर
चोदितो रामवाक्येन कथयामास सुव्रतः।तस्य देशस्य निखिलमृषिमध्ये महातपाः॥२५॥
इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकत्रिंशः सर्गः ॥३१॥ ब्रह्मयोनिमहानासीत् कुशो नाम महातपाः। अक्लिष्टवतधर्मज्ञः सज्जनप्रतिपूजकः॥ ॥ स महात्मा कुलीनायाँ युक्तायां सुगुणोल्बणान् । वैदा जनयामास सदृशाश्चतुरः सुतान् । कुशाम्ब कुशनाभं च आधूर्तरजसं वसुम् ॥२॥ दीप्तियुक्तान महोत्साहान क्षत्रधर्मचिकीर्षया । तानुवाच कुशः पुत्रान् धर्मिष्ठान सत्यवादिनः ॥३॥ क्रियता पालनं पुत्रा धर्म प्राप्स्यथ पुष्कलम् । ऋषेस्तु वचनं श्रुत्वा चत्वारो लोकसम्मताः । निवेशं चक्रिरे सर्वे पुराणां नृवरास्तदा ॥४॥ कुशाम्बस्तु महातेजाः कौशाम्बीमकरोत्पुरीम् । कुशनाभस्तु धर्मात्मा पुरं चक्रे महोद यम् ॥५॥ आधूर्तरजसो राम धर्मारण्यं महीपतिः। चक्रे पुरवरं राजा वसुश्चक्रे गिरिव्रजम् ॥६॥ एषा वसुमती
राम वसोस्तस्य महात्मनः । एते शैलवराः पञ्च प्रकाशन्ते समन्ततः॥७॥ तया भूमाववस्थानात् कुश इत्यस्य नाम, अत एव क्षत्रियव्यापारात् क्षत्रियोऽयम् । अकिष्टं निर्बाधं व्रतं यस्य सोऽविष्टवतः अकिष्टवतश्चासौ धर्मज्ञ श्वेति कर्मधारयः ॥ १॥ स इति साईश्लोकः । युक्तायाम् अनुरूपायाम्॥२॥ दीप्तीति साईश्लोकः। क्षत्रधर्मः प्रजापालनम् । पुष्कलं समग्रम् ॥३॥ ऋषः कुशस्य निवेशं सन्निवेशम् ॥४॥ कुशाम्ब इत्यादिश्लोकद्रयम् ॥५॥६॥ एषेति । एषा शोणकूलस्था। शैलवराः गिरिव्रजसंज्ञामूलाः॥७॥ मत् । ब्रह्मादीनां यूथमन्वगात् ॥१४-२४॥ चोदित इति । निखिल वक्तव्यं सर्वम् ॥ २५॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायां बालकाण्ड व्याख्यायाम् एकत्रिंशः सर्गः ॥ ३१ ॥ ब्रह्मयोनिरिति । अक्रिष्टवतः अमङ्गवतः॥१॥ स इति । युक्तायाम्-अनुरूपायाम् ॥२॥३॥ ऋषेरिति । निवेशं सन्निवेशम्॥४॥
For Private And Personal Use Only
Page #318
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भू. ॥११॥
सुमागधीति ।मगधदेशादागता मागधीति शोण एवोच्यते। आययावितिच्छेदः॥८॥ सैषेति । पूर्वाभिचरिता पूर्वदेशात्प्रत्यक्मुखवाहिनी । सुक्षेत्रा उभय ।।
टी.बा.को. पार्श्वत इति शेषः॥९॥ कुशनाभ इत्यादि। घृतवत्पुरुषं दृष्ट्वा द्रवतीसत्यञ्चतीति घृताची। कुशनाभभार्या घृतवत्पुरुषं कृत्वाञ्चतीति वा। अप्सरसः॥१०॥ स०३२ तास्त्विति श्लोकद्वयम् । उद्यानभूमिमागम्य शतहदा इव स्थिताः। शतहदाः विद्युतः । नृत्यमानाः नृत्यन्त्यः वादयन्त्यः, वीणा इति शेषः । आमोदं
सुमागधी नदी रम्या मगधान विश्रुता ययौ। पञ्चानां शैलमुख्यानां मध्ये मालेव शोभते ॥ ८॥ सैषा हि मागधी राम वसोस्तस्य महात्मनः। पूर्वाभिचरिताराम सुक्षेत्रा सस्यमालिनी॥९॥ कुशनाभस्तु राजर्षिः कन्याशतमनु त्तमम् । जनयामास धर्मात्मा घृताच्या रघुनन्दन ॥१०॥ तास्तु यौवनशालिन्यो रूपवत्यः स्वलंकृताः । उद्यान भूमिमागम्य प्रावृषीव शतह्रदाः॥११॥ गायन्त्यो नृत्यमानाश्च वादयन्त्यश्च सर्वशः। आमोदं परमं जग्मुर्वरा भरणभूषिताः॥१२॥ अथ ताश्चारुसङ्गियो रूपेणाप्रतिमा भुवि। उद्यानभूमिमागम्य तारा इव घनान्तरे ॥१३॥ ताःसर्वगुणसम्पन्ना रूपयौवनसंयुताः । दृष्ट्वा सर्वात्मको वायुरिदं वचनमब्रवीत् ॥ १४॥ अहं वः कामये सर्वा भार्या मम भविष्यथ । मानुषस्त्यज्यतां भावो दीर्घमायुरवाप्स्यथ ॥ १५ ॥ चलं हि यौवनं नित्यं मानुषेषु विशेषतः। अक्षयं यौवनं प्राप्ता अमर्यश्च भविष्यथ ॥१६॥ तस्य तद्वचनं श्रुत्वा वायोरक्लिष्टकर्मणः। अपहास्य
ततो वाक्यं कन्याशतमथाब्रवीत् ॥१७॥ सन्तोषम् । स्वलंकृताः कुसुमचन्दनतिलकादिभिः॥११॥१२॥ अथेति । तारा इव बभुरितिशेषः ॥१३॥ ता इति। सर्वगुणसम्पन्नाः सर्वालङ्कारसम्पन्नाः। सर्वत्र आत्मा स्वरूपं यस्य सः सर्वात्मकः, सर्वत्र सञ्चारीत्यर्थः ॥ १४ ॥ अहमिति । वः भवतीः । मानुषे भवो मानुषः । भावः अनुरागः । त्यज्यतां ॥११॥ तथा सति दीर्घमायुरखाप्स्यथ ॥ १५ ॥ चलमिति । नित्यं सर्वदा अक्षयमिति मद्भार्यात्व इतिशेषः॥१६॥ तस्येति । अक्लिष्टकर्मणः अप्रतिहत महोदयं महोदयनामकम् ॥ ५-८ ॥ सैवेति । पूर्वाभिचरिता पूर्ववाहिनी ॥९॥ कुशनाभ इति । पृताच्यामप्सरसि ॥१०॥ ११ ॥ गायन्त्य इति । आमोदं सन्तो
For Private And Personal Use Only
Page #319
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
कर्मणः । ततः तद्वाक्यश्रवणेन । अपहास्य अथाब्रवीत्॥१७॥ अन्तरिति । अन्तश्चरसि प्राणरूपेण । भूतानां प्राणिनां प्रभावज्ञाः एवंविधप्रभावज्ञान अस्मान् ज्ञातभवत्प्रभावान् ॥ १८॥ कुशेति । स्थानात अधिकारात् । देवं भवन्तम् ॥१९॥ माभूदिति । सः नः पिता ते कालः मृत्युः माभूत्।
अन्तश्चरसि भूतानां सर्वेषां त्वं सुरोत्तम। प्रभावज्ञाः स्म ते सर्वाः किमस्मानवमन्यसे ॥ १८॥ कुशनाभसुताः सर्वाः समास्त्वां सुरोत्तम । स्थानाच्यावयितुं देवं रक्षामस्तु तपो वयम् ॥ १९॥ माभूत्स कालो दुर्मेधः पितरं सत्यवादिनम् । नावमन्यस्व धर्मेण स्वयं वरमुपास्महे ॥२०॥पिता हि प्रभुरस्माकं दैवतं परमं हि नः। यस्य नो दास्यति पिता स नो भर्ता भविष्यति ॥२॥ तासां तद्वचनं श्रुत्वा वायुः परमकोपनः । प्रविश्य सर्वगात्राणि बमा भगवान् प्रभुः॥२२॥ताः कन्या वायुना भग्ना विविशुर्नृपतेर्गृहम् । प्रापतन भुवि सम्भ्रान्ताः सलज्जाः साश्रुलोचनाः ॥२३॥ स च तादयिता दीनाः कन्याः परमशोभनाः। दृष्ट्वा भनास्तदा राजा सम्भ्रान्त इदमब्रवीत
॥२४॥ किमिदं कथ्यतां पुत्र्यः को धर्ममवमन्यते । कुब्जाः केन कृताः सर्वा वेष्टन्त्यो नाभिभाषथ ॥२५॥ हे दुर्मेधः दुर्बुद्धे ! पितरं नावमन्यस्व । धर्मेण पितृप्रदानरूपेण। वरं स्वयधुपास्महे प्रतीक्षामहे, पिता स्वयं यस्मै दास्यति तं प्रतीक्षामह इत्यर्थः ॥२०॥ उक्तं विवृणोति-पितेति ॥२१॥ तासामिति । बभन्न कुन्जीचकार ॥२२॥ ता इति । सलजाः शरीरवैरुप्यादितिभावः ॥२३॥ स चेति । सम्भ्रान्तः पयो । चम् ॥ १२ ॥ अथेति । उद्यानभूमिमागम्य, विरेजुरिति शेषः ॥ १३-१८ ॥ कुशनामेति । स्थानात अधिकारात । देवमिन्द्रम् ॥ १९॥ माभूदित्यादि । सः पिता
मुनिभा०-शनामकन्यकाशतं स्वविषयनिरतिशयाभिलाषविशेषाकृष्टचित स्वयमेव प्रतिवाचमानं वायु प्रत्याह-माभूदिति । दुर्मेधा दुर्मते वायो । धर्मेण गान्धर्वविवाहरूपधर्मेणा स्वमेव विद्यमानपितृचरणा भपि तदहिता इव स्वतन्त्राः सत्यः वरं पति यदा उपास्महे मजामा, सः कालः माभूत् तादृशकाल विशेषः कदापि नोत्पद्यताम् । नेन सत्यवादिनं पितरं नावमन्यस, अस्मरिपतुरवमानं नाचरेत्यर्थः । यद्वा सः भस्मपिता ते काल: अन्तकः माभूत, अत एव तं नावमन्यस्व । पितृमायो वयं न स्वच्छन्द स्थिताः, अतएव धर्मेण पितृमत्यनुरोधनधर्मेण स्वयंवरमुपास्मह इत्यर्थः ।। १९ ॥२०॥
१ प्रभुः । अरविमात्राकृतयो भनदा भयार्दिताः । इत्यधिकः पाठः ।
For Private And Personal Use Only
Page #320
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
चा.रा.भू. कुलचित्तः॥२४॥ किमिति। को धर्ममवमन्यते, बलात्कार करोतीत्यर्थः। कुब्जाः वक्रशरीराः॥२५॥ एवमिति। पृष्ट्वेति शेषः विनिश्वस्य व्यथित्वा। समाधि टी.बा.का. ॥११॥ किंवक्ष्यन्तीति तद्वचनश्रवणावधानम्॥२६॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमीराख्याने बालकाण्डव्याख्याने द्वात्रिंशः सर्गः॥३२॥MIस. ३३
अथ कुशनाभस्य कन्यावचनं शृण्वतः क्षमाविशेष उच्यते त्रयस्त्रिंशे-तस्येत्यादि । शिरोभिश्चरणो स्पृष्ट्वा, पादयोः प्रणम्येत्यर्थः ॥ १ ॥ वायुरिति ।
एवं राजा विनिश्वस्य समाधि सन्दधे ततः ॥२६॥ इत्यारे श्रीरामायणे आदि बालकाण्डे द्वात्रिंशः सर्गः ॥३२॥ तस्य तद्वचनं श्रुत्वा कुशनाभस्य धीमतः। शिरोभिश्चरणौ स्टष्ट्वा कन्याशतमभाषत ॥१॥ वायुःसर्वात्मको राजन प्रधर्षयितुमिच्छति। अशुभंमार्गमास्थाय न धर्म प्रत्यवेक्षते ॥२॥ पितृमत्यःस्म भद्रं ते स्वच्छन्दे न वयं स्थिताः। पितरं नो वृणीष्व त्वं यदि नो दास्यते तव ॥३॥ तेन पापानुबन्धेन वचनं न प्रतीच्छता। एवं ब्रुवन्त्यः सर्वाः स्म वायुना निहता भृशम् ॥४॥ तासां तद्वचनं श्रुत्वा राजा परमधार्मिकः । प्रत्युवाच महातेजाः कन्याशतमनु त्तमम् ॥५॥क्षान्तं क्षमावतां पुश्यः कर्तव्यं सुमहत्कृतम् । ऐकमत्यमुपागम्य कुलं चावेक्षितं मम ॥६॥ प्रवर्षयितुम् अभिभवितुम् इच्छति । वर्तमानसामीप्याल्लद । अशुभं बलात्काररूपम् ॥२॥ पितृमत्य इति । पितृमत्यः स्म, अतः स्वच्छन्दे| स्वातन्त्र्ये किश्चित्पतिस्वीकारविषये । वयं न स्थिताः अतो नः पितरमेव वृणीष्व । स यदि नः अस्मान्, तुभ्यं दास्यति तदा तव भविष्यामः । ते भद्रमस्तु ॥३॥ तेनेति । एवं ब्रुवन्त्यो वयम् । अस्माकं वचनं न प्रतीच्छता अनङ्गीकुर्वता । पापानुबन्धेन पापानुसारिणा तेन वायुना निहताः ॥४॥ तासामिति । अनुत्तमं क्षमावत्त्वात् ॥५॥क्षान्तमिति । हे पुत्र्यः ! क्षमावतां कर्त्तव्यं कर्तुमर्ह "कृत्यानां कर्तरिवा" इतिषष्ठी । क्षान्तं क्षमा । ते कालो मृत्युः माभूत् । तेन तं नाधमन्यस्थ, धर्मेण पितृप्रदानरूपेण वरं पतिमुपास्महे प्रतीक्षामहे । प्रभुः वायुः ॥२०-२५॥ एवमिति। एवं विनिश्वस्प व्ययित्वा ॥११९॥ समाधि सन्दधे, समाधिर्यथितस्य मनसःसमाधानम्॥२६॥इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्वदीपिकाख्यायां बालकाण्डव्याख्यायो द्वात्रिंशः सर्गः॥३२॥ तस्येति । चरणी स्पृष्टा नमस्कृत्य ॥ १॥ वायुरिति । इच्छति ऐच्छत् । प्रत्यवेक्षते प्रत्यवेक्षत ॥२॥ पितृमत्य इति । स्वच्छन्दे स्वातनये यदि नः अस्मान दास्यते दास्यति, तर्हि वयं त्वदीयाः ॥३॥ तेनेति । पापानुबन्धेन पापानुवर्तनहेतुना वचनं न प्रतीच्छता अनङ्गीकुर्वता वायुना निहताः ॥ ४॥५॥क्षान्त ।
For Private And Personal Use Only
Page #321
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
भावे निष्ठा । कृतम् इदं सुमहत्कर्म, देवे प्रार्थयमाने प्यविकृतचित्तत्वं शरीरं भञ्जयति सति निष्कोषत्वं च दुष्करमिति भावः । कुलं चावेक्षितम् | कुलानुरूपं कृत्यं कृतमित्यर्थः ॥ ६ ॥ उक्तमर्थे विवृणोति - अलङ्कार इति अर्द्धम् । क्षमा अपराधसहिष्णुत्वम् ॥ ७ ॥ दुष्करमिति । वः तत् क्षान्तं क्षमा। दुष्करं त्रिदशेषु रूपैश्वर्यसंपन्नेषु विशेषतो दुष्करम् । यादृशीति सर्वासामविशेषतः या क्षमा सापि दुष्करेत्यन्वयः । क्षमैव दुष्करा, ततस्त्रि दशेषु दुष्करा, ततोपि सर्वासामविशेषेण क्षमा दुष्करैवेत्यर्थः ॥ ८ ॥ क्षमां प्रशंसति क्षमेति । क्षमा दानं दानेन यत्फलं प्राप्नोति तत् क्षमया अलङ्कारो हि नारीणां क्षमा तु पुरुषस्य वा ॥ ७ ॥ दुष्करं तद्धि वः क्षान्तं त्रिदशेषु विशेषतः । यादृशी वः क्षमा पुत्र्यः सर्वासामविशेषतः ॥ ८॥ क्षमा दानं क्षमा सत्यं क्षमा यज्ञश्च पुत्रिकाः । क्षमा यशः क्षमा धर्मः क्षमया विष्ठितं जगत् ॥ ९ ॥ विसृज्य कन्याः काकुत्स्थ राजा त्रिदशविक्रमः । मन्त्रज्ञो मन्त्रयामास प्रदानं सह मन्त्रिभिः । देशकालौ प्रदानस्य सदृशे प्रतिपादनम् ॥ १० ॥ एतस्मिन्नेव काले तु चूली नाम महामुनिः । ऊर्ध्वरेताः शुभा चारो ब्राह्मं तप उपागमत्॥ ११ ॥ तप्यन्तं तमृषिं तत्र गन्धर्वी पर्युपासते । सोमदा नाम भद्रं ते ऊर्मिलातनया तदा ॥ १२ ॥ प्राप्नोतीत्यर्थः । एवमुत्तरत्रापि योज्यम् । धर्मः तटाकारामनिर्माणादिः । क्षमया भूमिसम्बन्धिन्या । जगन्ञ्चराचरं विष्ठितं स्थितं भवति ॥ ९ ॥ विसृ ज्येति अर्द्धत्रयम् । प्रदानं कन्याप्रदानम् । चिन्ताप्रकारमाह- देशइति । प्रदानस्य कन्याप्रदानस्य । उचितौ देशकालौ । सदृशे स्वकुलस्य सदृशे पात्रे प्रतिपादनं च मन्त्रयामासेत्यर्थः ॥ १० ॥ एतस्मिन्निति । एतस्मिन्नेव काले कुशनाभीयकाले, उत्तरत्रान्वयः । ऊर्ध्वरेताः अस्खलितरेताः । ब्राह्मं तपः वैदिकं तपः ब्रह्मोद्देश्यकं वा ॥ ११ ॥ तप्यन्तमिति । तत्र तस्मिन्देशे। तदा तत्काले । तप्यन्तं दाहार्थेऽपि व्यत्ययाच्छ्यन् । गन्धर्वी जातिवाचित्वात् । पर्यु |मित्यादि । क्षमावती कर्तव्यं महत् क्षान्तं धैर्य भवतीभिः कृतम् ॥ ६ ॥ ७ ॥ दुष्करमित्यादि । यत् क्षान्तं तत् दुष्करम् । यादृशी वः क्षमा धृतिः सा दुष्करा त्रिदशेषु विशेषतो दुष्करा । कुतः ? तेषामाभिरूप्यादिकमनीयगुणबाहुल्यात् । सा भवतीभिः कृता । यद्वा परकृतापराधसहिष्णुत्वं क्षमा अपराधसद्भावेपि शापाप्रदानरूपं चित्तसंयमनं क्षान्तं भवतीभिः कृतम् । स्थानाच्च्यावयितुमित्यादिना तासां शापदानसामर्थ्य व्यक्तम् । अयं भावः- दुष्करा क्षमा सर्वत्र कर्तव्या, त्रिदशेषु विषये विशेषतः कर्तव्या । सा भवतीभिः कृता ॥ ८ ॥ ९ ॥ विसृज्येति । प्रदानं कन्याप्रदानम् । चिन्ताप्रकारमाह-देशेति । प्रदानस्य प्रदेयस्य कन्या शतस्य सदृशे वरे प्रतिपादनं कर्तव्यमिति ॥ १० ॥ एतस्मिन्निति । ब्राह्म वैदिकम् तपः उपागमत् कृतवान् । ऊर्ध्वरेताः ब्रह्मचारी ॥ १२ ॥ १२ ॥
For Private And Personal Use Only
Page #322
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भू. ॥१२०॥
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
पास्ते अशुश्रूषत । मध्येमध्ये भद्रमस्त्विति प्रयोगः शुभोत्तरत्वाय ॥ १२ ॥ सा चेति । काले कियति काले। तुष्टोऽभवत् । ब्रह्मर्षित्वाद्गुरुरित्युक्तिः ॥ १३॥ स चेति । कालयोगेन शुश्रूषापरिपाककालसम्बन्धेन । करोमि कुर्याम् ॥ १४ ॥ परितुष्टमिति । वाक्यकोविदं वाक्ये वचने कोविदं समर्थम् ॥ १५ ॥ लक्ष्म्येति । ब्राह्म्या लक्ष्म्या ब्रह्मवर्चसेन । समुदितः श्रेष्ठः अतएव ब्रह्मभूतः ब्रह्मतुल्यः महातपा असि । अस्मात्त्वत्तः पुत्रमिच्छामि । 'दीप्यसे परया लक्ष्म्या' सा च तं प्रणता भूत्वा शुश्रूषणपरायणा । उवास काले धर्मिष्ठा तस्यास्तुष्टोऽभवद्गुरुः ॥ १३ ॥ स च तां काल योगेन प्रोवाच रघुनन्दन । परितुष्टोऽस्मि भद्रं ते किं करोमि तव प्रियम् ॥ १४ ॥ परितुष्टं मुनिं ज्ञात्वा गन्धर्वी मधुरस्वरा । उवाच परमप्रीता वाक्यज्ञा वाक्यकोविदम् ॥ १५ ॥ लक्ष्म्या समुदितो ब्राह्म्या ब्रह्मभूतो महातपाः । ब्राह्मेण तपसा युक्तं पुत्रमिच्छामि धार्मिक ॥ १६ ॥ अपतिश्चास्मि भद्रं ते भार्या चास्मि न कस्यचित् । ब्राह्मे णोपगतायाश्च दातुमर्हसि मे सुतम् ॥ १७ ॥ तस्याः प्रसन्नो ब्रह्मर्षिर्ददौ पुत्रमनुत्तमम् । ब्रह्मदत्त इति ख्यातं मानसं चूलिनः सुतम् ॥ १८ ॥ स राजा सौमदेयस्तु पुरीमध्यावसत्तदा । काम्पिल्यां परया लक्ष्म्या देवराजो यथा दिवम् ॥ १९ ॥ स बुद्धिं कृतवान् राजा कुशनाभः सुधार्मिकः । ब्रह्मदत्ताय काकुत्स्थ दातुं कन्याशतं तदा ॥ २० ॥ तमाहूय महातेजा ब्रह्मदत्तं महीपतिः । ददौ कन्याशतं राजा सुप्रीतेनान्तरात्मना ॥ २१॥
|| इति कोशान्तरे ॥ १६ ॥ अपतिरिति । विधवाप्यपतिर्भवति, तत्राह - भार्येति । उपगतायाः शरणं गतायाः मे । ब्राह्मण तपोमहिना ||१७|| तस्या इति । ब्रह्मणा तपोयोगेन । दत्तो ब्रह्मदत्तः । वूलिनः स्वस्य मानसं मनस्सङ्कल्पजं सुतं ददौ ॥ १८॥ स इति । राजा क्षत्रियः क्षत्रजत्वात् । लक्ष्म्या सम्पदा युक्तः । एतस्मिन्नन्तरे पुरीमध्यावसदिति सम्बन्धः॥ १९ ॥ स बुद्धिमिति । तदा ब्रह्मदत्तस्य काम्पिल्याख्यायां पुर्यामावासका ले॥ २० ॥ तमिति । राजा रञ्जकः॥ २१ ॥ ॥ सेति । काले कियति काले ॥१३॥ स चेति । कालयोगेन प्रसादकालयोगेन । किं करोमि किंकरवाणि ॥ १४॥१५॥ लक्ष्म्येति । ब्राह्म्या लक्ष्म्या समुदितः ब्रह्मभूतो महा तपाः त्वम् अतो ब्राह्मण ब्राह्मशक्तियोगेन युक्तं पुत्रमिच्छामि ॥ १६ ॥ अपतिरित्यादि । पूर्व चापतिरस्मि, इदानीं न कस्यचिद्भार्यास्मि । नैष्ठिकब्रह्मचारिणीत्यर्थः । अतो ब्राह्मण धर्मेण उपगतायाः शरणं गतायाः मे सुतं दातुमर्हसि ॥ १७ ॥ १८ ॥ स राजा गन्धर्व्याः सोमदायाः क्षत्रियात्यात्। काम्पिल्याम् कम्पिलेन निर्वृत्ताम् ॥ १९ ॥ विषम० ननु पुत्रप्रार्थना पत्यानुचिता, अत आह-अपतिश्चास्मीति । इतः परमपि अस्मि अहम् अहमये अस्मीत्यन्ययम्, न कस्यचिद्भार्या भविष्यामीतिशेषः अधापि नैष्टिकह्मचारिण्याः उपगतायाः किङ्करत्वं प्राप्ताया मे ब्राह्मण सम्बन्धिनोपायेन सुतं दातुमर्हसि । सनकादय इव मानसः पुत्रो देय इति भावः ॥ १७ ॥
For Private And Personal Use Only
टी.वा.कां.
स० ३३
॥१२०॥
Page #323
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
यथेति । तासां पाणीन् जग्राह । देवपतिर्यथा देवपतिसदृशः, तत्तुल्यविभव इत्यर्थः ॥ २२ ॥ स्पृष्टेति । ततश्वलिसूनुना । पाणाविति जात्येकवचनम् । विकुब्जाः विगत कुब्जभाषाः शतं कन्या बभुः । विसर्गलोप आर्षः । बभुः कन्याशतमिति पाठः ॥२३॥ स इति । वायुना मुक्ताः, कन्या इति शेषः । परमप्रीतः अनुकूलवरंलाभेन परमप्रीतः । हर्षे विकुब्जत्वकृतम् ||२४|| कृतेति । प्रेषयामास काम्पिल्यामिति शेषः ||२५|| सोमदेति सार्द्धश्लोकः । सोमदा चूलिपुत्र
Acharya Shri Kailassagarsuri Gyanmandir
यथाक्रमं ततः पाणीअग्राह रघुनन्दन । ब्रह्मदत्तो महीपालस्तासां देवपतिर्यथा ॥ २२ ॥ स्पृष्टमात्रे ततः पाणौ विकुब्जा विगतज्वराः । युक्ताः परम्या लक्ष्म्या वभुः कन्या शतं तदा ॥ २३ ॥ स दृष्ट्वा वायुना मुक्ताः कुशनाभो महीपतिः । बभूव परमप्रीतो हर्षं लेभे पुनःपुनः ॥ २४ ॥ कृतोद्वाहं तु राजानं ब्रह्मदत्तं महीपतिः । सदारं प्रेष यामास सोपाध्यायगणं तदा ॥ २५ ॥ सोमदापि सुसंहृष्टा पुत्रस्य सदृशीं क्रियाम् । यथान्यायं च गन्धर्वी स्नुषा स्ताः प्रत्यनन्दत । स्पृष्ट्वास्ष्टट्वा च ताः कन्याः कुशनाभं प्रशस्य च ॥ २६ ॥ इत्यार्षे श्री० वा० त्रयस्त्रिंशः सर्गः ॥ ३३ ॥ कृतोद्वा गते तस्मिन् ब्रह्मदत्ते च राघव । अपुत्रः पुत्रलाभाय पौत्रीमिष्टिमकल्पयत् ॥ १ ॥ इष्ट्यां च वर्तमा नायां कुशनाभं महीपतिम् । उवाच परमोदारः कुशो ब्रह्मसुतस्तदा ॥ २ ॥ पुत्र ते सदृशः पुत्रो भविष्यति सुधा र्मिकः । गाधिं प्राप्स्यसि तेन त्वं कीर्तिं लोके च शाश्वतीम् ॥ ३ ॥
२१
माता। पुत्रसदृशीं क्रियां दारक्रियाम्, दृट्वेतिशेषः। यथान्यायं यथाक्रमम् । स्नुषाः कन्याः कुशनाभ पुत्रीः ॥ २६ ॥ इ० श्रीगो० श्रीरा० त्रयस्त्रिंशः सर्गः ॥ ३३ ॥ एवं प्रासङ्गिकं परिसमाप्य प्रकृतकथाशेषमाह चतुस्त्रिंशे - कृतोद्वाह इत्यादि । अपुत्रः कुशनाभः । पुत्रायेयं पौत्री ताम् ॥ १ ॥ इष्टयामिति । कुशः कुशनाभपिता ॥ २ ॥ पुत्रेति । सदृशः, गुणैरितिशेषः । स पुत्रः किंनामकः ? तत्राह - गाधिमिति । गाधिनामानं पुत्रं प्राप्स्यते, तेन गाधिना । शश्वद्भवा स इति । दातुं बुद्धिं निश्वयं कृतवान् ॥ २०-२२ ॥ स्पृष्टेति । विकुब्जाः विगतकुब्जभावाः, अस्य ब्रह्मतेजम्सम्पत्तिरेवात्र कारणं विज्ञेयम् । वायुना भग्नाः पूर्व मिति शेषः (वायुना भग्नाः इति पाठः) ॥२३-२५॥ सोमदेति । सदृशक्रियाम् सदृशविवाहम् । सदृशक्रियामित्यस्य प्रत्यनन्दतेति परेण सम्बन्धः ॥ २६॥ इति श्रीमहे ० श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां त्रयस्त्रिंशः सर्गः ॥ ३३ ॥ कृतोद्वाह इति । अपुत्रः कुशनाभः ॥ १ ॥ २ ॥ पुत्रेति । तेन गाधिना ।। ३-६ ॥
For Private And Personal Use Only
Page #324
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.म. ॥१२॥
शाश्वती। भवार्थे अण् । बहिषष्टिलोपवचनादव्ययानां भमात्र टिलोपः क्वाचित्कः। अत्र न ततो ङीप् । ताम् ॥३॥ एवमिति । अनेन सदा ब्रह्मलोक टी.वा.का. वासी कुशः पुत्रानुग्रहार्थ भुवमागत इत्यवगम्यते । सनातनं नित्यम् ॥ ४॥ कस्यचिदिति । कस्यचित्कालस्य कस्मिंश्चित्काले गते सति । गाधिस०३४ रित्येव यथा पित्रोक्तं तथैवेत्यर्थः । जज्ञे घृताच्यां भार्यायाम् ॥५॥ स इति । यतः कुशवंशप्रसूतोऽस्मि अतः कौशिकसंज्ञोऽस्मि । कुशशब्दात् गोत्रा
एवमुक्त्वा कुशो राम कुशनाभं महीपतिम् । जगामाकाशमाविश्य ब्रह्मलोकं सनातनम् ॥ ४ ॥ कस्यचित्त्वथ कालस्य कुशनाभस्य धीमतः । जज्ञे परमधर्मिष्टो गाधिरित्येव नामतः ॥ ५॥ स पिता मम काकुत्स्थ गाधिः परमधार्मिकः । कुशवंशप्रसूतोऽस्मि कौशिको रघुनन्दन ॥ ६॥ पूर्वजा भगिनी चापि मम राघव सुव्रता । नाम्ना सत्यवती नाम ऋचीके प्रतिपादिता ॥७॥ सशरीरा गता स्वर्ग भर्तारमनुवर्तिनी। कौशिकी परमोदाग प्रवृत्ता च महानदी॥ ८॥ दिव्या पुण्योदका रम्या हिमवन्तमुपाश्रिता ।लोकस्य हितकामाथै प्रवृत्ता भगिनी मम॥९॥ ततोऽहं हिमवत्पाा वसामि निरतः सुखम् । भगिन्यां स्नेहसंयुक्तः कौशिक्यां रघुनन्दन ॥ 1 ॥ सा तु सत्यवती
पुण्या सत्ये धर्म प्रतिष्ठिता । पतिव्रता महाभागा कौशिकी सरितां वरा ॥ ११ ॥ पत्ये ठक् ॥६॥ पूर्वजेति । पूर्वजा ज्येष्ठा। ऋचकि ऋचीकाख्यमुनय इत्यर्थः ॥७॥ सशरीरेति । भर्तारमनुवर्तिनी भत्रनुवर्तनधर्मप्रभावादिति भावः। न । केवलं स्वर्गगमनमस्याः,महानदीत्वं च जातमित्याह-कोशिकीति ॥८॥ दिव्येति।दिव्या श्लाघ्या । हितमामुष्मिकम्, कामः ऐहिकम् तदुभयाथै प्रवृत्ता। नदीरूपेण स्वर्गाद्धिमवन्तमुपाश्रितेत्यर्थः ॥ ९॥ तत इति । यतो हिमवन्तमाश्रिता तत इत्यर्थः॥ १० ॥ सत्यवतीनामनिमित्तमाह-सा त्विति ॥११॥ पूर्वजेति । ऋचीके ऋचीकाय । प्रतिपादिता दत्ता ॥७॥ सशरीरेति । अनुवर्तिनी शुश्रूषमाणा । न केवलं सशरीरतः स्वर्गगमनम् अपितु अस्या महानदीत्वमपि ॥१२॥ जातमित्याह कौशिकीत्यादिना ॥८॥ दिव्येति । दिव्या अनन्यसाधारणा । हितकामा हितमामुष्मिकं, कामः ऐहिकम् तदर्थम्, यतः सा हिमवन्तमुपाश्रिता अत इत्यर्थः ॥ ९॥ १०॥ इतश्च तत्र वास इत्याह-सा त्विति । सत्ये धर्मे प्रतिष्ठिता तज्जलपानादिना सत्यान्मनो न निवर्तत इति भावः ॥११॥
For Private And Personal Use Only
Page #325
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
एवम्भूतस्य सिद्धाश्रमागमननिमित्तमाह-अहं हीति । नियमात् यागनियमादेतोः। समुपागतः सिद्धाश्रममितिशेषः ॥ १२॥ एषेति । मम स्वस्य वंशस्य चोत्पत्तिः प्रसङ्गात्कीर्तिता, यत्त्वया पृष्टं तत् । देशस्य गिरिजदेशस्य वैभवं चोक्तम् ॥ १३ ॥ इतःपरं न प्रष्टव्यमित्याशयेनाइ-गत इति । अझै रात्ररर्द्धरात्रः । अनपुंसकत्वपि “अर्द्ध नपुंसकम्" इत्यापः समासः। “अहः सर्व-" इत्यादिना समासान्तोऽच् । “राबाह्न-" इति पुंल्लिङ्गता ।।
अहं हि नियमादाम हित्वा तां समुपागतः। सिद्धाश्रममनुप्राप्य सिद्धोऽस्मि तव तेजसा॥२॥ एषा राम ममोत्पत्तिः स्वस्य वंशस्य कीर्तिता । देशस्य च महाबाहो यन्मां त्वं परिपृच्छसि ॥ १३ ॥ गतोऽद्धरात्रः काकुत्स्थ कथाः कथयतो मम । निद्रामभ्येहि भद्रं ते माभूद्विघ्नोऽध्वनीह नः ॥ ४॥ निष्पन्दास्तरवः सर्वे निलीना मृगपक्षिणः। नैशेन तमसा व्याप्ता दिशश्च रघुनन्दन ॥ १५॥ शनैर्वियुज्यते सन्ध्या नभो नेत्ररिवावृतम् । नक्षत्रतारागहनं ज्योतिभिरवभासते ॥ १६॥ उत्तिष्ठति च शीतांशुः शशी लोकतमीनुदः । ह्रादयन् प्राणिनां लोके मनांसि प्रभया
विभो ॥ १७ ॥ नैशानि सर्वभूतानि प्रचरन्ति ततस्ततः । यक्षराक्षससंघाश्च रौद्राश्च पिशिताशनाः ॥ १८॥ Mअवार्द्धशब्दोऽशवाची । उक्त हि-"भित्तं शकलखण्ड वा पुंस्योऽर्द्ध समेशके" इति । यावति रात्रिभाग निद्रा निषिद्धा तावान् गत इत्यर्थः । जाग रणे को दोष इत्यत्राह-माभूदिति । श्वो गन्तव्याध्वनि निद्राभावप्रयुक्तालस्यकृतविघ्नो माभूदित्यर्थः। मम कथाः कथयतः। मयि कथा कथयति ॥१४॥ अथ निशामुखं वर्णयति चतुर्भिः-निष्पन्दा इत्यादि । निष्पन्दाः पक्षिसञ्चाराभावादिति भावः । निलीनाः निद्रां प्राप्ता इत्यर्थः । नेशेन सन्ध्या तिरिक्तकालिकेन । सन्ध्या वियुज्यते वियुक्ता । वर्तमानसामीप्ये लट् । नक्षत्रैः अश्विन्यादिभिः, ताराभिः केवलनक्षत्रैश्च गहनं व्याप्तम् । नमः ज्योतिर्भिः अहमिति । नियमात अध्वरनियमाद्धेतोः ॥ १२ ॥ एषा इति । 'कुशवंशप्रसृतोऽस्मि' इत्यादिना स्वस्योत्पत्तिः 'ब्रह्मयोनिः' इत्यादिमहाप्रबन्धेन स्ववंशोत्पतिः एषा) वसुमती' इत्यादिना देशस्योत्पत्तिः कीर्तितेत्यर्थः ॥१३॥ गतोऽर्धरात्र इति । अत्र अर्धरात्रशब्देन प्रदोषो लक्ष्यते, अन्यथा 'शनेवियुज्यते सन्ध्या' इत्युत्तरत्र तद्वचनं । विरुध्येत, कथान्तरश्रवणकौतुहलतदर्थप्रार्थनविरामार्थकालविप्रकर्ष प्रीत्या प्रकाशयति न पुनः परमार्येनेति । यथाश्रुतार्थग्रहणे तु शनैर्वियुज्यते सन्ध्येत्यत्र भूतार्थे लट् ॥ १४ ॥ १५॥ शनैरित्यादि । नक्षत्रतारागहनं नक्षत्रग्रहर्गहनम् अत एव नेत्ररावृतमिव नभः ज्योतिर्भिः उडुभिः तेषां रश्मिभिर्वा अवभासते । नेशानि
For Private And Personal Use Only
Page #326
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भ. ॥१२२॥
टी.वा.को. टी. स.
ज्योतिष्मद्भिनेत्ररावृतमिवावभासते । उत्तिष्ठतीति “उदोनूकर्मणि" इति परस्मैपदम् । तमो नुदाति तमोनुदः "इगुपधलक्षणः कः" । निशायां प्रभवन्ति नेशानि । “प्रभवति" इत्यण् । भूतानि उलूकादयः। ततस्ततः तत्र तत्र । पौर्णमास्यां यज्ञं समाप्य द्वितीयायां प्रस्थानमिति चतुर्घटिका नन्तरं चन्द्रोदय इति सर्वथार्द्धरात्रशब्दः प्रदोषपर एव ॥ १५-१८॥ एवमिति। अभ्यपूजयन् अस्तुवन् ॥ १९॥ कुशिकानामिति । गाधेः कुशिक
एवमुक्त्वा महातेजा विरराम महामुनिः । साधुसाध्विति तं सर्वे ऋषयो ह्यभ्यपूजयन् ॥१९॥ कुशिकानामयं वंशो महान् धर्मपरः सदा ब्रह्मोपमा महात्मानः कुशवंश्या नरोत्तमाः ॥२०॥ विशेषेण भवानेव विश्वामित्रो महायशाः। कौशिकी च सरिच्छृष्टा कुलोद्योतकरी तव ॥ २१॥ इति तैर्मुनिशार्दूलैः प्रशस्तः कुशिकात्मजः । निद्रामुपागम च्छीमानस्तंगत इवांशुमान् ॥२२॥ रामोऽपि सहसौमित्रिः किञ्चिदागतविस्मयः। प्रशस्य मुनिशालं निद्रा समुप सेवते ॥ २३ ॥ इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुस्त्रिंशः सर्गः ॥ ३४॥
उपास्य रात्रिशेषं तु शोणाकूले महर्षिभिः । निशायां सुप्रभातायां विश्वामित्रोऽभ्यभाषत ॥१॥ इति नामान्तरम् । कुशिकानां तद्द्वोत्रजानाम् । ब्रह्मोपमाः चतुर्मुखोपमाः ॥२०॥ विशेषेणेति । विश्वामित्रः विश्वामित्रसंज्ञः । भवानेव महात्मेत्यनुपङ्गः। कोशिकी च तव कुलोद्योतकरी कुलप्रकाशकरी॥२१॥ इतीति । प्रशस्तः स्तुतः। "शंसु स्तुतो" “यस्य विभाषा" इति नेट । “ अनिदिता-" इति नलोपः। श्रीमान् प्रशंसाकृतहर्षजनितश्रीमान् । अस्तङ्गतोर्डशुमानिव तद्वत्परप्रबोधाजनक इत्यर्थः ॥२२॥ रामोपीति । किश्चिदागतविस्मयः निद्रा पारवश्यादितिभावः । समुपसेवते अध्वश्रमवशात सम्यक् प्राप्तः ॥२३॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्ड व्याख्याने चतुर्विंशः सर्गः ॥ ३४ ॥ अथ स्वपादोद्भवगङ्गावैभवं लोके प्रवर्तयितुं पृच्छति पञ्चविंशे-उपास्येत्यादि । उपास्य स्थित्वा, शयित्वेति निशायां चरन्तीति तथा ॥ १६-१९ ॥ स्तुतिप्रकारमाह-कुशिकानामित्यादि । ब्रह्मोपमाः ब्रह्मर्षितुल्यः ॥ २०॥ हे महायशः विश्वामित्र ! यस्तपसा ब्रह्मर्षित्वं प्राप्त इति भावः ॥ २१ ॥ २२ ॥ राम इति । निद्रा समुपसेवते भूतार्थे लट ॥ २३ ॥ इति श्रीमहेश्वरतीयविरचितार्या श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्ड व्याख्यायां चतुर्विंशः सर्गः ॥ ३४ ॥ उपास्येति । रात्रिशेषम् उपास्य निद्रामुपगम्य । अत्यन्तसंयोगे द्वितीया ॥१॥
For Private And Personal Use Only
Page #327
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
एवमुक्तता धीमतामा दशयास्तीरे ।
यावत् । रात्रिशेषमिति अत्यन्तसंयोगे द्वितीया । सुप्रभाताया, निवृत्तायामिति यावत् । अत्र रात्रिशेषमित्यनुवादात् पूर्वसर्गे गतोऽर्द्धरात्र इत्यत्र निशीथ परत्वं स्वरसमिति गम्यते । यद्वा रात्रिशेषं ब्राह्म मुहूर्ते । उपास्य परमात्मानमिति शेषः । "ब्राह्म मुहूर्त उत्थाय चिन्तयेदात्मनो हितम् " इतिस्मृतेः ॥ १॥ सुप्रभातेति । गमनाय गन्तुम् "क्रियार्थोपपदस्य-" इति चतुर्थी ॥२॥ तदिति । पूर्वाह्न भवा पौर्वाहिकी ताम् ॥३॥ अयमिति । गाधः स्वल्प।
सुप्रभाता निशा राम पूर्वा सन्ध्या प्रवर्तते । उत्तिष्टोत्तिष्ट भद्रं ते गमनायाभिरोचय ॥२॥ तच्छ्रुत्वा वचनं तस्य कृत्वा पौर्वाहिकी क्रियाम् । गमनं रोचयामास वाक्य चेदमुवाच ह ॥३॥ अयं शोणः शुभजलो गाधः पुलिन मण्डितः । कतरेण पथा ब्रह्मन सन्तरिप्यामहे वयम् ॥४॥ एवमुक्तस्तु रामेण विश्वामित्रोऽब्रवीदिदम् । एष पन्था मयोद्दिष्टो येन यान्ति महर्षयः ॥५॥ एवमुक्ता महर्षयो विश्वामित्रेण धीमता । पश्यन्तस्ते प्रयाता वै वनानि विविधानि च ॥६॥ ते गत्वा दूरमध्वानं गतेऽद्धदिवसे तदा। जाह्नवीं सरितां श्रेष्ठां ददृशुर्मुनिसेविताम् ॥ ७॥ तां दृष्ट्वा पुण्यसलिलां हंससारससेविताम् । बभूवर्मुनयः सर्वे मुदिताः सहराघवाः॥ ८॥ तस्यास्तीरे ततश्चक्रुस्त आवासपरिग्रहम् ॥ ९ ॥ ततः स्नात्वा यथान्यायं सन्तर्य पितृदेवताः । हुत्वा चैवाग्निहोत्राणि प्राश्य चामृत बद्धविः ॥ १०॥ विविशुर्जाह्नवीतीरे शुचौ मुदितमानसाः। विश्वामित्रं महात्मानं परिवार्य समन्ततः ॥ ११॥ जलः, अतएव पुलिनमण्डितः सैकतालंकृतः। तथा च नावं विना गन्तुं शक्यते। कतरेण पथा सन्तरिष्यामहे ॥४॥ एवमिति । उद्दिष्टः गन्तव्यत्वेन निश्चितः ॥६॥ एवमिति स्पष्टम् ॥६॥त इति । जाह्नवीं गङ्गाम् ॥ ७॥ तामिति । सारसो इंसविशेषः ॥८॥ तस्या इति अर्द्धम् । आवासाय परिगृह्यत इत्यावासपरिग्रहः तं, संमार्जनादिना वासस्थानं चरित्यर्थः ॥ ९॥ तत इत्यादि श्लोकद्वयम् । यथान्यायं यथाशास्त्रम्, अघमर्पणमुक्तादि जपपूर्वकमित्यर्थः । पितृदेवता इति ऋषीणामप्युपलक्षणम् । अग्निहोत्राणि अग्नौ होतव्यानि पञ्चमहायज्ञादीनि । अमृतवत् अमृततुल्यम् । हविः यज्ञ सुप्रभातेति । गमनाय गमनं कर्तुम् ॥२॥३॥ अयमिति । अगाधः गम्भीरः । कतरेण पथा संतरिष्यामहे इत्यर्थः ॥४॥ उद्दिष्टः गन्तव्यत्वेन निश्चितः ॥५-९॥ अमृतवत् ।
१ समन्ततः । विष्ठिताश्च यथान्यायं राघवा च बधाहतः । इत्यधिकः ।
सहराधवा मां ददृशुभियाता वै वना
For Private And Personal Use Only
Page #328
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भू.
॥ १२३ ॥
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
शिष्टमन्नम् "यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम्” इतिस्मृतेः । शुचौ दृष्टदोषरहिते भोजनस्थानादन्यत्र ॥ १० ॥ ११ ॥ अथेति । अथ उपवेशा टी.बा.कां. अनन्तरम् । तत्र देशे। तदा तस्मिन्नेव काले । द्वितीयोऽथशब्दः प्रश्ने । “मङ्गलानन्तरारम्भप्रश्नकात्स्न्यैष्वथो अथ” इत्यमरः । गङ्गां गङ्गावृत्तान्तम् ॥१२॥ त्रैलोक्यमित्यर्द्धम् || १३|| चोदित इति । वृद्धिं त्रैलोक्यमित्यनेनो काम, जन्म गङ्गां श्रोतुमित्युक्तम् ||१४|| शैलेन्द्र इति । धातूनाम् अयस्ताम्रादीनाम्
딩스
अथ तत्र तदा रामो विश्वामित्रमथाब्रवीत् । भगवन् श्रोतुमिच्छामि गङ्गां त्रिपथगां नदीम् ॥ १२ ॥ त्रैलोक्यं कथमाक्रम्य गता नदनदीपतिम् ॥ १३ ॥ चोदितो रामवाक्येन विश्वामित्रो महामुनिः । वृद्धिं जन्म च गङ्गाया वक्तुमेवोपचक्रमे ॥ १४ ॥ शैलेन्द्रो हिमवान्नाम धातूनामाकरो महान् । तस्य कन्याद्वयं राम रूपेणाप्रतिमं भुवि ॥ १५ ॥ या मेरुदुहिता राम तयोर्भ्राता सुमध्यमा । नाम्ना मनोरमा नाम पत्नी हिमवतः प्रिया ॥ १६ ॥ तस्यां गङ्गेयमभवज्ज्येष्ठा हिमवतः सुता । उमा नाम द्वितीयाभृन्नाम्ना तस्यैव राघव ॥ १७ ॥ अथ ज्येष्ठां सुराः सर्वे देवतार्थचिकीर्षया । शैलेन्द्रं वरयामासुर्गङ्गां त्रिपथगां नदीम् ॥ १८ ॥ ददौ धर्मेण हिमवांस्तनयां लोकपावनीम् । स्वच्छन्दपथगां गङ्गां त्रैलोक्यहितकाम्यया ॥ १९ ॥
अस्तीति शेषः । कन्याद्वयम् आसीदितिशेषः ॥ १५ ॥ येति । या मेरुदुहिता हिमवतः प्रिया पत्नी मनोरमानाम प्रसिद्धा सा तयोर्मातेत्यन्वयः ॥ १६ ॥ कन्याद्वयस्य नामनी दर्शयति-तस्यामिति ॥ १७ ॥ अथेति । देवतार्थचिकीर्षया देवतार्थसम्पादने च्छया, प्रयोजनं च स्नानपानादि वक्ष्यमाणसेनापति जननं वा परदेवतार्चनार्थ वा, अतएव स्वपदेनानुक्तिः ॥ १८ ॥ ददाविति । धर्मेण याचका न प्रत्याख्येया इति धर्मेण । जलप्रवाहरूपाया नद्याः कथ माकाशे गमनम् ? तत्राह - स्वच्छन्दपथगामिति । स्वच्छन्दः स्वेच्छा तदायत्तः पन्थाः स्वच्छन्दपथः “ऋक्पूरन्धूः -” इत्यादिना अप्रत्ययः समासान्तः । ॥ १२३॥ अमृततुल्यं पञ्चयज्ञाद्यवशिष्टमन्नम् । यद्वा अमृतवत् तत्सदृशं गङ्गाजलं हविश्व प्रागुक्तं प्राप्येत्यर्थः ॥ १०-१३ ॥ वृद्धिं त्रैलोक्यव्याप्तिरूपाम् ॥ १४ ॥ धातूनां स्वर्णा दीनाम ॥ १५-१७॥ अथेति । देवतार्थचिकीर्षया देवतार्थश्व कुमारजननादिः । त्रिपथगां स्वर्गभूपातालमार्गगाम् ॥ १८ ॥ ददाविति । धर्मेण स्वस्रुकृतेन । तनयां तनयात्वं
For Private And Personal Use Only
Page #329
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyanmandir
तं गच्छतीति तथा । मेघजलवद्वारगतिविशेषेणाकाशेऽपि गतिः सम्भवतीति भावः ॥१९॥ प्रतिगृह्येति । त्रिलोकहितकारिणः, देवा इतिशेषः । प्रतिगृह्य। स्वीकृत्य। आदाय स्वेष्वन्तर्भाव्य॥२०॥ गङ्गावृत्तान्तप्रसङ्गेन तदनुजावृत्तान्तमप्याह-या चेति । कन्या अलपभर्तृका॥२१॥ उग्रणति । अप्रतिरूपाय। अनुकूलाय, रुद्रार्थं तपस्यन्तीमुमा प्रसन्नाय तस्मै ददावित्यर्थः ॥२२॥ उपसंहरति-एते इति ॥२३॥ एवं गङ्गोत्पत्तिप्रकारं प्रथमप्रश्रोत्तरमुक्त्वा द्वितीय प्रतिगृह्य त्रिलोकार्थ त्रिलोकहितकारिणः। गङ्गामादायतेऽगच्छन् कृतार्थेनान्तरात्मना ॥२०॥ या चान्या शैलदुहिता कन्याऽऽसीद्रघुनन्दन । उग्रं सावतमास्थाय तपस्तेपे तपोधना ॥२१॥ उग्रेण तपसा युक्तों ददो शलवरः सुताम् । रुदायाप्रतिरूपाय उमां लोकनमस्कृताम् ॥ २२ ॥ एते ते शैलराजस्य सुते लोकनमस्कृते । गङ्गा च सरितां श्रेष्ठा उमा देवी च राघव ॥ २३ ॥ एतत्ते सर्वमाख्यातं यथा त्रिपथगा नदी । खं गता प्रथमं तात गतिं गति मतां वर ॥ २४ ॥ सैषा सुरनदी रम्या शैलेन्द्रस्य सुता तदा । सुरलोकं समारूढा विपापा जलवाहिनी ॥२५॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पश्चत्रिंशः सर्गः ॥ ३५॥
उक्तवाक्ये मुनौ तस्मिन्नुभौ राघवलक्ष्मणौ । अभिनन्द्य कथां वीरावूचतुर्मुनिपुङ्गवम्॥ १॥ प्रश्रोत्तरं त्रिपथगामित्वमुच्यत इत्याह-एतदिति। प्रथमं तावत् खं खात्मिकां गतिं गता। गतिमतां सुन्दरगतिमताम्॥२४॥अथ सुरलोकं च समारूढेत्याहHषेति ॥ २५॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमत्रीराख्याने बालकाण्डव्याख्याने पञ्चत्रिंशः सर्गः॥३५॥ "भगवन् श्रोतुमिच्छामि
गङ्गां त्रिपथगा नदीम्" इति गङ्गायात्रिपथगात्वप्रकारे पृष्टे अन्तरिक्षस्वर्गगमनयोः प्रत्युक्तत्वात्तत्र तृतीयपथगमनं कथमित्याशयेन पुनः पृच्छन्तं श्रीराम प्रत्याह पदत्रिंशे-उक्तवाक्य इत्यादि। मुनो उक्तवाक्ये उक्तोत्तरे सति।अत्रोभावित्युक्तेः पूर्वसगै रामपदं लक्ष्मणस्याप्युपलक्षणं वेदितव्यम्। कथा पूर्वोक्ताम् |M गताम् । स्वच्छन्न स्वेच्छया कुतः पन्थाः स्वच्छन्दषयः नेन गच्छन्तीम, अनर्गलामिति यावत ॥ १९ ॥ त्रैलोक्यहितकारिणः, देवा इति शेषः । गण्छन अगच्छन्
२०-२३॥ एतदित्यादि । त्रिपथगा नदी येन प्रकारेण वं गतिं गता, आकाशमार्ग गनेत्यर्थः ॥ २४ ॥ सेनि । विपापा विधतलोककल्मषा, किमु वक्तव्यं स्वय मिति ॥ २५ ॥ इति श्रीमहेश्वरतीयविरचिनायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायो पञ्चत्रिंशः सर्गः ॥ ३५ ॥ उक्तवाक्य इति ॥१॥
For Private And Personal Use Only
Page #330
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
रा.ग.भ.
www.kobatirth.org
धर्मेति अर्द्धत्रयम् । धर्मयुक्तं, धर्मफलक श्रवणमित्यर्थः । इदं वृत्तं ज्येष्ठाया दुहितुः वृत्तं त्वया कथितम् । तस्या दिव्यमानुषसम्भवं दिव्यलोके मानुषलोके च . टी. वा. कॉ. सम्भवं विस्तरं वक्तुमर्हसि ||२|| त्रीनिति । त्रीन् पथः भूर्भुवः स्वर्मार्गान् । केन हेतुना लावयेत् प्लुता । भावयेदित्यपि पाठः । लकारव्यत्ययः । इतरयोः पूर्वसर्ग एवोक्तत्वात्केन हेतुना तृतीयपथं गतति द्वितीयप्रश्नार्थः ॥ ३ ॥ तृतीयप्रश्रमाह- कथमिति । त्रिपथगा गङ्गा कथं विश्रुता कैः कर्मभिः व्यापारैः
स० ३६
धर्मयुक्तमिदं ब्रह्मन् कथितं परमं त्वया । दुहितुः शैलराजस्य ज्येष्ठाया वक्तुमर्हसि । विस्तरं विस्तरज्ञोऽसि दिव्य मानुषसम्भवम् ॥ २ ॥ त्रीन पथो हेतुना केन प्लावयेलो कपावनी ॥ ३ ॥ कथं गङ्गा त्रिपथगा विश्रुता सरि दुत्तमा । त्रिषु लोकेषु धर्मज्ञ कर्मभिः कः समन्विता ॥ ४ ॥ तथा ब्रुवति काकुत्स्थे विश्वामित्रस्तपोधनः । निखि न कथां सर्वामृषिमध्ये न्यवेदयत् ॥ ५ ॥ पुरा राम कृतोद्वाहो नीलकण्ठो महातपाः । दृष्ट्वा च स्पृहया देवीं मैथुनायोपचक्रमे ॥ ६ ॥ शितिकण्ठस्य देवस्य दिव्यं वर्षशतं गतम् । [ तस्य संक्रीडमानस्य महादेवस्य धीमतः । एवं मन्मथ युद्धे तु तयोर्नासीत्पराजयः ॥ ] न चापि तनयो राम तस्यामासीत्परन्तप ॥७॥ ततो देवाः समुद्विग्नाः पितामहपुरोगमाः । यदिहोत्पद्यते - भूतं कस्तत्प्रतिसहिष्यते ॥ ८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
सरिदुत्तमा आसीत् ॥ ४ ॥ प्रथमप्रश्नोत्तरमाहेत्याह- तथेति । काकुत्स्थ इति लक्ष्मणस्याप्युपलक्षणम्। निखिलेन विस्तरेण । सर्वो दिव्यसम्भवां मानुष | सम्भवां च ॥ ५ ॥ निखिलेनेत्युक्तं गाङ्गेयसम्भवमाह-पुरेति । कृतोद्राह इति परपरिग्रहव्यावृत्तिः । दृष्ट्वा स्पृहया महातपोनिष्ठत्वेऽपि कामबाणवशात् तस्यामभिलाषेण । मैथुनाय मिथुनकर्म कर्तु उपचक्रमे ॥ ६ ॥ शितीति । दिव्यं वर्षशतं गतं मैथुनेनैवेति शेषः । तनयः तनयप्रापकरेतोविसर्गः ॥ ७ ॥ तत इति । पितामहपुरोगमाः देवाः समुद्विना भीताः। पाठान्तरे समुद्युक्ताः उद्योगं चक्रुः। किमर्थम् ? इह पार्वत्यां यद्भूतं पुत्रः उत्पद्यते उत्पत्स्यते । वर्तमान धर्मयुक्तमिति । शैलराजस्य ज्येष्ठाया दुहितुरिदं कथितमित्यन्वयः ॥ २॥ त्रीन् पथ इत्यादिना पृष्टस्यैव पुनः प्रश्नो गङ्गाकथाश्रवणकुतूहलातिशयादिति द्रष्टव्यम् ॥ ३ ॥ | कर्मभिः व्यापारविशेषैः॥ ४॥ तथेति । निखिलेन विस्तरेण ||५||६|| शितिकण्ठस्येति । देवस्य क्रीडतः । भावलक्षणे षष्ठी । दिव्यम् अमानुषम् ॥ ७ ॥ तत इति ।
For Private And Personal Use Only
॥ १२४॥
Page #331
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsun Gyanmandit
सामीप्ये वर्तमानवत्प्रयोगः । तत् कः प्रतिसहिष्यत इति विचार्य तनिवर्तनाय समुयुक्ता इत्यर्थः ॥ ८॥ तमेवाद्योगमाह-अभिगम्यति । महादेवमिति शेषः ॥ ९ ॥ देवदेवेति । देवदेवेत्यनेन महादेवशब्दार्थः उक्तः! प्रणिपातेन पादमूलपतनेन॥ १० ॥ नेति । तेजः तेजस्समुद्भुतं पुत्रं न धारयिष्यन्ति न सहिष्यन्ते, अतो ब्राझेग वेदावगतेन तपसा योगेन युक्तः सन्, तदङ्गतया देव्या सह तपश्चर। न तेजः पार्वत्यां मोक्तुमर्हसीति भावः॥११॥ त्रैलोक्यति ।
अभिगम्य सुराः सर्वे प्रणिपत्येदमब्रुवन ॥९॥ देवदेव महादेव लोकस्यास्य हिते रत । सुराणां प्रणिपातेन प्रसाद कर्तुमर्हसि ॥ १०॥न लोका धारयिष्यन्ति तव तेजः सुरोत्तम। ब्राह्मण तपसा युक्तो देव्या सह तपश्चर ॥११॥ त्रैलोक्यहितकामार्थं तेजस्तेजसि धारय ॥ १२॥ [रक्ष सर्वानिमाँल्लोकानालोकं कर्तुमर्हसि।] देवतानां वचः श्रुत्वा सर्वलोकमहेश्वरः। बाढमित्यब्रवीत् सर्वान पुनश्चेदमुवाच ह ॥१३॥ धारयिष्याम्यहतेजस्तेजस्येव सहोमया। त्रिदशाः पृथिवी चैव निर्वाणमधिगच्छतु ॥१४॥ यदिदं क्षुभितं स्थानान्मम तेजो ह्यनुत्तमम् ।धारयिष्यति कस्तन्मे ब्रुवन्तु सुरसत्तमाः॥१५॥ एवमुक्तास्ततो देवाः प्रत्यूचुर्वृषभध्वजम् । यत्तेजः क्षुभितं ह्येतत्तद्धरा धारयिष्यति॥१६॥
एवमुक्तः सुरपतिःप्रमुमोच महीतले। तेजसा पृथिवी येन व्याप्ता सगिरिकानना ॥ १७॥ त्रैलोक्यहितमेव कामः काम्यमानः पुरुषार्थः तदर्थ । तेजः रेतः, तेजसि तेजोमयनिजशरीरे धारय, न मुञ्चेत्यर्थः।।१२॥ देवतानामिति । सर्वलोकमहेश्वरः । सर्वलोकानां परमनियन्ता । सर्वलोकपितामह इति पाठान्तरम् ॥१३॥ बाढमित्यङ्गीकृतांशमाह-धारयिष्यामीति । तेजः अक्षुभितांशम् । उमया उमाप्य क्षभितं शोणितरूपं तेजो धारयत्वित्यर्थः । पृथिवीशब्देन लोका उच्यन्ते । निर्वाणं सुखम् ।। १४ । 'पुनश्चेदमुवाच' इत्युक्तमंशं दर्शयति-यदिदमिति । स्थानात् रेतःस्थानहृदयसम्पुटात् । अनुत्तमं दुर्भरं। मे मह्यं ब्रुवन्तु ॥१५॥ एवमिति । धरा सर्वधारणशक्तिमती, अनेन धरातदारणार्थ देवैःप्रार्थितेति सिद्धम् ॥ १६॥ एवमिति । सुरपतिः रुद्रः । प्रमुमोच तेज इति सिद्धम् । येन तेजसा पृथिवी व्याप्ता तत्प्रमुमोच ॥ १७ ॥ इह पार्वत्याम् । यहभतमुत्पद्यते कस्तत्मतिसहिप्पत इति भयोद्विप्राः भयेन भीत्या उद्विग्नाः ॥८-११॥ त्रैलोक्येति । नेजस्तेजसि धारय तेजः रेतः, तेजः आत्मा तस्मिन् ॥ १२ ॥ १३॥ धारयिष्याम्यहं तेज इति । स्थानादक्षुमितमिति भावः । उमया सह वर्तमान इति शेषः । तेजसि आत्मनि ॥ १४॥ यदिदमिति । धार
For Private And Personal Use Only
Page #332
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
बा.ग.भ. ॥१२५॥
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
ततः पृथिव्यां व्याप्तत्वादेव हेतोः । पृथिवी भद्मा भविष्यतीति हुताशनमूचुः । पुनरूचुरित्यनेनाग्रेः प्रवेशभीतत्वं गम्यते, अविचारणहेतुतया वायु समन्वित इत्युक्तम् ||१८|| तदिति अर्द्धत्रयम् । तत्तेजः अग्निना व्याप्तं सत् श्वेतपर्वतः सञ्जातः। ततः कालपरिपाकेन शरवणं च सञ्जतं । शराणां वनं शरवणम्। "प्रनिरन्तश्शर-" इति णत्वम् । शरवणं विशेषयति-यत्रेति । कृत्तिकानामपत्यं पुमान् कार्तिकेयः । “स्त्रीभ्यो ढक्” । स्तन्यदानात्कृत्तिका ततो देवाः पुनरिदमूचुश्चाथ हुताशनम् । प्रविश त्वं महातेजा रौद्रं वायुसमन्वितः ॥ १८ ॥ तदग्निना पुनर्व्याप्तं मञ्जातः श्वेतपर्वतः । दिव्यं श्रवणं चैव पावकादित्यसन्निभम् । यत्र जातो महातेजाः कार्तिकेयोऽग्रिसम्भवः ॥ १९ ॥ अथोमांच शिवं चैत्र देवाः सर्पिगणास्तदा । पूजयामासुरत्यर्थं सुप्रीतमनमस्ततः ॥ २० ॥ अथ शैलसुता राम 'त्रिदशानिदमत्रवीत । ममन्युरशपत्सर्वान् क्रोधसंरक्तलोचना ॥ २१ ॥ यस्मान्निवारिता चैव सङ्गतिः पुत्रकाम्यया । ariyaiyaपादयिष्यथ ॥ २२ ॥ अद्यप्रभृति युष्माकमप्रजाः सन्तु पत्नयः । एवमुक्का सुरान मेन शशाप पृथिवीमपि ॥ २३ ॥ अवने नैकरूपा त्वं बहुभाय भविष्यसि । न च पुत्रकृतां प्रीति मत्क्रोध कलुषीकृता । प्राप्स्यसि त्वं सुदुर्मेधे मम पुत्रमनिच्छती ॥ २४ ॥
पुत्रत्वम् । अग्निना धृत्वा सुक्तत्वादद्मिसम्भवः॥ १९॥ अथेति । पूजयामासुः मैथुनविनकृत कोपशान्त्यर्थमित्यर्थः॥ २० ॥ अथेति । अत्रवीदित्येतद्विशिष्यो उच्यने अशपदिति ॥ २३ ॥ यस्मादिति । पुत्रकाम्यया मया । मङ्गतिः भर्तृसंयोगो मैथुनरूपः सा यस्मान्निवारिता तस्मात् यूयमपि स्वेषु दारेषु अपत्यं पुत्रं नोत्पादयिप्यथ ॥२२॥ अद्येति । पूर्वर्द्धन पूर्वश्लोकपठितमुच्यते । पवय इत्यापै हस्वत्वम् ||२३|| अवन इति सार्द्धश्लोकः । नैकरूपा ऊपरत्वादिरूपेण विप्यनि धारयितुं शक्नुयात ।। २५|| २६ ॥ एवमिति । येन नेजमा पृथिवी व्याप्ता न प्रमुमोच ॥ १७ ॥ नन इति । प्रविश संगृहाण ॥ १८ ॥ नदिति । पुनर्व्याप्तं पुनःपुनः संगृहीतम ॥ १९ ॥ क्रियमाणामपि पूजामा देवी नाङ्गीकरोति स्म, प्रत्युत क्रुद्धैवाभूदित्याह अथेनि ॥ २० ॥ किमवददित्याह अशपदिति । शापरूपं वचोऽववीदित्यर्थः ॥ २१ ॥ मन्युकारणमाह यस्मादिनि । शापस्वरूपमाह अपत्यमित्यादि ॥ २२ ॥ अद्येति । अमजाः प्रजोत्पादनशक्तिरहिताः ॥ २३ ॥ २४ ॥
नवीन अधिवस्य कृतत्वाय
मेरा
पवन भास्करमा समन्युः इति पाठान्तरम् ।
For Private And Personal Use Only
टी.बा.कॉ. स० ३६
॥१२५॥
Page #333
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsur Gyanmandir
www.kobatirth.org
नानाविधा। बहुभार्या बहूनां राज्ञां भार्या। मम पुत्रम् अनिच्छती अनिच्छन्ती त्वं मक्रोधेन शापरूपेण कलुषीकृता विपर्यस्तप्रकृतिः सती, पुवकृतां प्रीति , न प्राप्स्यसीति भावः ॥२४॥ तानिति । सुरपतिः रुदः। तान्सुरान् स्वकीयशापेन वीडितान् लजितान् । दृष्ट्वा प्रियाशापस्य दुष्परिहरत्वात् स्वीयशाप दुःखस्य द्रष्टुमशक्यत्वाच्च वरुणपालितां दिशं हिमवतः प्रतीची प्रति । गमनायोपचक्राम। परस्मैपदमार्षम् ॥२५॥ स इति । हिमवत्प्रभवे तस्य हिमवतो गिरेरुत्तरपार्श्वभूते शृङ्गे देव्या सह तप आतिष्ठत्, सदा तपोवतमसङ्कल्पयदित्यर्थः।२६॥ ननु 'दुहितुः शैलराजस्य ज्येष्ठाया वक्तुमर्हसि इति पार्वती
तान् सर्वान् वीडितान दृष्ट्वा सुरान सुरपतिस्तदा । गमनायोपचक्राम दिशं वरुणपालिताम् ॥ २५॥ म गत्वा तप आतिष्ठत् पाद्यं तस्योत्तरे गिरेः । हिमवत्प्रभवे शृड़े सह देव्या महेश्वरः ॥ २६ ॥ एष ते विस्तरो राम शैलपुत्र्या निवेदितः । गङ्गायाः प्रभवं चैव शृणु मे सहलक्ष्मणः॥२७॥इत्या श्री बालकाण्डे षटत्रिंशः सर्गः॥३६॥ तप्यमाने तपो देवे देवाः सर्षिगणाः पुरा । सेनापतिमभीप्सन्तः पितामहमुपागमन ॥1॥ ततोऽब्रवन सुराः सर्वे
भगवन्तं पितामहम् । प्रणिपत्य सुराः सर्वे सेन्द्राः साग्निपुरोगमाः॥२॥ वृत्तान्तमुपेक्ष्य गङ्गावैभव एव मया पृष्टे तदिहायोपेक्षितमेव पार्वतीवृत्तान्तं किमर्थ कथितवानसीति रामस्य शङ्का परिहरति-एष इति । शैलपुत्र्याः ।। पार्वत्याः सम्बन्धी कथाविस्तरो निवेदितः। वक्ष्यमाणगङ्गावैभवकथनोपयोगित्वेनोक्तः । गङ्गायाः प्रभवं प्रभावं त्वं शृणु । चः प्राधान्ये ॥२७॥ इति । श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमनीराख्याने बालकाण्डव्याख्याने पटत्रिंशः सर्गः ॥ ३६॥ अथ प्रतिज्ञातं स्कन्दोत्पादकत्वरूपं दिव्य सम्भववेभवमाइ सप्तत्रिंशे-तप्यमान इत्यादि । तप्यमाने तपःकर्मकन्यादात्मनेपदकमवद्रावो । देवसेनापतित्वं विहाय केवलतपःप्रवण इत्यर्थः॥३॥तत तानिति । उपचक्राम पाइन्यासं कृतवान् ॥ २५ ॥ स मत्वेति । उनले गिरो हिमवति । नस्य पा पार्श्वम्धे हिमव-प्रभवे ने नप नानिष्ठदित्यन्वयः || शैलपुच्या इति गङ्गाया विशेषणम् । विस्तरः निवेदितः । प्रभव कुमारोत्पत्ति च ॥२७ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतन्यदीपिकाख्यायो चाल काण्डव्याख्यायां पठात्रिंशः सर्गः ॥ ३० ॥ तप्यमान इति । देवे-शिवे ॥२॥ नन इति । मानिपगेगमाः अग्निना पुगंगमंन महिनाः ॥२॥
For Private And Personal Use Only
Page #334
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
वा.रा.भू. ॐ इति । अग्रिना पुरोगमेन सहिताः साग्निपुरोगमाः । सुराः सर्वे प्रणिपत्य सुराः सर्वे अन्नुवन्निति क्रियाभेदान्न पुनरुक्तिः ॥ २ ॥ यां न इति । भगवता ( १२६ ।। ६७ भवता । यः सेनापतिरस्मभ्यमादिकाले दत्तः स इदानीमुमया सह तप्यते । स्मेति प्रसिद्धौ ॥ ३ ॥ यदिति । अनन्तरं सेनापतावन्यपरं सति । अत्र सेना पतिविषये । यत्कार्ये तत्संविधत्स्व आलोचय । तमेवाहूय सैनापत्ये निवेशय, अन्यं वोत्पादयेत्यर्थः ॥ ४ ॥ देवानामिति । सान्त्वयन् उग्रे तपसि वर्त यो नः सेनापतिर्देव दत्तो भगवता पुरा । तपः परममास्थाय तप्यते स्म सहोमया ॥ ३ ॥ यदत्रानन्तरं कार्य लोकानां हितकाम्यया । संविधत्स्व विधानज्ञ त्वं हि नः परमा गतिः ॥ ४ ॥ देवतानां वचः श्रुत्वा सर्वलोकपितामहः । सान्त्वयन् मधुरैर्वाक्यैस्त्रिदशानिदमब्रवीत् ॥ ५ ॥ शैलपुत्र्या यदुक्तं तन्नं प्रजाः सन्तु पत्रिषु । तस्या वचनमक्लिष्ट सत्यमेतन्न संशयः ॥ ६ ॥ इयमाकाशगा गङ्गा यस्यां पुत्रं हुताशनः । जनयिष्यति देवानां सेनापतिमरिन्दमम् ॥ ७ ॥ ज्येष्ठा शैलेन्द्रदुहिता मानयिष्यति तत्सुतम् । उमायास्तद्बहुमतं भविष्यति न संशयः ॥ ८ ॥ तच्छ्रुत्वा वचनं तस्य कृतार्था रघुनन्दन । प्रणिपत्य सुराः सर्वे पितामहमपूजयन् ॥ ९ ॥ ते गत्वा पर्वतं राम कैलासं agaण्डतम् । अग्निं नियोजयामासुः पुत्रार्थं सर्वदेवताः ॥ १० ॥
समानस्य तस्य रुद्रस्य निवर्तनमशक्यम्, तत्र नाभिनिवेशः कार्य इति समादधान इत्यर्थः ॥ ५ ॥ अन्यं वात्पादद्येत्यत्र प्रतिवक्ति - शैलेति । शैलपुत्र्या पार्वत्या देवानां पत्त्रिषु प्रजा न सन्त्विति यदुक्तं तद्वचनम्। अक्किष्टम् अमोघम् । मया सत्यमेवोच्यते अत्र संशयां भवद्भिन कर्तव्यः ॥ ६ ॥ तर्हि का गति रित्यत्राह - इयमिति । इयं बुद्धिस्था । अस्तीति शेषः ॥ ७ ॥ कथमिदं गङ्गा संमन्यते, कुतोवोमा न कुप्यंत्तत्राह - ज्येष्ठेति । तत्सुतम् अग्रेः सुतं मानयि सध्यति, बहुमतिपूर्वे जनयिष्यतीत्यर्थः । तदुमाया बहुमतं स्वज्येष्ठायाः प्रीत्यर्थत्वादितिभावः॥ ८॥ तदिति । कृतार्थाः कृतार्थप्रायाः॥९॥ त इति । दैवत येन रुद्रेण । सेनापतिः बीजात्मना दत्तः स परममास्थाय परं मौनमङ्गीकृत्य तपस्तप्यते अनुतिष्ठति ॥ ३५॥ शैलपुत्र्येति । यच्छेलपुत्र्या उक्तं तत्तेन कारणेन न प्रजास्यथन प्रजनयिष्यथ । पुत्रानिति शेषः । अक्लिष्टम् अमोघम् ||६|| ७|| ज्येष्ठेति । तत्सुतम् अग्निक्षिप्तं गर्भ । मानयिष्यति धारयिष्यति । उमाया इति, तद्र्भधारणम् उमाया बहुमतं देवतोदेशेन स्वकृतशापस्य वैकल्याभावो रुद्रतेजसः स्वज्येष्ठभगिन्या धारणं च अस्या अपि बहुमानहेतुः ॥ ८ ॥१९॥ त इति । देवताः दैवतानि । १ पेन सेनापतिः । २ पुरा स न जातच भगवन्नरमंदरि निबर्हणः । उत्थिता भगवान् शहरे व तरः ३ न प्रजाप इति पाठान्तरम् ।
For Private And Personal Use Only
टी.बा. की.
म० ३७
।।९२६॥
Page #335
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
शब्दः पुंल्लिङ्गोप्यस्ति । “देवतानि पुसि वा" इत्यनुशासनात् । दग्धरुदतेजसोऽग्रे स्थान कैलासः । पुत्रार्थ पुत्रोत्पादनार्थम् अग्निमूर्त्यन्तरं दग्ध रुदतेजःस्थम् ॥ १०॥ देवेति । संविधत्स्व सम्पादय। अस्य विवरणमुत्तरार्द्धम् । प्रथम सामान्येनोक्तिरनिहृदयज्ञानाय। महातेज इति सम्बोधनम् । तेजः।। रितः॥ ११॥ देवतानामिति । देवताभ्यस्तयेति प्रतिज्ञायाकाशगङ्गां गत्वा हे देवि गर्भ धारय इत्युवाचेतिशेषः। किमर्थमित्यत आह-देवतानामिदं प्रियमिति ॥१२॥ तस्येति । दिव्यं रूपं दिव्यत्रीवेषम्। सोऽग्निस्तस्या महिमानं सौन्दर्यातिशयं दृष्ट्वा समन्तात्सर्वावयवेभ्यः अवकीर्यत अवाकिरत् ।।
देवकार्यमिदं देव संविधत्स्व हुताशन । शैलपुत्र्यां महातेजोगङ्गायां तेज उत्सृज ॥ ११॥ देवतानां प्रतिज्ञाय गङ्गामभ्येत्य पावकः । गर्भ धारय वै देवि देवतानामिदं प्रियम् ॥ १२ ॥तस्य तद्वचनं श्रुत्वा दिव्यं रूप मधारयत्। दृष्ट्वा तन्महिमानं स समन्तादवकीर्यत ॥ १३ ॥ समन्ततस्तदा देवीमभ्यषिश्चत पावकः । सर्व स्रोतांसि पूर्णानि गङ्गाया रघुनन्दन ॥ १४ ॥ तमुवाच ततो गङ्गा सर्वदेवपुरोहितम् । अशक्ता धारणे देव तव तेजः समुद्धतम् । दह्यमानामिना तेन सम्प्रव्यथितचेतना ॥ १५॥ अथाब्रवीदिदं गङ्गां सर्वदेवहुताशनः । इह
हैमवते पादे गर्भोऽयं सन्निवेश्यताम् ॥ १६॥ आर्षः श्यन्प्रत्ययः । हृतवीर्योऽभूत् । “ अङ्गारसदृशी नारी घृतकुम्भसमः पुमान्।" इति न्यायात् ॥ १३॥ समन्तत इति । समन्ततः सववियवेषु अभ्यपिञ्चत रेतः सर्वावयवेषु यथा व्याप्तं भवति तथा सिक्तवानित्यर्थः । तेन सर्वस्रोतांति सर्वावयवाः पूर्णानि व्याप्तानि ॥१४॥ तमिन्यवयम् ।। तेनामिना अनितेजसा दह्यमाना अतएव सम्प्रव्यथितचेतना अतिदुःखितचित्ता गङ्गा । सर्वदेवानां पुरोहितम् । “अग्निमीडे पुरोहितम्" इति श्रुतः। तमनिमुवाच । कथम् ? हे देव । तव तेजः समुद्धतं अभिवृद्धं भवति अस्य धारणे अशक्तास्मीति ॥१५॥ अथेति । सर्वदेवानां यत् हुतं तमनातीति सर्वदेवा।
देवतानि पुसिवा" इत्यमरः॥१०॥ देवकार्यमिति । महातेजः इति सम्बोधनम् ॥ ११ ॥ देवतानामिति । इदं प्रियमित्युवाचेति शेषः॥ १ ॥ तस्येति ।। अवकीर्यत अवाकिरत । तेज इति शेषः ॥ १३॥ समन्तत इति । पावकः तेजोरूपः । अभ्यषिश्चत व्याप्तवान । स्रोतासि कर्णनासादीनि । पूर्णानि नो महिनेतिर शेषः॥१४॥ तमित्यादि । अशक्ता धारणे तव तेजसो धारणे अशक्ता । तद्धि तेजस्समुद्धतं। तेनाग्निना तेन तेजसा। संपव्यथितचेतनास्मीति शेषः ॥१५।। अयेति ।।
For Private And Personal Use Only
Page #336
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भ. हुताशनः । पादे पर्यन्तपर्वते अग्निदग्धश्वेतपर्वतीकृतरुदतेजोराशावित्यर्थः ॥१६॥ श्रुत्वेति । महातेज इति सम्बोधनम् । स्रोतोभ्यः, उत्कृष्येतिशेषः। टी.वा.का, ॥१७॥ IM॥१७॥ यदिति । अस्याः गङ्गातः। निर्गतं यत् शोणितादि धरणीं गतं तस्मात्तप्तजाम्बूनदप्रभं द्रुतस्वर्णविशेषकान्ति काञ्चनं । अमलं शुभं हिरण्यं रजतं
च । अभवदिति वक्ष्यमाणमनुषज्यते। अमलमिति निर्गतविशेषणं वा ॥१८॥ ताम्रमिति । गङ्गातो निर्गतात् तेक्षण्यात् क्षारात् । नाम्र कायसं चाभ्य । जायत। तस्या गङ्गातः, अभवत् निर्गच्छति स्म। मलं तत्रभूमौ त्रपु सीसकं चाभ्यजायत। कृष्णायसमेव कार्णायसम् ॥१९॥ उपसंहरनि-तदेतदिति । तदे ।
श्रुत्वा त्वग्निवचो गङ्गा तं गर्भमतिभास्वरम् । उत्ससर्ज महातेजः स्रोतोभ्यो हि तदानघ ॥ १७॥ यदस्या निर्गतं तस्मात्तप्तजाम्बूनदप्रभम्।काश्चन धरणी प्राप्त हिरण्यममलं शुभम् ॥१८॥ तानं काष्णायसं चैव तैक्षण्यादेवाभ्यजा यत ।मलं तस्याभवत्तत्रत्रपुसीसकमेव च ॥१९॥ तदेतद्धरणीं प्राप्य नानाधातुरवर्द्धत ॥२०॥ निक्षिप्तमात्रे गर्भे तु तेजोभिरभिरञ्जितम्। सर्व पर्वतसन्नद्धं सौवर्णमभवद्धनम् ॥ २१॥ जातरूपमिति ख्यातं तदाप्रभृति गघव । सुवर्ण पुरुषव्याघ्र हुताशनसमप्रभम् ॥ २२ ॥ तृणवृक्षलतागुल्मं सर्व भवति काञ्चनम् ॥ २३॥ तं कुमारं ततो जातं
सेन्द्राः सह मरुद्गणाः । क्षीरसम्भावनार्थाय कृत्तिकाः समयोजयन् ॥ २४॥ तत् गङ्गातो निर्गतम् ॥२०॥ एवं गर्भोत्सर्जनकाले गङ्गातो निर्गतानां शोणितादीनां सौवर्णादिभावमुक्त्वा गर्भतेजोरञ्जनात् केपांचित्स्वर्णभावमाह निक्षिप्तेति । गर्ने गङ्गया निक्षिप्तमात्रे तस्य तेगोभिरभिरभितं व्याप्तं पर्वतसन्नद्धं पूर्वोक्त श्वेतपर्वतसहितम् । सर्व तदनं शरवणम् । सौवर्ण स्वर्णमयं अभवत् । २१॥ जातति । यदा सुवर्ण जातं तदाप्रभृति हुताशनसमप्रभ सुवर्णम्, जातं रूपं यस्येति व्युत्पत्त्या जातरूपमिति विख्यात्तमभूत् ।।२२॥ उपसंहरतितृणेति ॥२३ ॥ एवं गङ्गायोत्सृष्टस्य गर्भस्य पोषणप्रकारमाह-तमिति । ततः गङ्गोत्सर्जनानन्तरम् । जातं तं कुमारं मरुद्गणाः देवगणाः सह युगपत् ।। सर्वदेवहुताशनः सर्वदेवार्य हुतमनातीति तथा । स्रोतोभ्यो हि तदानघेत्युत्तरश्लोकशेषः ॥ १६॥ १७॥ यदिति । अस्याः स्रोतोभ्यो यन्निर्गन ( तेजः) रेतः ॥१७॥
तस्मादेतसः तप्तजामनवमर्म काथनं हिरण्यं च अभवत् । हिरण्यं रजतम् ॥१८॥ ताम्रमिति । तेण्यात क्षारगुणात । कृष्णायसमेव कार्णायसम् । मलं किट्ट बच सीसकम् ॥ १९ ॥२०॥ निक्षिप्तेति । अमिरजितम् व्याप्तम् ॥ २१ ॥ जातरूपमिति । सुवर्ण तदाप्रभूति जातरूपमित्युच्यत इत्यन्वयः ॥ २२ ॥ २३ ॥ तमिति ।।
For Private And Personal Use Only
Page #337
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
क्षीरसम्भावनार्थाय क्षीरेण वर्द्धनप्रयोजनाय कृत्तिकाः समयोजयन् । ण्यन्तत्वाद्विकर्मकत्वम् ॥२४॥ ता इति । कृत्तिकाः अयमस्माकं सर्वासा पुत्रो भवस्विति देवैः सह समयं सङ्केतं कृत्वा निश्चिताः कृतनिश्चयाः सत्यः। जातमात्रस्य तस्य क्षीरं ददुः दातुमुद्युक्ताः॥२५॥ तत इति। उक्तविशेषणः पुत्रः कार्तिकेयः कृत्तिकापुत्रो भविष्यति इति । ब्रुवन् अब्रुवन् ॥२६॥ तेषामिति । कृत्तिकाः गर्भपरिनवे गर्भोदके । स्कन्नं पतितम् । नापयन् अत्रापयन् ।। ताःक्षीरं जातमात्रस्य कृत्वासमयमुत्तमम् । ददुःपुत्रोयमस्माकं सर्वासामिति निश्चिताः ॥२५॥ ततस्तु देवताः सर्वाः कार्तिकेय इति ब्रवन । पुत्रत्रैलोक्यविख्यातो भविष्यति न संशयः ॥ २६ ॥ तेषां तद्रवचनं श्रुत्वा स्कनं गर्भपरिस्रवे । स्नापयन परया लक्ष्म्या दीप्यमानं यथानलम् ॥ २७ ॥ स्कन्द इत्यब्रुवन देवाः स्कन गर्भ परिस्रवात् । कार्तिकेयं महाभागं काकुत्स्थ ज्वलनोपमम् ॥ २८ ॥ प्रादुर्भूतं ततः क्षीरं कृत्तिकानामनुत्तमम् । षण्णां षडाननो भूत्वा जग्राह स्तनजं पयः॥२९॥ गृहीत्वा क्षीरमेकाहा सुकुमारवपुस्तदा । अजयत्स्वेन वीर्येण दैत्यसैन्यगणान् विभुः ॥३०॥ सुरसेनागणपतिं ततस्तमतुलद्युतिम् । अभ्यषिञ्चन सुरगणाः समेत्यानिपुरोगमाः
॥३१॥ एष ते राम गङ्गायां विस्तरोऽभिहितो मया। कुमारसम्भवश्चैव धन्यः पुण्यस्तथैव च ॥ ३२ ॥ गर्भववनिवृत्त्यर्थम् ॥२७॥ स्कन्द इति । स्कनत्वात् स्कन्द इत्यन्वर्थनाम, चक्कुरित्यर्थः ॥२८॥ प्रादुर्भूतमिति । ततः नापनानन्तरं । षण्णां कृत्तिकानां शीरं प्रादुर्भूतम् । तव स्तनजं पयः षडाननो भूत्वा जग्राह ॥२९॥ गृहीत्वेति । एकाङ्क्षति टजभावः समासान्तस्यानित्यत्वात् । एकदिनेन स्तन्यं पीत्वा
कमेण सुकुमारखपुरपि दैत्यगणानजयत् ॥३०॥ सुरेति । सुरसेनागणपतित्वेनाभ्यपिञ्चन्नित्यर्थः। प्रथममभिषेकस्ततो जय इत्यर्थक्रमः ॥३१॥ एष इति । IMक्षीरसम्भावनार्थाय क्षीरेण सम्भावनं पर्सनम् ॥ २४ ॥ ता इति । समयं कृत्वा अस्माकं पुत्र इति समयं कृत्वा क्षीरं ददुरिति सम्बन्धः ॥ २५ ॥ तत इति । ततः
समयकरणात् कार्तिकेय इति ब्रुवन् तमिति शेषः । अडागमाभाव आर्षः। इत्यब्रुवन्निति पदद्वयम् । अस्य श्लोकस्यान्ते न संशय इत्युपरि द्रष्टव्यम् । युष्माकं पुत्रः त्रैलोक्यविख्यातो भविष्यतीत्यबुवन्नित्यन्वयः ॥ २६ ॥ तेषामिति । गर्भपरिनवे स्कन्नं गर्भपरिस्रवेण पतितं स्नापयन, कृत्तिका इति शेषः ॥२७॥ २८ ॥ प्रादुर्भूत मित्यर्द्वमेकं वाक्यम् । अन्यथा उत्तरार्धस्थपयाशब्देन पुनरुक्तिः स्यात् ॥ २९ ॥ एवं तदा पइभिमुखैर्यावदपेक्षितं क्षीरं गृहीत्वा एकाहा एकदिनेनैव सुकुमारवपु रपि स्वतेजसैव दैत्यसैन्पगणानजयत ॥ ३०॥ सुरसेनागणपतित्वेन तमभ्यषिश्चन्नित्यर्थः । ततः सकलासुरजयादेतोः ॥३१ ॥ ३२ ॥
For Private And Personal Use Only
Page #338
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बा.रा.भू. ॐ विस्तरः दिव्यसम्भवः । तमेवाह कुमारेति । एवमेतदाख्यान श्रवणफलमुक्तम् धन्य इत्यादिना ॥ ३२ ॥ अथ प्रसङ्गात्तद्भक्ति फलमाह - भक्तश्वेति । सलोक एव सालोक्यम् । स्वार्थे ष्यञ् । तस्य भावः सालोक्यता, स्कन्दसमानलोकत्वमित्यर्थः ॥ ३३ ॥ इति श्री गोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जी राख्याने बालकाण्डव्याख्याने सप्तत्रिंशः सर्गः ॥ ३७॥ एवं दिव्यसम्भवं विस्तरं प्रतिपाद्य मानुषलोकसम्भवविस्तरं वक्तुमुपक्रमतेऽष्टात्रिंशे - तामित्यादि ।
॥१२८॥
भक्तश्च यः कार्तिकेये काकुत्स्थ भुवि मानवः । आयुष्मान् पुत्रपौत्रैश्च स्कन्दसालोक्यतां व्रजेत् ॥ ३३ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तत्रिंशः सर्गः ॥ ३७ ॥ तां कथं कौशिको रामे निवेद्य कुशिकात्मजः । पुनरेवापरं वाक्यं काकुत्स्थमिदमब्रवीत् ॥ १ ॥ अयोध्याधिपतिः शूरः पूर्वमासीन्नराधिपः । सगरो नाम धर्मात्मा प्रजाकामः स चाप्रजः ॥ २ ॥ वैदर्भदुहिता राम केशिनी नाम नामतः । ज्येष्ठा सगर पत्नी सा धर्मिष्ठा सत्यवादिनी ॥ ३ ॥ अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि । द्वितीया सगरस्यासीत् पत्नी सुमतिसंज्ञिता ॥ ४ ॥ ताभ्यां सह तथा राजा पत्नीभ्यां तप्तवांस्तपः । हिमवन्तं समासाद्य भृगुप्रवणे गिरौ ॥ ५ ॥ अथ वर्षशते पूर्णे तपसाराधितो मुनिः । सगराय वरं प्रादाद्भृगुः सत्यवतां वरः ॥ ६ ॥
Acharya Shri Kalassagarsuri Gyanmandir
रामे रामाय । कौशिकशब्दार्थमाह कुशिकात्मज इति ॥ १॥ अयोध्येति । अप्रजः अत एव प्रजाकामः ॥ २ ॥ वैदर्भेति । या वैदर्भदुहिता सां ज्येष्ठपत्न्यासीत् ॥३॥ अरिष्टेति । अरिष्टनेमिः कश्यपः || ४ || ताभ्यामिति । भृग्वधिष्ठितं प्रखवणं वारिप्रवाहो यस्मिंस्तथा। गिरौ पर्यन्तपर्वते ॥ ५ ॥ अथेति । वर्षशते धन्यत्व पुण्यत्वे विवृणोति - भक्तश्चेति । ऐहलौकिकफलेन धन्यत्वमामुष्मिकेन पुण्यत्वम् पुत्रपौत्रैश्चेत्यस्य युक्त इति शेषः । स्कन्दसालोक्यतां देहत्यागे ब्रजेत् ॥ ३३ ॥ इति श्रीमहेश्वरतीर्थ० श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां सप्तत्रिंशः सर्गः ॥ ३७॥ अथ “वीन पथो हेतुना केन" इत्यादिप्रश्नस्योत्तरं वकुमुपक्रमते- तां कथामिति । अपरं वाक्यं वक्ष्यमाणं प्रश्नोत्तरम् ॥ १ ॥ अयोध्येति । मजाकामः सन्ततिकामः । स च अप्रजः, अभूदिति शेषः ॥ २ ॥ वैदर्भेति । ज्येष्ठपत्नी आसी दिति शेषः ॥ ३ ॥ अरिष्टनेमिः कश्यपः ॥ ४ ॥ ताभ्यामिति । भृगुप्रस्रवणे भृगुप्रावणाख्ये हिमवतः पादे ॥ ५ अथ वर्षशते पूर्णे तपस्यत इति शेषः ॥ ६ ॥ ॥
For Private And Personal Use Only
टी.बा.की.
स० [३८
॥ १२८ ॥
Page #339
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
पूर्णे, तपस्यत इतिशेषः ॥६॥ अपत्येति। सुबड्वपत्यविषयत्वात्सुमहत्त्वम् । कीर्तिमिति तेनेति शेषः॥७॥ एकेति।जनयितेति लुट् ।तातेत्युपलालने ॥८॥ भाषमाणमिति । राजपुध्या नेति छविन्यायादुकम् । सुमतेः कश्यपपुत्रीत्वात् ॥ ९॥ एक इति । तव वचः सत्यमस्तु, यस्या एकमिच्छसि तस्या एमः। यत्या वडूनिच्छति तस्या बहवः सन्तित्यर्थः ।। १०॥ तयोरिति । अत्र पुत्रविषये । स्वच्छन्दः स्वेच्छा । विधीयतां ज्ञाप्यताम् ॥११॥ तदेव
अपत्यलाभः सुमहान भविष्यति तवालय । कीर्ति चाप्रतिमां लोके प्राप्यसे पुरुषर्षभ ॥ ७॥ एका जनयिता तात पुत्रं वंशकरं तव । षष्टिं पुत्रसटलागि अपरा जनयिष्यति ॥ ८॥ भाषमाणं महात्मानं राजपुग्यौ प्रसाद्य तम् । ऊचतुः परमप्रीते कृताञ्जलिपुटे तदा ॥ ९ ॥ एकः कस्यास्सुतो ब्रह्मन का बहून् जनयिष्यति । श्रोतु मिच्छावहे ब्रह्मन् सत्यमस्तु वचस्तव ॥ १०॥ तयोस्तद्वचनं श्रुत्वा भृगुः परमधार्मिकः। उवाच परमां वाणी स्वच्छन्दोऽत्र विधीयताम् ॥ ११॥ एको वंशकरी वाऽस्तु बहवो वा महाबलाः । कीर्तिमन्तो महोत्साहाःका वा कं वरमिच्छति ॥ १२ ॥ मुनेस्तु वचनं श्रुत्वा कैशिनी रघुनन्दन । पुत्रं वंशकरं राम जग्राह नृपसन्निधौ ॥ १३ ॥ पष्टिं पुत्रसहस्राणि सुपर्णभगिनी तदा। महोत्साहान् कीर्तिमतो जग्राह सुमतिः सुतान् ॥ १४ ॥ प्रदक्षिणमृषि कृत्वा शिरसाभिप्रणम्य च । जगाम स्वपुरं राजा सभायों रघुनन्दन ॥१५॥ अथ काले गते तस्मिन् ज्येष्ठा पुत्रं व्यजायत । असमञ्ज इति ख्यातं केशिनी सगरात्मजम् ॥ १६ ॥ सुमतिस्तु नरव्याघ्र गर्भतुम्बं व्यजायत ।
पष्टिः पुत्राः सहस्राणि तुम्बभेदादिनिःसृताः ॥ १७ ॥ विवृणोति-एक इति ॥ १२ ।। मुनेरिति । जग्राह वरयामास ।। १३ ॥ षष्टिमिति । सुपर्णभगिनी गरुडभगिनी ॥ १४ ॥ प्रदक्षिणमिति । ऋषि भृगुम् | ॥ १५ ॥ अथेति। व्यजायत प्रसूतवती ॥१६॥ सुमतिरिति । गर्भतुम्बम् वृत्ताकारं गर्भपिण्डम् । कथं ततः पुत्रोदय इत्यत आह षष्टिरिति । तुम्ब एका जनयिता जनयिष्यति । वंशकरं कुलस्याविच्छेदकरम् ॥ ८॥९॥ एक इति । इच्छाबहे इच्छामः । सत्यं निर्णायकम् ॥ १०॥ तयोरिति । विधीयतां ज्ञाप्य ताम् ॥ ११ ॥ एक इति । बहवो वा महाबलाः इत्यनेन वंशकरा इति गम्यते ॥ १२-१६ ॥ सुमतिरिति । गर्भतुम्ब तुम्बफलाकारं गर्भपिण्डं व्यजायत व्यजन|
For Private And Personal Use Only
Page #340
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbabirth.org
Acharya Shri Kalassagarsun Gyanmandit
वा.रा.भ.
भेदात्, न तु गान्धार्या इव पश्चाद्विभजनीय इत्यर्थः ॥१७॥ घृतेति । घायः उपमातरः। तान विभक्ततुम्बान् ॥१८॥ अथेति । दीर्षण कालनेति टी.बा.कां. यौवनशालित्वे हेतुत्वात्तृतीया । यौवनशालिन इति पुंलिङ्गत्वमार्यम् ॥ १९॥ सचेति अर्द्धत्रयम् । ज्येष्ठः असमनः । प्रहसन्, स्थित इतिशेषः॥२०॥
स० ३९ एवमिति । निर्वासितः विवास्यते स्म ॥२१॥ तस्येति । अंशुमात्राम, आसीदितिशेषः ॥२२॥ तत इति । यजेयमिति निश्चिता मतिः। समभिजायत ।
घृतपूर्णेषु कुम्भेषु धान्यस्तान समवर्द्धयन्। कालेन महता सर्वे यौवनं प्रतिपेदिरे ॥ १८ ॥ अथ दीर्येण कालेन रूपयौवनशालिनः । षष्टिः पुत्रसहस्राणि सगरस्याभवंस्तदा ॥१९॥ स च ज्येष्ठो नरश्रेष्ठस्सगरस्यात्मसम्भवः । बालान् गृहीत्वा तु जले सरय्वा रघुनन्दन । प्रक्षिप्य प्रहसन्नित्यं मज्जतस्तान समीक्ष्य वै ॥२०॥ एवं पाप समाचारः सज्जनप्रतिबाधकः। पौराणामहिते युक्तः पुत्रो निर्वासितः पुरात् ॥ २१ ॥ तस्य पुत्रोऽशुमात्राम असमञ्जस्य वीर्यवान् । सम्मतः सर्वलोकस्य सर्वस्यापि प्रियंवदः ॥२२॥ ततः कालेन महता मतिः समभिजा यत । सगरस्य नरश्रेष्ठ यजेयमिति निश्चिता ॥२३॥ स कृत्वा निश्चयं राम सोपाध्यायगणस्तदा। यज्ञकर्मणि वेदज्ञो यष्टुं समुपचक्रमे ॥२४॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टात्रिंशः सर्गः ॥३८॥
विश्वामित्रवचः श्रुत्वा कथान्ते रघुनन्दनः। उवाच परमप्रीतो मुनि दीप्तमिवानलम् ॥१॥ समभ्यजायत ॥ २३ ॥ स इति । यज्ञकर्मणि निश्चयं कृत्वा यष्टुं समुपचकमे ॥ २४ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमनीराख्याने बालकाण्डव्याख्याने अष्टात्रिंशः सर्गः॥३८॥ अथ रामेण स्वपूर्वकवृत्तान्तप्रस्तावेन कुतूहलात्पृष्टे सति विश्वामित्रेण तदुत्तरकथनमेकोनचत्वारिंशे-विश्वास यत् ॥ १७ ॥ १८ ॥ अथेति । दीर्घेण यौवनशालित्वहेतुत्वात्तृतीया ॥ १९ ॥ स चेत्यादि । प्रहसन स्थित इति शेषः ॥ २० ॥ एवमिति । निर्वासितः निष्कासितः ॥१२॥ सजनप्रतिबाधकः सजनपीडकः ॥ २१ ॥ तस्य असमञ्जस्य । एतद्वाची असमनशब्दः अदन्तः सान्तश्चेति बोध्यम् ॥ २२ ॥ तत इति । समाभिजायत समभ्य। जायत ॥ २३ ॥ २४ ॥ इति श्रीमहेश्वरतीयविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्यारवायाम् अष्टाविंशः सर्गः ॥ ३८ ॥ विश्वामित्रेति । कथान्ते ।
For Private And Personal Use Only
Page #341
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
कर
मित्रेत्यादि । कयान्ते यज्ञोपक्रमकथनानन्तरम् ॥१॥ श्रोतुमिति । इमां यज्ञकयाम् । पूर्वकः मदंशकूटस्थः। समुपाहरत् कृतवान् ॥२॥ विश्वामित्र इति । प्रहसन्निव प्रसन्नवदन इत्यर्थः । स्वविवक्षितस्यैव पृष्टत्वात् प्रहासः अजानन्निव पृष्टवानिति वा। विस्तर इति, यज्ञस्येतिशेषः ॥३॥ शङ्करेति ।। विन्ध्यपर्वतमासाद्य मध्ये महागिरिनिरोधाभावात् प्राप्य तथा विन्ध्योऽपि हिमवन्तम् । इत्येवं परस्परमासाद्य वीक्षानिरोधाभावात् निरीक्षेते, परस्परम् ।
श्रोतुमिच्छामि भद्रं ते विस्तरेण कथामिमाम् । पूर्वको मे कथं ब्रह्मन् यज्ञं वै समुपाहरत् ॥२॥ विश्वामित्रस्तु काकुत्स्थमुवाच प्रहसन्निव । श्रूयतां विस्तरो राम सगरस्य महात्मनः ॥३॥ शङ्करश्वशुरो नाम हिमवानचलोत्तमः। विन्ध्यपर्वतमासाद्य निरीक्षेते परस्परम् ॥४॥ तयोर्मध्ये प्रवृत्तोऽभूद्यज्ञः स पुरुषोत्तम। स हि देशो नरव्याघ्र प्रशस्तो यज्ञकर्मणि ॥५॥ तस्याश्वची काकुत्स्थ दृढधन्वा महारथः । अंशुमानकरोत्तात सगरस्य मते स्थितः ॥६॥
तस्य पर्वणि तं यज्ञं यजमानस्य वासवः । राक्षसी तनुमास्थाय यज्ञीयाश्वमपाहरत् ॥७॥ ह्रियमाणे तु काकुत्स्थ । तस्मिन्नश्वे महात्मनः । उपाध्यायगणाः सर्वे यजमानमथाब्रुवन् ॥ ८॥ अयं पर्वणि वेगेन यज्ञीयाश्वोऽपनीयते।
हारं जहि काकुत्स्थ हयश्चैवोपनीयताम् ॥९॥ निरीक्षमाणाविव स्थितावित्यर्थः॥४॥ अस्त्वेवम्, ततः किमित्यत्राह-तयोरिति । हि यस्मात् स देशः यज्ञकर्मणि प्रशस्तः "आर्यावर्तः पुण्यभूमिमध्यं । विन्ध्यहिमागयोः" इति वचनात् । अतस्तयोर्मध्ये यज्ञः प्रवृत्तोऽभूत् ॥५॥ तस्येति । अश्वचर्याम् अश्वानुचरणम्, मते आज्ञायाम् ॥६॥ तस्येति। तं, यज्ञं। यजमानस्य तस्य सगरस्य । यज्ञीया श्वं यज्ञाश्विम् । राक्षसी मायामयीं तनुमास्थाय पर्वणि उक्थ्याहे "तिथिभेदे क्षणे पर्व" इति निघण्टुः । अपाह जास्त अपहृतवान् ॥७॥ ह्रियमाण इति । उपाध्यायगणाःऋत्विग्गणाः॥८॥अयमिति। अपनीयते “वर्तमानसामीप्ये वर्तमानवद्वा” इति लट् ॥९॥
यज्ञोपक्रमकथान्ते ॥१॥ श्रोतुमिति । इमा सगरयज्ञसम्बन्धिनीम् समुपाहरत् कृतवान् ॥ २ ॥ विश्वामित्र इति । प्रहसनिव विकसितवदनः । अत्र च कारणं स्वावि पावक्षितमेव सगरयागवृत्तान्तं स्वपूर्वजवृत्तान्ततया श्रवणकुतूहलातिशयेन पृष्टवान् रामभद्र इति । विस्तर इति यज्ञस्येति शेषः ॥३॥ शङ्करश्वशुर इति ।M
आसाद्य स्थित इति शेषः । आसन्न इत्यर्थः । निरीक्षते परस्परमिति । तावुभौ पर्वतो औन्नत्यातिशयेन परस्परं निरीक्षमाणाविव स्थितावित्यर्थः ॥ ४॥ तयोरिति। प्रशस्तः फलातिशयप्रदः ॥५॥ तस्येति । अश्वचर्याम् अश्वानुचरणम् सगरस्य मते आज्ञायाम् ॥६॥ तस्येति । पर्वणि उक्थ्याहे । राक्षसी तनुम् यजविघ्नकरण
For Private And Personal Use Only
Page #342
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
३१३०॥
NI यज्ञेति । एतयज्ञच्छिद्रं यज्ञापराधः “छिदं स्थापराधयोः" इति वैजयन्ती । सर्वेषां नः अशिवाय भवति । तस्मात् कतुर्यथा अच्छिद्रो भवेत्तथैव टी.वा.का. कियताम् ॥ १०॥ उपाध्यायेति । पार्थिवः सगरः ॥ ११ ॥ गतिमिति । हे पुत्राः! हि यस्मान्महाक्रतुः मन्त्रपूतैर्महाभागेः आस्थितः अनु .. राष्टितः । तस्मादासां गतिम् आगमनं न पश्यामि, प्रसक्त्यभावादिति भावः ॥ १२ ॥ अतः केन प्रकारेण गतोऽश्व इति विचितुध्वमित्याह-तदिति ।।
यज्ञच्छिद्रं भवत्येतत्सर्वेषामशिवायनः। तत्तथा क्रियतां राजन यथाऽच्छिद्रः क्रतुर्भवेत् ॥ १०॥ उपाध्यायवचः श्रुत्वा तस्मिन् सदसि पार्थिवः । षष्टि पुत्रसहस्राणि वाक्यमेतदुवाच ह ॥११॥ गतिं पुत्रा न पश्यामि रक्षसां पुरुष र्षभाः। मन्त्रपूतैर्महाभागैरास्थितो हि महाक्रतुः॥१२॥ तच्छत विचिन्वध्वं पुत्रका भद्रमस्तु वः। समुद्रमालिनी सर्वी पृथिवीमनुगच्छत ॥ १३ ॥ एकैकं योजनं पुत्रा विस्तारमभिगच्छतु ॥ १४ ॥ यावत्तुरगसन्दर्शस्तावत् खनत मेदिनीम् । तं चैव हयहोरं मार्गमाणा ममाज्ञया ॥ १५ ॥ दीक्षितः पौत्रसहितः सोपाध्यायगणो ह्यहम् । इह स्थास्यामि भद्र वो यावत्तुरगदर्शनम् ॥ १६॥ इत्युक्ता हृष्टमनसो राजपुत्रा महाबलाः। जग्मुर्महीतलं राम पितुर्वचनयन्त्रिताः ॥ १७॥ [गत्वा तु पृथिवीं सर्वामदृष्ट्वा तं महाबलाः। ] योजनायामविस्तारमेकैको धरणी
तलम् । बिभिदुः पुरुषव्याघ्र वजस्पर्शसमैनखैः ॥१८॥ या अहं कर्मव्ययः स्थितः, अश्वापहर्तृणां रक्षसां गतिं गन्तव्यदेशम्, न पश्यामि । विचिनुध्वमित्याह तदिति । समुद्र एव माला आवरण मस्या इति समुद्रमालिनी ताम् । अनुगच्छत अन्वेषध्वम् ॥ १३ ॥ एकेति, अईमेकम् । प्रथममेकं योजनं विचित्य पश्चाद्योजनान्तरमिति क्रमेण विविनुध्वमित्यर्थः । यद्वा एक एक गोजनमिति क्रमेण विचिनुध्वमित्यर्थः ॥ १४॥ यदि भूतले न दृश्यते तदा कर्तव्यमाह-यावदिति ॥ १५॥ मातु गमनं न युक्तमित्याह दीक्षित इति ॥ १६॥ इतीति । यन्त्रिताः नियुक्ताः ॥ १७ ॥ योजनेति । आयामः देय॑म्, विस्तारः विशालता । समर्थाम् । यज्ञीयां यहाईः ॥ ७॥८॥ अपनीयते अपहियते अतो हर्तारमन्चहर्तारं जहि अश्वश्च शीघ्रमुपनीयताम् ॥ ९॥ यज्ञच्छिद्रम् यज्ञस्य विनः॥१०॥११॥ गतिमिति । रक्षसां गतिमागतिनिमित्तम् न पश्यामि प्रसत्यभाषात् ॥ १२॥ तदिति । अनुगच्छत चरत ॥ १३ ॥ १४ ॥ यावदिति । खनतेति यदि भूतले न दृश्यते नहीतिशेषः ॥ १५ ॥ दीक्षित इति । इह यज्ञबाटे ॥ १६ ॥ १७ ॥ योजनेति । वचस्पर्शसमैः ववस्पर्शसमस्पर्शः नखैः ॥ १८ ॥ १९॥
For Private And Personal Use Only
Page #343
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
वज्रस्पर्शसमैः वज्रस्पर्शसमरूप शैरित्यर्थः ॥ १८ ॥ शूलैरिति । अशनिकल्पैः वज्रतुल्यैः ॥ १९ ॥ नागानां सर्पाणाम् । असुरराक्षसाः पातालवा शिनः ॥ २० ॥ योजनानामिति । रसातलं पातालं यथा भवति तथा धरणीं बिभिदुः ॥२१॥ एवमिति । सम्बाधं निविडम् ॥ २२ ॥ तत इति । स्पष्टम् ॥ २३॥ त इति । प्रसाद्य स्तुत्वा ॥२४॥ भगवन्निति । तलवासिनः रसातलवासिनः || २५ || अयमिति । यज्ञहरः यज्ञहन्ता । यज्ञहन इतिपाठे-हन्तीति शूलैरशनिकल्पैश्च हलैश्चापि सुदारुणैः । भिद्यमाना वसुमती ननाद रघुनन्दन ॥ १९ ॥ नागानां बध्यमानाना मसुराणां च राघव । राक्षसानां च दुर्द्धर्षः सत्त्वानां निनदोऽभवत् ॥ २०॥ योजनानां सहस्राणि षष्टिं तु रघुनन्दन । बिभिदुर्धरणीं वीरा रसातलमनुत्तमम् ॥ २१ ॥ एवं पर्वतसंबाधं जम्बूद्वीपं नृपात्मजाः । खनन्तो नृपशार्दूल सर्वतः परिचक्रमुः॥ २२ ॥ ततो देवाः सगन्धर्वाः सासुरास्सहपन्नगाः । सम्भ्रान्तमनसः सर्वे पितामहमुपागमन् ॥ २३ ॥ ते प्रसाद्य महात्मानं विषण्णवदनास्तदा । ऊचुः परमसंत्रस्ताः पितामहमिदं वचः ॥ २४ ॥ भगवन् पृथिवी सर्वा खन्यते सगरात्मजैः । बहवश्च महात्मानो हन्यन्ते तलवासिनः ॥ २५ ॥ अयं यज्ञहरोऽस्माकम्पनेनाश्वोऽपनीयते । इति ते सर्वभूतानि निघ्नन्ति सगरात्मजाः ॥ २६ ॥ इत्यार्षे श्रीरामायणे बालकाण्डे एकोनचत्वारिंशः सर्गः ॥ ३९ ॥ देवतानां वचः श्रुत्वा भगवान् वै पितामहः । प्रत्युवाच सुसन्त्रस्तान् कृतान्तबलमोहितान् ॥ १ ॥ यस्येयं वसुधा कृत्स्रा वासुदेवस्य धीमतः। कापिलं रूपमास्थाय धारयत्यनिशं धराम्। तस्य कोपाग्निना दग्धा भविष्यन्ति नृपात्मजाः॥ २ ॥ इनः । पचायच ॥ २६ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने एकोनचत्वारिंशः सर्गः ॥ ३९ ॥ देवतानामित्यादि । कृतः अन्तो जननाशो यैस्ते कृतान्ताः सगरपुत्राः ॥ १ ॥ यस्येति सार्द्ध श्लोकः । आस्थाय य इति शेषः ॥ २ ॥ नागानामिति । दुर्धर्षः दुर्भरः ॥ २०॥ योजनानामिति । रसातलं पातालं यथा भवति तथा।।२१-२५ ॥ अयमिति । हन्तीति हनः । यज्ञस्य हनः । हन्तेः पचाद्यच् ॥ २६ ॥ इति श्रीमहे० विरचितायां श्रीरामायण तत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायाम् एकोनचत्वारिंशः सर्गः ॥ ३९ ॥ देवतानामिनि । कृतान्नबलमोहिमान दैवबलमोहि तान ॥ १ ॥ यम्येयमित्यादि । यदधीना वसुधा । कापिलमिति, य इति शेषः । “ तस्य कोपाग्निना दग्धा भविष्यन्ति नृपात्मजाः " इनि नम्यैव स्वामित्वं
For Private And Personal Use Only
Page #344
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
चा.ग.भ.प प्रथिव्या इति।सनातनः प्रतिकल्पमवश्यम्भावी । दृष्टः निश्चितः। अतो न तत्रापि शोकः कार्य इति भावः । अदीर्घजीविनामिति छेदः । विनाशः दृष्ट.टी.बा.को, ॥११॥ इत्यनुषङ्गः॥३॥ पितामहेति । त्रयस्त्रिंशद्देवाः अष्टौ वसव एकादश रुद्रा द्वादशादित्या अश्विनौ च । इदमुपलक्षणं गन्धर्वादेर्गमनस्यापि ॥ ४॥ सगर स० ५०
स्पेति । निर्घातः उत्पातविशेषः ॥५॥ तत इति । सर्वे महीं प्रदक्षिणं कृत्वा पितरं गत्वा सर्वे पितरमबुवन्॥६॥ परिकान्तेति,लोकद्वयम् । सत्त्ववन्तोबलM
पृथिव्याश्चापि निर्भेदो दृष्ट एव सनातनः। सगरस्य च पुत्राणां विनाशोऽदीर्घजीविनाम् ॥ ३॥ पितामहवचः श्रुत्वा त्रयस्त्रिंशदरिन्दम । देवाः परमसंहृष्टाः पुनर्जग्मुर्यथागतम् ॥ ४॥ सगरस्य च पुत्राणां प्रादुरासीन्महात्म नाम् । पृथिव्यां मिद्यमानायां निर्यातसमनिःस्वनः ॥५॥ ततो भित्त्वा महीं सर्वे कृत्वा चापि प्रदक्षिणम् । सहिताः सागराः सर्वे पितरं वाक्यमब्रुवन् ॥६॥ परिकान्ता मही सर्वा सत्त्ववन्तश्च सूदिताः। देवदानवरक्षांसि पिशाचोरग किन्नराः॥७॥ न च पश्यामहेऽश्वं तमश्वहारमेव च। किं करिष्याम भद्रं ते बुद्धिरत्र विचार्यताम् ॥८॥ तेषां तद्वचनं श्रुत्वा पुत्राणां राजसत्तमः।समन्युरब्रवीद्वाक्यं सगरो रघुनन्दन ॥९॥ भूयः खनत भद्रं वो निर्भिद्य वसुधातलम् । अश्वहारमासाद्य कृतार्थाश्च निवर्तथ ॥१०॥ पितुर्वचनमासाद्य सगरस्य महात्मनः । षष्टिः पुत्रसहस्राणि रसातल
मभिवन् ॥११॥ खन्यमानेततस्तस्मिन् ददृशुः पर्वतोपमम्। दिशागजं विरूपाक्षं धारयन्तं महीतलम् ॥ १२॥ वन्तः । करिष्यामेति विसर्गलोप छान्दसः॥७॥८॥ तेषामिति । समन्युः अश्वालाभकृतकोधवान् ॥ ७॥ भूय इति । भूयो निर्भिद्य खनतेत्यन्वयः। निवर्तष निवर्तमम् ॥ १० ॥ पितुरिति । अभियन् अभ्यद्रवन् ॥ ११॥ खन्यमान इति । दिशागज "वष्टि भागरिः-" इत्याप । विरूपाक्षं विरूपा स्वाभाविकम, इतरेषां तु अभिधानमात्रम् । अतः स एवास्मत्प्रार्थनामन्तरेणापि सागरान दण्डयिष्यतीत्यभिप्रायः ॥२॥ पृषिव्या इति । सनातनः अवश्यम्भावी यो निश्चितः। अदीर्घजीविनामिलिच्छेदः। विनाशो दृष्ट इति सम्बध्यते ॥ ३ ॥ पितामहेति । त्रयस्त्रिंशदेवता:-अष्टौ वसवः, एकादश रुद्राः, द्वादशादित्याः, अश्विनौ च॥४॥ सगरस्यति । निर्घातसमनिस्वनः-निर्घातनिस्वनसमः॥ ५॥ तत इति। अभिप्रदक्षिणम् अमितः सथारम् ॥ ६॥ ७॥ किंकरिप्यामेति । बुद्धिरुपायः ॥ ८॥९॥ भूय इति । निवर्तथ निवर्नध्वम् ॥ १० ॥१॥ वन्यमान इति । षष्टियोजनसहस्रपरमपीतिशेषः ॥ १२ ॥ १३ ॥
For Private And Personal Use Only
Page #345
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
शाख्यम् ॥१२॥ उक्तं विवृणोति-सेति ॥ १३॥ यदेति । पर्वणि काले। खेदादेतोः। विश्रमार्थ श्रमशान्त्यर्थम् । चालयते चालयति ॥ १४ ॥ तमिति ।। मानयन्तः पूजयन्तः॥ १५॥ तत इति । तत इत्यस्य विवरणं पूर्वी दिशं भित्त्वति ॥१६॥ महागज विशेषयति-महति । सुमहदित्यार्षम् ॥१७॥ तत शइति । दिशब्देन देश उच्यते ॥ १८॥ पश्चिमायामिति । सौमनसं सौमनसाख्यम् ॥ १९॥ तमिति । निरामयं कुशलम् । समुपक्रान्ताः गताः। हैम
सपर्वतवनां कृत्स्ना पृथिवीं रघुनन्दन । शिरसा धारयामास विरूपाक्षो महागजः ॥ १३॥ यदा पर्वणि काकुत्स्थ विश्रमार्थ महागजः। खेदाचालयते शीर्ष भूमिकम्पस्तदा भवेत् ॥१४॥ तं ते प्रदक्षिणं कृत्वा दिशापालं महागजम् । मानयन्तो हि ते राम जग्मुर्मित्वा रसातलम् ॥ १५॥ ततः पूर्वी दिशं भित्त्वा दक्षिणां विभिदुः पुनः । दक्षिणस्या मपि दिशि ददृशुस्ते महागजम् ॥ १६ ॥ महापद्मं महात्मानं सुमहत्पर्वतोपमम् । शिरसा धारयन्तं ते विस्मयं जग्मुरुत्तमम् ॥ १७॥ ततः प्रदक्षिणं कृत्वा सगरस्य महात्मनः । षष्टिः पुत्रसहस्राणि पश्चिमां बिभिदुर्दिशम् ॥१८॥ पश्चिमायामपि दिशि महान्तमचलोपमम् । दिशागजं सौमनसं ददृशुस्ते महाबलाः॥१९॥तं ते प्रदक्षिणं कृत्वा दृष्ट्वा चापि निरामयम् । खनन्तः समुपकान्ता दिर्श हैमवतींततः॥२०॥ उत्तरस्यां रघुश्रेष्ठ ददृशुर्हिमपाण्डरम् ।भद्रं भद्रेण वपुषा धारयन्तं महीमिमाम् ॥२१॥ समालभ्य ततःसर्वे कृत्वा चैनं प्रदक्षिणम् । षष्टिः पुत्रसहस्राणि बिभिदुर्वसुधा
तलम् ॥२२॥ ततःप्रागुत्तरां गत्वा सागराःप्रथितां दिशम् ।रोषादभ्यखनन् सर्वेष्टथिवीं सगरात्मजाः ॥ २३॥ सावर्ती हिमवत्सम्बन्धिनीम् ॥२०॥ उत्तरस्यामिति । भद्रं भद्राख्यम् । भद्रेण शोभनेन ॥२१॥ समालभ्येति । समालभ्य स्पृष्ट्वा । “आलम्भः Mस्पर्शहिसयोः" इत्यमरः ॥२२॥ तत इति । प्रागुत्तराम् ऐशानी दिशम् । प्रथिताम् अश्वममनयोग्यतावतीम् । गमनखननकियाभेदासागरसगरात्मज लायदेति । यदा पर्वणि यस्मिन् काले भवेत् भवति । यद्वा पदापर्वणि यस्मिन् क्षणे । “तिथिभेदे क्षणे पर्व" इत्यमरः ॥ १४-१६ ॥ महापद्ममिनि । धाग्यन्तं
पृथिवीमितिशेषः ॥१७॥ प्रदक्षिणं कृत्वा दिग्गजमिति शेषः ॥ १८ ॥ १९॥ नमिति । निरामयं कुशलम् ॥ २०-२३॥
For Private And Personal Use Only
Page #346
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
चा.रा. भ. ॥ १३२॥
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
14 टी.बा.कां. पदप्रयोगः ॥ २३ ॥ ते त्विति । महात्मानः महाकायाः । कपिलं कपिलावतारम् ॥ २४ ॥ इयं चेति । चरन्तं तृणानि भक्षयन्तम् ॥ २५ ॥ तमिति सार्द्ध श्लोकः । तं कपिलम् ॥ २६ ॥ अस्माकमिति । दुर्मेध इति सम्बोधनम् ॥ २७ ॥ श्रुत्वेति । स्पष्टम् ॥ २८ ॥ तत इति । अप्रमेयेन अप्र ४ स० ४१ मेयवैभवेन ॥ २९ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने चत्वारिंशः सर्गः ॥ ४० ॥
ते तु सर्वे महात्मानो भीमवेगा महाबलाः । ददृशुः कपिलं तत्र वासुदेवं सनातनम् ॥२४॥ इयं च तस्य देवस्य चरन्त मविदूरतः। प्रहर्षमतुलं प्राप्ताः सर्वे ते रघुनन्दन ॥ २५ ॥ ते तं हयहरं ज्ञात्वा क्रोधपर्याकुलेक्षणाः । खनित्रलाङ्गल धरा नानावृक्षशिलाधराः । अभ्यधावन्त संक्रुद्धास्तिष्ठ तिष्ठेति चाब्रुवन् ॥ २६ ॥ अस्माकं त्वं हि तुरगं यज्ञीयं हृतवानसि । दुर्मेधस्त्वं हि सम्प्राप्तान विद्धि नः सगरात्मजान् ॥ २७ ॥ श्रुत्वा तु वचनं तेषां कपिलो रघुनन्दन । रोषेण महताऽऽविष्ट हुंकारमकरोत्तदा ॥ २८ ॥ ततस्तेनाप्रमेयेन कपिलेन महात्मना । भस्मराशीकृताः सर्वे काकुत्स्थ सगरात्मजाः ॥ २९ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चत्वारिंशः सर्गः ॥ ४० ॥ पुत्रश्चिरगतान् ज्ञात्वा सगरी रघुनन्दन । नप्तारमब्रवीद्राजा दीप्यमानं स्वतेजसा ॥ १ ॥ शूरश्च कृतविद्यश्च पूर्वैस्तुल्योऽसि तेजसा । पितॄणां गतिमन्विच्छ येन चाश्वोऽपवाहितः ॥ २॥ अन्तभमानि सत्त्वानि वीर्यवन्ति महान्ति च । तेषां त्वं प्रतिघातार्थं सांसिं गृह्णीष्व कार्मुकम् ॥ ३ ॥
पुत्रानिति । नप्तारं पौत्रम् ॥१॥ शूर इति । पूर्वैः पितृभिः । पितॄणां कनिष्ठपितॄणाम् । गतिं मार्गम् । अन्विच्छ अन्वेषय | अश्वो येनापवाहितस्तस्य | च गति मन्विच्छ ॥ २ ॥ अन्तरिति । अन्तमानि भूमेरन्तर्जातानि । भूविलमाश्रितानीत्यर्थः । यानीति शेषः ॥ ३ ॥
त इति । कपिलम्-कपिलरूपधारिणम् ॥२४॥ तस्य कपिलस्य ॥ २५ ॥ ते तं यज्ञहनमिति । हन्तीति हनः पचाद्यच् । अविचारनः तमेव अश्वापहारद्वारा यज्ञहन्तारं | ज्ञात्वेत्यर्थः ॥ २६-२९॥ इति श्रीमहेश्वरतीर्थ० श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां चत्वारिंशः सर्गः ॥ ४० ॥ पुत्रानिति । नप्तारम्-पौत्रम् ||१|| शूर ॥ इति । गतिं मार्गम् । अन्विच्छ अन्वेषय । येन अश्वोऽपहारितः अपहृतः तस्य च गतिम् ॥२॥ अन्तरिति । अन्तर्भीमानि भूमेरन्तर्जातानि । सत्त्वानि प्राणिनः ॥३॥
For Private And Personal Use Only
॥ १३२॥
Page #347
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अभिवाद्येति । पारगः समाप्तिकरः ॥ ४॥ एवमिति । लघुविक्रमः शीघ्रगमनः ॥ ५ ॥ स इति । खातं क्लृप्तमित्यर्थः ॥ ६ ॥ दैत्येति । अपश्यत अपश्यत् ॥ ७ ॥ स इति । परिपप्रच्छ, क्वास्त इतिशेषः ॥ ८ ॥ दिशेति । आसमक्ष असम अपुत्र ! इभभाव आर्षः ॥ ९ ॥ तस्येति । समुपचक्रम अभिवाद्याभिवाद्यस्त्वं हत्वा विघ्नकरानपि । सिद्धार्थस्सन्निवर्तस्व मम यज्ञस्य पारगः ॥ ४ ॥ एवमुक्तोऽशुमान सम्यक सगरेण महात्मना । धनुरादाय खङ्गं च जगाम लघुविक्रमः ॥ ५ ॥ स खातं पितृभिर्मार्गमन्तर्भीमं महा त्मभिः । प्रापद्यत नरश्रेष्ठस्तेन राज्ञाऽभिचोदितः ॥ ६ ॥ दैत्यदानवरक्षोभिः पिशाचपतगोरगैः । पूज्यमानं महातेजा दिशागज मपश्यत ॥ ७ ॥ स तं प्रदक्षिणं कृत्वा पृष्ट्वा चैव निरामयम् । पितॄन स परिपप्रच्छ वाजिहर्तारमेव च ॥८॥ दिशागजस्तु तच्छ्रुत्वा प्रत्याहांशुमतो वचः । आसमञ्ज कृतार्थस्त्वं सहाश्वः शीघ्रमेष्यसि ॥ ९ ॥ तस्य तद्वचनं श्रुत्वा सर्वानेव दिशागजान् । यथाक्रमं यथान्यायं प्रष्टुं समुपचक्रमे ॥ १० ॥ तैश्च सर्वेदिशापालैर्वाक्यज्ञैर्वाक्य कोविदैः । पूजितः सहयश्चैव गन्तासीत्यभिचोदितः ॥ ११ ॥ तेषां तद्वचनं श्रुत्वा जगाम लघुविक्रमः । भस्मराशीकृता यत्र पितरस्तस्य सागराः॥ १२ ॥ स दुःखवशमापन्नस्त्वसमअसुतस्तदा । चुक्रोश परमार्तस्तु वधात्तेषां सुदुःखितः॥ १३ ॥ इति सविनयत्वप्रकटनम् ॥ १० ॥ तैश्चेति । वक्तुमर्ह वाक्यं “ ऋोर्ण्यत् " " चजोः कु पिण्ण्यतोः " इति कुत्वम् । वाक्यकोविदैः कालदेशो चितवक्तव्यार्थज्ञेः । यद्वा परवाक्याशयज्ञः, स्वयं वाक्यप्रयोगकुशलैश्चेत्यर्थः । सहयः पितामहसमीपं गन्तासीत्यभिचोदितोऽभूत् ॥ ११ ॥ तेषामिति । तस्य अंशुमतः । पितरो यत्र भस्मराशीकृतास्तं देशं जगाम ॥ १२ ॥ स इति । पूर्वमदर्शनाद्दुःखवशमापन्नः तेषां वघात् वधदर्शनात् । सुदुःखितः परमार्तः भृशं तप्तः । चुकोश रुरोद ॥ १३ ॥
२३.
Acharya Shri Kailassagarsuri Gyanmandir
अभिवाद्येति । पारगः समाप्तिकरः । अभिवाद्यान् नमस्कारार्हान् मम यज्ञस्य पारगः पारप्रापकश्च भवेत्यर्थः ॥ ४ ॥ ५ ॥ पितृभिः खातं भूमेरन्तर्विद्यमानं मार्गम् पितृवृत्तान्तपरिज्ञानाय प्रापद्यन प्राप्तः ॥ ६ ॥ ७ ॥ निरामयं क्षेमम् ॥ ८ ॥ आसमन असमञ्जपुत्र ! ॥ ९ ॥ १० ॥ अभिचोदितः बोधितः ॥ ११-१३ ॥
For Private And Personal Use Only
Page #348
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू.. ॥१३३ ।।
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
यज्ञीयमिति । शोकः विलापः ॥ १४ ॥ स इति । जलक्रिया तर्पणम् ॥ १५ ॥ विद्यायैति । वितार्य समन्तात्प्रसार्य । निपुणां दूरवीक्षणक्षमाम् । अनिलोपमम्, वेगेनेति शेषः ॥ १६ ॥ स चेति । लोकसम्मतः लोकहितः ॥ १७ ॥ कपिलेनेति । हि यस्मात् कपिलेन हताः लौकिकं लोकतः प्राप्तम्
यज्ञीयं च हयं तत्र चरन्तमविदूरतः । ददर्श पुरुषव्याघ्रो दुःखशोकसमन्वितः ॥ १४॥ स तेषां राजपुत्राणां कर्तुकामो जलक्रियाम् । सलिलार्थी महातेजा न चापश्यज्जलाशयम् ॥ १५ ॥ विसार्य निपुणां दृष्टिं ततोऽपश्यत् खगाधिपम् । पितॄणां मातुलं राम सुपर्णमनिलोपमम् ॥ १६ ॥ स चैवमब्रवीद्वाक्यं वैनतेयो महाबलः । मा शुचः पुरुषव्याघ्र वधोऽयं लोकसम्मतः ॥१७॥ कपिलेनाप्रमेयेन दग्धा हीमे महाबलाः । सलिलं नार्हसि प्राज्ञ दातुमेषां हि लौकिकम् ॥ १८ ॥ गङ्गा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ । तस्यां कुरु महाबाहो पितॄणां तु जलक्रियाम् ॥ १९ ॥ भस्मराशीकृतानेतान् प्लावयेल्लोकपावनी । तया क्लिन्नामिदं भस्म गङ्गय लोककान्तया । षष्टिं पुत्रसहस्राणि स्वर्गलोकं नयिष्यति॥२०॥ सलिलं दातुं नाईसि । " चण्डालादुदकात्सर्पात् वैद्युताद्ब्राह्मणादपि । दंदिभ्यश्च पशुभ्यश्च मरणं पापकर्मणाम् । उदकं पिण्डदानं च एतेभ्यो यद्विधीयते । नोपतिष्ठति तत्सर्वमन्तरिक्षे विनश्यति ॥ " इति स्मृतेः । कपिलो ब्राह्मणः ॥ १८ ॥ गङ्गेति । गङ्गा अस्तीति शेषः ॥ १९ ॥ न केवलं तत्र जलक्रिया, तथा सेचनीयं चेत्याह- भस्मेति सार्द्ध श्लोकः । यदि प्लावयेत्सेचयेत् तदा तया क्किनं सिक्तं भस्म नयिष्यति नेष्यति ॥ २० ॥ शोकः विलापः ॥ १४ ॥ १५ ॥ विसार्येति । निपुणां विवेचनसमर्थाम् । पितॄणां मातुलम्, सुपर्णभगिनी सुमतिरिति प्रागुक्तत्वात् । अनिलोपमम् वेगेन वायूपमम् ॥ १६ ॥ लोकसंगतः लोकहितः । एतन्मूलकतया सर्वलोकहितकारिण्या गङ्गाया भूलोके अवतरणात् ॥ १७ ॥ हि यस्मात्कपिलेन दग्धाः यतश्च महाबलाः महाबलवत्त्वेन प्रायश्चित्तमर्यादातिक्रान्तपापवन्तः । अतो लौकिकं लोकतः प्राप्तं, सलिलं दातुं नार्हसि ॥ १८ ॥ १९ ॥ भस्मेति । क्त्रिं सिक्तम् । नयिष्यति नेष्यति अनेन सगरपुत्राणां मन्वाद्युक्तप्रायश्चित्ताविषयत्वं सूचितम् । तत्प्रायश्चित्तविषयाणामपि पापिनां पुद्गलस्य गङ्गाजलस्पर्शः सर्वपापप्रायश्चित्तमिति सूचितम् । अकृतप्राय श्चिसानामपि महापातकिनामर्ध्वदेहिककर्मायोग्यानां गङ्गाजलस्पृष्टपुद्गलानां विनापि प्रायश्चित्तान्तरं सकलोर्ध्वदेहिकक्रियायोग्यत्वं च सूचितम् ॥ २० ॥
१ गङ्गामानय भद्रं त देवलोकान्महीतलम् । क्रियतां यदि शक्तोऽसि गङ्गायास्तव तारणम इत्यधिकः पाठः ।
For Private And Personal Use Only
टी.बा.का
स० [४१
॥१३३॥
Page #349
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyanmandir
www.kababirth.org
गच्छेति । संवर्तयितुं समापयितुम् ॥२१॥ सुपर्णेति । आयात् आगच्छत् ॥२२॥ तत इति। वृत्तं पितृवृत्तान्तं सुपर्णवचनं च यथा तथा न्यवेदयदित्य न्वयः ॥ २३ ॥ तच्छुत्वेति । यथाकल्प यथाक्रमम् ॥२४॥ स्वेति । निश्चयम् उपायम् ॥२५॥ अकृत्वति । महता कालेन दिवंगत इत्यन्वयः ॥२६॥ इतिश्रीगोविन्दराजविरचिते श्रीरामायणभूपणे मणिमनीराख्याने बालकाण्डव्याख्याने एकचत्वारिंशः सर्गः ॥ ११ ॥ अथ गङ्गायात्रिपथगमन
गच्छ चावं महाभाग तं गृह्य पुरुषर्षभ। यज्ञं पैतामहं वीर संवर्तयितुमईसि ॥२३॥ सुपर्णवचनं श्रुत्वा सोडशुमानति वीर्यवान् । त्वरितं हयमादाय पुनरायान्महायशाः ॥ २२॥ ततो राजानमासाद्य दीक्षितं रघुनन्दन । न्यवेदयद्यथा वृत्तं सुपर्णवचनं तथा ॥ २३ ॥ तच्छ्रुत्वा घोरसङ्काशं वाक्यमंशुमतो नृपः । यज्ञं निवर्तयामास यथाकल्पं यथा विधि ॥२४॥ स्वपुरं चागमच्छीमानिष्टयज्ञो महीपतिः । गङ्गायाश्चागमे राजा निश्चयं नाध्यगच्छत ॥२५॥ अकृत्वा निश्चयं राजा कालेन महता महान् । त्रिंशद्वर्षसहस्राणि राज्यं कृत्वा दिवं गतः ॥ २६ ॥
इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकचत्वारिंशः सर्गः॥४१॥ कालधर्म गते राम सगरे प्रकृतीजनाः। राजानं रोचयामासुरंशुमन्तं सुधार्मिकम् ॥ १ ॥ स राजा सुमहानसी दंशुमान रघुनन्दन । तस्य पुत्रो महानासीदिलीप इति विश्रुतः॥२॥ हेतुप्रश्नस्य पूर्वप्रकृतस्य साक्षादुत्तरमाइ-कालधर्ममित्यादि । जातमात्रस्य कालेनावश्यंप्राप्तव्यो धर्मः कालधर्मः, मरणमिति यावत् । प्रकृतीजना 31 इत्यत्र दीर्घश्छान्दसः। अमात्यवर्गाः। "प्रकृतिः सहजे योनावमात्ये परमात्मनि" इति वैजयन्ती। रोचयामासुः न्यायप्राप्तत्वादेच्छन् ॥१॥ स इति । सः संवर्तयितुम् समापयितुम् ॥ २१ ॥ २२ ॥ तत. इति । वृत्तं पितृवृत्तान्तम् सुपर्णवचनं यथा तथा न्यवेदयत् ॥ २३-२५ ॥ अकृत्वेति । निश्चयमुपायम् ॥ २६ ॥ इति श्रीमहेश्वरतीर्थविरचिताय श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायाम् एकचत्वारिंशः सर्गः ॥ ४१ ॥ कालधर्ममिति । प्रकृतीजनाः अमात्याः। रोचयामासुः ऐच्छन् ॥ १॥२॥
For Private And Personal Use Only
Page #350
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyarmandir
बा.रा.भू.
टी.बा.को.
॥१३४
लीपे रघुनन्दनाम वर्गलेभ कथं गङ्गावाटतात्मनः । राज्यमकारक गती र
म.४२
या बुद्धया ॥ तस्य
बहुभिरिष्टवादल कालयमा भगीरथस्तु
सुमहान् राजासीदित्यन्वयः ॥२॥ तस्मिन्निति । तेपे गङ्गावतारणायेतिशेषः ॥ ३॥ द्वात्रिंशदिति । स्वर्ग लेभे न तु गङ्गाम् ॥ ४ ॥ दिलीप इति । वधम् अपमृत्युम् । दुःखोपड़तया पित्रा दुश्वरे तपसि कृतेऽपि तेषां गति भूदित्येवंरूपया । नाध्यगच्छत् नाध्यगच्छत ॥५॥ निश्चयानधिगममेवाह
तस्मिन् राज्यं समावेश्य दिलीपे रघुनन्दन। हिमवच्छिखरे पुण्ये तपस्तेपे सुदारुणम् ॥३॥ द्वात्रिंशच्च सहस्राणि वर्षाणि सुमहायशाः । तपोवनं गतो राम स्वर्ग लेभे तपोधनः ॥ ४॥ दिलीपस्तु महातेजाः श्रुत्वा पैतामहं वधम् । दुःखोपहतया बुद्धचा निश्चयं नाध्यगच्छत ॥ ५॥ कथं गङ्गावतरणं कथं तेषां जलक्रिया । तारयेयं कथं चैनानिति चिन्तापरोऽभवत् ॥६॥ तस्य चिन्तयतो नित्यं धर्मेण विदितात्मनः । पुत्रो भगीरथो नाम जज्ञे परमधार्मिकः ॥७॥ दिलीपस्तु महातेजा यज्ञैर्बहुभिरिष्टवान् । त्रिंशद्वर्षसहस्राणि राजा राज्यमकारयत् ॥८॥ अगत्वा निश्चयं राजा तेषामुद्धरणं प्रति । व्याधिना नरशार्दूल कालधर्ममुपेयिवान् ॥ ९॥ इन्द्रलोकं गतो राजा स्वार्जितेनैव कर्मणा । राज्ये भगीरथं पुत्रमभिषिच्य नरर्षभः॥१०॥ भगीरथस्तु राजर्षिर्धार्मिको रघुनन्दन ।
अनपत्यो महातेजाः प्रजाकामः स चाप्रजः ॥ ११ ॥ मन्त्रिप्वाधाय तद्राज्यं गङ्गावतरणे रतः ॥ १२ ॥ कथमित्यादिना ॥ ६ ॥ तस्येति । धर्मेण प्रयोजकेन चिन्तयतः ॥७॥ दिलीप इति । अकारयत् अकरोत् ॥ ८॥ अगत्वेति । उपेयिवान् ययौ । ॥९॥ इन्द्रोति । अभिषिच्य इन्द्रलोकं गतः ॥ १० ॥ भगीरथ इति । अनपत्यः अतएव प्रजाकामोऽभूत् । स चाप्रज इत्युत्तरशेषः ॥१३॥१२॥ तस्मिन्निति । तपस्तेपे गङ्गाया भूलोकावतरणार्थमिति शेषः ॥ ३॥४॥ दिलीप इति । दुःखोपहतया बुद्धचा पित्रा दुश्चरे तपसि कृतेपि तेषां गति भदिति । नाध्यगच्छत नाध्यगच्छत् ॥५॥ निश्चयानधिगममेवाह-कथमित्यादिना ॥ ६॥ ७॥ दिलीपस्त्विति । अकारयत् कृतवान् ॥ ८॥ व्याधिना पितृणामुद्धरणा लामजन्यदुःखजेन । तदिलीपवंशजो रघुपुत्रो दिलीपः कालिदासोक्तोऽन्य पवेति बोध्यम् ॥९॥१०॥ स चामजइत्यस्य मन्त्रिप्वाधायेत्युत्तरेणान्वयः । प्रस्तावा द्वाज्यं च मन्विष्वाधाय गङ्गावतरणेच्छस्तप आतिष्ठत ॥ ११ ॥१२॥
॥११४
For Private And Personal Use Only
Page #351
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
स इति । गोकर्णे हिमवत्पादविशेषे । पञ्चामयः चतुषु पार्श्वेष्वनय उपरि सूर्यश्च, तेषां मध्ये तपो यस्य सः पञ्चतपाः। मासस्य सकृदाहारो यस्य । सामासाहारः। उभयत्र मध्यमपदलोपी समासः। पृषोदरादित्वात्साधुत्वम् ॥ १३॥ तस्येति । तस्य राज्ञो महात्मन इत्युत्तरशेषः ॥ १४॥ सुप्रीत इत्यर्द्धम् ॥१५॥ तत इति । अथ उपगमनानन्तरम् ॥१६॥ भगीरथेति । ते तपसा प्रीतः॥१७॥ तमिति । महातेजाः तपःकृतनिरवधिकतेजाः ॥१८॥
स तपो दीर्घमातिष्टगोकर्णे रघुनन्दन । ऊर्यवाहुः पञ्चतपा मासाहारो जितेन्द्रियः ॥ १३ ॥ तस्य वर्षसहस्राणि घोरे तपसि तिष्ठतः । अतीतानि महाबाहो तस्य राज्ञो महात्मनः ॥१४॥ सुप्रीतो भगवान ब्रह्मा प्रजानां पति रीश्वरः ॥ १५॥ ततः सुरगुणेः साद्धमुपागम्य पितामहः।भगीरथं महात्मानं तप्यमानमथाब्रवीत् ॥१६॥ भगीरथ महाभाग प्रीततेऽहं जनेश्वर । तपसा व सुतप्तेन वरं वस्य सुव्रत ॥७॥ तमुवाच महातेजाः सर्वलोकपितामहम् । भगीरथो महाभागः कृताञ्जलिरुपस्थितः ॥ १८॥यदि मे भगवन् प्रीतो यद्यस्ति तपसः फलम् । सगरस्यात्मजाः । सर्वे मत्तस्सलिलमाप्नुयुः ॥ १९॥ गङ्गायाः सलिलक्लिन्ने भस्मन्येषां महात्मनाम् । स्वर्ग गच्छेयुरत्यन्तं सर्वे मे प्रपितामहाः ॥२०॥ देया च सन्ततिदेव नावसीदेत्कुलं च नः । इक्ष्वाकूणां कुले देव एष मेऽस्तु वरः परः ॥२१॥
उक्तवाक्य तु राजानं सर्वलोकांपतामहः। प्रत्युवाच शुभा वाणी मधुर मधुराक्षराम् ॥ २२ ॥ वीति । तपस इत्यन्वयः ॥१२॥ न केवलं सलिलाप्तिरन्यच्चेत्याह-गङ्गाया इति । अत्यन्तम् अक्षय्यम् ॥२०॥ दया चेति । इक्ष्वाकूणां कुले जातस्य । म सन्ततिदया.यया नः कुलं नापसीदेत् । एष वरः परः द्वितीयो वरोऽस्त्वित्यन्वयः। तपसे निर्गमदशायामपि हि प्रजाकाम इत्युक्तम्॥२३॥उक्तेति । शुभां । स इति । पञ्चतपाः पञ्चानामग्नीनां मध्ये तपो यस्य ।मामाहारः मासे गते आहारो यस्य सः ॥१३॥ तस्य राज्ञो महात्मन इत्यस्य सुप्रीत इत्युत्तरेण सम्बन्धः॥१४-१६॥ भगीरथेति । तपता पितामहोदारप्रकृत्त्या चेति चकारस्यार्थः ॥१७॥१८॥ यदि मे भगवन्नित्यादि। असन्दिग्धे सन्दिग्धवचनं 'वेदाश्चेत्प्रमाणम्' इतिवत । सलिलम्स्पर्शमात्रेण स्वर्गतिसाधनं सलिलम् ॥१९॥ गङ्गाया इति । स्वर्ग गच्छेयुरत्यन्तमिति। अत्यन्तमक्षय्यम्॥२०॥देयेति । इक्ष्वाकूणां कुले जातस्य मे सन्ततिर्देया, ययानः
For Private And Personal Use Only
Page #352
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भू.
॥१३५॥
स०४३
शुभहेतुम् । मधुराम् अर्थतो मनोज्ञाम् ॥२२॥ मनोरथ इति । मनोरथः, तावकः इति शेषः ॥ २३ ॥ इयमिति । इयं सन्निहिता । हेमवती हिमवत्सन्नि । हिता । धारयितुं शक्तः हरः तत्र धारणे नियुज्यता प्रार्थ्यताम् ॥ २४ ॥ गङ्गाया इति । धारयितुं, शक्तमिति शेषः ॥ २५ ॥ तमिति । आभाष्य वत्से ।
मनोरथो महानेष भगीरथ महारथ। एवं भवतु भद्रं ते इक्ष्वाकुकुलवर्द्धन ॥२३॥ इयं हैमवती गङ्गा ज्येष्ठा हिमवतः सुता। तां वै धारयितुं शक्तो हरस्तत्र नियुज्यताम् ॥२४॥ गङ्गायाः पतनं राजन् पृथिवी न सहिष्यति। तां वै धारयितुं वीर नान्यं पश्यामि शूलिनः ॥ २५ ॥ तमेवमुक्त्वा राजानं गङ्गां चाभाष्य लोककृत् । जगाम त्रिदिवं देवस्सह देवैर्मरुद्गणैः ॥२६॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्विचत्वारिंशः सर्गः॥४२॥ देवदेवे गते तस्मिन सोऽङ्गुष्ठाग्रनिपीडिताम् । कृत्वा वसुमती राम संवत्सरमुपासत ॥ १॥ अथ संवत्सरे पूर्णे सर्व लोकनमस्कृतः । उमापतिः पशुपती राजानमिदमब्रवीत्॥२॥ प्रीतस्तेऽहं नरश्रेष्ठ करिष्यामि तव प्रियम्। शिरसा धारयिष्यामि शैलराजसुतामहम् ॥ ३॥ ततो हैमवती ज्येष्ठा सर्वलोकनमस्कृता । तदा साऽतिमहदूपं कृत्वा
वेगं च दुस्सहम् । आकाशादपतंद्राम शिवे शिवशिरस्युत ॥४॥ राजानं यथाकालमनुगृहाण' इत्युक्त्वेति यावत् । मरुद्गणैः वायुगणैः॥२६॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमनीराख्याने बालकाण्ड व्याख्याने द्विचत्वारिंशः सर्गः ॥ ४२ ॥ अथ गङ्गाप्लवनेन सागराणां स्वर्गगतिस्त्रिचत्वारिशे-देवदेव इत्यादि । उपासत उपास्त । शिवमिति शेषः॥१॥ अथेति । उमापतिरित्यनेनोमया सहागत इत्युच्यते ॥२॥ प्रीत इति । प्रियं करिष्यामीत्येतद्विवृणोति-शिरसेति ॥ ३ ॥तत इति, अर्द्धत्रयमेकान्वयम् । कलं नावसीदेत एष वरः परो द्वितीयोऽस्त्वित्पन्वयः॥२१-२३ ॥ इयमिति । इयं हैमवती गङ्गा । कथमिति चेत, हिमवतः ज्येष्ठा सुता ॥ २४ ॥ गङ्गाया इति । पृथिवी तां धारयितुं न सहिष्यति । तत्र पृथिवीस्थाने हरो नियुज्यताम् प्राय॑ताम् ॥ २५ ॥ तमेवमिति । गङ्गामाभाष्य 'अस्य मनोरथं पूरय' इति गङ्गामाभाष्य गङ्गा प्रत्युक्त्वा । देवैः आजानजैः । मरुद्गणैः कर्मदेवैः ॥ २६ ॥ इति श्रीमहेश्वर तीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायर्या बालकाण्डव्याख्यायां द्विचत्वारिंशः
M सर्गः ॥ ४२ ॥ देवदेव इति । उपासत उपास्त । उमापतिमिति शेषः ॥ १-३॥ तदेति ईश्वरेण धारणाङ्गीकारे कृते, ग,दित्यर्थः । शिवे शोभने ॥ ४ ॥५॥ १ सत । ऊर्ववाहनिरालम्बो वायुभक्षो निराश्रयः । अचल: स्थाणुवस्थित्वा रात्रिंदिवमरिंदम ।। २ प्रियम् । तमनवानृपवरो गङ्गां भारय वे हर । इत्युक्तो वचनं भर्गः करिष्यामि प्रियं तव ।। इत्यधिकः ॥
॥१३५॥
For Private And Personal Use Only
Page #353
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
शाहमवती हिमवत्कन्या। शिवे शुद्धे । उतेति प्रसिद्धौ ॥४॥ महारूपदुःसहवेगकरणे निमित्तमाह-अचिन्तयदिति । दुर्द्धरा धर्तमशक्या । गृह्या
गृहीत्वा ॥५॥ तस्या इति । वलेपनं गर्वम् । वष्टि भायुरिः-" इत्यल्लोपः। तिरोभावयितुं तिरोहितां केतुम् ॥६॥ सेति । जटामण्डलमेव गह्वरं गुहा यस्मिस्तसथा ॥ ७॥ सेति । निर्गमनं जटामण्डलानिस्सरणमात्रमपि, जटामण्डले मोहिता सनातमोहा ॥८॥ तति । अवम्भ्रमत् पुनःपुनरभ्रमत् ।
अचिन्तयच्च सा देवी गङ्गा परमदुर्द्धरा । विशाम्यहं हि पातालं स्रोतसा गृह्य शङ्करम् ॥५॥ तस्या वलेपनं ज्ञात्वा क्रुद्धस्तु भगवान् हरः । तिरोभावयितुं बुद्धिं चक्रे त्रिणयनस्तदा ॥६॥ सा तस्मिन् पतिता पुण्या पुण्ये सदस्य मूर्द्धनि। हिमवत्प्रतिमेराम जटामण्डलगह्वरे ॥७॥ सा कथञ्चिन्महीं गन्तुं नाशनोद्यत्नमास्थिता । नैव निर्गमनं लेभे जटामण्डलमोहिता ॥८॥ तत्रैवावम्भ्रमद्देवी संवत्सरगणान बहून् । तामपश्यन् पुनस्तत्र तपः परम मास्थितः ॥९॥ अनेन तोषितश्चाभूदत्यर्थ रघुनन्दन । विससर्ज ततो गङ्गां हरो विन्दुसरःप्रति ॥ १०॥ तस्यां विसृज्यमानायां सप्त स्रोतांसि जज्ञिरे ॥11॥ हादिनी पावनी चैव नलिनी च तथाऽपरा । तिस्रः प्राची दिशं जग्मुर्गङ्गारिशवजलाश्शुभाः ॥ १२॥ सुचक्षुश्चैव सीता च सिन्धुश्चैव महानदी। तिस्रस्त्वेता दिशं जग्मुः प्रतीची तु शुभोदकाः॥ १३ ॥ सप्तमी चान्वगात्तासां भगीरथमथो नृपम् ॥ १४॥ भगीरथोऽपि राजर्षिदिव्यं स्यन्दन
मास्थितः । प्रायादग्रे महातेजा गङ्गा तं चाप्यनुव्रजत् ॥ १५॥ यङलुगन्तालङ् । आस्थितः राजेति शेषः ॥९॥ अनेनेति । अनेन तपसा तोषितश्चासीत् विससर्ज च । बिन्दुसरोनाम हिमवति ब्रह्मनिर्मितस्सरोविशेषः
१०॥ तस्यामित्यर्द्धम् । स्रोतांसि प्रवाहाः॥११॥ स्रोतसां नामनिर्देशपूर्वकं गतिभेदमाह-हादिनीति । शुभाः शोभमानाः ॥१२॥ सुचक्षुरिति ।। महानदीति सर्वविशेषणम् । ॥ १३ ॥ सप्तमीत्यईम् । तासां मध्ये ॥ १४ ॥ भगीरथोऽपीति। स्यन्दनंरथम् । अनुव्रजत् अन्वव्रजत् । अब स्वर्गाकाश तस्या इति । तस्या वलेपनं गर्वम् ॥ ६ ॥ सेनि । जटामण्डलगह्वरे-जटामण्डलेन गहरे गम्भीरे । हिमवत-हिमबिन्दुवत पतिता ॥७॥८॥ तरेति । अचम्भमत्-पुनः
For Private And Personal Use Only
Page #354
--------------------------------------------------------------------------
________________
Acharya Shri Kalssagarsur Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥१३६॥
भूमिगमनात् त्रिपथगात्वमित्यके, दिक्त्रयगमनादित्यपरे ॥ १५॥ एवं त्रीन् पथः केन हेतुना' इत्यस्योत्तरमभिधाय 'कर्मभिः कैः समन्विता' इत्यस्य , टी.बा. चरितभेदप्रश्नस्योत्तरमाइ-गगनादिति । तीवशब्दे हेतुरयम्॥१६॥ मत्स्येति । शिंशुमारः अम्बुकरी।"शिंशुमारस्त्वम्बुकरी" इति वैजयन्ती । अन्यैः । स०४३ जलजन्तुविशेषैः ॥१७॥ तत इति । गगनात् रुदजटागगनात् । गां भूमिम् ॥ १८ ॥ विमानैरिति । नगराकारैः नगरवद्विपुलैः । पारिप्लवगतैः पारिप्लवं ।।
गगनाच्छङ्करशिरस्ततो धरणिमाश्रिता। व्यसर्पत जलं तत्र तीवशब्दपुरस्कृतम् ॥ १६॥ मत्स्यकच्छपसङ्घश्च शिंशुमारगणेस्तदा । पतद्भिः पतितैश्चान्यैर्व्यरोचत वसुन्धरा ॥ १७ ॥ ततो देवर्षिगन्धर्वा यक्षाः सिद्धगणास्तदा। व्यलोकयन्त ते तत्र गगनाद्गां गतां तथा॥१८॥ विमानैर्नगराकारैर्हयैर्गजवरैस्तदा । पारिप्लवगतैश्चापि देवतास्तत्र विष्ठिताः ॥ १९ ॥ तदद्भुततमं लोके गङ्गापतनमुत्तमम् । दिदृक्षवो देवगणाः समीयुरमितौजसः॥२०॥ सम्पतद्भिः सुरगणैस्तेषां चाभरणौजसा । शतादित्यमिवाभाति गगनं गततोयदम्॥२१॥ शिंशुमारोरगगणैर्मीनैरपि च चञ्चलैः। विद्युद्भिरिव विक्षिप्तमाकाशमभवत्तदा ॥ २२ ॥ पाण्डरैः सलिलोत्पीडैः कीर्यमाणैः सहस्रधा । शारदाभ्रेरिवाकीर्ण
गगनं हंससम्प्लवैः॥२३॥ क्वचिद्रुततरं याति कुटिलं क्वचिदायतम् । विनतं क्वचिदुद्भूतं क्वचिद्याति शनैःशनैः॥२४॥ सम्भ्रमं गतैरिति विमानादिविशेषणम् । तत्र गङ्गापतनप्रदेशे । विष्ठिताः विशेषेण स्थिताः ॥१९॥ तदिति। लोके भूलोके । अमितौजस इत्यनेन प्रधान । देवा उच्यन्ते ॥२०॥ सम्पतद्भिरिति। सुरगणैः अमिततेजोभिरिति सिद्धम् । आभाति अभात् ॥२१॥ शिंशुमारेति । आकाशं चञ्चलैः शिंशुमारादिभिः विद्युद्भिरिव विक्षिप्तं व्याप्तम् अभवत् ॥२२॥ पाण्डरैरिति । वेगवशेन सहस्रधा कीर्यमाणैः सलिलोत्पीडैः फेनैः इससप्लवैः इंससङ्कलैः शारदादेखि गगन M माकीर्णमित्यन्वयः ॥ २३ ॥ क्वचिदिति । अत्र गङ्गेत्यनुपज्यते । द्रुततरमित्यादि क्रियाविशेषणम् । आयतम् ऋजु, विनतं निभेन सङ्कुचितम् । उद्धृतं men पुनरभ्रमत् । अनेन भगीरथेन अनुव्रजत् । अडभाव आर्षः ॥९-१८॥ विमानैरिति । गगनाकारः गगनवद्विपुलैरित्यर्थः । पारिप्लवगताः-पारितवं सम्भ्रमम् गताः ॥ १९-२१॥ शिंशुमारेति । शिशुमारः नक्रः । विक्षिप्तः परितः श्रुतैः॥ २२ ॥ पापडरैरिति । कीर्यमाणेः सलिलोत्पीड:-सलिलसमूहै। इससंतवैः इससबारैबाकीर्ण व्याप्तम् अभवत ॥ २३ ॥ कचिदिति । आयतम् ऋतु । विनतं नम्रम् । उतम् ऊर्ध्वमुखम् । एतानि क्रियाविशेषणानि ॥ २४ ॥२५॥
For Private And Personal Use Only
Page #355
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पाषाणस्खलनादिना ऊर्ध्वमुखम् । सर्वत्र व्यत्ययेन भूते लद ॥ २४ ॥ सलिलेनेति । अभ्याइतं वातव्यावर्तितम्, तरङ्गसलिलेनाभिमुखमाइतमित्यर्थः।।
॥२५॥ तदिति । शङ्करशिरसि भ्रष्टं पतितमपि ततःभूमितले पतितमपि निर्मलम्, मतं कल्मषं येन तद्गतकल्मषम्, पापापहमित्यर्थः॥२६॥ तत्रेति। पापवित्रं पावनम्, तत्र ज्ञापकहेतुमाइ भवाङ्गपतितमिति । भवेन रुद्रेण शिरसा धृतत्वात पवित्रमिति ज्ञात्वा पस्पृशुरित्यर्थः। पवित्रमिति सामान्यात्या
भवस्यान्येषां च पवित्रमित्युक्तम्, अतएव " हरस्य गात्रसंस्पर्शात् पवित्रत्वमुपागता" इत्यत्रापि हरस्य शुद्धिप्रदत्वमुपागतेत्यर्थः।अन्येऽप्यषय ऊचुः श्रीमद्भागवते-“यच्छौचनिःसृतसरित्प्रवरोदकेन तीर्थन मूर्ध्नि विधृतन शिवः शिवोऽभूत" इति । भारते-" तदम्बु पतितं दृष्ट्वा दधार शिरसा हरः |
सलिलेनैव सलिलं क्वचिदभ्याइतं पुनः। मुहुरूर्द्धमुखं गत्वा पपात वसुधातलम् ॥ २५॥ तच्छङ्करशिरोभ्रष्टं भ्रष्टं भूमितले पुनः । व्यरोचत तदा तोयं निर्मलं गतकल्मषम् ॥ २६ ॥ तत्र देवर्षिगन्धर्वा वसुधातलवासिनः । भवाङ्ग पतितं तोयं पवित्रमिति पस्पृशुः ॥२७॥ शापात्प्रपतिताये च गगनाद्वसुधातलम् । कृत्वा तत्राभिषेकं ते बभूवुर्गत कल्मषाः ॥ २८॥धूतपापाः पुनस्तेन तोयनाथ सुभास्वता। पुनराकाशमाविश्य स्वान लोकान् प्रतिपेदिरे॥२९॥
मुमुदे मुदितो लोकस्तेन तोयेन भास्वता। कृताभिषेको गङ्गायां बभूव विगतक्मः ॥३०॥ पावनार्थ जटामध्ये योग्योऽस्मीत्यवधारणात् ॥” इति । अवाप्ययोध्याकाण्डे वक्ष्यति-"विष्णुपादोद्रवां दिव्याम्" इति। गङ्गाया विष्णुपादोद्भवत्वेन पवित्रत्वरूपं दिव्यत्वं भवाङ्गात्पतितमिति वार्थः। "द्वितीयाश्रितातीतपतित-" इति द्वितीयासमासविधानात् पञ्चमीसमासानुपपत्तेश्च भवेन धृतत्वात् । अस्माभिरपि पार्यमिति पस्पृशुरित्येवार्थः । यद्वा भवाङ्गपतितत्वात् पवित्रम् न तु पूर्ववदतिपवित्रम्, अतएव पस्पृशुः, न तु सस्नुः । यदा यद्यपि । भवाङ्गात् पतितं तथापि विष्णुपादोद्भूतत्वात्पवित्रमिति वा “नदी वेगेन शुद्धयति" इति न्यायात्। भवसम्पर्कविगमे पवित्रमिति वा पस्पृशुः॥२७॥ शापादिति । शापादेतोः ॥ २८॥ धूतेति । आकाशमाविश्य, आकाशमार्गेणेत्यर्थः ॥२९॥ मुमुद इति । मुदितः मुमुदे, पुनःपुनर्जहत्यर्थः ॥३०॥ तदिति । शङ्करशिरः शङ्करशिरसि, भ्रष्टं पतितम् । गतकल्मषं कल्मषापहम् ॥२६॥ तत्रेति । तोयं पस्पृशुः, सस्नुरित्यर्थः ॥२७॥ शापादिति । शापादेनोः गगनात स्वस्थानात् । गतकल्मषाः शापविमुक्ताः ॥ २८ ॥ २९॥ मुमुद इति । मुदितो मुमुदे, पुनःपुनर्जहत्यर्थः ॥ ३०-३५ ॥
For Private And Personal Use Only
Page #356
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
चा.ग.भू.
॥१३७॥
भगीरथ इति । स्पष्टम् ॥३१॥ देवा इति शोकद्वयम् । भगीरथरथानुगां गङ्गामन्वगमन् ॥ ३२ ॥ ३३ ॥ यत इति । यतः यत्र । ततः जाटा तत्र ॥३४॥ ततो हीति । अद्भुतकर्मण इति वक्ष्यमाणगङ्गापानाभिप्रायम् । यज्ञवाट यज्ञक्षेत्रम् ॥ ३५ ॥ तस्या इति । वलेपनं गर्वम् । परमास० ४
भगीरथोऽपि राजर्षिदिव्यं स्यन्दनमास्थितः । प्रायादरे महातेजास्तं गङ्गा पृष्टतोऽन्वगात् ॥३१॥ देवाः सर्षि गणाः सर्वे दैत्यदानवराक्षसाः। गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः ॥ ३२ ॥ सर्वाश्चाप्सरसो राम भगीरथरथानु गाम् । गङ्गामन्वगमन् प्रीताः सर्वे जलचराश्च ये॥ ३३॥ यतो भगीरथो राजा ततो गङ्गा यशस्विनी । जगाम सरिता श्रेष्ठा सर्वपापविनाशिनी ॥ ३४॥ ततो हि यजमानस्य जोरद्भुतकर्मणः । गङ्गा संप्लावयामास यज्ञवाट महात्मनः ॥ ३५ ॥ तस्या वलेपनं ज्ञात्वा क्रुद्धो जह्वश्च राघव । अपिबच्च जलं सर्व गङ्गायाः परमाद्भुतम् ॥३६॥ ततो देवाः सगन्धर्वा ऋषयश्च सुविस्मिताः। पूजयन्ति महात्मानं जहुं पुरुषसत्तमम् । गङ्गां चापि नयन्ति स्म दुहितृत्वे महात्मनः ॥ ३७॥ ततस्तुष्टो महातेजाः श्रोत्राभ्यामसृजत् पुनः। तस्माजसुता गङ्गा प्रोच्यते जाह्न वीति च॥३८॥जगाम च पुनर्गङ्गा भगीरथरथानुगा।सागरं चापि सम्प्राप्ता सासरित्प्रवरा तदा। रसातलमुपागच्छत् सिद्धयर्थ तस्य कर्मणः॥ ३९ ॥ भगीरथोऽपि राजर्षिर्गङ्गामादाय यत्नतः। पितामहान् भस्मकृतानपश्यद्दीनचेतनः ॥४०॥ अथ तदस्मनां राशिं गङ्गासलिलमुत्तमम् । प्लावयद्भूतपाप्मानः स्वर्ग प्राप्ता रघूत्तम ॥ ११ ॥
इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिचत्वारिंशः सर्गः ॥ ४३ ॥ द्रुतमिति क्रियाविशेषणम् ॥ ३६ ॥ तत इति सार्द्ध श्लोकः । दुहितृत्वे नयन्ति स्म, दुहितरमकुर्वन्नित्यर्थः ॥ ३७॥ तत इति । ततः दुहितृत्वप्राप
N ॥१३७॥ राणात् । श्रोत्राभ्याम्, नरावयवेषु श्रोत्रस्यातिपावनत्वादितिभावः ॥ ३८ ॥ जगामत्यद्धत्रयम् । तस्य कर्मणः भगीरथयवस्य ॥ ३९ ॥ भगीरय इति ।। शतस्या इति । परमाअतं यया भवति तथा ॥ ३६॥ तत इति । जई पूजयन्ति स्तुवन्ति स्म । दुहितत्वे नयन्ति दुहितृत्वमनयन्निति यावत् ॥ ३७॥ तत इति।
For Private And Personal Use Only
Page #357
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
भस्मकृतान् भस्मत्वेन कृतान् ॥ १०॥अथेति । तत्सलिलं पावयत् अप्पावयत् । प्राप्ताः सगरपुत्रा इति शेषः॥ ११॥ इति श्रीगोविन्दराजविरचितेग
श्रीरामायणभूषणे मणिमनीराख्याने बालकाण्डव्याख्याने त्रिचत्वारिंशः सर्गः॥१३॥ पूर्वसर्गान्ते सहदेणोक्तं विस्तृणीते चतुश्चत्वारिशे-स गत्वे सत्यादि । भूमेस्तलं पातालम् । भस्मसात्कृताः सर्वात्मना भस्मस्वभावापत्तये सम्पादिताः। “ विभाषासाति कात्स्न्ये " इतिसातिः॥१॥ भस्म
सगत्वा सागरं राजा गणयानुगतस्तदा। प्रविवेश तलं भूमेर्यत्र ते भस्मसात्कृताः॥1॥ भस्मन्यथाप्लुते राम गङ्गायाः सलिलेन वै। सर्वलोकप्रभुर्ब्रह्मा राजानमिदमब्रवीत् ॥२॥ तारिता नरशार्दूल दिवं याताश्च देववत। षष्टिः पुत्रसहस्राणि सगरस्य महात्मनः ॥३॥ सागरस्य जलं लोके यावत् स्थास्यति पार्थिव । सगरस्यात्मजा स्तावत् स्वर्गे स्थास्यन्ति देववत् ॥४॥ इयं हि दुहिता ज्येष्ठा तव गङ्गा भविष्यति । त्वत्कृतेन च नाम्नाथ लोके स्थास्यति विश्रुता ॥५॥ गङ्गा त्रिपथगा राजन दिव्या भागीरथीति च । त्रीन पथो भावयन्तीति ततत्रिपथगा स्मृता॥६॥ पितामहानां सर्वेषां त्वमत्र मनुजाधिप । कुरुष्व सलिलं राजन् प्रतिज्ञामपवजय ॥ ७॥ पूर्वकेण हि ते राजस्तेनातियशसा तदा। धर्मिणां प्रवरेणापि नैष प्राप्तो मनोरथः ॥८॥ तथैवांशुमता तात लोके प्रतिम तेजसा । गङ्गां प्रार्थयता नेतुं प्रतिज्ञा नापवर्जिता ॥९॥ नीति । स्पष्टम् ॥२॥ तारिता इति । तारिताः प्रेतभावान्मोचिताः ॥३॥ स्वर्गप्राप्तेविशेषश्चाह-सागरस्यति ॥ ४॥ इयं चेति । वत्कृतेन नामा लोके विश्रुता ॥५॥ तदेव नामद्वयं दर्शयन् त्रिपथगाशब्दं व्युत्पादयति-गङ्गेति ॥६॥ पितामहानामिति । प्रतिज्ञा गङ्गासलिलप्रदानन सागरान | तारयिष्यामीति प्रतिज्ञाम् । अपवर्जय समापय ॥ ७॥ पूर्वकेणेति । पूर्वकेण सगरेण ॥ ८॥ तथेति । नापवजिता न समापिता ॥९॥ यतो दुहितृत्वमनयन तस्मादेतोः जासुता जाहीनि नामद्वयं समासवृत्या तद्धितवृत्त्या च ॥ २८-४१॥ इति श्रीमहेश्वरतीर्यविरचितायां श्रीरामायणतत्त्वदीपि काख्यायो बालकाण्डव्याख्यायां त्रिचत्वारिंशः सर्गः ।। ४३ ॥ स गत्वेति । भूमेस्तलम् पानालम् ॥2॥ इयमित्यादि । दिव्या गङ्गानाम सा विपथगेति भागी रथीति च त्वत्कृतेन नाना विश्रुता स्थास्यति । त्रिपथगाशब्दं निर्वक्ति-चीनित्यादिना । यतः बीन पयः स्वर्गादीन भावयन्ती लावयन्ती प्रवक्ते, तनो हेतो त्रिपथगेति स्मृता ॥५॥ ६॥ कुरुप्मेति । प्रतिज्ञा गङ्गासलिलप्रदानेन सागर्गस्तारयिष्यामीत्येवंरूपाम, अपवर्जय समापय ॥ ७॥ पूर्वकेण सागरेण ।। 4-१०॥
क
For Private And Personal Use Only
Page #358
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
भा.रा.भू. ११३८॥
राजविणेति लोकदयम् । गङ्गा प्रार्थयतापि सा पुननेतुं न शहिता, न विचारितेत्यर्थः॥१०॥११॥ सेति । समतिकान्ता निस्तीर्णा ॥१२॥ यञ्चेति । आयतनं प्रतिष्टाम्।।१३॥ प्लवियस्वेति । पावयस्व स्रान कुर्वित्यर्थः । सदोचिते सदा खानयोग्ये । अन्यासामेव हि नदीनां रजोदोष इति भावः॥१४॥पिता स०४४
राजषिणा गुणवता महासयतेजसा । मत्तल्यतपसा चैव क्षत्रधर्मस्थितेन च ॥१०॥ दिलीपेन महाभाग तव पित्रातितेजसा। पुनर्न शङ्किता नेतुंगङ्गां प्रार्थयतानध ॥११॥सा त्वया समतिक्रान्ता प्रतिज्ञा पुरुषर्षभ । प्राप्तो ऽसि परमं लोके यशः परमसम्मतम् ॥ १२॥ यच्च गङ्गावतरणं त्वया कृतमरिन्दम । अनेन च भवान प्राप्ती धमेस्यायतनं महत् ॥ १३॥ प्लावयस्व त्वमात्मानं नरोत्तम सदोचिते । सलिले पुरुषव्याघ्र शुचिः पुण्यफलों भव ॥१४॥ पितामहानां सर्वेषां कुरुष्व सलिलक्रियाम् । स्वस्ति तेऽस्तु गमिष्यामि स्वं लोकं गम्यतां नृप ॥१५॥ इत्येवमुक्का देवेशः सर्वलोकपितामहः । यथागतं तथागच्छद्देवलोक महायशाः ॥ १६॥ भगीरथाऽपि राजषिः कृत्वा सलिलमुत्तमम् । यथाक्रमं यथान्यायं सागराणां महायशाः॥१७॥ कृतोदकः शुची राजा स्वपुरं प्रविवेश ह। समृद्धाों नरश्रेष्ठ स्वराज्यं प्रशशास ह॥१८॥ प्रमुमोद च लोकस्तं नृपमासाद्य राघव । नष्टशोकः समृद्धार्थी वभूव विगतज्वरः ॥१९॥ एष ते राम गङ्गाया विस्तरोऽभिहितो मया । स्वस्ति प्राप्तहि भद्रं ते सन्ध्याकालोऽतिवर्तते॥२०॥ महानामिति । गम्यतां त्वयापीतिशेषः॥ १५॥ इतीति । यथागतं तथागच्छत एक एवेत्यर्थः ॥ १६॥ भगीरथ इति श्लोकद्वयम् । यथाक्रमं कृत। दकः, अन्येषामपातिशपः । प्रशशासह प्रशशास चेत्यर्थः ॥ १७॥ १८॥ प्रमुमोदेति । विगतज्वरः निरामय इत्यर्थः ॥ १९॥ उपसंहरति-एप इति । |दिलीपेनेति । गङ्गामानेतुं न शहिता न विचारिता। प्रतिजेतिशेषः । चिन्ताविषयमपि न प्रापितेत्पर्यः॥ ११॥ सेति । सागरादिभिर्दुस्तरा प्रतिजा समतिक्रान्ता| |निस्तीर्णा ॥१२॥ यच्च गनेति । आयतनम् आयतनसमम् । यद्वा धर्मस्यायतनं धर्मप्राप्यस्थानम् । महत ब्रह्मलोकरूपम् ॥ १३॥ यथास्या ब्रह्मलोकमापकत्वं तदाह-IN प्रावयस्वेति । आत्मानं स्वदेहम् । सदोचिते सिंहकर्कटमध्येऽपि स्नानादिव्यवहारोचिते, भूप्रवहनदीनामेष तत्काले भौमत्वमुलरजासम्बन्धात म्नानाधनहत्वमा अनेन स्नानमात्रेण गङ्गा ब्रह्मलोकप्राप्तिकरीति सचितम् ॥१४-१७॥ कृतोदक इति । अन्येषामपीति शेषः । सागराणां कृत्वा सलिलमिति पूर्वमुक्तत्वात ॥१८॥१९॥ उपसंहरति एष इति । स्वस्तिभद्रयोHहणं तत्पीत्यादरसूचनार्थम् ॥ २०॥
For Private And Personal Use Only
Page #359
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
भद्रं तेस्त्विति वचनपरिपाटी । सन्ध्याकालोऽतिवर्तते, इतः परं न प्रष्टव्यमितिभावः ॥२०॥ अथ गङ्गावतारश्रावणफलमाइ-धन्यमिति । धनादि प्रदमित्यर्थः । सर्वत्र साधुत्वार्थे यत्प्रत्ययः । इदमाख्यानमित्यनुषज्यते । अर्धत्रयम् ॥२१॥ श्रावयितुः फलमुक्तम्, सम्प्रति श्रीतुः फलमुच्यते इदमिति । गङ्गावतरणं गङ्गावतरणाख्यम् । अर्द्धत्रयम् ॥२२॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमनीराख्याने बालकाण्डव्याख्याने चतुश्चत्वारिंशः सर्गः ॥४४॥ एवं दशभिः सर्गेगङ्गागाङ्गेयसम्भववर्णनव्याजेन धातुमोक्षणगङ्गापूतत्वनिमित्तकं देवतान्तरावरत्वं दर्शितम् । अथ
धन्यं यशस्यमायप्यं पुत्र्यं स्वय॑मतीव च । यः श्रावयति विप्रेषु क्षत्रियेवितरेषु च। प्रीयन्ते पितरम्तस्य प्रीयन्ते दैवतानि च ॥ २१ ॥ इदमाख्यानमव्यग्रो गङ्गावतरणं शुभम् । यः शृणोति च काकुत्स्थ सर्वान् कामानवाप्न यात् । सर्वे पापाःप्रणश्यन्ति आयुः कीर्तिश्च वद्धते ॥२२॥ इत्यारे श्री बालकाण्डे चतुश्चत्वारिंशः सर्गः॥४४॥ विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः । विस्मयं परमं गत्वा विश्वामित्रमथाब्रवीत् ॥ ॥ अत्यद्भुतमिदं ब्रह्मन् कथितं परमं त्वया । गङ्गावतरणं पुण्यं सागरस्यापि पूरणम् ॥२॥ क्षणभृतेव नौ रात्रिः संवृत्तेयं महा तपः । इमां चिन्तयतस्सर्वा निखिलेन कथा तव ॥ ३॥ तस्य सा शर्वरी सर्वा सह सौमित्रिणा तदा। जगाम चिन्तयानस्य विश्वामित्रकथा शुभाम् ॥ ४॥ ततः प्रभाते विमले विश्वामित्रं महामुनिम् । उवाच राघवो वाक्यं
कृताहिकमरिन्दमः ॥५॥गता भगवती रात्रिः श्रोतव्यं परमं श्रुतम् ॥६॥ त्रिभिः सर्गः महेन्द्रस्यावरत्वमुपपाद्यते-विश्वामित्रेत्यादि ॥ १॥ अत्यद्भुतमिति । पूरणं खननेनाभिवर्द्धनम् ॥२॥ क्षणभूतेव नौ रात्रिरिति शोकोल गता भगवतीत्यर्धात्परमनुसन्धेयः ॥३॥ तस्येति । क्षणभूतेव जगामेत्यर्थः॥ ४॥ तत इति । विमले प्रभाते सम्यकप्रभात इत्यर्थः ॥५॥ गतेन्यद त्रयम् । भगवती सत्कथायुक्तत्वात पूज्या ॥६॥ एतदाख्यानावपितुः फलमाह-धन्यमिति ॥ २१॥ अयश्रोतः फलमुच्यत-पदमिति । अव्यप्रः सावधानमनाः ॥२॥ इति श्रीमहे श्रीगमायण चालकाण्ड व्याख्यायां चतुश्चत्वारिंशः सर्गः ॥४४॥ विश्वामित्यादि । परणं गङ्गयेति शेषः॥१-५॥ गतेति । भगवनी रात्रिः गडावनाणानुचिन्तनादिति भावः ॥6॥
For Private And Personal Use Only
Page #360
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भ.पतरामेति अवयम् । ऋषीणां नौः ऋषितरणार्हा नोः॥७॥तस्पेति । स राघवः सर्पिसङ्कः । कारयामास अकरोत् । स्वार्थे णिच ॥ ८॥ उत्तर टी.बा.क. ॥१३९॥ मिति । ऋषिगणं नौतारणार्थमागतं सम्पूज्य पूजापूर्वकं निवर्त्य । निविष्टाः क्षणं स्थिताः ॥९॥ तत इति । विशाला प्रतीति शेषः॥१०॥अथेति।
विशालां विशालामाहात्म्यम् ॥ ११॥ विशालायां वर्तमानोराजवंशः कतर इति द्वितीयः प्रश्नः ॥ १२॥ तस्यति । विशालस्य विशालाख्यनगरस्य । स
तराम सरितां श्रेष्ठां पुण्यां त्रिपथगा नदीम् । नौरेषा हि सुखास्तीर्णा ऋषीणां पुण्यकर्मणाम् । भगवन्तमिह प्राप्तं ज्ञात्वा त्वरितमागता ॥७॥ तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः । सन्तारं कारयामास सर्षिसङ्घः सरा घवः ॥ ८॥ उत्तरं तीरमासाद्य संपूज्यर्षिगणं तदा । गङ्गाकूले निविष्टास्ते विशालां ददृशुः पुरीम् ॥ ९॥ ततो मुनिवरस्तूर्ण जगाम सहराघवः । विशाला नगरी रम्यां दिव्यां स्वर्गोपमा तदा ॥ १०॥ अथ रामो महाप्राज्ञो विश्वामित्रं महामुनिम् । पप्रच्छ प्राञ्जलिर्भूत्वा विशालामुत्तमा पुरीम ॥१॥ कतरो राजवंशोऽयं विशालायां महामुने। श्रोतुमिच्छामि भद्रं ते परं कौतूहलं हि मे ॥ १२॥ तस्य तद्वचनं श्रुत्वा रामस्य मुनिपुङ्गवः। आख्यातुं तत्समारेभे विशालस्य पुरातनम् ॥ १३ ॥ श्रूयतां राम शकस्य का कथयतः शुभाम् । अस्मिन् देशे तु यद्वृत्तं तदपि शृणु राघव ॥ १४॥ पूर्व कृतयुगे राम दितेः पुत्रा महाबलाः । अदितेश्च महाभाग वीर्य
वन्तः सुधार्मिकाः ॥१५॥ ततस्तेषां नरश्रेष्ठ बुद्धिरासीन्महात्मनाम् । अमरा अजराश्चैव कथं स्याम निरामयाः॥१६॥ पुरातनं कर्म प्रथमपृष्टं वैभवं आख्यातुं समारेभे ॥ १३ ॥ श्रूयतामिति । अस्मिन्देशे यदृत्तं तच्छृणु । तच्छेषतया शकस्य कथा कथयतो मत्तः सा
यताम् ॥ १४॥ पूर्वमिति । पूर्व कृतयुगे दितेः पुत्रा महाबला आसन् । अदितेः पुत्रा वीर्यवन्तो धार्मिकाश्चासन् ॥ १५॥ तत इति । म्रियन्त | इति मराः। पचाद्यच । अमराःमरणरहिताः, अजराः जरारहिताः, तेषां देवासुराणाम् ॥१६॥
रामेति । भगवन्तमिह प्राप्त ज्ञात्वा ये प्राप्ताः तेषामृषीणां शेषभूता इयं नौस्त्वरितमागता तराम, अनयेतिशेषः ॥ ७॥ तस्येति । सन्तारं कारयामास, नाविक ॥१९॥ रिति शेषः ॥८॥ उत्तरमिति । संपूज्यर्षिगणमिति । यौनीता तेषां गणं संपूज्य निविष्टाः स्थिताः॥९-११॥ कतर इति। विशालायां योऽधिकत्वेन वर्तते अयं राजवंशः कतर इत्यर्थः ॥१२॥ तस्येति । विशालस्य पुरातन मिति विशालो नाम तनगरस्य निर्माता राजा तस्य पुरातनं प्राक्तनं वृत्तमिति शेषः ॥१३-१६॥
For Private And Personal Use Only
Page #361
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
तेषामिति । रसम् अमृतम् । तत्र क्षीरोदे ॥ १७॥ तत इति । यो मथनरजुं । मन्थानं मयनदण्डम् ॥१८॥ अथेति । धन्वन्तरिरुत्पपात । अप्सराश्च उत्पेतुरिति शेषः । आकारान्तत्वमार्षम् ॥ १९॥ अप्विति । अप्सरशन्दं निर्वक्ति-अत्रापशब्देन तद्विकारभूतं क्षीरमुपलक्ष्यते । अप्सु यन्निर्मथनं तस्माद्यो रसस्तस्मादसाधत उत्पेतुस्तस्मादप्सरसोऽभवन् । पृषोदरादित्वात्साधुः ॥२०॥ पष्टिरिति । तासां प्रधानभूतानाम् ॥ २१॥ न ताः
तेषां चिन्तयतां राम बुद्धिरासीन्महात्मनाम् । क्षीरोदमथनं कृत्वा रसं प्राप्म्याम तत्र वै॥ १७॥ ततो निश्चित्य मथनं योक्त्रं कृत्वा च वासुकिम् । मन्थानं मन्दरं कृत्वा ममन्थुरमितौजसः ॥ १८ ॥ अथ वर्षसहस्रेण सदण्डः सकमण्डलुः। पूर्व धन्वन्तरिनाम अप्सराश्च सुवर्चसः॥ १९॥ अप्सु निमथनादेव रसस्तस्मादरस्त्रियः। उत्पेतु मनुजश्रेष्ट तस्मादप्सरसोऽभवन् ॥२०॥ षष्टिः कोटयोऽभवंस्तासामप्सराणां सुवर्चसाम् । असङ्ख्येयास्तु काकुत्स्थ यास्तासां परिचारिकाः ॥२१॥ न ताः स्म प्रतिगृह्णन्ति सर्वे ते देवदानवाः । अप्रतिग्रहणादेव तेन
साधारणाः स्मृताः ॥२२॥ वरुणस्य ततः कन्या वारुणीरघुनन्दन । उत्पपात महाभागा मार्गमाणा परिग्रहम् ॥२३॥ स्मेति । न ताः स्म प्रतिगृह्णन्ति न साधारण्येन प्रतिगृह्णन्ति स्मेत्यर्थः । कुतः अप्रतिग्रहणात्, को वा मम पतिरिति मार्गणाकरणादित्यर्थः । तेनासाया। रण्येन परिग्रहाकरणेन ॥ २२ ॥ वरुणस्येति । वरुणस्य समुद्राधिदेवतायाः। वारुणी सुराधिदेवता। परिग्रहं ममेयमिति परिग्रहस्य करिम् ॥२३॥ तेषामिति । रसम् अमृतम् प्राप्स्याम इत्यत्र इतिशब्दो दृष्टव्यः ॥ १७ ॥ तत इति । योकम् मथनरजुम् ॥ १८॥ अथ देवा महादेवमिति सार्द्धश्लोकमेक वाक्यम् । प्रादुरासीदित्यर्धमेकं वाक्यम् ॥ अथ वर्षेति । अप्सराः । अजन्तत्वमार्षम् । उत्पेतुरिति शेषः ॥ १९ ॥ अस्विति । निर्मथनादप्सु यो रसः तस्माइसाद्यत उत्पेतुस्तस्मादप्सरसोऽभवन्नित्यन्वयः ॥ २०-२२ ॥ वरुणस्येति । वारुणी सुराधिदेवता । परिग्रह केनचित्स्वीकारम् ॥ २३ ॥ २४ ॥
अब वर्षसाण योनासशिरांमि च । वमन्त्यतिविषं तत्र दर्दशुर्दशन: शिला: ।। उत्पपाताप्रेसवाश हालाहलमहाविषम । तेन वर्ष जगरम सर्दवासुरमानुषम् । अथ देवा महादेवं शङ्करं शरणार्थिनः । जग्मुः पशुपति रुद्र वाहित्राहीति तुः । एवमुक्तम्नतो देवदेवदेवेश्वरः प्रभुः । प्रादुरासीत्ततोऽवैव शङ्खचकधगे हरिः । वाचेन स्मितं कृत्वा रुद्रं शूलभृतं हरिः । देवतेमध्यमाने तु यत्पूर्व समुपस्थितम् । तत्व दीर्य सुरश्रेष्ठ सुराणाममजोसि यन् ।। अपपूजामिमां मत्वा गृहाणेदं विषं प्रभो । इत्युक्त्वा च सुरभनुस्तवैवान्तरधीयत । देवतामा भयं दृष्ट्वा श्रुत्वा वाक्यं तु काहणः । हालाहलविषं घोरं स जपाहामृतोपमम् ॥ वान्विस्य देवेशो जगाम भगवान् हरः । ततो देवासुराः सर्वे ममन्बू रघुनन्दन। प्रविवशाय पातालं मन्थानः पवतानघ। ततो देवाः समन्यवास्तुशवमधुसूदनम् । वंगतिः सर्वभूतानां विशेषेण दिवौकसाम् । पालयाम स्मान्महावाहो गिरिमद्धर्तुमईसि । इति श्रुत्वा इपीकेशः कामठं रूपनास्थितः । पर्वतं पृष्ठतः कृत्व, शिश्श तबोदधौ हारः । पर्वताग्रं तु लोकात्मा हस्तेनाक्रम्य केशवः । देवानां मध्यतः स्थित्वा ममन्य पुरुषोत्तमः। उदातासधर्मामा आयुर्वेदमयः पुमान् । इत्यधिकः पाठः । २ अप्रतिग्रहणाताश्च सर्वाः साधरणाः स्मृताः । इति पाठान्तरम् ।
For Private And Personal Use Only
Page #362
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
टी.वा.को.
स०४५
वा.रा.भू.दितेरिति । स्पष्टम् ॥२४॥ प्रसङ्गात्सुरासुरशब्दो निर्वक्ति-असुरा इति । तेन सुरायाः परिग्रहणेन सुराः । अर्शआदित्वादजन्तः । पिष्टादिविकृति
परिव सुरा निन्या । हृष्टाः पुलकिताः ॥२६॥ उच्चैःश्रवा इति । उत्तमं पूर्वोत्पन्नेभ्यः श्रेष्ठम् ॥२६॥ अथेति । तस्य कृते, अमृतस्य ग्रहणामि त्यर्थः । कुलक्षयः उभयपक्षेऽपि सङ्घातविनाशः। तदेवोपपादयति-अदितेरित्यादिना ॥२७॥ एकत इति । अनन्तरमसुरा एकतः एकतामभ्या दितेः पुत्रा न तां राम जगृहुर्वरुणात्मजाम् । अदितेस्तु सुता वीर जगृहुस्तामनिन्दताम् ॥ २४॥ असुरास्तेन देतेयाः सुरास्तेनादितेः सुताः । हृष्टाः प्रमुदिताश्चासन वारुणीग्रहणात्सुराः ॥२५॥ उच्चैश्श्रवा हय श्रेष्ठो मणिरत्नं च कौस्तुभम् । उदतिष्टन्नर श्रेष्ठ तथैवामृतमुत्तमम् ॥ २६ ॥ अथ तस्य कृते राम महानासीत्कुलक्षयः। अदिते स्तु ततः पुत्रा दितेः पुत्रानमृदयन् ॥ २७॥ एकतोऽभ्यागमन सर्वे ह्यसुरा राक्षसैस्सह । युद्धमासीन्महाघोरं वीर त्रैलोक्यमोहनम् ॥ २८॥ यदा क्षयं गतं सर्वं तदा विष्णुर्महाबलः । अमृतं सोऽहरतूर्ण मायामास्थाय मोहिनीम
॥२९॥ ये गताभिमुखं विष्णुमक्षयं पुरुषोत्तमम् । सम्पिष्टास्ते तदा युद्धे विष्णुना प्रभविष्णुना ॥३०॥ गमन् बलवृद्धय इति भावः ॥ २८ ॥ यदेति । मोहिनी काममाहजननीम् । मायाम् आश्चर्यशक्तिम् । आस्थाय अवलम्ब्य । स्वमाययाद्भुतयोपिदा । कृति परिगृह्य तद्रूपेण तान् वञ्चयित्वा तेभ्याऽमृतमहरदित्यर्थः । यद्वा सर्वमाहकरीमन्त नशक्तिमास्थायामृतमाहरदित्यर्थः । पुराणान्तरवृत्तान्तः।। कल्पभेदेनेतिबोध्यम् ॥ २९ ॥ य इति । अब सन्धिराषः । ये असुराः अक्षयम् अस्ति जायते परिणम विवद्धते अपक्षीयते विनश्यतीत्युक्तषड्भाव विकारैः शुन्यम् । पुरुपोत्तमं सर्वपुरुषेपूत्तमम् । विष्णुमभिमुखं गताः अभिमुखतया प्रातिकूल्यन गताः। ते विष्णुना सम्पिष्टाः चूर्णिताः । संविष्टा
इतिपाठे-ये अमुमभिमुखं गताः शरणागनाः देवास्ते युद्ध संविष्टाः आविष्टाः, आप्यायितबला आसन्नित्यर्थः ॥ ३० ॥ NIसाइति । तेन सुराया अपरिग्रहणासुराः । अर्श आदित्वात्प्रत्ययः ॥ २०-२७ ॥ एकत इति । एकतोऽभ्यागमन बलवृद्धये इति भावः । वारेति रामसम्बो
धनम् । मोहनम् भयावहम् ॥ २८ ॥ यदेति । मोहिनी मोहजननीम, मायामास्थाय म्वमाययाद्भुतयोपिदाकृति परिगृह्य ॥ २९॥ य इति । अक्षयम बड़भाव विकारशन्यम् । पुरुषोनम क्षराक्षरपुरुषेभ्यः उत्तमम ॥ ३०॥
॥१५
For Private And Personal Use Only
Page #363
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
अदितिरिति । दितेः पुत्रान्, अवशिष्टानितिशेषः। यद्वा अदितेरात्मजा आप्यायितबलाः सन्तः तस्मिन् देतेयादित्ययोर्देवासुरयोयुद्धे असुरान्निजमिरे ॥३१॥ निदत्येति । चकारादमृतमपीत्यर्थः ॥ ३२ ॥ अस्मिन्समें द्वात्रिंशत् श्लोकाः । अन्ये कल्पिताः। यद्यप्यत्र कालकूटायुत्पत्तिरपेक्षिता तथाप्यु त्तरकथाशेषत्वेन सर्वासुरक्षय एव प्रधानतयोपात्त इति बोध्यम् ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमीराख्याने बालकाण्ड।
अदितेरात्मजा वीरा दितेः पुत्रान्निजनिरे । तस्मिन युद्धे महाघोरे दैतेयादित्ययोभृशम् ॥३१॥ निहत्य दिति पुत्रांश्च राज्यं प्राप्य पुरन्दरः। शशास मुदितो लोकान् सर्षिसङ्घान् सचारणान् ॥ ३२॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चचत्वारिंशः सर्गः ॥४५॥ हतेषु तेषु पुत्रेषु दितिः परमदुःखिता। मारीचं काश्यपं राम भर्तारमिदमब्रवीत् ॥ १॥ हतपुत्रास्मि भगवंस्तव पुत्रैमहावलैः । शक्रहन्तारमिच्छामि पुत्र दीर्व तपोर्जितम् ॥२॥साहं तपश्चरिष्यामि गर्भ मे दातुमर्हसि । ईश्वरं शक्रहन्तारं त्वमनुज्ञातुमर्हसि ॥३॥ तस्यास्त द्वचनं श्रुत्वा मारीचः काश्यपस्तदा। प्रत्युवाच महातेजा दितिं परमदुःखिताम् ॥ ४॥ एवं भवतु भद्रं ते शुचि भव तपोधने । जनयिष्यसि पुत्रं त्वं शक्रहन्तारमाहवे ॥ ५॥ पूर्णे वर्षसहस्रे तु शुचियदि भविष्यसि । पुत्रं
त्रैलोक्यभर्तारं मत्तस्त्वं जनयिष्यसि ॥६॥ व्याख्याने पञ्चचत्वारिंशः सर्गः॥ ४५ ॥ विष्णुपक्षविरोधे महानपि यत्नो विफलः स्यादित्याह पदचत्वारिंशे-हतेष्वित्यादि । मारीचं मरीचिपुत्रम् ॥१॥ तेति । तपोर्जितं तपसा ऊर्जितं दृढम् । आपः सन्धिः॥२॥ साहमिति । गर्भ पुत्रम् । ईश्वरं त्रैलोक्यनियन्तारम् । ईदृशमितिपाठेऽप्ययमों विवक्षितः। अनुज्ञातुं, तप इति शेषः । भत्रनुज्ञां विना तपसि स्त्रिया अस्वातन्त्र्यादितिभावः ॥३॥ तस्या इति ॥ ४॥ एवमिति । शुचिर्भव, यावत् अदितेरिति । देतेयादित्ययोः असुरसुरवर्गयोः ॥३१॥ ३२ ॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायो पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥ हतेष्विति । मारीचं मरीचिब्रह्मपुत्रम् ॥ १-६॥
१ मर्हसि । बलवन्तं महेप्वास स्थितिनं समदर्शिनम् । ईश्वरं । इतिपाठान्तरम् ।
For Private And Personal Use Only
Page #364
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भू.
॥ १४१ ॥
www.kobatirth.org
IVI
पुत्रोत्पत्तीति शेषः ॥ ५ ॥ पूर्ण इति । मत्तः मदनुग्रहादित्यर्थः ॥ ६ ॥ एवमिति । ममार्जेत्याश्वासनप्रकारः । ततः मार्जनानन्तरम् । उदरं समालभ्य स्वस्ति पुत्रोत्पत्तिरूपं शुभं भवत्वित्युक्त्वानुगृह्य स काश्यपस्तपसे ययौ ॥ ७ ॥ गत इति । कुशप्लवनं विशालायाः पूर्वस्थानम् ॥ ८ ॥ तप इति । गुणसम्पदा विनयादिसमृद्धया ॥ ९ ॥ अग्निमिति । परिचर्याप्रकारः ॥ १० ॥ गात्रेति । मातृत्वात् गात्रसंवहनानि, श्रमापनयनैः व्यजनवीजनादिभि एवमुक्त्वा महातेजाः पाणिना स ममार्ज ताम् । समालभ्य ततः स्वस्तीत्युक्त्वा स तपसे ययौ ॥ ७ ॥ गते तस्मि न्नरश्रेष्ठ दितिः परमहर्षिता । कुशप्लवनमासाद्य तपस्तेपे सुदारुणम् ॥ ८ ॥ तपस्तस्यां हि कुर्वन्त्यां परिचय चकार हूँ । सहस्राक्षो नरश्रेष्ठ परया गुणसम्पदा ॥ ९ ॥ अग्निं कुशान काष्ठमपः फलं मूलं तथैव च । न्यवेदयत् सहस्राक्षो यच्चान्यदपि कांक्षितम् ॥ १० ॥ गात्रसंवहनैश्चैव श्रमापनयनैस्तथा । शक्रः सर्वेषु कालेषु दितिं परि चचार ह ॥ ११ ॥ अथ वर्षसहस्त्रे तु दशोने रघुनन्दन । दितिः परमसम्प्रीता सहस्राक्षमथाब्रवीत् ॥ १२ ॥ याचि तेन सुरश्रेष्ठ पित्रा तव महात्मना । वरो वर्षसहस्रान्ते मम दत्तः सुतं प्रति ॥ १२ ॥ तपश्चरन्त्या वर्षाणि दश वीर्यवतां वर । अवशिष्टानि भद्रं ते भ्रातरं द्रक्ष्यसे ततः ॥ १४ ॥ तमहं त्वत्कृते पुत्रं समाधास्ये जयोत्सुकम् | त्रैलोक्यविजयं पुत्रं सह भोक्ष्यसि विज्वरः ॥ १५ ॥ एवमुक्त्वा दितिः शक्रं प्राप्ते मध्यं दिवाकरे । निद्रयापहृता देवी पादौ कृत्वाथ शीर्षतः ॥ १६ ॥
रिति शेषः ॥ ११ ॥ अथेति । दशोने दशवर्षोने ॥ १२ ॥ याचितेनेति । शुश्रूषाकृतप्रीत्यतिशयाद्वैरं विस्मृतवतीति भावः ॥ १३ ॥ तप इति । ततः दशवर्षान्ते ॥ १४ ॥ तमिति । समाधास्ये विगतवैरं भ्रातृस्नेहवन्तमेव करिष्यामीत्यर्थः । त्रैलोक्यविजयं त्वद्धातृकृत मितिशेषः । अमोघभनुग्रहेणा प्रतिबन्धसुतोत्पत्तिं मन्वाना ऋजुतया शुश्रूषाफलमुक्तवती ॥ १५ ॥ एवमिति । मध्यं गगनमध्यम् । शीर्षतः शिरसि पादौ कृत्वा, स्थितेतिशेषः । एवमुक्त्वेति । पाणिना समालभ्य स्पृष्ट्वा । ममार्ज आश्वासयामास ॥ ७॥ गत इति । कुशप्लवनं विशालायाः पूर्वस्थानं तपोवनम् ॥८॥ तप इति । गुणसम्पदा शुश्रूषो |पयोगिगुणसमृद्धया ॥ ९ ॥ १० ॥ गात्रेति । सर्वेषु कालेषु परिचचार, तस्या अशुचित्वप्रतीक्षयेति भावः ॥ ११ ॥ अथेति । दशोने दशवर्षांने ॥ १२-१५ ॥ एवमिति । । ।।
।। १४१ ।।
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
टी.बा.का.
स० ४६
Page #365
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
मध्याह्नशयनपरिग्रहप्रसङ्गाभावेनासन एवोपविशन्त्यास्तस्या निद्रापारवश्येन ननं शिरः पादयोः संसक्तमभवदित्यर्थः ॥ १६॥ दृष्ट्वेति । पादतः कृत। मृर्द्धा पादौ कृत्वाथ शीर्षत इत्यस्य विवरणम्, अत एव अशुचिं तां दृष्ट्वा शिरःस्थाने कृतौ पादौ शिरःस्पृष्टौ पादाविति मुमोद, तेन जहास च । यद्वा प्राप्ते मध्यं दिवाकर इत्यनेन दिवास्वापरूपाशौचं दर्शितम् । शीर्षतः शिरःस्थाने, शिरःस्थान इत्यनुवादात्। पादतः पादस्थाने। शयनपरि
दृष्ट्वा तामशुचिं शकः पादतः कृतमूर्द्धजाम् । शिरःस्थाने कृतौ पादौ जहास च मुमोद च ॥ १७॥ तस्याः शरीरविवरं विवेश च पुरन्दरः। गर्भ च सप्तधा राम विभेद परमात्मवान् ॥ ८॥ भिद्यमानस्ततो गर्भो वजेण शतपर्वणा ।सरोद सुस्वरं राम ततो दितिरबुध्यत ॥ १९॥ मा रुदो मारुदश्चेति गर्भ शकोऽभ्यभाषत । विभेद च महातेजा रुदन्तमपि वासवः ॥ २० ॥ न हन्तव्यो न हन्तव्य इत्येवं दितिरब्रवीत् । निष्पपात ततः शक्रो मातुर्वचनगौरवात् ॥ २१ ॥ प्राञ्जलिर्वचसहितो दितिं शक्रोऽभ्यभाषत । अशुचिर्देवि सुप्तासि पादयोः कृतमूर्द्धजा ॥२२॥ ग्रहाभावेऽपि कृष्णाजिनाद्यास्तरणे पादस्थाने शिरः शिरःस्थाने च पादौ कृत्वा सुप्तवतीत्यर्थः । पादोपधाने शीर्ष शीर्षोपधाने पादौ च कृत्वेत्यर्थः ।। शास्त्रान्वेषणफलं जातमिति मोदः, वृथागर्वितेयमिति हासः॥ १७॥ तस्या इति । शरीरविवरं योनिविवरम् । आत्मवान धैर्यवान् ॥ ३८॥ भिद्यमान
इति । शतपर्वणा शतकोटिना ॥ १९॥ मा रुद इति । “रुदिर अश्रुविमोचने" इत्यस्माल्लुङ् । माझ्योगादडभावः ॥२०॥ न हन्तव्य इति । न दिवाकरे मध्यं प्राप्ते सति । शीर्षतः शय्यायां शीर्षस्थाने पादौ कृत्वा निद्रयापहृता निद्रया गृहीतेत्यर्थः । ( अनेन दिवास्वापरूपपापेन शय्यापादस्थाने मस्तककरणेन चाशुचित्वं सचितम् । केचित्तु उपविष्टाया पव प्रहतया पादपर्यन्तं शिरस्सम्बन्धेन शीर्षे पादसम्बन्धः । तेन ब्राह्मणस्य शुद्रस्पर्श इव शिरस पादस्पर्शेऽशुचित्वं सूचितम्। तपसि स्थितायाश्शय्यासम्बन्धाभावेन पूर्वव्याख्याया अयुक्तत्वादित्याहुः। परे तु भूशयनेऽपि दक्षिणपूर्वदिशोः शिरस्थापनयोग्यतायाः || स्मृतिपूक्तेः तद्वैपरीत्येन शयनस्याशुचित्वसूचकत्वमस्यैवेत्याहुः) ॥१६॥ दृष्ट्वेति । शिरःस्थाने कृतौ पादौ, पादतः पादस्थाने कृतमूर्द्धजो अत एवाशुचिं तां दृष्ट्वा
For Private And Personal Use Only
Page #366
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
INI
- ३१४२॥
हन्तव्यः । भेदने कृतेऽपि प्राणवियोजनं माकुर्दित्यर्थः॥२३॥ प्रानलिरिति॥२२॥ तदिति । अन्तरमवकाशम् । शन्तुमईसि स्वहिंसापरां गामपि हिंस्यात् इतिन्यायेन युक्तत्वादितिभावः ॥२३॥ इति श्रीगोविन्दराज श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने पट्चत्वारिंशः सर्गः ॥४६॥VIR०४७ सप्तधेत्यादि । दुराधर्ष दुर्जयम् ॥ १॥ ममेति । अपराधात् प्रमादात् । विफलीकृतः शकलीकृतः ॥ २ ॥ प्रियं विति । गर्भविपर्यये।
तदन्तरमहं लब्ध्वा शक्रहन्तारमाहवे। अभिदं सप्तधा देवि तन्मे त्वं क्षन्तुमर्हसि ॥ २३ ॥
इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षट्चत्वारिंशः सर्गः ॥ १६ ॥ सप्तधातु कृते गर्भ दितिः परमदुःखिता । सहस्राक्षं दुराधर्ष वाक्यं सानुनयाब्रवीत् ॥ ॥ ममापराधाद् गर्भोऽयं सप्तधा विफलीकृतः । नापराधोऽस्ति देवेश तवात्र बलमूदन ॥२॥ प्रियं तु कर्तुमिच्छामि मम गर्भ विपर्यये। मरुतां सप्त सप्तानां स्थानपाला भवन्त्विमे ॥ ३॥ वातस्कन्धा इमे सप्त चरन्तु दिवि पुत्रक । मास्ता इति विख्याता दिव्यरूपा ममात्मजाः ॥ ४॥ ब्रह्मलोकं चरत्वेक इन्द्रलोकंतथापरः । दिवि वायुरिति ख्यात
स्तृतीयोऽपि महायशाः॥५॥ उपड़तगर्भविषये । प्रियं श्रेयः कर्तुमिच्छामि । तदेव श्रेय आह-मरुतामिति । सप्तानां मरुतां वातस्कन्धानाम् इमे सप्तभागाः स्थानपालाः लोकपालाः भवन्तु । सप्तमरुतश्चोक्ताः-"गगनस्पर्शनो वायुरनिलश्च तथापरः । प्राणः प्राणेश्वरो जीव इत्येते सप्त मारुताः ॥” इति । विष्णुपुराणे तु “आवह प्रवइसंवड़ोदविवहपरिवहपरावहाः सप्तमारुताः" इत्युक्तम् ॥३॥ वातेति । वातस्कन्धाः वातस्कन्धाभिमानिदेवताः । मरुदभिमानिदेवतात्वान्मा रुता इति विख्याताः । त्वत्कृतेन मारुद इत्युच्चारणेन इति विख्याताः । पृषोदरादित्वाद्वर्णव्यत्यय इत्याहुः ॥ ४ ॥ सप्तमरुतः कुत्र वर्तन्ते तेपां स्थान RT जहास च मुमोद चेत्यन्वयः। नपश्चर्या पथा गमितेति हासः । रन्धान्वेषणं सफल जानमिति मोदः ॥ १७-२३ ॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्त दीपिकाख्याया बालकाण्डव्याख्यायाँ पट्चत्वारिंशः सर्गः ॥४६॥ १॥२॥ प्रियमिनि । मरुता सप्त समान स्थानपाला भवन्त्विमे' मरुनामावहादीनो सन्तान
For Private And Personal Use Only
Page #367
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पालनंच कयमित्यत्राइ-ब्रह्मेति । दिवि अन्तरिक्ष विष्णुपदारुये विष्णुलोके । चरतित्यनुषङ्गः ॥५॥ चत्वार इति साश्चोकः॥६॥ तस्या इति ।। दितिगर्भखण्डनेन सइसाक्षत्वादीनि सिद्धानीतिभावः ॥ ७॥ सर्वमिति । यथोक्तमित्वस्य विवरणं विचरिष्यन्तीति ॥८॥ एवमिति । नः अस्माभि
चत्वारस्तु सुरश्रेष्ठ दिशो वै तव शासनात् । सञ्चरिष्यन्तु भद्रं ते देवभूता ममात्मजाः । त्वत्कृतेनैव नाम्ना च मास्ता इति विश्रुताः।६ ॥ तस्यास्तद्वचनं श्रुत्वा सहस्राक्षः पुरन्दरः । उवाच प्राञ्जलिर्वाक्यं दितिं बलनिषू दनः॥७॥ सर्वमेतद्यथोक्तं ते भविष्यति न संशयः। विचरिष्यन्ति भद्रं ते देवरूपास्तवात्मजाः॥८॥ एवं तो निश्चयं कृत्वा मातापुत्रौ तपोवने । जग्मतुस्त्रिदिवं राम कृतार्थाविति नः श्रुतम् ॥ ९॥ एष देशस्स काकुत्स्थ महे न्द्राध्युषितः पुरा। दितिं यत्र तपस्सिद्धामेवं परिचचार सः ॥१०॥ इक्ष्वाकोस्तु नरव्याघ्र पुत्रः परमधार्मिकः। अलम्बुसायामुत्पन्नो विशाल इति विश्रुतः॥ ११॥ तेन चासीदिह स्थाने विशालेति पुरी कृता। विशालस्य सुतो राम हेमचन्द्रो महाबलः ॥ १२ ॥ सुचन्द्र इति विख्यातो हेमचन्द्रादनन्तरः । सुचन्द्रतनयो राम धूम्राश्व इति विश्रुतः॥ १३॥ धूम्राश्वतनयश्चापि सृञ्जयः समपद्यत। सृञ्जयस्य सुतः श्रीमान सहदेवः प्रतापवान् ॥ १४॥
कुशाश्वः सहदेवस्य पुत्रः परमधार्मिकः । कुशाश्वस्य महातेजाः सोमदत्तः प्रतापवान् ॥ १५॥ रित्यर्थः । “ कस्य च वर्तमाने" इति षष्ठी ॥९॥ प्रकृतमुपसंहरति-एष इति । स एष इत्यन्वयः । सः इन्द्रः ॥ १० ॥ अथ कतरो राजवंश इति द्वितीयप्रश्नस्योत्तरमाह-इक्ष्वाकोरित्यादिना ॥११-१३ ॥ धूप्रेति । मुनयः समपद्यत मृञ्जयनामा आसीत् ॥ १४ ॥ १५॥ मम पुत्रका: इमे सप्तस्थानपालाः स्कन्धरक्षिणो भवन्तु ॥ ३ ॥ वातस्कन्धा इति । वातस्कन्धाः वाताभिमानिन्यो देवताः ॥ ४॥५॥ त्वत्कृतेनेति । यतस्त्वया मारुद इत्युक्तम् अतो मारुता इति संज्ञास्तेषामिति भावः॥६-९॥ अस्तु तर्हि किं तत्राह-एष देश इति । यस्य मे मम । विषयं देशं गतः। आवहादीनां नामानि-"आवहः प्रबहश्चैव संवहश्चोद्वहस्तथा। विवहाख्यः परिवहः परावह इति क्रमात् । सप्तैते मारुतस्कन्धा महर्षिभिरुदाहृताः । आवहो वर्तयेद्वायुर्मेधोल्का
For Private And Personal Use Only
Page #368
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
मा.ग.भ.
॥४३॥
सोमदत्तस्येति अर्द्धमेकम् ॥ १६ ॥ “ उपान्वध्यावसः" इत्याधारस्य कर्मत्वम् ॥ १७ ॥ कथं कतिपयैरेव पुरुषैरिदानीमिक्ष्वाकुवंश इत्यत्राह-1 टी.ओ.का. इक्ष्वाकोरिति । विशाला निवास एप ते वैशालिकाः । कुमुदादित्वात् ठक् । विशालप्रार्थनमिक्ष्वाकुप्रसादनिमित्तम् ॥ १८॥ इहति । वत्स्यामहे । आर्षमात्मनेपदम् ॥ १९ ॥ सुमतिरिति । प्रत्युद्गच्छत् प्रत्युद्गच्छत् ॥२०॥ पूजां चेति ॥२१॥ धन्य इति । विषयं स्थानं दर्शनं च प्राप्त इत्यनुपङ्गः। सोमदत्तस्य पुत्रस्तु काकुत्स्थ इति विश्रुतः ॥ १६ ॥ तस्य पुत्रो महातेजाः संप्रत्येष पुरीमिमाम् । आवसत्यमर प्रख्यः सुमतिनाम दुर्जयः॥ १७ ॥इश्वाकोस्तु प्रसादेन सर्वे वैशालिका नृपाः । दीर्घायुषो महात्मानो वीर्यवन्तः सुधार्मिकाः॥ १८ ॥ इहाद्य रजनी राम सुखं वत्स्यामहे वयम् । श्वः प्रभाते नरश्रेष्ठ जनकं द्रष्टुमर्हसि ॥ ९॥ सुमतिस्तु महातेजा विश्वामित्रमुपागतम् । श्रुत्वा नरवरश्रेष्ठः प्रत्यदच्छन्महायशाः ॥२०॥ पूजां च पश्यां कृत्वा सोपाध्यायः सबान्धवः । प्राञ्जलिः कुशलं पृष्ट्वा विश्वामित्रमथाब्रवीत् ॥२१॥ धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे विषयं मुनिः। सम्प्राप्तो दर्शनं चैव नास्ति धन्यतरी मया ॥ २२ ॥ इत्यारे श्रीरामायणे वाल्मीकीय आदिकाव्ये बालकाण्डे सप्तचत्वारिंशः सर्गः ॥१७॥
दृष्ट्वा तु कुशलं तव परस्परसमागमे । कथान्ते सुमतिर्वाक्यं व्याजहार महामुनिम् ॥ १॥ मया सदृश इतिशेषः ॥ २२ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषण मणिमनीराख्याने बालकाण्डव्याख्याने सप्तचत्वारिंशः सर्गः ॥ ४ ॥ अथ रामस्य परमपावनत्वं दर्शयत्यष्टचत्वारिशे-पृष्ट्वा स्वित्यादि । परस्परेत्यविभक्तिकनिर्देशः। परस्परं कुशलं पृष्ट्वा कथान्ते तदुत्तरान्ते इति योजना वृष्टिविद्युतः। वर्तयेत्मवहश्चैव तथा मार्तण्डमण्डलम् । संवहो मारुतस्कन्धस्तथा शीतांशुमण्डलम् । वर्तयेदुदहश्चापि तथा नक्षत्रमण्डलम् । पञ्चमो विवहास्यश्च तथैव ग्रहमण्डलम् । सप्तर्षिचक्रं स्वर्गङ्गा षष्ठः परिवहस्तथा । परावहस्तथा वायुर्वर्तयेद्धवमण्डलम् ॥" इनि ॥ १.१९ ॥ इति श्रीमहेश्वरतीयविरचितायां श्रीरामा यणतत्त्वदीपिख्यायाँ बालकाण्डव्याख्यायां सप्तचत्वारिंशस्सर्गः ॥ ४७ ॥ पृष्ट्रेति । सुमति म राजा तत्र परस्परसमागमे सति कुशलं पृष्ठा कथान्ते महामुनि
For Private And Personal Use Only
Page #369
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
इमावित्यादिपञ्चशेकी । इमो कुमारी कोऽयं कुमारभाव इति विस्मयते । दृष्टिदोषो माभूदित्याह-भद्रं त इति । देवतुल्य किमो. संस्थानविशेषदर्शनेन नूनमेतो विष्णुतुल्यपराक्रमाविति मन्यामहे । गजसिंहगती वीरो शार्दूलवृषभोपमो । चतुतित्वमुच्यते; गांभीर्य गमने गजतुल्यो, पराभिभवनाईगमने सिंहतुल्यौ, भयङ्करगमने शार्दूलतुल्यौः सगर्वगमने वृषभसदृशावित्यर्थः । विशेषेण रावयतः निति । वारी, अनुभवितृणां विरोधिनिवर्तकावित्यर्थः । पद्मपत्रविशालाक्षौ द्रष्मृणामाकर्षकावयवविशेषो । नयनसौन्दर्य हि लावण्यपरमकाष्ठा । खड्गतूणी। धनुर्धराविति आभरणकोटौ आयुधकोटौ च एषामन्तर्भावः । अश्विनाविव रूपेण-रूपवत्सु अश्विनौ प्रसिद्धौ । रूपेणासाधारणधर्मेण ताविव ।। इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ । गजसिंहगती वीरौ शार्दूलवृषभोपमौ॥२॥ पद्मपत्रविशालाक्षी खड्गतूणी धनुर्द्धरौ। अश्विनाविव रूपेण समुपस्थितयौवनौ॥३॥ यदृच्छयैव गां प्राप्तौ देवलोकादिवामरौ। कथं पद्यामिह
प्राप्तौ किमर्थ कस्यवामुने॥४॥ भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम् । परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः॥५॥M स्थितौ । समुपस्थितयौवनौ रूपानुरूपं प्रादुर्भवद्यौवनौ । यदृच्छयैव भाग्यवशादेव । देवलोकाद गां भुवं प्राप्तौ अमरी कौनिद्देवविशेषाविव स्थितो, तेजसा देवकुमारतुल्यावित्यर्थः । एतत्तेजोविशेषविलोकनेनेतौ मयावपि अमाविति प्रतिभातीतिभावः । कथं पद्भ्याम् इह प्राप्तौ अतीव कोमलाभ्यां पद्यामिह दुर्गमे पथि कथं प्राप्तावित्युदरं परिस्पृशति । किमर्थम् एतद्रूपदर्शनेनैवावाप्तसमस्तकामाविति निश्चिनुमः, कस्य वा पुत्रा पावित्यर्थः । यदा कस्य पुरुषस्य कतमप्रयोजनाय इह प्राप्तावित्यर्थः । मुने! सर्वज्ञो भवान् इममर्थ जानात्येवेत्यर्थः । चन्द्रसूर्यावम्बरमिव इमं देशं भूपा शयन्तो शैत्यप्रतापाभ्यामुभावपि चन्द्रसूर्यतुल्यो । अयं लोको विष्णुपदमासीदितिभावः। भूषयन्ती; निजतेजसेतिभावः । प्रमाणं शरीरोन्नत्यादि, इङ्गित।
अन्तर्गतभावसूचकस्मितादि, चेष्टितं गमनभाषणविलोकनादि एतैः परस्परसदृशी तुल्यपुरुषान्तराभावात् । नरश्रेष्ठावपि दुर्गमे पथि किमर्थ ।। संप्राप्तौ । पूर्व पद्यां कथं प्राप्तावित्युक्तम् , संप्रति दुर्गमं वनं किमर्थ प्राप्तावित्युच्यते । वरायुधधरौ आयुधश्रेष्ठधनुरादिधरौ, पूर्वमाभरणान्वयेन । विश्वामित्रं प्रति व्याजहार । नयनानन्दकस्य श्रीरामस्य प्रष्टुं योग्यतया परस्परकुशलप्रश्नं संक्षिप्य उवाचेत्यर्थः ॥११॥ इमावित्यारभ्य श्रोतुमिच्छामि तत्त्वत इत्य Mन्तमेकं वाक्यम् । देवतुल्यपराक्रमी इन्द्रतुल्यपराक्रमी । गजसिंहगती गजवद्गम्भीरगमनौ । सिंहवदप्रतिहतगमनावित्यर्थः । शार्दूलवृषभोपमो-अघृष्यत्वे शार्दूलो|
प्पो सविलासगमनत्वे वृषभोपमो। पद्मपत्रविशालाक्षावित्यनेन भाग्यसम्पत्तिस्सूचिता । वीरधर्म सूचयति-बद्रेति । समुपस्थितयौवनी प्राप्तयौवनो। यदृच्छया
कोमलायास्य
पुरुषस्य कतमा
अयं लोको विष्णुप पर
For Private And Personal Use Only
Page #370
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
टी.वा.का.
चा.रा.भू.
॥१४४॥
A
A
..
खनादिकमुक्तम् । इदानी तान्येवायुधतयोच्यन्ते । यद्वा पूर्वोक्तानां वरायुधत्वमुच्यते । वीरौ वीर्ययुक्तौ । पूर्व वीरशन्दोऽन्यथा व्याख्यातः । श्रोतु मिछामि तत्त्वतः, यद्यपि राजपुत्रौ कस्यचिदिनस्य शान्तये आगताविति सामान्यतो जानामि तथापि विशेषतो ज्ञातुमिच्छामीत्यर्थः ॥२-६॥ किमर्थं च नरश्रेष्ठौ सम्प्राप्तौ दुर्गमे पथि । वरायुधधरौ वीरौ श्रोतुमिच्छामि तत्त्वतः ॥६॥ तस्य तद्वचनं श्रुत्वा यथावृत्तं न्यवेदयत् । सिद्धाश्रमनिवासं च राक्षसानां वधं तथा ॥ ७॥ विश्वामित्रवचः श्रुत्वा राजा परमहर्षितः। अतिथी परमौ प्राप्तौ पुत्रौ दशरथस्य तौ । पूजयामास विधिवत् सत्कारार्हो महाबलौ ॥ ८॥ ततः परमसत्कार सुमतेः प्राप्य राघवी । उष्य तत्र निशामेका जग्मतुर्मिथिलां ततः ॥ ९॥ तान दृष्ट्वा मुनयः सर्वे जनकस्य पुरी शुभाम् । साधु साध्विति शंसन्तो मिथिलां समपूजयन् ॥१०॥ मिथिलोपवने तत्र आश्रमं दृश्य राघवः । पुराणं निर्जन रम्यं पप्रच्छ मुनिपुङ्गवम् ॥ ११॥ श्रीमदाश्रमसङ्काशं किं न्विदं मुनिवर्जितम् । श्रोतुमिच्छामि भगवन
कस्यायं पूर्व आश्रमः ॥१२॥ तस्येति । स्वस्य सिद्धाश्रमनिवासं तत्र स्वयज्ञविनकरराक्षसानामेताभ्यां वधम् चकारादिमौ दशरथकुमारौ हरधनुर्दर्शनाय मिथिलां गच्छत इत्येतत्समु| चीयते । एतत्सर्वे यथावृत्तमब्रवीदिति योजना ॥७॥ विश्वामित्रति साईश्चोकः॥ ८॥ तत इति । उष्य उषित्वा । ततः प्रातःकाले । मिथिलां प्रति इतिशेषः॥ ९॥ तानिति । तान् मिथिलां प्रति प्रस्थितान् रामादीन् । पूजाप्रकारः साधु साध्विति ॥१०॥ मिथिलेति । मिथिलाया उप समाप वर्तमानं वनं मिथिलोपवनं तस्मिन् । शून्यम् उटजसंस्थानरहितम्। दृश्य दृष्ट्वा ॥ ११॥श्रीमदिति । आश्रमसङ्काशम् आश्रमवद्भासमानम् । किन्विद । स्वेच्छया देवलोकात्समाप्तो भुवमवतीणी । अमराविध स्थिती चन्द्रसूर्यावम्बरमाकाशमिष इमं देशं भूषयन्तो । किव प्रमाणङ्गितचेष्टितः प्रमाणं शरीर स्योन्नत्यम्, इङ्गितं गाम्भीर्य ,चेष्टितं हर्षामर्षयोरपि निर्विकारत्वम् तैः । परस्परस्य सहशो अन्योन्यसहशो, न त्वन्योन्ययोस्सदृशोऽस्तीतिभावः । किमर्थं कस्मै । प्रयोजनाय । कस्य वा पुत्राविति शेषः । आदरादाश्चर्याश्च पुनः पुनः पृच्छति-किमर्थमिति । दुर्गमे पपि कान्तार इत्यर्थः ॥२-६॥ तस्येति । यथावृत्तं न्यवेदयदि । त्यनेन दशरथतनयाविमाविति कधितवानित्यवगम्यते । राक्षसानां च तद्धं स चासो वधश्चेति तद्वधा, तं लोकप्रसिद्धं वधमित्यर्थः ॥७॥ ८॥ तत इति । सुमते| रिति पञ्चमी ॥ ९॥१०॥ मिथिलेति । दृश्य दृष्टा ॥११॥ श्रीमदिति । आश्रमसङ्काशम् आश्रमबद्भासमानम् तथापि मुनिजनवर्जितम् इदं किन्वित्याश्चर्यम्।।१२॥१३॥
मा.॥१४॥
For Private And Personal Use Only
Page #371
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
मित्यस्य विवरणं कस्यायमिति ॥ १२॥ तदिति ॥ १३ ॥ हन्तेति । अहल्यानुग्रहहेतुकालस्मृतिजसन्तोषे इन्तेति । महात्मना कोपाच्छप्तं प्राप्तशापम् । इदमाश्रमपदं यस्य भवति तं कथयिष्यामि तत्त्वेन शृणु ॥ १४ ॥ गौतमस्येति । दिव्यसङ्काशः दिव्यत्वेन भासमानः॥१५॥॥स चेति । वर्षपूगान् वर्षसमूहान् ॥१६॥ तस्येति । अन्तरं मुनिरहितकालम् । मुनिवेषधरः गौतमवषधरः ॥१७॥ ऋत्विति । ऋतुकालं "पोडशर्तुनिशास्त्रीणाम्"इत्युक्त तच्छत्वा राघवेणोक्तं वाक्यं वाक्यविशारदः । प्रत्युवाच महातेजा विश्वामित्रो महामुनिः ॥ १३ ॥ हन्त ते कथयिष्यामि शृणु तत्त्वेन राघव । यस्यैतदाश्रमपदं शतं कोपान्महात्मना ॥ १४॥ गौतमस्य नरश्रेष्ट पूर्वमासी न्महात्मनः । आश्रमो दिव्यसङ्काशः सुरैरपि सुपूजितः॥ १५॥ स चेह तप आतिष्ठदहल्यासहितः पुरा। वर्षपूगाननेकांश्च राजपुत्र महायशः ॥१६॥ तस्यान्तरं विदित्वा तु सहस्राक्षः शचीपतिः। मुनिवेषधरोहल्यामिदं वचनमब्रवीत् ॥१७॥ ऋतुकालं प्रतीक्षन्ते नार्थिनः सुसमाहिते। सङ्गमं त्वहमिच्छामि त्वया सह सुमध्यमे ॥१८॥ मुनिवेषं सहस्राक्षं विज्ञाय रघुनन्दन । मतिं चकार दुर्मेधा देवराजकुतूहलात् ॥ १९॥ अथाब्रवीत्सुरश्रेष्ठं कृतार्थेनान्तरात्मना। कृतार्थास्मि सुरश्रेष्ठ गच्छ शीघ्रमितः प्रभो ॥२०॥ आत्मानं मां च देवेश सर्वदा रक्ष मानद । इन्द्रस्तु प्रहसन वाक्यमहल्यामिदमब्रवीत् ॥ २१ ॥ सुश्रोणि परितुष्टोऽस्मि गमिष्यामि यथागतम् ॥ २२ ॥
एवं सङ्गम्य तु तया निश्चक्रामोटजात्ततः। स सम्भ्रमात्त्वरन राम शडितो गौतमं प्रति ॥ २३ ॥ कालम् । अर्थिनः कामाद्भोगार्थिनः । अनृतुकालत्वान्नायमवसर इत्यहल्यया प्रतिषिद्धमित्यवगम्यते । सुसमाहिते सम्यक् ब्रह्मणा निर्मिते ! अतिसुन्दरी
त्यर्थः ॥ १८॥ मुनीति । सहस्राक्षं विज्ञाय कदाचिदपि मुनिनेवमर्थनाभावादन्यस्यात्र प्रवेष्टुमशक्तेरिन्द्रस्यैवात्मनि बहुकालमभिलापश्रवणाच्चतिभावः) M॥ १९॥ अथति । कृतार्थेन सन्तुष्टेनेत्यर्थः । अन्तरात्मना मनसा उपलक्षिता ॥२०॥ आत्मानमिति । रक्ष अप्रकाशगमनादितिभावः ॥२१॥ सुश्रोणी त्यर्द्धम् ।। २२॥ एवमिति । सः इन्द्रः सम्भ्रमात् भयात् “सम्भ्रमो ह्यादरे भये" इतिनिघण्टुः । शङ्कितः शङ्कावान् ॥२३॥ हन्तेति-हर्षे ॥ १४ ॥ १५ ॥ सचेति । वर्षपूगान संवत्सरगणान् ॥ १६ ॥ तस्येति । अन्तरम् अवकाशम् ॥१७॥ ऋतुकालमिति । अर्थिनः सुतार्थिनः । सुसमाहित
For Private And Personal Use Only
Page #372
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.म. ॥१४५॥
गौतममिति शोकद्वयम् । अथ उटजानिष्कमणकालएव । परिक्किन्न वात्वागतमित्यर्थः। तत्र आश्रम॥२४॥२५॥दृष्ट्वेत्यर्द्धम् । विवर्णवदनःशुष्कमुखः॥२६॥ी .बा.क अथेति। मुनिवेषधरं स्ववेषधरम् ॥ २७॥ ममेति । स्वभार्यासङ्गमस्य दुःशीलत्वेनावाच्यत्वादिदमित्याह-विफलः विगतवृषणः। "लाभनिष्पत्तिभोगेषु बीने फाले धने फलम्" इतिनिघण्टुः ॥२८॥ गौतमेनेति ॥२९॥ तथेति ॥३०॥ कथं निवासमात्रस्य शापत्वमिति तद्विवृणोति-वायुभक्षेति । निरास
गौतमं स ददर्शाथ प्रविशन्तं महामुनिम् । देवदानवदुर्द्धर्ष तपोबलसमन्वितम् ॥ २४ ॥ तीर्थोदकपरिक्लिन्नं दीप्य मानमिवानलम् । गृहीतसमिधं तत्र सकुशं मुनिपुङ्गनम् ॥ २५॥ दृष्ट्वा सुरपतिस्त्रस्तो विवर्णवदनोऽभवत् ॥२६॥ अथ दृष्ट्वा सहस्राक्षं मुनिवेषधरं मुनिः । दुर्वृत्तं वृत्तसम्पन्नो रोषाद्वचनमब्रवीत् ॥ २७ ॥ मम रूपं समास्थाय कृतवानसि दुर्मते । अकर्तव्यमिदं तस्मादिफलस्त्वं भविष्यसि ॥ २८ ॥ गौतमेनैवमुक्तस्य सरोषेण महात्मना। पेततुर्वृषणी भूमौ सहस्राक्षस्य तत्क्षणात् ॥२९॥ तथा शप्त्वा स वै शक्रमहल्यामपि शप्तवान् । इह वर्षसहस्राणि बहूनि त्वं निवत्स्यसि ॥ ३०॥ वायुभक्षा निराहारा तप्यन्ती भस्मशायिनी । अदृश्या सर्वभूताना माश्रमेऽस्मिन्निवत्स्यसि ॥३१॥ यदा चैतदनं घोरं रामो दशरथात्मजः । आगमिप्यति दुर्द्धर्षस्तदा पूता भवि
ष्यसि ॥ ३२॥ तस्यातिथ्येन दुर्वृत्ते लोभमोहविवर्जिता । मत्सकाशे मुदा युक्ता स्वं वपुर्धारयिष्यसि ॥३३॥ हारा अन्नपानादिरहिता । तप्यन्ती तप्यमाना । भस्मशायिनी भस्मशयना । अव बुद्धिपूर्वकव्यभिचारस्य विधीयमानं प्रायश्चित्तं शापापदेशेनोच्यते ।। । एवं व्यक्ततया वाल्मीकिवचने स्थिते शैली भवति शापो रामपादस्पर्शात् शिलात्वमुक्तिरिति पुराणकथा कल्पान्तरवृत्तमनुसृत्येतिबोध्यम् ॥ ३१॥ यदेति । पूता भविष्यसि, तत्पादपरागस्पादितिभावः । एतेन बहुवर्षप्रायश्चित्तकरणमपि भगवत्पादरेणुस्पर्शस्य कला नाईतीत्युक्तम् ॥ ३२॥ पूत वेऽपि पूर्वरूपप्राप्तिस्तत्पादपूजां विना न सम्भवतीत्याह-तस्योति । मत्सकाशे मत्समीपे, स्थितेतिशेषः । स्वं वपुः दृश्यं वपुः । केचिदिदं श्लोकद्वयं सन्दरि ! ॥ १८-२७ ॥ ममेति । विफलः विगतवृषणः ॥२८-३१ ॥ शापान्तं कथयति-यदेति । घोरमित्यनेन इलेवन मुनिवर्जितं भवत्विति गौतमेन ॥१४॥ शतमिति गम्यते, अत एव कोपाच्छतं महात्मनेत्युक्तम् । वनं प्रत्यागमिष्यति पादविक्षेप करिष्यति, तदा श्रीरामचन्द्रपादारविन्दरजःकणस्पशविष पूता भविष्यसीति भावः ॥ ३२ ॥ तस्येति । स्वं वपुर्धारयिष्यसीत्यनेन पापुराणोक्तपाषाणावस्थासूच्यते, तथाच पच्छापपरिमाप्तपाषाणावस्था विहाय निजशरीरं
For Private And Personal Use Only
Page #373
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
प्रक्षिप्तमित्याहुः । तन्न, स्मरन्ती गौतमवचः इत्याद्युत्तरसर्गवचनविरोधात्॥३॥एवमिति साईश्लोकः। तपस्तेपे तच्छापकृतपापप्रायश्चित्तार्थम् ॥३४॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमनीराख्याने बालकाण्डव्याख्यानेऽष्टचत्वारिंशः सर्गः ॥४८॥ अनयोईयोः शापयोरेकः पूर्वमेव मुक्तः । अपरस्त्वया मोचनीय इत्याशयेनाह एकोनपञ्चाशे-अफल इत्यादि । अग्निपुरोधसः अग्निपुरोगमान् । वस्तवदनः वस्तशब्देन तत्कायें देन्य
एवमुक्त्वा महातेजा गौतमो दुष्टचारिणीम् । इममाश्रममुत्सृज्य सिद्धचारणसेविते। हिमवच्छिखरे रम्ये तपस्तेपे महातपाः ॥ ३४ ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टचत्वारिंशः सर्गः ॥४८॥ अफलस्तु ततः शको देवानग्निपुरोधसः। अब्रवीत् त्रस्तवदनः सर्षिसङ्घान सचारणान् ॥ १॥ कुर्वता तपसो विघ्नं गौतमस्य महात्मनः । क्रोधमुत्पाद्य हि मया सुरकार्यमिदं कृतम् ॥ २॥ अफलोऽस्मि कृतस्तेन क्रोधात् साच निराकृता । शापमोक्षेण महता तपोऽस्यापहृतं मया ॥३॥ तस्मात्सुरवराः सर्वे सर्षिसङ्घाः सचारणाः । सुरसाह्यकरं
सर्वे सफलं कर्तुमर्हथ ॥४॥ शतक्रतोर्वचः श्रुत्वा देवाः साग्निपुरोगमाः । पितृदेवानुपेत्याहुः सर्वे सह मरुद्गणैः ॥५॥ मुच्यते ॥ १ ॥ कुर्वतेति । महात्मनः गौतमस्य तपसः अस्मत्पदच्यवनकारणस्य विघ्नं क्रोधमुत्पाद्य तस्य क्रोधजननमुखेन कुर्वता मया इदं गौतम तपोभङ्गरूपम् । सुरकार्य कृतं सर्वदेवपदच्यवनाई तपो गौतमेन कृतम्, तस्य तपोनाशकमहाक्रोधोत्पादनाय तद्भार्यया तु मया व्यभिचारः कृत इत्यर्थः । ॥२॥ अफल इति । तेन गौतमेन । सा अहल्या निराकृता शापमोक्षपूर्वकं त्यक्ता । शापमोक्षण मयि अहल्यायां च शापदानेन ॥३॥ तस्मादिति ।। हे सर्वे सुरवरा इति संबोधनम् । द्वितीयसर्वशब्दस्य सर्वे यूयमिति सम्बन्धः । साह्यं साहाय्यम्।सफलं, मामितिशेषः॥४॥शतक्रतोरिति । पितृदेवान अग्नि प्राप्स्यसीति भावः । तथा च पाने-सा ततस्तस्य रामस्य पादस्पर्शान्महात्मनः । अभूत्सुरूपा वनिता समाक्रान्ता महाशिला ॥" इति ॥ ३३॥ ३४ ॥ इति । श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायाम् अष्टचत्वारिंशः सर्गः॥ ४८ ॥ अफल इति । अफल: अपगतवृषणः । अग्नि पुरोगमान् अग्निपुरस्सरान् ॥१॥ इन्द्रः सुरान् वश्चयति-कुर्वतेति । सुरकार्य गौतमतपोभङ्गरूपम् ॥२॥ अस्तु ततः किम् ? तत्राह-अफल इति । तेन गौतमेन अफल: अषणः कृतोऽस्मि, साच निराकृता शप्ता, तथापि कथं सुरकार्य कृतम, तबाह शापेति । शापमोचनेन तदीयतपोभङ्गार्थमेव मया अकार्य कृतमिति भावः ॥ ३ ॥ तस्मादिति । हे सर्वे सुरवराः सर्वे यूपमिति सर्वशब्दद्वयनिर्वाहः ॥ ४ ॥ पितृदेवाः कम्यवाहनादयः, तानुपेत्य हव्यवाहनाग्निमुखेनाहुः । अग्नेस्तु
For Private And Personal Use Only
Page #374
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बा.रा.भू. कव्यवाहनादीन् ॥ ५ ॥ अयमिति । अयमिदानीं यज्ञे युष्मभ्यं नियुज्यमानो मेषः । गृह्य गृहीत्वा ॥ ६ ॥ तद्दानेऽस्मतुष्टिवैकल्यं स्यादित्यत्राह- अफल इत्यर्द्धम् । प्रदास्यतीत्यनुगृहन्ति ॥ ७ ॥ दातृणामपि फलन्यूनता न भवत्वित्यनुगृह्णन्ति भवतामिति । दास्यन्ति अवृषणमितिशेषः ॥ ८ ॥ अग्रेरिति । अनिपुरःसराणामित्यर्थः । मेषस्य तदा यूपे नियुक्तस्य मेषस्य वृषणौ ||९|| तदेति । तदाप्रभृति वृषणदानात्प्रभृति । दत्तसजातीयत्वाद्वृषणौं विना मेषान्
॥१४६॥
अयं मेषः सवृषणः शक्रो ह्यवृषणः कृतः । मेषस्य वृषणौ गृह्य शक्रायाशु प्रयच्छथ ॥ ६ ॥ अफलस्तु कृतो मेषः परां तुष्टिं प्रदास्यति ॥ ७ ॥ भवतां हर्षणार्थे च ये च दास्यन्ति मानवाः ॥ ८ ॥ अस्तु वचनं श्रुत्वा पितृदेवाः समागताः । उत्पाट्य मेषवृषणौ सहस्राक्षे न्यवेशयन् ॥ ९ ॥ तदाप्रभृति काकुत्स्थ पितृदेवाः समागताः । अफलान् भुञ्जते मेषान फलैस्तेषामयोजयन् ॥ १० ॥ इन्द्रस्तु मेषवृषणस्तदाप्रभृति राघव । गौतमस्य प्रभावेन तपसश्च महात्मनः ॥ ११ ॥ तदागच्छ महातेज आश्रमं पुण्यकर्मणः । तारयैनां महाभागा महल्यां देवरूपिणीम् ॥ १२ ॥ विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः । विश्वामित्रं पुरस्कृत्य तमाश्रममथाविशत् ॥ १३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
भुञ्जते तेषां सवृषणानाम् । फलैः सवृषणमेपदानफलैरित्यर्थः । अयोजयन् दातृनितिशेषः ॥ १० ॥ इन्द्रस्त्विति । गौतमस्य तपसः प्रभावेन वृषण ! | हान्या मेषवृषणोऽभूदित्यर्थः ॥ ११ ॥ तदिति । तत् त्वदागमनावधित्वादहल्या शापस्येत्यर्थः ॥ १२ ॥ विश्वामित्रेति ॥ १३ ॥
वचनं श्रुत्वेति वक्ष्यमाणत्वात् ॥ ५ ॥ अयमिति । अयं मेषः पितृदेवतानां भवतां हविट्रेन कल्पितो मेषः ॥ ६ ॥ अफलस्त्विति । अफलो मेषः । भवतां परां तुष्टि प्रदास्यति । किञ्च भवतां हर्षणार्थम् अफलमेषपललमिति शेषः । दास्यन्तीति भवतां परां तुष्टिं दास्यन्तीति योजना ॥ ७-९ ॥ तदाप्रभृतीति । यतः पितृदेवाः समागताः सन्तः इन्द्रं प्रति । तेषां फलैः तेषां तस्य मेषस्य फलैः, फलाभ्यामयोजयन, तदाप्रभृति तस्मात्कारणात अफलान् मेषान् भुञ्जत इति योजना । तेषां फलैरिंति बहुवचनमेकवचनत्वे ॥ १० ॥ ११ ॥ तदिति। महातेजा हे राम ! एनां तारय ॥ १२ ॥ १३ ॥
निभावतदाप्रभृति इन्द्रवृषणसम्पत्यर्थं मेषाण्डकोशग्रहणकालमारन्य अफलान् मेषान् भुञ्जते, अवयवविशेषविहीनान् मेषान् हविष्वेन स्वीकुर्वन्ति, तथाविधास्ते फलैस्तेषामयोजयन् । तेषामिति द्वितीयार्थे षष्ठी निर्वृषणीकृतान् मेषान् स्वानुग्रहलयैस्तादृशैरवयवविशेषैः समयोजयन्नित्यर्थः । इन्द्रस्य वृषणसम्पन्यर्थं कस्यचिदेव मेघस्य अण्डकोशवियोजनेऽपि वायसादिषु उपनतरामनिग्रहस्येव तद्वियोजनस्य तजातीय
For Private And Personal Use Only
टी.वा.कां. स० ४९
॥ १४६॥
Page #375
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Archana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राम स्थितामपित।
रामसन्निधानमात्रेणादल्या मुक्तशापा स्वरूप प्राप्तत्याह-ददर्श चेति, साईश्लोकद्वयम् । तपसा वाय्वाहारवादितपसा । योतितप्रभा अतिशयित प्रभाम् । अतएव लोकर्मानुषैः सुरासुरैरपि समागम्य समीपमागत्य दुर्निरीक्ष्यां दिव्यां अतिमानुषरूपां मायामयीमिव मायानिर्मितामिव स्थिताम् । वृक्ष ।
ददर्श च महाभागां तपसा द्योतितप्रभाम् । लोकैरपि समागम्य दुर्निरीक्ष्यां सुरासुरैः ॥ १४॥ प्रयत्नानिर्मिता धात्रा दिव्यां मायामयीमिव । सतुषारावृतांसाभ्रां पूर्णचन्द्रप्रभामिव । मध्येऽम्भसो दुराधर्षा दीप्ता सूर्यप्रभामिव ॥ १५॥ सा हि गौतमवाक्येन दुर्निरीक्ष्या बभूव ह । त्रयाणामपि लोकानां यावद्रामस्य दर्शनम् । शापस्यान्तमुपा
गम्य तेषां दर्शनमागता ॥१६॥ लताकुसुमान्तर्वर्तित्वेन सतुषारावरणां सानां चन्द्रप्रभामिव स्थिताम् । आवृतशब्द आवरणार्थकः । भावे निष्ठा । स इति भिन्नं पदं वा । मध्य इति अकौर्यदुर्निरीक्ष्यत्वाभ्यां प्रतिबिम्बसूर्यप्रभातुल्याम् ॥ ११ ॥ १५ ॥ अदृश्या सा कथमिदानीं दृश्यासीदित्यवाह सार्धन-सा हीत्यादि ॥ १६ ॥ ददर्शेत्यादि सार्धश्लोकद्वयमेकान्वयम् । सतुषारावृतामित्यत्र स इति छेदः । स रामो महाभागः अहल्यां ददशेन्यन्वयः। अहल्यां विशिनष्टि-तपसेति । तपसा नपोमहिना । द्योतितप्रभा बहिरदृश्यत्वेऽपि अन्तरेव भासमानामित्यर्थः । सुरासुरैस्तदूपैः लोकेर्जनेः समागम्यापि दुनिरीक्ष्यां दिव्याम अमानुषलावण्यशालिनी मित्यर्थः । मायामयीमिव मायानिर्मितामिव, विस्मयकरीमित्यर्थः । किञ्च मध्य इति अम्भसः लक्षणया जलाधारस्य मेधस्येत्यर्थः । मध्ये स्थितामिति शेषः ।। दीप्तां सर्वप्रभामिव दुराधर्षा दुष्पापाम् । निविडजलधरसंभृतां सूर्यप्रभामिव द्रष्टुमशक्यामित्यर्थः ॥ १४ ॥ १५ ॥ सा अहल्या यावद्रामदर्शनं सावनिरीक्ष्यति पूर्वेणान्वयः। शापस्येति । शापस्यान्न, रामदर्शनादिति शेषः । तेषां विश्वामित्रादीनां दर्शनमागता प्राप्ता ॥ १६॥ मवविषयत्वात् सर्वस्या अपि मेषजातविश्लेषिताव्यवसंयोजन कृतमिति भावः । यदा इन्द्रस्य मेषबीजप्रदानकालानन्तरं श्राद्धकाले पितृदेवाः भागताः अफलान् ये बीजरहितान् मेघान् भुतते । मेघवीजस्य इन्द्रा चीनत्वात् । अफलान भुक्त्वा, तेषां तान् कर्मकतन् । कर्मणि धष्ठी । फलैः पूर्व सफलमेधकृतकर्मभिर्यानि फलानि भवन्ति तैः फलैः समपोजयन् । यहा तेषां कर्मकर्तृणां अनुष्ठानमिति शेषः । फलैः कर्मफलैः समयोजयनित्यर्थः ॥ १०॥१९॥
१ भिव । धूमेनापि परीताङ्गी दीप्तामग्निशिखामिव । इत्यधिकः पाठः ।
For Private And Personal Use Only
Page #376
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भ.
टी.बा.का.
राघवौ विति । तस्याः वृद्धमुनिपल्याः। गौतमवचः 'तस्यातिथ्येन दुवृत्ते' इत्यादिकम् । प्रतिजग्राह पूजनीयत्वेनेतिशेषः॥१७॥ पाद्यमिति । विधिदृष्टेन शास्त्रदृष्टेन । कर्मणा प्रकारेण पाद्यादिकञ्चकारेत्यन्वयः ॥ १८ ॥ पुष्पेति । रामस्येतिशेषः। सम्यगागमः समागमः, नृत्यगीतादिकमिति यावत् ॥१९॥
राघवौ त्वतिथी तस्याः पादौ जगृहतुस्तदा । स्मरन्ती गौतमवचः प्रतिजग्राह सा च तौ ॥ १७॥ पाद्यमर्थ्य तथा ऽऽतिथ्यं चकार सुसमाहिता । प्रतिजग्राह काकुत्स्थो विधिदृष्टेन कर्मणा ॥ १८ ॥ पुष्पवृष्टिर्महत्यासीद्देवदुन्दुभि निःस्वनैः । गन्धर्वाप्सरसां चापि महानासीत्समागमः ॥१९॥ साधुसाध्विति देवास्तामहल्यां समपूजयन् । तपो बलविशुद्धाङ्गी गौतमस्य वशानुगाम् ॥२०॥ गौतमो हि महातेजा अहल्यासहितः सुखी। रामं सम्पूज्य विधिवत् तपस्तेपे महातपाः ॥२१॥ रामोऽपि परमां पूजां गौतमस्य महामुनेः । सकाशादिधिवत् प्राप्य जगाम मिथिला ततः॥२२॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनपञ्चाशः सर्गः॥४९॥
ततः प्रागुत्तरां गत्वा रामः सौमित्रिणा सह । विश्वामित्रं पुरस्कृत्य यज्ञवाटमुपागमत् ॥१॥ साध्विति । गौतमस्य वशानुगामित्यनेन गौतमस्तदा रामागमनं विदित्वा समागत इत्पवगम्यते॥२०॥ गौतम इति । तेपे तत्रैवाश्रम इति शेषः ॥२१॥ रामोऽपीति। ततः तस्माद्देशात्॥२२॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने एकोनपञ्चाशःसर्गः॥१९॥ एवं रामस्य परमपावनत्वमुक्तम् । अथ तस्य सीताविवाहवृत्तान्तं प्रस्तौति श्रियःपतित्वं प्रतिपादयितुं पञ्चाशे-ततःप्रागित्यादि । प्राच्या उत्तरस्याश्च राघवाविति । तथेत्युत्तरशेषः । सा अहल्या, गौतमवचः-श्रीरामदर्शनानन्तरं तव शापनिवृत्तिर्मविष्यतीति गौतमवाक्यं स्मरन्ती सती तौ रामलक्ष्मणौ प्रति जग्राह प्रत्युपचचारेत्यर्थः ॥ १७ ॥ पाद्यमिति । सुसमाहिता अप्रमत्तेत्यर्थः । विधिदृष्टेन शास्त्रदृष्टेन ॥ १८ ॥ पुष्पवृष्टिरिति । देवदुन्दुभिनिस्स्वनः सहेतिशेषः ॥ १९ ॥ २०॥ गौतम इति । अहल्यासहितः । सुखीत्यनेन योगबलादामागमनं ज्ञात्वा तद्वलादेव झटिति तदाश्रमप्राप्तिर्गौतमस्येति बोध्यम् ॥ २१ ॥ २२॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्त्वदीपिकाख्यायो बालकाण्डव्याख्यायां एकोनपञ्चाशः सर्गः ॥ ४९ ॥ तत इति । प्रागुत्तरी प्राच्युदीच्यो
१तु ततस्तस्याः । इति पाठान्तरम् ।
॥१४॥
For Private And Personal Use Only
Page #377
--------------------------------------------------------------------------
________________
Acharya Shri Kalassagarsuri Gyanmandit
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
दिशोऽन्तरालं यत्सा प्रागुत्तरा ताम्, पेशानी दिशमित्यर्थः । ततः तस्मादाश्रमात् । यज्ञवाट जनकस्येति शेषः ॥ १॥ रामस्त्विति । यज्ञसमृद्धिः यज्ञसम्भारसामग्री ॥२॥ तामेवाइ-बहूनिति । ब्राह्मणानां सहस्राणीत्यन्वयः। दृश्यन्त इति वक्ष्यमाणमनुपज्यते ॥३॥ ऋषीति । ऋषिवाटाः। ऋषिनिवासाः विधीयतां कल्प्यताम् । बहुसङ्खलत्वेनैवमुक्तम् ॥ ४॥ रामस्येति । विविक्ते विजने पूते वा । " विविक्तो पूतविजनौ " इत्यमरः।
रामस्तु मुनिशार्दूलमुवाच सहलक्ष्मणः। साध्वी यज्ञसमृद्धिर्हि जनकस्य महात्मनः ॥२॥ बानीह सहस्राणि नानादेशनिवासिनाम् । ब्राह्मणानां महाभाग वेदाध्ययनशालिनाम् ॥३॥ऋषिवाटाश्चदृश्यन्ते शकटीशतसङ्कलाः । देशो विधीयतां ब्रह्मन यत्र वत्स्यामहे वयम् ॥४॥ रामस्य वचनं श्रुत्वा विश्वामित्रो महामुनिः। निवेशमकरोद्देशे विविक्ते सलिलायुते॥५॥ विश्वामित्रमनुप्राप्तं श्रुत्वा स नृपतिस्तदा । शतानन्दं पुरस्कृत्य पुरोहितमनिन्दितम् । । प्रयुत्जगामसहसा विनयेन समन्वितः ॥६॥ ऋत्विजोऽपि महात्मानस्त्वय॑मादाय सत्वरम् । विश्वामित्राय धर्मेण ददुर्मन्त्रपुरस्कृतम्॥७॥ प्रतिगृह्य तु तां पूजां जनकस्य महात्मनः । पप्रच्छ कुशलं राज्ञो यज्ञस्य च निरामयम्॥८॥ आयुते युक्ते । यौतेर्मिश्रणार्थात् क्तः ॥५॥ विश्वामित्रमिति सार्बश्लोकः । प्रत्युजगाम दीक्षितविमितप्रदेशसीमानमनतिलङ्मयनित्यर्थः ॥ ६॥ ऋत्विज इति । अयमित्यातिथ्यस्योपलक्षणम् । मन्त्रपुरस्कृतमित्यनेन मधुपर्ककरणमुच्यते ॥७॥ प्रतिगृह्येति । निरामयं निरुपप्लवत्तम् ॥ ८॥ परन्तरालम् ॥ १ ॥२॥ साधुत्वे हेतु:-बहूनीति । नानादेशनिवासिनी बाह्मणानां बहूनि सहस्राणि । इह जनकस्य यज्ञभूमो सन्तीति शेषः ॥ ३॥ ऋषीति । किश शकटीशतसङ्कलाः मुनिवाहनभूतानां शकटीनां शतेन सङ्कलाः ऋषिवाटाः मुनिनिवासस्थानानि दृश्यन्ने, तथा च अधिकः संमोऽस्तीति भावः । फलि तमर्थ श्रीरामो विज्ञापयति-विधीयतामिति । देशो निवासस्थानम् । विधीयतां कल्प्यताम् ॥४॥ रामस्येति । विविक्के असम्बाधे। सलिलायुते सलिलवनि ॥५॥ विश्वामित्र इति । अनुशतमागतम् ॥ ६॥ विश्वामित्रायेति । धर्मेण धर्मशास्त्रोक्तमार्गेण ॥ ७ ॥ प्रतिगृह्येति । निरापयन अविकलत्वम् ॥ ८॥
विषम-विश्वामित्रमित्यादिसाझोकडूवमेका वयम् । ऋत्विजोऽधीत्यत्र पुरस्कृत्येत्यनुकर्षः । महात्मान इति दितीपार्थे प्रथमा । धर्मेण धर्मशास्त्रमाग । अमिति शेषः । धर्मपुरस्कृतमित्ययविश Vषणम् | "महाजं वा महोक्षं वा प्रोत्रियायोपकल्पयेत् " इति शास्त्रोक्तेन धर्मसाधनेन पुरस्कृतम, तत्सहितमिति यावत् (धर्मपुरस्कृतमि तपाठः) ॥६॥5॥
For Private And Personal Use Only
Page #378
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बा.ग.भू.
स इति । तान् अर्घ्यदातृन् । सोपाध्यायपुरोधसः-उपाध्याया ऋत्विजः, पुरोधाः शतानन्दः तत्सहितांस्तान्, कुशलं पृष्ट्वेत्यर्थः । सवैजनैःो .बा.कां. शतानन्दऋत्विगादिभिः । प्रहृष्टवत् सहर्षमित्यर्थः । भाषे निष्ठा । यथान्यायं यथाक्रमं पृष्ट्वेत्यन्वयः॥९॥ अथेति ॥ १० ॥ जनकस्येति । राजा चेति विश्वामित्रवचनादित्यर्थसिद्धम् ॥ ११ ॥ आसनेष्विति । उपविष्टान् तानितिशेषः ॥ १२ ॥ अद्येति । यज्ञसमृद्धिः समग्रता जाततिशेषः । सा दैवतैः ।
स तांश्चापि मुनीन् दृष्ट्वा सोपाध्यायपुरोधसः । यथान्यायं ततः सर्वः समागच्छत प्रहृष्टवत् ॥ ९॥ अथ राजा मुनिश्रेष्टं कृताञ्जलिरभाषत । आसने भगवन्नास्तां सहेभिमुनिसत्तमैः ॥ १०॥ जनकस्य वचः श्रुत्वा निषसाद महामुनिः। पुरोधा ऋत्विजश्चैव राजा च सह मन्त्रिभिः ॥ 1 ॥ आसनेषु यथान्यायमुपविष्टान समन्ततः । दृष्ट्वास नृपतिस्तत्र विश्वामित्रमथाब्रवीत् ॥ १२॥ अद्य यज्ञसमृद्धिमें सफला दैवतैः कृता । अद्य यज्ञफलं प्राप्त भगवदर्शनान्मया ॥ १३॥ धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुङ्गव । यज्ञोपसदनं ब्रह्मन प्राप्तोऽसि मुनिभिः सह ॥ १४॥ द्वादशाहं तु ब्रह्मर्षे शेषमाहुमनीषिणः । ततो भागार्थिनो देवान द्रष्टुमर्हसि कौशिक ॥ १५ ॥ इत्युक्त्वा मुनिशार्दूलं प्रहृष्टवदनस्तदा। पुनस्तं परिपप्रच्छ प्राञ्जलिः प्रणतो नृपः ॥ ६॥ इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ। गजसिंहगती वीरो शार्दूलवृषभोपमा ॥ ७॥ पद्मपत्रविशालाक्षी खड्गातूणीधनुर्द्धरौ। अश्विना विव रूपेण समुपस्थितयौवनौ ॥ १८॥ सफला कृता च । तिष्ठतु यज्ञः, भवदर्शनमव यज्ञफलमित्याह-अद्य यज्ञफलमिति ॥ १३॥ धन्य इति ॥१४॥ द्वादशति । द्वादश अहानि समाहृतानि । द्वादशाई"राजाहः सखिभ्यटन्" इति टच । "न संख्यादेः" इत्यहादेशाभावः। द्वादशदिनान्यवशिष्टानि यज्ञस्येति मनीषिणः ऋत्विज आहुः। ततः भागार्थिनो देवानिति द्वादशदिनान्ते सुत्याहामो भविष्यतीत्यर्थः ।। १५ ।। इतीति । प्रहृष्टेति कुतूहलविशेषः सूच्यते ॥१६॥ इमावित्यादिश्लोक ॥१८॥ स इति । यथान्यायं यथाई तैस्समागच्छत् ॥९-१२ ॥ अद्येति । यज्ञसमृद्भिर्यजानां बाहुल्यम् ॥ १३ ॥ यज्ञोपसदनम् देवयजनम् ॥ १४ ॥ द्वादशाहमित्यादि । मनीषिणः ऋत्विजः द्वादशाहम् द्वादशदिनानि । शेष यज्ञशेषम् ।। १५-१८॥
For Private And Personal Use Only
Page #379
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पञ्चकं व्याख्यातम् ॥ १७-२१॥ तस्येति । तो दशरथस्य पुत्राविति न्यवेदयदित्यर्थः ॥ २२ ॥ सिद्धेत्यादिवयः । अव्ययं रक्ष सइखावृते मार्गे निर्भयागमनम् । जिज्ञासां सारासारपरीक्षाम् ॥२३-२५॥ इति श्रीगोविन्दराज श्रीरामा मणिमश्रीराख्याने बालकाण्डव्याख्याने पञ्चाशः सर्गः॥५०॥
यदृच्छयैव गां प्राप्तौ देवलोकादिवामरौ । कथं पझ्यामिह प्राप्तौ किमर्थ कस्य वा मुने ॥ १९ ॥वरायुधधरौ वीरौ कस्य पुत्रौ महामुने। भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम् ॥२०॥ परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः। काकपक्षधरी वीरौ श्रोतुमिच्छामि तत्त्वतः ॥२१॥ तस्य तद्वचनं श्रुत्वा जनकस्य महात्मनः । न्यवेदयन्महा त्मानौ पुत्रौ दशरथस्य तौ ॥ २२ ॥ सिद्धाश्रमनिवासं च राक्षसानां वधं तथा । तच्चागमनमव्यग्रं विशालायाश्च दर्शनम् ॥२३॥ अहल्यादर्शनं चैव गौतमेन समागमम् । महाधनुषि जिज्ञासां कर्तुमागमनं तथा ॥२४॥ एतत्सर्व महातेजा जनकाय महात्मने । निवेद्य विररामाथ विश्वामित्रो महामुनिः ॥ २५ ॥ इत्यार्षे श्रीरामायणे वाल्मी कीये आदिकाव्ये बालकाण्डे पञ्चाशः सर्गः ॥५०॥
तस्य तद्वचनं श्रुत्वा विश्वामित्रस्य धीमतः । हृष्टरोमा महातेजाः शतानन्दो महातपाः॥१॥
गौतमस्य सुतो ज्येष्ठस्तपसा द्योतितप्रभः । रामसन्दर्शनादेव परं विस्मयमागतः ॥२॥ अथाचार्यवेभवस्य शेयत्वाभिप्रायेण विश्वामित्रचरित्रं प्रस्तौति-तस्य तद्वचनमित्यादिभिः पञ्चदशभिः सर्गः । तस्येत्यादिदौ । हृष्टरोमा सातरोमाञ्चः । विस्मयमागतः, अहो महिमा रामस्य यन्मे माता कृतार्थीकृतेति विस्मयं प्राप्तोऽभूदित्यर्थः ॥ १॥२॥ कथमिति, किमर्थं कस्मै प्रयोजनाय, कस्य वा पुरुषस्य कार्य साधयितुम् ॥ १९ ॥ भूषयन्ताविति । इङ्गितम्-सूक्ष्माङ्गब्यापारः। चेष्टितं हासादिस्थूलाङ्गब्यापारः In २०-२२ ॥ तचेति । अव्यग्रं रक्षस्समाक्रान्तेऽपि मार्गे भयरहितमागमनम् । महाधनुषि जिज्ञासा सारपरीक्षाम् ॥ २३-२५ ॥ इति श्रीमहेश्वरतीर्थविरचितायो । श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां पञ्चाशः सर्गः ॥५०॥ तस्यति । हृष्टरोमेत्यतिमानुषश्रीरामदर्शनेनेत्यर्थः ॥ १॥२॥
For Private And Personal Use Only
Page #380
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
चा.ग.भ.स इति। निषण्णावित्यस्य विवरणं सुखासीनाविति ॥३॥ स्वमातरि रामकृतानुग्रहस्य श्रुतस्य विस्मयावहतया पुनः पृच्छति-अपीत्यादि । अपिटी .बा.का. ४९॥ प्रश्ने । ते त्व्या। दीर्घ तप उपागता पूर्वोक्तभस्मशायित्वादिलक्षणं तपः प्राप्ता । अनेन पाषाणीभूयस्थितेति पक्षो न वाल्मीकः ॥ ४॥
अपीति । रामे रामविषये । वन्यैः कन्दमूलफलादिभिः । अनेन पूर्वमपि वन्यैरेतस्य जीवनमिति गम्यते । सर्वदेहिनां पूजाई इत्यनेन परत्वं व्यन्ति |
स तो निषण्णी सम्प्रेक्ष्य सुखासीनौ नृपात्मजी । शतानन्दो मुनिश्रेष्ठं विश्वामित्रमथाब्रवीन । ३ ॥ अपि ते मुनि शार्दूल मम माता यशस्विनी । दर्शिता राजपुत्राय तपो दीर्घमुपागता ॥ ४॥ अपि राम महातेजा मम माता यशस्विनी । वन्यैरुपाहरत्पूजां पूजाहे सर्वदेहिनाम् ॥५॥ अपि रामाय कथितं यथावृत्तं पुरातनम् । मम मातु महातेजो देवेन दुरनुष्ठितम् ॥६॥ अपि कौशिक भद्रं ते गुरुणा मम सङ्गता । माता मम मुनिश्रेष्ठ रामसन्दर्शना दितः॥७॥ अपि मे गुरुणा रामः पूजितः कुशिकात्मज । इहागतो महातेजाः पूजां प्राप्ती महात्मनः ॥८॥
अपि शान्तेन मनसा गुरुम कुशिकात्मज । इहागतेन रामेण प्रयतेनाभिवादितः ॥९॥ तच्छुत्वा वचनं तस्य विश्वामित्रो महामुनिः । प्रत्युवाच शतानन्दं वाक्यज्ञो वाक्यकोविदम् ॥ १०॥ नातिकान्तं मुनिश्रेष्ठ यत्कर्तव्यं
कृतं मया । सङ्गता मुनिना पत्नी भार्गवेणेव रेणुका ॥ ११॥ तम् ॥५॥ अपीति। हे महातेजः विश्वामित्र ! मम मातुर्विषये देवेन इन्द्रेण विधिना वा । दुरनुष्ठितं दुरनुष्ठानरूपम् । पुरातनं वृत्तं चरितम् । यथा यथा वत् । कथितं चापि कथितं किम् ॥ ६॥ अपीति । गुरुणा पित्रा । इतः अस्मादुपस्थिताद्रामसन्दर्शनात् । यदा रामसन्दर्शनादितः रामसन्दर्शनादिना । तृतीयाथै तसिः। पूजा अपिशब्दार्थः ॥ ७॥ अपीति । इह अस्मदाश्रमे । आगतः महातेजा गुरुः। महात्मनः रामात् पूजां अहल्यालाभरूपाम् । अपि प्राप्तः॥८॥ अपीति । शान्तेन कोपरहितेन मनसोपलक्षितो गुरुः । इह अस्मदाश्रमे। आगतेन प्रयतेन मनःसक्तिरूपयत्नवता । रामेण अभिवादितः किम् ॥९॥ तच्छुत्वेति ॥१०॥नांत । नातिकान्तं मया समयातिकमो न कृतः । समये यत्कर्तव्यं तत्कृतम् । तदेवाह सङ्गतेति । नातिकान्त स ताविति । निषण्णो आसीनो ॥ ३ ॥ अपीति ! अपिः प्रश्ने । ते त्वया ॥४॥५॥ अपि रामायेत्यादि । देवेन विधिना यदनुष्ठितं मातुः सम्बन्धि यद्धृत्तं रामायापि कषितम् निवेदितम् ॥ ६॥ अपीति । रामसन्दर्शनात् रामसन्दर्शनमारभ्य ॥ ७ ॥ अपि म इति । पूजां प्राप्य पूजा स्वीकृत्य ॥८-२०॥ भार्गवेण जमदग्निना॥११॥
For Private And Personal Use Only
Page #381
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
सन्धेया ॥ ३४ ॥ एतदेवाह-नास्तामचिन्त्येत्यादि । तपसा ब्रह्मपिः तपसाराममातेवेतिभावः ॥ ११ ॥ तदिति ॥ ३२
मित्यस्य विवरण यत्कर्तव्यमिति । तस्य विवरणं सङ्गतेति । भार्गवेण जमदग्निना । रेणुका परशुराममातेवेतिभावः ॥ ११ ॥ तदिति ॥ १२ ॥ स्वागत मिति । दिष्टया देवयोगेन ॥ १३ ॥ विश्वामित्र स्तौति-अचिन्त्येत्यादि । तपसा ब्रह्मर्षिः तपसा प्राप्तब्रह्मर्षिभावः । परमां गतिं तव परमहितप्रदम् । वत्सीत्यत्र काकुरनुसन्धेया ॥ ३४॥ एतदेवाह-नास्तीति । धन्यत्वे हेतुः गोप्तेति । येन कुशिकपुत्रेण ॥ १५ ॥ श्रूयतामिति । बलं तपोबलम् ।
तच्छ्रुत्वा वचनं तस्य विश्वामित्रस्य धीमतः। शतानन्दो महातेजा रामं वचनमब्रवीत् ॥ १२॥ स्वागतं ते नरश्रेष्ठ दिष्टया प्राप्तोऽसि राघव । विश्वामित्र पुरस्कृत्य महर्षिमपराजितम्॥१३॥अचिन्त्यकर्मा तपसाब्रह्मर्षिरतुलप्रभः। विश्वामित्रो महातेजा वेत्स्येनं परमां गतिम् ॥ १४ ॥ नास्ति धन्यतरो राम त्वत्तोऽन्यो भुवि कश्चन । गोप्ता कुशिकपुत्रस्ते येन तप्तं महत्तपः॥१५॥ श्रूयतामभिधास्यामि कौशिकस्य महात्मनः। यथा बलं यथा वृत्तं तन्मे निगदतः शृणु॥१६॥राजाभूदेष धर्मात्मा दीर्घकालमारिन्दमः । धर्मज्ञः कृतविद्यश्च प्रजानां च हिते रतः ॥ १७॥ प्रजापतिसुतस्त्वासीत् कुशो नाम महीपतिः। कुशस्य पुत्रो बलवान् कुशनाभः सुधार्मिकः ॥ १८॥ कुशनाभसुतस्त्वासीदाधिरित्येव विश्रुतः। गाधेः पुत्रो महातेजा विश्वामित्रो महामुनिः ॥ १९॥ विश्वामित्रो महातेजाः पालयामास मेदिनीम्। बहुवर्षसहस्राणि राजाराज्यमकारयत् ॥ २०॥ कदाचित्तु महातेजा योज यित्वा वरूथिनीम् । अक्षौहिणीपरिवृतः परिचक्राम मेदिनीम् ॥२१॥ यथा यादृशम्, वृत्तं चरित्रं च । यथा यादृशं तथा तत्सर्वं मे मत्तः शृणु ॥ १६ ॥ राजेति ॥ १७ ॥ कस्य राज्ञः पुत्र इत्यत्राह-प्रजापतीत्यादिश्लोक त्रयम् । पालयामासेत्यस्य विवरणं वह्विति ॥ १८-२०॥ कदाचिदित्याद्यष्टौ श्लोकाः। वरूथिनी चतुरङ्गबलम् । योजयित्वा उपस्थाप्य । प्रशान्तत्व तदिति । भाषितम् व्यक्तमुक्तम् ॥ १२ ॥ स्वागतं त इति । अपराजितम् अविहतप्रभावम् ॥१३॥ अचिन्त्येति । तपसा ब्रह्मर्षिः तपसैव ब्रह्मर्षित्वं प्राप्तः॥१४॥१५॥ श्रूयतामिति । बलं क्षत्रबलम्, यथा याहशं, वृत्तं तपोरूपम् , यथा यादृशम् ॥ १६-१९ ॥ अकारयत-स्वायें णिः ॥ २०-२५ ॥
For Private And Personal Use Only
Page #382
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
।५।
पा.रा.भ. विशेषणाय पुनईरिणोपादानम् । अन्भः अम्मावभक्षः । दान्तर्नियतमनस्कैः । बालखिल्याः ब्रह्मणो वालजा ऋषयः । वैखानसास्तन्नखजाना टी.वा.का.
'ये नखास्ते वैखानसाः ये वालास्ते बालखिल्याः " इति श्रुतेः । वसिष्ठाश्रमवैभववर्णनम् एवम्भूतेनापि सम्मानितो विश्वामित्र इति तस्य वैभव म०५०
नगराणि च राष्ट्राणि सरितश्च तथा गिरीन । आश्रमान क्रमशो राम विचरन्नाजगाम ह ॥ २२ ॥ वसिष्ठ स्याश्रमपदं नानावृक्षसुमाकुलम् । नानामृगगणाकीर्ण सिद्धचारणसेवितम् ॥ २३ ॥ देवदानवगन्धर्वेः किन्नरै रुपशोभितम् । प्रशान्तहरिणाकीर्ण द्विजसङ्घनिषेवितम् ॥ २४ ॥ ब्रह्मर्षिगणसङ्कीर्ण देवर्षिगणसेवितम् । तप श्चरणसंसिद्धैरग्निकल्पैर्महात्मभिः ॥ २५॥ अब्भक्षैर्वायुभःश्च शीर्णपर्णाशनैस्तथा । फलमूलाशनेदन्तैिर्जितरोष जितेन्द्रियैः॥ २६ ॥ ऋषिभिर्वालखिल्यैश्च जपहोमपरायणैः। अन्यैवैखानसैश्चैव समन्तादुपशोभितम् ॥ २७॥ वसिष्ठस्याश्रमपदं ब्रह्मलोकमिवापरम् । ददर्श जयतां श्रेष्ठो विश्वामित्रो महाबलः ॥२८॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकपञ्चाशः सर्गः ॥५१॥ स दृष्ट्वा परमप्रीतो विश्वामित्रो महाबलः। प्रणतो विनयादीरो वसिष्ठं जपतां वरम् ॥ १ ॥
स्वागतं तव चेत्युक्तो वसिष्टेन महात्मना। आसनं चास्य भगवान् वसिष्ठो व्यादिदेश ह॥२॥ कथनार्थम् ॥२१-२८॥ इति श्रीगोविन्दराजविराचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्या. एकपञ्चाशः सर्गः ॥५१॥ विश्वामित्रसम्मानं द्विपञ्चाशे-स दृष्ट्वेत्यादि । वसिष्टं दृष्ट्वा, प्रणतः प्रणनाम ॥ १॥ स्वागतमिति । उक्तः उचे । व्यादिदेश दापयामासेत्यर्थः ॥ २॥ अभक्षैरिति। अप एव भक्षयन्तीत्यब्भक्षा, भक्ष्यस्थाने अपामेव स्वीकारात । आहारान्तरनिवृत्तिराद्गम्यते । दान्तनियतमनस्कैः । वालखिल्यैः वालखिल्याख्यैः। वेखानसैः वानप्रस्थाविशेषः । जयतां शूराणाम् ॥ २६-२८ ॥ इति श्रीमहेश्वरतीर्थ बालकाण्डव्याख्यायामेकपञ्चाशः सर्गः ॥५१॥ स इति । प्रणतः कृतप्रणामः॥१॥ स्वागतमिति । व्यादिदेश ह आज्ञापयति म्म ॥२४॥
॥१५॥
For Private And Personal Use Only
Page #383
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
उपविष्टायेत्यादिचत्वारः । फलमूलमिति “जातिरप्राणिनाम्” इत्येकवत्त्वम् । राजसत्तमं प्रतीतिशेषः॥ ३-६ ।। कच्चिदित्यादित्रयः । कञ्चिदिति कामप्रवेदनेऽव्य यम् “ कञ्चित्कामप्रवेदने " इत्यमरः । तव कुशलं ममेप्सितमित्यमुमर्थे द्योतयति । राजवृत्तेन चतुर्विधेन उपलक्षितः । यथाहुः- “ न्यायेनार्जनमर्थस्य उपविष्टाय च तदा विश्वामित्राय धीमते । यथान्यायं मुनिवरः फलमूलमुपाहरत् ॥ ३ ॥ प्रतिगृह्य च तां पूजां वसिष्ठा द्राजसत्तमः । तपोग्निहोत्रशिष्येषु कुशलं पर्य्यष्टच्छत् ॥४॥ विश्वामित्रो महातेजा वनस्पतिगणे तथा । सर्वत्र कुशलं चाह वसिष्ठो राजसत्तमम् ॥ ५ ॥ सुखोपविष्टं राजानं विश्वामित्रं महातपाः । पप्रच्छ जपतां श्रेष्ठो वसिष्टो ब्रह्मणः सुतः ॥ ६ ॥ कच्चित्ते कुशलं राजन् कच्चिद्धर्मेण रञ्जयन् । प्रजाः पालयसे वीर राजवृत्तेन धार्मिक ॥ ७ ॥ कच्चित्ते सम्भृता भृत्याः कच्चित्तिष्ठन्ति शासने । कच्चित्ते विजिताः सर्वे रिपवो रिपुसूदन ॥ ८ ॥ कच्चिद्रलेषु कोशेषु मित्रेषु च परन्तप । कुशलं ते नरव्याघ्र पुत्रपौत्रे तवानघ ॥ ९ ॥ सर्वत्र कुशलं राजा वसिष्टं प्रत्युदाहरत् । विश्वामित्रो महातेजा वसिष्ठं विनयान्वितः ॥ १० ॥ कृत्वोभौ सुचिरं कालं धर्मिष्ठौ ताः कथाश्शुभाः । मुदा परमया युक्तौ प्रीयेतां तौ परस्परम् ॥ ११ ॥ ततो वसिष्ठो भगवान् कथान्ते रघुनन्दन । विश्वामित्रमिदं वाक्यमुवाच प्रहसन्निव ॥ १२ ॥ वर्द्धनं पालनं तथा । सत्पात्रे प्रतिपत्तिश्व राजवृत्तं चतुर्विधम् ॥” इति। सम्भृताः पोषिताः, तिष्ठन्तीतिशेषः । बलेषु चतुरङ्गबलेषु । कोशेषु अर्थसमूहेषु । पुत्रपौत्र इति गवाश्वप्रभृतित्वादेकवत्त्वम् ॥७९॥ सर्वत्रेति । सर्वत्र वसिष्टपृष्ट सर्वविषयइत्यर्थः । वसिष्ठं धनिकम् ॥ १० ॥ कृत्वेति । ताः कथाः अन्योन्य कुशलप्रश्नोत्तररूपाः । प्रीयेतां अप्रीणयताम् ॥ ११ ॥ तत इत्यादित्रयः । प्रहसन्निव प्रसन्नमुख इत्यर्थः । सम्प्रतीच्छ प्रतिगृहाण । उद्यतां चिकीर्षि वनस्पतिशब्देन वृक्षमात्रम्, न तु विना पुष्पं फलवन्त एतद्विषयेऽपि कुशलं पर्यपृच्छत । सर्वत्र तत्पृष्टसर्वविषये ॥ ५ ॥ जपतां तपस्विनाम् ॥ ६ ॥ कञ्चिदिति । कञ्चिदित्यव्ययं कामप्रवेदन परम तव कुशलं ममेप्सितमित्यमुमर्थ द्योतयति । राजवृत्तेन चतुर्विधेन । यथाहुः “न्यायेनार्जनमर्थस्य वर्धनं पालनं तथा । सत्पात्रे प्रतिपत्तिश्व राजवृत्तं चतुर्विधम्" इति। सम्भृताः तोषिताः । बले चतुरङ्गबले । कोशे अर्थसमूहे ॥ ७९ ॥ सर्वत्रेति । वसिष्ठं विनयान्वितम् ' इत्यत्र वसिष्ठमतिशयेन वसुमन्तम्, तपोधनसमृद्धमिति यावत् । यद्वा वसिष्ठशब्दो वरिष्ठवचनः ॥ १० ॥ कृत्वेति । कथा अन्योन्यकुशलप्रश्नोत्तरादिरूपाः परस्परं प्रीयेतां प्रीणयतः स्म ॥ ११ ॥ तत इति । प्रहसन्निव अयं महानतिथिर्लब्ध इति हर्षेण ॥ १२ ॥
२६
For Private And Personal Use Only
Page #384
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsun Gyanmandit
Lalस०५२
वा.रा. ताम् ॥ १२-१४॥ एवमिति त्रयः । प्रियवाक्येन आतिथ्यं करिष्यामीत्यनेन वचनेन । आतिथ्यं कृतं तवाश्रमे यद्विद्यते तेन फलमूलेन सुपूजितः टी.ब ॥१५१॥ इत्यन्वयः । पूजाण त्वयेतिशेषः । मैत्रेण खेड्युक्तेन। मत्वर्थीयाजन्तः ॥ १५-१७॥ एवं ब्रुवन्तमिति द्वौ । पुनः न्यमन्त्रयत भोजनार्थ प्रार्थनमकरोत् ।
आतिथ्यं कर्तुमिच्छामि बलस्यास्य महाबल । तव चैवाप्रमेयस्य यथार्ह सम्प्रतीच्छ मे ॥ १३॥ सकियां हि भवानेता प्रतीच्छतु मयोद्यताम् । राजा त्वमतिथि श्रेष्ठः पूजनीयः प्रयत्नतः ॥१४॥ एवमुक्तो वसिष्ठेन विश्वामित्रो महामतिः । कृतमित्यब्रवीद्राजा प्रियवाक्येन मे त्वया ॥ १५॥ फलमूलेन भगवन विद्यते यत्तवाश्रमे। पायेनाच मनीयेन भगवदर्शनेन च ॥ १६ ॥ सर्वथा च महाप्राज्ञ पूजाहेण सुपूजितः । गमिष्यामि नमस्तेऽस्तु मैत्रेणेक्षस्व चक्षुषा ॥१७॥ एवं ब्रुवन्तं राजानं वसिष्ठः पुनरेव हि । न्यमन्त्रयत धर्मात्मा पुनः पुनरुदारधीः ॥१८॥ बाढमित्येव गाधयो वसिष्ठं प्रत्युवाच ह । यथाप्रियं भगवतस्तथास्तु मुनिसत्तम ॥ १९ ॥ एवमुक्तो महातेजा वसिष्ठो जपतां वरः। आजुहाव ततः प्रीतः कल्माषीं धूतकल्मषः ॥२०॥ एह्येहि शबले क्षिप्रं शृणु चापि वचो मम । सबल स्थास्य राजर्षेः कर्तु व्यवसितोऽस्म्यहम् । भोजनेन महार्हेण सत्कारं संविधत्स्व मे ॥२१॥ यस्ययस्य यथाकामं
षड्रसेष्वभिपूजितम् । तत्सर्व कामधुक क्षिप्रमभिवर्ष कृते मम ॥ २२ ॥ पुनःगुनरित्यत्र न्यमन्त्रयतेत्यनुषज्यते । बहुशः प्रत्युत्तरेऽपि पुनःपुनमन्त्रयतेत्यर्थः । गायः गाधिपुत्रः । बाढमित्यस्यैव विवरणं यथेति । V१८॥ १९ ॥ एवमिति । कल्माषी चित्रवर्णा, शबलामिति यावत् । “चित्र किर्मीरकल्माष-" इत्यमरः ॥ २० ॥ एहीति साईनोकः
सबलस्पास्य राजर्षेः सत्कारं कर्तुं व्यवसितोऽस्मि । संविधत्स्व तदुपयोगिवस्तुजातं सम्पादय ॥२१॥ यस्यति । षड्रसेषु यद्यस्ययस्य संमतीच्छ अङ्गीकुरु ॥ १३ ॥ उद्या चिकीर्षताम् ॥ १४ ॥ एवमिति । प्रियवाक्येनातिथ्यं कृतम् ॥ १५॥ १६ ॥ मैत्रेण स्नेहयुक्तेन ॥ १७ ॥ एवं ब्रुषन्त । मिति । न्यमन्त्रयत भोजनार्थ नियमनं कृतवान् ॥ १८ ॥ १९॥ एवमुक्त इति । कल्माषी चित्रवर्णाम् होमधेनुम् ॥२०॥ पहीति । सबलस्येति राजस्सत्कार
कर्तु व्यवसितः उद्युक्तः । मे मम कृते । संविधत्स्व तदुपयोगिपदार्थजातं संपादय ॥ २१ ॥ यस्ययस्येत्यादि । पडूसेषु मधुरादिषु । यद्यस्ययस्याभिपूजितम् वि मुनिकाव कतमित्यावीद्राजा इत्यत्र तुरुतमित्येतत्पदं राजपदादुपार वाक्यादौ निवेश्यम् । वसिषेनैवमुक्तो महामतिः विश्वामित्रो राजा । कृतं वाक्येन मे पूजा त्वया कतैवेत्यावीत् ॥११॥
ARS
॥१५॥
For Private And Personal Use Only
Page #385
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
अभिपूजितम् अभिमतम् । तसत्वं यथाकामं ममकृते अभिवत्यन्वयः। “ अर्थे कृते च तादर्थे निपातयमव्ययम्" इतिनिघण्टुः ॥२२॥ रसेनेति । रसेन रसायनभेदेन, अन्नेन भक्ष्येन शष्कुलीलाजादिना, पानेन पेयेन पानकरसादिना, लेझचोष्येण लेयेन जिह्वास्वायेन क्षौदादिना, चोष्येण अधरपुटयाह्येण दध्यादिना च समन्वितम् । “सर्वो द्वन्दो विभाषयकवद्भवति" इत्येकवद्भावः । अन्नानां शाल्यन्नादीनाम् । निचयं राशिम् ।
रसेनान्नेन पानेन लेह्यचोष्येण संयुतम् । अन्नानां निचयं सर्व सृजस्व शबले त्वर ॥ २३ ॥
इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्विपञ्चाशः सर्गः ॥५२॥ एवमुक्ता वसिष्ठेन शबला शत्रुसूदन । विदधे कामधुक्कामान यस्ययस्य यथेप्सितम् ॥ १॥ इक्षुन मधूंस्तथा लाजान मैरेयांश्च वरासवान । पानानि च महार्हाणि भक्ष्यांश्वोच्चावचांस्तथा ॥२॥
उष्णाढयस्यौदनस्यात्र राशयः पर्वतोपमाः। मृष्टान्नानि चमूपाश्च दधिकुल्यास्तथैव च ॥३॥ अनेन भक्ष्यभोज्यलेयचोष्यपेयखाद्यरूपपविधाभ्यवहारा दर्शिताः ॥ २३ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमनीराख्याने बाल काण्डव्याख्याने द्विपञ्चाशः सर्गः ॥५२॥ कामधेनुप्रार्थनं त्रिपञ्चाशे-एवमुक्तेत्यादि । यस्ययस्य यथेप्सितं तथा कामान् कांक्षितान् विदघे ॥१॥ उक्तमेव प्रपञ्चयति-इक्षुनित्यादि। मधूनिति पुंलिङ्गत्वमार्षम् । मैरेयाः मद्यविशेषाः मैरेयाख्यानित्यर्थः । “मेरेयमासवो धात्रीघातकीगुडवारिभिः " इति वैजयन्ती। अत्र कृतमिति शेषः । पानानि पानकादीनि, भक्ष्यान् अपूपविशेषान्, उच्चावचान् नानाप्रकारान् । “उच्चावचं नैकभेदम्" इत्यमरः। विदध इत्यनुपज्यते ॥२॥ उष्णेति । आसन्निति शेषः । मृष्टान्नानि इष्टान्नानि, पायसभेदा इति यावत् ॥ ३॥ अभिमतं तत्सर्व यथाकामं ममकृते अभिवर्ष प्रवर्षस्वेत्यर्थः ॥ २२ ॥रसेनेति । रसेन रसवता अन्नेन भक्ष्येण शकुल्यादिना, पानेन पेयेन पानकरसादिना । लेखेन जिह्वास्वाद्येन क्षौद्रादिना । चोष्येण अधरपुटग्राह्यण दध्यादिना । अन्नानां निचयं शाल्यत्राज्यादिमोज्यसमूहम् । सर्वमुच्चावचम् । शबले इति धेनु सम्बोधनम् ॥ २३ ॥ इति श्रीमहेश्वरती विरचितायो श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां द्विपक्षाशः सर्गः ॥ ५२ ॥ एवमिति । यस्य यस्य यथा यथेप्सितम्, तथा तथा कामान् कोक्षितान् विदधे निर्ममे ॥ १॥ इनिति । उच्चावचान अनेकविधान ॥२॥ उष्णेति । उष्णाव्यस्य उष्णस्पर्शवतः ।
For Private And Personal Use Only
Page #386
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भ.नानेति । नानाविधाः स्वादवो रुच्या रसाः माधुर्यादयो येषां तेषाम् । षाडवाः षड्सविकृताः भक्ष्यविशेषाः । शैषिकोऽण । तेषां पूर्णानि तैः पूर्णाटी .बा.की. ॥१५२॥ शनीत्यर्थः । “ पूरणगुण-"इत्यादिना तृतीयार्थे पष्ठी । गौडानि गुडविकाराः । अत्राप्यासन्निति शेषः ॥ ४॥ सर्वमिति । पूर्वमेव हृष्टपुष्टजनायुतं विश्वा शमित्रबलं सर्व सुसन्तुष्टमासीदित्यन्वयः॥५॥ विश्वामित्र इति । हृष्टः आदरेण, पुष्टः भोजनादिना ॥६॥सामात्य इति । अमात्याः कर्मणि सहायाः।
स०५३ नानास्वादुरसानां च षाडवानां तथैव च । भाजनानि सुपूर्णानि गौडानि च सहस्रशः ॥ ४॥ सर्वमासीत्सुसन्तुष्टं हृष्टपुष्टजनायुतम् । विश्वामित्रबलं राम वसिष्ठेनातितर्पितम् ॥५॥ विश्वामित्रोऽपि राजर्षिहष्टः पुष्टस्तदाभवत् । सान्तःपुरवरो राजा सब्राह्मणपुरोहितः॥६॥ सामात्यो मन्त्रिसहितः सभृत्यः पूजितस्तदा। युक्तः परमहर्षण वसिष्ठमिदमब्रवीत् ॥७॥ पूजितोऽहं त्वया ब्रह्मन् पूजाहेण सुसत्कृतः । श्रूयतामभिधास्यामि वाक्यं वाक्य विशारद ॥८॥ गवां शतसहस्रेण दीयतां शबला मम ॥ ९॥ रत्नं हि भगवन्नेतद्रनहारी च पार्थिवः। तस्मान्मे ।। शबला देहि ममैषा धर्मतो द्विज ॥१०॥ एवमुक्तस्तु भगवान वसिष्ठो मुनिसत्तमः। विश्वामित्रेण धर्मात्मा प्रत्युवाच महीपतिम् ॥११॥ नाहं शतसहस्रेण नापि कोटिशतैर्गवाम् । राजन दास्यामि शबला राशिभी रजतस्य वा ॥१२॥ मन्त्रिणः मन्त्रसहायाः ॥ ७॥ पूजित इति । पूजाण अस्मदादिभिरिति शेषः । पूजितः बहूकृतः। सुसत्कृतः आतिथ्येन सत्कृतः ॥८॥ गवामिति ।। शतसहस्रेण निष्क्रयभूतेन । अर्द्धम् ॥ ९॥ रत्नं हीति । हि यस्मात् एतत् रत्नं स्वजातिश्रेष्ठम् । “रत्नं स्वजातिश्रेष्ठेऽपि " इत्यमरः । यतः पार्थिवो । रत्रहारी तस्माद्धर्मतः न्यायतः यमैषा मे देहीत्यन्वयः ॥१०॥ एवमित्यादि षट् । परित्यागं विश्लेषम् प्राप्तुं नाहीं। आत्मवतः मनस्विनः। कीर्तिरिव । मह्यं मष्टान्नानि इष्टान्नानि ॥३॥ नानेति । नानाविधाः स्वादवो रुच्या रसा माधुर्यादयो येषां तेषां पाडवाना पडूसकृतभक्ष्यविशेषाणी संपूर्णानि। तेः पूर्णानीत्यर्थः । गौडानि गुहकृतानि । उष्णादयस्येत्यादिना गोडानि च सहस्रशः इत्यन्तस्य अभूवनित्यध्याहृतक्रिययान्वयः ॥४॥ सर्वमिति । पुष्टजनायुतं पुष्टजनाश्रितम् ॥५॥ विश्वामित्र इति । तुष्टः आदरेण । पुष्टः भोजनादिना ॥६॥ सामात्य इति । सामात्या-अमात्याः कर्मसहायाः। पूजितः बहकृतः ॥७॥ पूजित इति ॥११॥ सुसत्कृतः आतिथ्येन सत्कृतः ॥८॥ ९ ॥ रत्न हीत्यादि । यस्मादेतद्नं यतः पार्थिवो रत्नहारी तस्माच्छवलो देहि । धर्मतो न्यायतः । एषा मम मदीया ॥ १०॥ एषमिति । परित्याग विश्लेषं माप्त नार्हा, आत्मवतः मनस्विनः। कीतिरिव शबला मह्यं मम । शाश्वती नित्यसम्बन्धा ।। ११-१३॥
॥ एवमुक्तस्तु भगवान ॥ रत्नं हि भगवन्नैतानामधास्यामि वाक्यं वाक्य
For Private And Personal Use Only
Page #387
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
Mममा शबला शाश्वती नित्यसम्बन्धा॥११-१३॥ हव्यं देवार्थम् । कव्यं पित्रर्थम् । प्राणयात्रा प्राणाग्निहोत्रम् । अग्निहोत्रं सायं प्रातःकर्तव्यो होमविशेषः।। Mबलिः भूतबलिः। होमा दर्शपूर्णमासादिन एतत्सर्वम् अस्या आयत्तम् एतदधीनम्॥१४॥स्वाहाकारः स्वाहेति मन्त्रः, वषट्कारो वषडिति मन्त्रः। विविधाः विद्याः वेदायाश्च अस्यामायत्ताः। एतत्पयादिप्राशनेन चित्तशुद्धः प्राणतृप्तदेहबलादेश्च साध्यत्वात्तदेकमूलत्वम् । अवार्थे न संशयः ॥१५॥ सत्येन ।।
न परित्यागमहेयं मत्सकाशादरिन्दम । शाश्वती शबला मह्यं कीर्तिरात्मवतो यथा ॥ १३ ॥ अस्यां हव्यं च कव्यं च प्राणयात्रा तथैव च । आयत्तमग्निहोत्रं च बलिहोमस्तथैव च ॥ १४ ॥ स्वाहाकारवषट्कारौ विद्याश्च विविधास्तथा । आयत्तमत्र राजर्षे सर्वमेतन्न संशयः॥१५॥ सर्वस्वमेतत्सत्येन मम तुष्टिकरी सदा । कारणैर्बहुभी राजन्न दास्ये शबलां तव ॥१६॥ वसिष्टेनैमुक्तस्तु विश्वामित्रोऽब्रवीत्ततः। संरब्धतरमत्यर्थं वाक्यं वाक्यविशारदः ॥ १७॥ हैरण्यकक्ष्याग्रैवेयान सुवर्णाङ्कुशभूषितान् । ददामि कुञ्जराणां ते सहस्राणि चतुर्दश ॥ १८॥ हैरण्यानां स्थानांते श्वेताश्वानां चतुर्युजाम् । ददामि ते शतान्यष्टौ किङ्किणीकविभूषितान् ॥ १९॥ बदामीत्यर्थः । कारणेसक्तैरनुक्तैश्च ॥१६॥ वसिष्ठेनेति । संरब्धतरम् अत्यन्ताभिनिवेशयुक्तम् ॥१७॥ हैरण्येति । हैरण्यानि हिरण्मयानि कक्ष्या अवेयाणि येषां ते। कक्ष्या मध्यबन्धनार्था रज्जुः । “कक्ष्या प्रकोष्ठे हादेः काश्यां मध्येभबन्धने" इत्यमरः । अवेयाणि ग्रीवाबन्धनरजवः । “ग्रीवाभ्योऽण च"|| इति चाट्टम् । सहस्राणीत्यस्य पुंल्लिङ्गविशेषणमार्षम् ॥ १८॥हेरण्यानामिति । चतुर्युजां चतुर्भिरश्वैर्युक्तानाम् । गमकत्वात्समासः । सङ्ग्यानियमपरत्वान अस्यामित्यादि ।हव्यं देवार्थम् । कव्यं पित्रर्थम्। प्राणयात्रा प्राणधृतिः । अग्निहोत्रं प्रतिदिनं सायंप्रातः कर्तव्यो होमविशेषः। बलिभूतवलिः।होमो दर्शपूर्णमासादिः, एतत्सर्वमस्यामायत्तमेतदधीनम् ॥१४॥ स्वाहाकार इत्यादि । स्वाहाकारः स्वाहेति मन्त्रः । वषटकारः वपडिति मंत्रः। विविधा विद्या वेदत्रयी। दधिपयःप्रभृतीनो हत्य कन्यादीनां तत्साध्यकर्मणां तद्विनियुक्तमंत्राणां च संभवादेतदधीनत्वम् । अत्रार्थे न संशयः सत्येन वदामीतिशेषः । बहुभिरुक्तैरनुक्तेश्च ॥ १५॥१६॥ वसिष्ठेनेति । संरब्धतरम् अत्यन्ताभिनिवेशयुक्तम् ॥ १७ ॥ हैरण्यकक्ष्येत्यादि । सहस्रशब्दस्य नित्यनपुंसकत्वान्न सामानाधिकरण्यविरोध: । हैरण्याः हिरण्मयाः कक्ष्याः मध्यबन्धनार्था रज्जुविशेषाः । अवेयाः प्रीवाबन्धनरजवश्व येषां ते तथोक्ताः । कुन्नराणां कुञ्जरान ॥ १८॥ हैरण्यानामिति । चतुयुंजाम-चतुर्भिरश्वयुक्तानाम् ।
For Private And Personal Use Only
Page #388
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
बा.रा.भू.
टी.बा.का.
॥२५॥
पुनरुक्तिः। किङ्किणीकैविभूषितान् ॥ १९॥ हयानामिति । देशाः काम्भोजबाहीकादयः । कुलजानां गन्धर्वकुलजातानाम् “गन्धर्वकुलजातस्त्वम्" w a li इति पुराणवचनात् ॥ २० ॥ नानेति । कलावणेः विभक्तानामन्योन्यविलक्षणानाम् ॥ २१ ॥ यावदिति । यावत्प्रमाणमिच्छसि तावत्प्रमाणं सर्व ददामि ।। २२॥ एवमिति । हे राजन् ! शबला न दास्यामीत्यन्वयः ॥ २३ ॥ एतदित्यादित्रयम् । अदोमूलाः एतन्मूलाः । प्रलापेन, भवत इति शेषः।
हयानां देशजातानां कुलजानां महौजसाम् । सहस्रमेकं दश च ददामि तव सुव्रत ॥२०॥ नानावर्णविभक्तानां वयःस्थानां तथैव च। ददाम्येकां गवां कोटिं शबला दीयतां मम ॥२१॥ यावदिच्छसि रत्नं वा हिरण्यं वा द्विजोत्तम। तावद्ददामि तत्सर्व शबला दीयतां मम ॥ २२॥ एवमुक्तस्तु भगवान विश्वामित्रेण धीमता । न दास्यामीति शबलां प्राह राजन् कथंचन ॥२३॥ एतदेव हि मे रत्नमेतदेव हि मे धनम् । एतदेव हि सर्वस्वमेतदेव हिजीवितम् ॥ २४॥ दर्शश्च पूर्णमासश्च यज्ञाश्चैवाप्तदक्षिणाः। एतदेव हि मे राजन विविधाश्च क्रियास्तथा ॥२५॥ अदोमूलाः कियाः सर्वा मम राजन्न संशयः। बहुना किं प्रलापेन न दास्ये कामदोहिनीम् ॥२६॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिपञ्चाशः सर्गः ॥ ५३॥ कामान् दोग्धुं शीलमस्त्यस्या इति कामदोहिनीम् । " सुप्यजातौ णिनिस्ताच्छील्ये" इति णिनिः ॥२४-२६ ॥ इति श्रीगोविन्दराजविर श्रीरामा यणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने त्रिपञ्चाशः सर्गः ॥ ५३॥ अश्वानां सङ्ग्यानियमाथै चतुर्युजामितिविशेषणम् । किङ्किणीकविभूषितानिति षष्ठयर्थे द्वितीया ॥१९॥ हयानामिति । देशजातानाम् देशः काम्भोजबाहीकादिः। कुलजातानाम् गन्धर्वकुलजातानाम् “गन्धर्वकुलजातस्त्वम्" इति पुराणवचनात् ॥२०-२२॥ एवमिति । हे राजन् ! शबला न दास्यामीति प्राहेत्यन्वयः ॥२३॥ एतत् शबलारूपं वस्तु ॥ २४ ॥ आप्तदक्षिणा इत्यनेन हव्यादिवदक्षिणाप्येतदधीनेति सूचितम् ॥ २५ ॥ क्रियास्तथेत्यस्यैव विवरणम्-अदोमूला इति । सर्वथा दानाभावे हेतुगर्भविशेषणम् । कामदोहिनीम् इच्छाविषयदोहनशीलाम् । काव्यलिङ्गमलङ्कारः॥ २६ ॥ इति श्रीमहे श्रीरामा० बालकाण्ड त्रिपञ्चाशः सर्गः ॥५३॥
।
For Private And Personal Use Only
Page #389
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
AL
अथ बलात्कारकुपितवसिष्ठप्रहितकामधेनोर्बलसृष्टिश्चतुःपञ्चाशे-कामधेनुमित्यादिदशकम् ॥ १॥२॥हियेयम्, कर्मणि संप्रने लिङ्। कथमपि हियेयमि त्यर्थः। भृशदुःखिता भृशं दुःखिता। वृत्तिविषये मकारलोपो भृशमादिमान्ताव्ययस्येष्यते ॥३-५॥ क्रोशन्ती आर्तस्वरं कुर्वन्ती ॥६॥ राजभृताः राज।
कामधेनुं वसिष्ठोऽपि यदा न त्यजते मुनिः। तदास्य शबलां राम विश्वामित्रोऽन्वकर्षत ॥ १॥ नीयमाना तु शबला राम राज्ञा महात्मना । दुःखिता चिन्तयामास रुदन्ती शोककर्शिता ॥ २॥ परित्यक्ता वसिष्ठेन किमहं सुमहात्मना। याऽहं राजभटैदीना हियेयंभृशदुःखिता॥३॥ किंमयाऽपकृतं तस्य महर्षेभावितात्मनः।यन्मामना गसं भक्तामिष्टां त्यजति धार्मिकः ॥४॥निर्द्रय तांस्तदा भृत्यान शतशः शत्रुमूदन । जगामानिलवेगेन पाद मूलं महात्मनः॥५॥ शबला सा रुदन्ती च क्रोशन्ती चेदमब्रवीत् । वसिष्ठस्याग्रतः स्थित्वा मेघदुन्दुभिराविणी ॥६॥ भगवन् किं परित्यक्ता त्वयाहं ब्रह्मणः सुत। यस्माद्राजभृता मां हि नयन्ते त्वत्सकाशतः ॥७॥ एवं मुक्तस्तु ब्रह्मर्षिरिदं वचनमब्रवीत्। शोकसन्तप्तहृदयां स्वसारमिव दुःखिताम् ॥ ८॥न त्वां त्यजामि शबले नापि मेऽपकृतं त्वया। एष त्वां नयते राजा बलान्मत्तो महाबलः ॥९॥ न हि तुल्यं बलं मह्यं राजा त्वद्य विशेषतः।
बली राजा क्षत्रियश्च पृथिव्याः पतिरेव च ॥१०॥ भटाः। त्वत्सकाशतः त्वत्समीपतः ॥७॥८॥ मत्तः मत्सकाशात् ॥९॥ मह्यं मम । तर्हि तपोबलेन किमिति न दण्ज्यते ? तबाह राजा त्वद्य विशेषत इति। कामधेनुमिति । न त्यजते नात्यजत् । अन्यकर्षत बलात्कारेण नीतवान् ॥ १॥ परित्यक्तेति । राजभटेः राजभृत्यैः। द्वियेयम् अपहिये ॥२॥३॥ किमिति । भक्ताम् अनुरक्ताम् ॥ ४॥५॥ शबलेति । क्रोशन्ती आर्तस्वरं कुर्वन्ती । अभितः अभिमुखम् ॥६-८॥ नेति । मत्तः मन्सकाशात् बलानयत इति संबन्धः॥९॥ नहीत्यादि । मह्यं मम तुल्यं बलं न, तर्हि तपोबलेन किमिति न दण्यते ! तबाह-राजा त्वद्य विशेषत इति । राजा तपोवलेन न दण्ड्य इति भावः । तदुक्तं
१ धार्मिकः । इति सा चिन्तयित्वा तु विनिवस्य पुनः पुनः । इत्यधिकः पाठः । २ वसिष्ठस्याभितः । इति तीर्घायपाठः ।
For Private And Personal Use Only
Page #390
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
॥१५४॥
वा. रा. भू. राजा तपोबलेन न दण्ड्य इत्यर्थः ॥ १० ॥ इयमित्यादि पञ्च । सवाजिरथसङ्कुला वाजिसद्दितरथैस्सङ्कुला । तुभ्यं तव । स्वया त्वत्तः । त्वद्ब्रह्मबलेन त्वन्मन्त्रबलेन सम्भृतां संवर्द्धितप्रभावाम् ॥ ११-१५ ॥ इत्युक्त इत्याद्यष्टौ । आरुजति हिनस्तीत्यारुजम् ॥ १६ ॥ १७ ॥ बलं सैन्यम् । इयमक्षौहिणी पूर्णा सवाजिरथसङ्कुला । हस्तिध्वजसमाकीर्णा तेनासौ बलवत्तरः ॥ ११ ॥ एवमुक्ता वसिष्ठेन प्रत्यु वाच विनीतवत् । वचनं वचनज्ञा सा ब्रह्मर्षिमतुलप्रभम् ॥ १२ ॥ न बलं क्षत्रियस्याद्दुर्ब्राह्मणो बलवत्तरः । ब्रह्मन् ब्रह्मवलं दिव्यं क्षत्रात बलवत्तरम् ॥ १३ ॥ अप्रमेयबलं तुभ्यं न त्वया वलवत्तरः । विश्वामित्रो महावीर्यस्तेजस्तव दुरासदम् ॥ १४ ॥ नियुङ्क्ष्व मां महातेजस्त्वद्ब्रह्मबलसम्भृताम्। तस्य दर्पबलं यत्तन्नाशयामि दुरात्मनः ॥ १५ ॥ इत्युक्तस्तु तया राम वसिष्ठस्तु महायशाः । सृजस्वेति तदोवाच बलं परबलारुजम् ॥ १६ ॥ तस्य तद्वचनं श्रुत्वा सुरभिः सासृजत्तदा ॥ १७ ॥ तस्या हुम्भारवोत्सृष्टाः पप्लवाः शतशो नृप । नाशयन्ति बलं सर्व विश्वामित्रस्य पश्यतः ॥ १८॥ बलं भग्नं ततो दृष्ट्वा रथेनाक्रम्य कौशिकः । स राजा परमक्रुद्धः क्रोधविस्फारितेक्षणः । पप्लवान् नाशयामास शस्त्रैरुच्चावचैरपि ॥ १९ ॥ विश्वामित्रार्दितान दृष्ट्वा पप्लवान् शतशस्तदा। भूय एवासृजत्कोपाच्छकान् यवनमिश्रितान् ॥ २० ॥ तैरासीत्संवृता भूमिः शकैर्यवनमिश्रितैः । प्रभावद्भिर्महावीर्यैर्हेमकिञ्जल्कसन्निभैः॥२१॥ हुम्भारवः पशूनां हुम्भाशब्दः । उत्सृष्टाः निर्मिताः पप्लवशकयवनादिशब्दाः म्लेच्छजातिविशेषवचनाः । पश्यत इत्यनादरे पष्ठी ॥ १८ ॥ विस्फा रितं विवृतम् ॥ १९ ॥ अर्दितान् हिंसितान् ॥ २० ॥ हेमकि अल्कसन्निभैः हेमशब्दश्चम्पकपरः, तस्य कनकाह्वयत्वात् । तत्केसरतुल्यैरित्यर्थः ॥ २३ ॥ किष्किन्धाकाण्डे - " दुर्लभस्य च धर्मस्य जीवितस्य शुभस्य च । राजानो वानरश्रेष्ठ प्रदातारो न संशयः ॥ तान हिंस्थान चाक्रोशेन्नाक्षेपेनामियं वदेत् । देवा मानुषरूपेण चरन्त्येते महीतले ॥” इति ॥१०॥ इयमिति । हस्तिध्वजाः हस्तिषु स्थिताःध्वजाः तैः समाकीर्णा ॥ ११ ॥ एवमिति । विनीतवत्- विनीता ॥ १२ ॥ नेति । क्षत्रियस्य बलं न बलम् अल्पबलमाहुः । ब्रह्मन्नित्यादि । ब्रह्मबलं क्षत्रात् क्षत्रियबलात, बलवत्तरम् अधिकतरम् ||१३|| अप्रमेयमिति । तुभ्यं तव बलम् । विश्वामित्रो महावीयपि, त्वया त्वत्तः न बलवान् ॥ १४ ॥ नियुङ्क्ष्वेति । ब्रह्मबलेन संभृताम् वर्धितप्रभावाम् ॥ १५-१७ ॥ तस्या इति । हुम्भारवोत्सृष्टाः हुम्भारवाः
॥ १५४॥
For Private And Personal Use Only
टी.बा.कां.
स० ५४
Page #391
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पट्टिशः असिविशेषः ॥२२॥२३॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने चतुःपञ्चाशः सर्गः ॥५४॥ अप पुनर्दिव्यास्त्रलाभपूर्व विश्वामित्रेण वसिष्ठाश्रमसंरोधः पञ्चपञ्चाशे ततस्तानित्यादि । हे कामधुक ! योगतः योगमहिना,तिरश्चोऽपि ब्रह्मप्रसादाद्योग दीर्घासिपट्टिशधरैहेमवर्णाम्बरावृतैः । निर्दग्धंतद्रलं सर्व प्रदीप्तैरिव पावकैः ॥२२॥ ततोऽस्त्राणि महातेजा विश्वामित्रो मुमोच ह । तैस्तैर्यवनकाम्भोजाः पप्लवाश्चाकुलीकृताः ॥२३॥ इत्या बालकाण्डे चतुःपञ्चाशः सर्गः ॥५४ ॥ ततस्तानाकुलान दृष्ट्वा विश्वामित्रास्त्रमोहितान् । वसिष्ठश्चोदयामास कामधुक्सृज योगतः ॥ १॥ तस्या हुम्भा रवाज्जाताः काम्भोजा रविसन्निभाः। ऊधसस्त्वथ सजाताः पप्लवाः शलपाणयः ॥२॥ योनिदेशाच्च यवनाशक देशाच्छकास्तथा । रोमकूपेषु च म्लेच्छा हारीतास्सकिरातकाः ॥३॥ तैस्तैर्निषूदितं सर्व विश्वामित्रस्य तत्क्ष णात् । सपदातिगजं साश्वं सरथं रघुनन्दन ॥ ४॥ दृष्ट्वा निषूदितं सैन्यं वसिष्ठेन महात्मना । विश्वामित्रसुतानां तु शतं नानाविधायुधम् । अभ्यधावत्सुसंक्रुद्धं वसिष्ठं जपतां वरम् ॥५॥ हुङ्कारेणैव तान सर्वान् ददाह भगवा
नृषिः ॥६॥ ते साश्वरथपादाता वसिष्टेन महात्मना । भस्मीकृता मुहूर्तेन विश्वामित्रसुतास्तदा ॥७॥ शक्तिरस्तीति ज्ञेयम्॥३॥तस्या इत्यादि चित्वारः । ऊधसः स्तनात् ॥२॥हारीताः किरातजातिविशेषाः ॥३॥४॥ दृष्ट्वेत्यादिषद । वसिष्ठमभ्यधावत् तस्य सर्वविनाशमूलत्वात् इति भावः । जपतां वरम् इति हुङ्कारेण निरासे हेतुः॥५॥६॥ मुहूर्तेनति मासेनानुवाकोऽधीतइतिवदुपसर्गे तृतीया ॥ ७॥८॥ गवामनुकरणशब्दास्तेरुत्सृष्टाः निर्मिताः। पप्लवशकयवनादिशब्दाः म्लेच्छजातिविशेषवचनाः॥१८-२३॥ इति श्रीमहेश्वरतीर्थविरचितायो बालकाण्डव्याख्यायां चतुःपञ्चाशः सर्गः ॥ ५४॥ तत इति । आकुलान् पलायमानान् । हे कामधुक ! योगतः योगमहिम्ना ॥ १-३॥ विश्वामित्रस्य सर्वम् तत्सैन्यम् ॥ ४॥ विश्वा| मित्रसुताना शतम् ऋषिरेव धेनोर्बलमतोऽयमेव नाशनीय इत्याशयेन वसिष्ठमभ्यधावत् ॥५॥ हुङ्कारेण तपोबलसंभृतेन, क्षत्रियत्वेपि पृथिवीपतित्वाभावात्तद्वधे
+ अनेन व्यायानेन लोकचतुष्टयसकावः प्रतीयते, उपलभ्यन्ते तु त्रय एष भोकाः । अन्योऽपि गवेषणीयः ।
For Private And Personal Use Only
Page #392
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
सा.रा.भ. ॥१५॥
टी.वा.का. स. ५५
निवेगः युद्धप्रवृत्तिरहितः । उरग इव निःशक्तिरिति शेषः। उपरक्तः राहुग्रस्तः ॥ ९॥निर्वेदं दुःखम् ॥ १० ॥ स इत्यादिचत्वारः। एकमवशिष्टमिति शेषः । राज्याय राज्यं कर्तुम् । पृथिवीं क्षत्रधर्मेण पालयेत्यन्वयः ॥११॥१२॥ दर्शयामास आत्मानमिति शेषः॥१३॥१४॥ एवमित्यादिचत्वारः॥१५॥
दृष्ट्वा विनाशितान पुत्रान् बलं च सुमहायशाः। सवीडश्चिन्तयाविष्टो विश्वामित्रोऽभवत्तदा ॥८॥ समुद्र इव निर्वेगो भग्नदंष्ट्र इवोरगः । उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः॥९॥ हतपुत्रबलो दीनो लूनपक्ष इव द्विजः । हत दप्पो हतोत्साहो निर्वेदं समपद्यत ॥ १० ॥ सपुत्रमेक राज्याय पालयेति नियुज्य च । पृथिवीं क्षत्रधर्मेण वन मेवान्वपद्यत ॥ ११ ॥ स गत्वा हिमवत्पार्श्व किन्नरोरगसेवितम् । महादेवप्रसादार्थ तपस्तेपे महातपाः ॥ १२॥ केनचित्त्वथ कालेन देवेशो वृषभध्वजः।दर्शयामास वरदो विश्वामित्रं महाबलम् ॥ १३ ॥ किमर्थं तप्यसे राजन ब्रूहि यत्ते विवक्षितम् । वरदोऽस्मि वरो यस्ते कांक्षितः सोऽभिधीयताम् ॥ १४॥ एवमुक्तस्तु देवेन विश्वामित्रो महातपाः। प्रणिपत्य महादेवमिदं वचनमब्रवीत् ॥ १५॥ यदि तुष्टो महादेव धनुर्वेदो ममानघ । साङ्गोपाङ्गोप निषदः सरहस्यः प्रदीयताम् ॥१६॥ यानि देवेषु चाखाणि दानवेषु महर्षिषु। गन्धर्वयक्षरक्षस्सु प्रतिभान्तु ममानघ। तव प्रसादाद्भवतु देवदेव ममेप्सितम् ॥ १७॥ एवमस्त्विति देवेशो वाक्यमुक्त्वा गतस्तदा ॥१८॥प्राप्य चास्त्राणि
राजर्षिविश्वामित्रो महाबलः । दर्पण महतायुक्तो दर्पपूर्णोऽभवत्तदा ॥ १९॥ साङ्गोपाङ्गोपनिषद इत्यकारान्तत्वमार्षम् । अङ्गं सन्निपत्योपकारम् । उपाङ्गं आरादुपकारकम् । उपनिषत् रहस्यमन्त्रः । सरहस्यः उपदेशगम्यार्य। सहितः। प्रतिभान्तु तानीति शेषः। ममेप्सितं अन्यदपीति शेषः॥१६-१८॥ प्राप्येत्यादिसप्त। दर्पपूर्ण इति क्षत्रियत्वादिदर्पयुक्तः। विशेषास्त्रलाभा। अल्पप्रायश्चित्तम्, आततायित्वाच्चेति भावः ॥६-८॥ समुद्र इति । उपरक्तः राहुप्रस्तः॥९॥ हतेति । निर्वेदं चतुरङ्गाबले निष्फलत्वबुद्धिम् ॥१०॥ सपुत्रमिति। एकमव । शिष्टम् । क्षत्रधर्मेण पृथिवीं पालयेति, अन्यथा अहमिव भविष्यतीत्याशयः । राज्याय राज्यं कर्तुं नियुज्य ॥११॥१२॥ केनचिदिति। दर्शयामास, आत्मानमिति शेषः १३-१५॥ यदिति । अङ्गं करणम् । उपाङ्गं तदनुग्राहकम् । उपनिषत् वेदान्तः । रहस्यमुपदेशगम्यार्थः । समासान्तः ऋषिप्रयोगतो वेदितव्यः॥१६-१८॥ प्राप्योति।
१५५॥
For Private And Personal Use Only
Page #393
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
रानी दर्पपूर्वोऽभदित्यर्थः॥१९॥२०॥येरस्त्रैः। अत्रतेजसास्वतेजसा ॥२३॥ उदीयमाणं प्रयुज्यमानम् ॥२२॥भयात् भयदादखातानानादिग्भ्यः इति । त्ययेन द्वितीयार्थे चतुर्थी । नानादिग्भ्यः स्वस्वस्थानेभ्य इति वा । आश्रमपदं वनम् । शून्यं निस्तरुगुल्मम् । इरिणम् ऊपरम्॥२३॥२४॥ वसिष्ठे रक्षके विवर्द्धमानो वीर्येण समुद् इव पर्वणि । हतमेव तदा मेने वसिष्ठमृषिसत्तमम् ॥ २० ॥ ततो गत्वाश्रमपदं मुमोचास्त्राणि पार्थिवः । यैस्तत्तपोवनं सर्व निर्दग्धं चात्रतेजसा ॥ २१ ॥ उदीर्यमाणमस्त्रं तद्विश्वामित्रस्य धीमतः। दृष्ट्वा विप्रद्रुता भीता मुनयः शतशो दिशः॥२२॥ वसिष्ठस्य च ये शिष्यास्तथैव मृगपक्षिणः। विद्रवन्ति भयाद्रीता नानादिग्भ्यः सहस्रशः ॥२३॥ वसिष्ठस्याश्रमपदं शून्यमासीन्महात्मनः। मुहूतमिव निःशब्दमासी दिरिणसन्निभम् ॥ २४ ॥ वदतो वै वसिष्ठस्य माभैरिति मुहुर्मुहुः । नाशयाम्यद्य गाधेयं नीहारमिव भास्करः॥२५॥ एवमुक्त्वा महातेजा वसिष्ठो जपतां वरः। विश्वामित्रं तदा वाक्यं सरोषमिदमब्रवीत् ॥ २६॥ आश्रमं चिरसंवृद्धं यदिनाशितवानसि । दुराचारोऽसि तन्मूढ तस्मात्त्वं न भविष्यसि ॥ २७ ॥ इत्युक्त्वा परमाद्धो दण्डमुद्यम्य
सत्वरः । विधूममिव कालानिं यमदण्डमिवापरम् ॥२८॥ इत्यार्षे श्रीरामायणे बालकाण्डे पञ्चपञ्चाशः सर्गः ॥५५॥ विद्यमाने कुतो विद्रवन्तीत्यवाद-पदत इति। भावलक्षणे षष्ठी अनादरे वा । गाधेयं नाशयामिमा भैरिति वदतो वसिष्ठस्य वचनमनादृत्य विदवन्तीति पूर्वेणान्वयः ॥२५॥ एवमित्यादित्रयः। उक्त्वा स्वानिति शेषः ॥२६॥ न भविष्यसि नशिष्यसीति यावत् । उद्यम्यतस्थाविति शेषः ॥२७॥२८॥ इति श्रीगोविन्दराजविर० श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने पञ्चपञ्चाशः सर्गः॥५५॥ पूर्वमेव दर्पयुक्तः तदानी दर्पपूर्णोऽभवत् ॥ १९ ॥ २० ॥ तत इति । यैरबैरवतेजसा स्वकीयतेजसा च निर्दग्धं तानि मुमोचेत्यन्वयः ॥ २१॥ उदीर्यमाणं प्रयुज्य मानम् ॥ २२ ॥ वसिष्ठस्पेति । भयागयजनकाखात, नानादिग्भ्यः नानादिशा, व्यत्ययेन द्वितीयार्थे चतुर्थी । इरिणसंनिभम् ऊपरस्थानसंनिभम् , निस्तम्बगुल्म वदित्यर्थः ॥२३॥२॥ वदतो वसिष्ठस्पेति भावलक्षणे षष्ठी ॥२५-२८ ॥ इति श्रीमहेश्वरतीर्ष० श्रीरामायणतत्त्वबालकाण्डव्याख्यायां पञ्चपञ्चाशः सर्गः ॥५५॥
For Private And Personal Use Only
Page #394
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
वा.रा.भू.
अथ सर्वास्त्रबलसम्पूर्णक्षत्रवीर्यादपि ब्रह्मबलं बलीयइत्याह षट्पञ्चाशे एवमुक्त इत्यादि । तिष्ठतिष्ठेति भयजननाथक्तिः ॥ १ ॥ ब्रह्मदण्डमित्यादित्रयो ॥१५६॥ विंशतिः । ब्रह्मदण्डमिति । ब्रह्मदण्डं ब्राह्मणासाधारणं दण्डम् ॥ २ ॥ क्षत्रबन्धो क्षत्रियाधम ! ते दर्प तव शस्त्रस्य दर्प च नाशयामीत्यन्वयः । क्षत्रिय एवमुक्तो वसिष्ठेन विश्वामित्रो महाबलः । आग्नेयमस्त्रमुत्क्षिप्य तिष्ठतिष्ठेति चाब्रवीत ॥ १ ॥ ब्रह्मदण्डं समुत्क्षिप्य कालदण्डमिवापरम् । वसिष्ठो भगवान् क्रोधादिदं वचनमब्रवीत् ॥ २ ॥ क्षत्रबन्धो स्थितोऽस्म्येष यद्वलं तद्विदर्शय । नाशयाम्यद्य ते दर्प शस्त्रस्य तव गाधिज ॥ ३ ॥ क्व च ते क्षत्रियवलं क च ब्रह्मबलं महत् । पश्य ब्रह्मबलं दिव्यं मम क्षत्रियपांसन ॥ ४ ॥ तस्यास्त्रं गाधिपुत्रस्य घोरमाने यमुद्यतम् । ब्रह्मदण्डेन तच्छान्तम इवाम्भूसा ॥ ५ ॥ वारुणं चैव रौद्रं च ऐन्द्रं पाशुपतं तथा । ऐषीकं चापि चिक्षेप कुपितो गाधिनन्दनः ॥ ६ ॥ मानवं मोहनं चैव गान्धर्व स्वापनं तथा । जृम्भणं मादनं चैव सन्तापनविलापने ॥ ७ ॥ शोषणं दारणं चैव वज्रमस्त्रं सुदुर्जयम् । ब्रह्मपाशं कालपाशं वारुणं पाशमेव च ॥ ८ ॥ पैनाकास्त्रं च दयितं शुष्काई अशनी उभे । दण्डास्त्रमथ पैशाचं क्रौञ्चमस्त्रं तथैव च ॥ ९ ॥ धर्मचक्रं कालचक्रं विष्णुचक्रं तथैव च । वायव्यं मथनं चैव अस्त्रं हयशिरस्तथा ॥ १० ॥ शक्ति द्वयं च चिक्षेप कङ्कालं मुसलं तथा । वैद्याधरं महास्त्रं च कालास्त्रमथ दारुणम् ॥ ११ ॥ त्रिशूलमस्त्रं घोरं च कापालथ कङ्कणम् । एतान्यस्त्राणि चिक्षेप सर्वाणि रघुनन्दन ॥ १२ ॥ वसिष्ठे जपतां श्रेष्ठे तदद्भुतमिवाभवत् ॥ १३ ॥ तानि सर्वाणि दण्डेन ग्रसते ब्रह्मणः सुतः ॥ १४ ॥ तेषु शान्तेषु ब्रह्मास्त्रं क्षिप्तवान् गाधिनन्दनः ॥ १५ ॥ तदस्त्रमुद्यतं दृष्ट्वा देवाः साग्रिपुरोगमाः । देवर्षयश्च सम्भ्रान्ता गन्धर्वाः समहोरगाः ॥ १६ ॥ पांसनेत्यनन्तरं वसिष्ठोऽब्रवीदिति अनुकृष्यते ॥३- १२ ॥ वसिष्ठे जपतां श्रेष्ठ इत्यनेन जपवैभवमिदं प्रसनमिति द्योतितम् । तत् अस्त्रक्षेपणम् । अद्भुत मिवाभवत् कार्यलेशस्याप्यदर्शनादितिभावः ॥ १३ ॥ अद्भुतमेवाह-तानीति । ग्रसते अग्रसत ||१४|| १२ || सम्भ्रान्ता आसन्नितिशेषः ॥ १६ ॥ एवमुक्त इति ॥ १ ॥ २ ॥ क्षत्रबन्धो इति । क्षत्रबन्धो क्षत्रियाधम ! क्षत्रिय पांसनेत्यतः परमब्रवीदित्यनुकृप्यते ।। ३-१६ ।।
For Private And Personal Use Only
टी.बा.की.
म० ५६
| ।।१५६॥
Page #395
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
समुदीरिते प्रयुक्ते ॥ १७ ॥ ब्राह्मेण तेजसा ब्रह्मविद्याभ्यासजनिततेजसा । उपबृंहितेन ब्रह्मदण्डेनेत्यर्थः । अत्र ग्रासाकियायां न दण्डस्यान्वयः । पुत्रे गर्दभी भारं वहतीतिवत् । अतो न वक्ष्यमाणेन विरोधः ॥ १८ ॥ त्रैलोक्यस्य मोहनं भयान्मूच्छजिनकम् । रौद्रं स्मरणेऽपि भयङ्करम् । सुदारुणं दुर्द
त्रैलोक्यमासीत् सन्त्रस्तं ब्रह्मास्त्रे समुदीरिते ॥ १७ ॥ तदप्यस्त्रं महाघोरं ब्राह्मं ब्राह्मेण तेजसा ।
सर्वे ब्रह्मदण्डेन राघव॥ १८ ॥ ब्रह्मास्त्रं ग्रसमानस्य वसिष्ठस्य महात्मनः । त्रैलोक्यमोहनं रौद्रं रूपमासीत् सुदा रुणम् ॥ १९ ॥ रोमकूपेषु सर्वेषु वसिष्ठस्य महात्मनः । मरीच्य इव निप्पेतुरग्नेर्धूमाकुलाचिषः ॥ २० ॥ प्राज्वलद् ब्रह्मदण्डश्च वसिष्टस्य करोद्यतः । विधूम इव कालाग्निर्यमदण्ड इवापरः ॥ २१ ॥ ततोऽस्तुवन मुनिगणा वसिष्ठं जपतां वरम् । अमोघं ते बलं ब्रह्मन् तेजो धारय तेजसा ॥ २२ ॥ निगृहीतस्त्वया ब्रह्मन् विश्वामित्रो महातपाः । प्रसीद जपतां श्रेष्ठ लोकाः सन्तु गतव्यथाः ॥ २३ ॥ एवमुक्तो महातेजाः शमं चक्रे महातपाः ॥ २४ ॥ विश्वा मित्रोऽपि निकृतो विनिःश्वस्येदमब्रवीत् ॥ २५ ॥ धिग्बलं क्षत्रियवलं ब्रह्मतेजोवलं बलम् । एकेन ब्रह्मदण्डेन सर्वास्त्राणि हतानि मे ॥ २६ ॥
Acharya Shri Kalassagarsuri Gyanmandir
म् ॥ १९ ॥ एतदेवाह - रोमेति । अग्रेरिव मरीच्यो विस्फुलिङ्गा निष्पेतुरिति योजना ॥ २० ॥ दण्डच प्राज्वलत्, पूर्वास्त्रयासेनेतिशेषः ॥ २१ ॥ तेजः ब्रह्मास्त्रतेजः । तेजसा महिना । धारय उपशमय ॥ २२ ॥ २३ ॥ शमं कोपशान्तिम् ॥ २४ ॥ निकृतः अपकृतः । तिरस्कृत इति यावत् ॥२५॥ धिगिति । क्षत्रियबलं बलं धिक् निन्द्यं बलमित्यर्थः । " धिगुपर्यादिषु " इतिद्वितीया । त्रह्मतेजसः ब्राह्मण्यरूपतेजसः बलं बलम्, तदेव प्रशस्तमिति त्रैलोक्यमिति । समुदीरिते प्रयुक्ते ॥ १७-१९ ॥ रोमकूपेष्विति । अग्रेरिव वसिष्ठस्य रोमकूपेषु रोमकूपेभ्यो मरीच्यो ज्वालाः निप्पेतुः निश्चक्रमुः ॥ २० ॥ २१ ॥ तत इति । तेजो धारय । तेजसेति । तेजो ब्रह्माखतेजः, तेजसा स्वमहिम्ना धारय उपशमय ॥ २२-२४ ॥ विश्वामित्र इति । विनिकृतः परिभूतः ||२५|| धिग्बलमिति
२३
For Private And Personal Use Only
Page #396
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
ZMTS
वा.रा.भू.
यावत् । सर्वास्त्राणि ब्रह्मास्त्रभिन्नानि ॥२६॥ ब्रह्मत्वकारणं ब्राह्मण्यापादकम् । प्रसन्नेन्द्रियमानसः परित्यक्तक्षत्ररोप इत्यर्थः ॥ २७॥ इति श्रीगोविन्द टी.बा.का. ॥१५७॥ - राजविरचिते श्रीरामायणभूषणे मणिमनीराख्याने बालकाण्डव्याख्याने षट्पञ्चाशः सर्गः ॥५६ ॥ एवं पशुपतिवितीर्णसरहस्यसांस्त्रवैघट्यदर्शनन ॥
स०५७ रुद्रस्यापरत्वमुपपादितम् । अथ पूर्वप्रस्तुतब्राह्मण्यस्यात्यन्तदुर्लभत्वं दर्शयति नवभिः सर्गः। तत्र त्रिशङ्कुशरणागत्यनुगुणशक्तिमत्त्वं दर्शयति सप्त
तदेतत् समवेक्ष्याहं प्रसन्नेन्द्रियमानसः । तपो महत् समास्थास्ये यदै ब्रह्मत्वकारणम् ॥ २७॥
इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षट्पञ्चाशः सर्गः ॥५६॥ ततः सन्तप्तहृदयः स्मरन् निग्रहमात्मनः । विनिःश्वस्य विनिःश्वस्य कृतवैरो महात्मना ॥ ॥ स दक्षिणां दिशं गत्वा महिप्यासह राघव । तताप परमं घोरं विश्वामित्रो महत्तपः ॥२॥ अथास्य जज्ञिरे पुत्राः सत्यधर्मपरायणाः। हविप्यन्दो मधुप्यन्दो दृढनेत्रो महारथः ॥३॥ पूर्णे वर्षसहस्रे तु ब्रह्मा लोकपितामहः । अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम् ॥ ४॥ जिता राजर्षिलोकास्ते तपसा कुशिकात्मज । अनेन तपसा त्वां तु राजपिरिति
विद्महे ॥५॥ एवमुक्का महातेजा जगाम सह दैवतैः । त्रिविष्टपं ब्रह्मलोकं लोकानां परमेश्वरः॥६॥ लपञ्चाशे-ततः सन्तप्तहृदय इत्यादि, श्लोकद्वयमेकान्वयम् । महात्मना वसिष्टेन । कृतवरः अनेनास्य तपोनाशमूलं दर्शितम् । ब्रह्मविदपचारो हि सर्वश्रेयो लाविनाशकः। दक्षिणां शरावत्यपेक्षया । महिष्येत्यनेन भावियाजकत्वानुगुणगाईस्थ्यं दर्शितम् । महत्तपः परमं यथातथा ततापेत्यन्वयः॥१॥२॥ कामक्रोधाद्यनुवृत्ति दर्शयति-अथेति ॥ ३॥ अत एव तपसो मन्दफलत्वं दर्शयति-पूर्ण इति ॥४॥ जिता इति । विद्महे आर्षमात्मनेपदम् ॥६॥ एव क्षत्रियवलं धिक् निन्द्यमित्यर्थः । ब्रह्मतेजोबलं बलम्, प्रशस्तं बलमिति यावत् । ब्रह्मत्वकारणं ब्राह्मण्यसंपादकम् ॥ २६ ॥ २७॥ इति श्रीमहेश्वरतीय विरचितायो श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां पटपश्चाशः सर्गः ॥ ५६ ॥ तत इति श्लोकद्वयमेकान्वयम् ॥ १ ॥२॥' घोरं तपस्तताप' इत्युक्तम् , तदेवाह-फलमूलाशन इति ॥ ३-५॥ एवमुक्त्वेति । देवतैः सह त्रिविष्टपं स्वर्ग गत्वा तदनु स्वलोकं गतवानित्यर्थः॥६॥
१ महत्तपः। फलमूलाशनो दान्तश्वकार परमं तपः । इत्याधिकः ।
॥१५७॥
For Private And Personal Use Only
Page #397
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
मित्यादि चत्वारः । ब्रह्मा ब्रह्मलोकं जगाम, त्रिविष्टपं देवा जग्मुरित्यर्थः ॥ ६॥ समन्युः सदेन्यः “मन्युदैन्ये कतौ अघि " इत्यमरः ॥ ७॥ नास्ति। मन्ये तपःफलम् । एतन्मात्र मत्तपः फलं न भवति, ब्राह्मण्यस्यैव मदाभिमतत्वादिति भावः ॥८॥ परमं तपः पूर्वकृततपसोप्यतिशयितं तपः। परमात्मवान् अतिशयितयत्नवान् ॥ ९॥ एतस्मिन्निति । विख्यातः, अभूदितिशेषः॥ १०॥ तस्येति । सशरीरेण, आत्मनेतिशेषः । परमां गति । विश्वामित्रोपि तच्छ्रुत्वा ह्रिया किञ्चिदवाङ्मुखः । दुःखेन महताविष्टः समन्युरिदमब्रवीत् ॥ ७॥तपश्च सुमहत्तप्तं राजर्षिरिति मां विदुः । देवाः सर्षिगणाः सर्वे नास्ति मन्येतपःफलम् ॥८॥ एवं निश्चित्य मनसा भूय एव महा तपाः। तपश्चकार काकुत्स्थ परमं परमात्मवान् ॥ ९॥ एतस्मिन्नेव काले तु सत्यवादी जितेन्द्रियः । त्रिशङ्कुरिति विख्यात इक्ष्वाकुकुलवर्द्धनः॥ १०॥ तस्य बुद्धिः समुत्पन्ना यजेयमिति राघव । गच्छेयं सशरीरेण देवानां परमां गतिम् ॥11॥स वसिष्टं समाहूय कथयामास चिन्तितम् । अशक्यमिति चाप्युक्तो वसिष्ठेन महात्मना ॥१२॥ प्रत्याख्यातो वसिष्टेनस ययौ दक्षिणां दिशम्। ततस्तत्कर्मसिद्धयर्थ पुत्रांस्तस्य गतो नृपः॥१३॥वासिष्ठा दीर्घतपस
स्तपा यत्र हि तेपिरे । त्रिशङ्कः सुमहातेजाः शतं परमभास्वरम् । वसिष्ठपुत्रान् ददृशे तप्यमानान् यशस्विनः॥१४॥ स्वर्गमिति यावत ॥ ११॥ स इति । चिन्तितम् सशरीरस्वर्गसाधनयज्ञमित्यर्थः । अशक्यं सशरीरस्वर्गसाधनयज्ञकरणमितिशेषः । अशक्यत्वं च न । ऋषरसामा नापि ताहाकर्मविधानाभावात्, “सशरीर एन स्वर्ग लोकमेति" इतिश्रुतेः। किन्तु त्रिशोस्तादृशस्वर्गप्राप्तिनास्तीति पूर्वकल्पवृत्त तज्ज्ञानानिति मन्तव्यम् । उक्तः अभूदितिशेषः॥१२॥प्रत्याख्यात इति। तत्कर्मसिद्धयर्थ सशरीरस्वर्गसाधनकर्मसिद्ध्यर्थम्॥१३शावासिष्टा इति साधः। विश्वामित्र इति । समन्युः सदैन्यः॥ ७-९ ॥ एतस्मिन्निति । विशङ्करिति विख्यातः, य इति शेषः ॥१०॥ तस्यति । परमां गतिम् सशरीरस्वर्गगमनम्।।११॥१२॥ प्रत्याख्यातः निराकृतः। तस्य वसिष्ठस्य ॥ १३ ॥ १४ ॥
विषम-परमात्मवान् परमात्मध्यानवान् परमवीरथ ॥ ९॥
For Private And Personal Use Only
Page #398
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भू. ॥१५॥
यत्र तेपिरे तत्र गत्तेति शेषः। शतं वासिष्ठानिति बह्वथै शतमिति निपातनात् सामानाधिकरण्यम् ॥ १४॥ स इति सार्द्धः । ह्रिया वसिष्ठप्रत्यादी .बा.की. ख्यानकृतया। महात्मानः सुमहात्मान इति व्यत्ययेन प्रथमा ॥१५॥ शरणमिति । शरणं रक्षितारम् आगतः "शरणं गृहरक्षित्रोः" इतिवचनात् । |रक्षित्रपेक्षया आगतोऽहम् । शरण्यान शरणसमर्थान् । शरणं प्रपद्ये रक्षितॄन् प्रानोमीत्यर्थः । यद्वा शरणागतः प्रत्याख्यात इत्युत्तरेणान्वयः । तया । स० ५७
सोऽभिगम्य महात्मानः सर्वानेव गुरोः सुतान् । अभिवाद्यानुपूव्र्येण हिया किञ्चिदवाङ्मुखः।अब्रवीत्समहात्मानः सर्वानेव कृताञ्जलिः ॥ १५॥ शरणं वः प्रपद्येऽहं शरण्याद शरणागतः। प्रत्याख्यातोऽस्मि भद्रं वो पसिष्टेन महा त्मना ॥ १६॥ यष्टकामो महायज्ञं तदनुज्ञातुमर्हथ । गुरुपुत्रानहं सर्वान्नमस्कृत्य प्रसादये ॥१७॥ शिरसा प्रणतो याचे ब्राह्मणांस्तपसि स्थितान् । ते मां भवन्तः सिद्धयर्थ याजयन्तु समाहिताः । सशरीरो यथाहं हि देवलोक मवाप्नुयाम् ॥ १८॥ प्रत्याख्यातो वसिष्टेन गतिमन्यां तपोधनाः । गुरुपुत्रानृते सर्वान्नाहं पश्यामि कांचन ॥१९॥ इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमा गतिः । पुरोधसस्तु विद्वांसस्तारयन्ति सदा नृपान् ॥२०॥ तस्मादनन्तरं
सर्वे भवन्तो दैवतं मम ॥२३॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तपञ्चाशः सर्गः॥१७॥ चार्य एव गन्तव्य इत्यत्राह प्रत्याख्यात इति ॥ १६॥ किमर्थं शरणागतिस्तत्राह-यष्टुकाम इति । तत् यज्ञानुष्ठानम् ॥ १७॥ शिरसेति सार्द्धः ।। ब्राह्मणान ब्रह्मविदः। समाहिताः अवहिताः ॥ १८॥ प्रत्याख्यात इति । गुरुपुत्रानृते अन्यां कांचन गतिं यजनोपायं न पश्यामीत्यन्वयः ॥१९॥ इक्ष्वाकणामिति । पुरोधाः पुरोहितः वसिष्ठः ॥२०॥ तस्मादित्यहम् । तस्मात् वसिष्ठात् । अनन्तरं पश्चात् । तस्यारक्षकले भवन्त एव रक्षका इतिभावः॥२१॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमनीराख्याने बालकाण्डव्याख्याने सप्तपञ्चाशः सर्गः ॥२७॥
| 12:4|3 सोभिगम्येति । महात्मानः महात्मनः ॥ १५-१९ ॥ इक्ष्वाकूणामिति । पुरोधाः वसिष्ठः ॥ २० ॥ तस्मादिति । तस्मादसिष्ठादनन्तरं पश्चात् ॥ २१॥ इति श्रीमहेश्वरतीर्थकतायां श्रीरामायणतत्त्वदीपिकारख्यायो बालकाण्डव्याख्यायो सप्तपचाशः सर्गः ॥५७॥
For Private And Personal Use Only
Page #399
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsurl Gyanmandir
गुरुत्यागिनां फलं दर्शयत्यष्टपञ्चाशे-ततस्त्रिशोरित्यादि । क्रोधसमन्वितमिति शतविशेषणम्॥१॥ प्रत्याख्यात इति । शाखान्तरम् आश्रयान्तरम्॥२॥ इक्ष्वाकूणामिति । न शक्यं त्वया इक्षाकुणेतिशेषः । सत्यवादिनः, तस्येतिशेषः॥३॥ अशक्यमिति । य कमिति शेषः ॥ ४॥बालिश इति । बालिशः
ततत्रिशङ्कोर्वचनं श्रुत्वा क्रोधसमन्वितम् । ऋषिपुत्रशतं राम राजानमिदमब्रवीत् ॥१॥ प्रत्याख्यातो हि दुर्बुद्धे गुरुणा सत्यवादिना । तं कथं समतिक्रम्य शाखान्तरमुपेयिवान् ॥२॥ इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमो गुरुः। न चातिक्रमितुं शक्यं वचनं सत्यवादिनः ॥३॥ अशक्यमिति-चोवाच वसिष्ठो भगवानृषिः। तं वयं वै समाहर्त ऋतुं शक्ताः कथं तव ॥४॥ बालिशस्त्वं नरश्रेष्ठ गम्यतां स्वपुरं पुनः । याजने भगवान शक्तस्त्रैलोक्यस्यापि पार्थिव ॥५॥ अवमानं च तत्कर्तु तस्य शक्ष्यामहे कथम् ॥६॥ तेषां तद्वचनं श्रुत्वा क्रोधपर्याकुलाक्षरम् । स राजा पुनरेवैतानिदं वचनमब्रवीत् ॥ ७॥ प्रत्याख्यातोऽस्मि गुरुणा गुरुपुत्रैस्तथैव च । अन्यां गतिं गमिप्यामि स्वस्ति वोऽस्तु तपोधनाः ॥ ८॥ ऋषिपुत्रास्तु तच्छ्रुत्वा वाक्यं घोराभिसंहितम् । शेपुः परमसंक्रुद्धाश्चण्डालत्वं गमिष्यसि ॥९॥ एवमुक्त्वा महात्मानो विविशुस्ते स्वमाश्रमम् ॥ १०॥ अथ रात्र्यां व्यतीतायां राजा चण्डा
लतां गतः । नीलवस्त्रधरो नीलः परुषो ध्वस्तमूर्द्धजः। चित्यमाल्यानुलेपश्च आयसाभरणोऽभवत् ॥११॥ कामूर्खः "मूर्खवेधेयवालिशाः" इत्यमरः॥५॥ अवमानमित्यर्द्धम् । तत् असाध्यार्थसाधनरूपम् ॥६॥तेपामिति दौ। अन्यां गति याजकान्तरम् ॥७॥८॥ ऋषीति । घोराभिसंहितं माक्षात्कुलगुरुं ब्रह्मपुत्र वसिष्ठमतिक्रम्य पुरोहितान्तराश्रयणरूपघोराभिप्राययुक्तमित्यर्थः । गमिष्यसीत्यनन्तरमितिकरणं द्रष्टव्यम् ॥९॥ एवमित्यर्द्धम् ॥ १०॥ अत्र चण्डालत्वं न तत्सादृश्यमात्रम्, किन्तु क्षत्रियत्वप्रहाणेन चण्डालत्वजातिप्राप्तिः। ब्राह्मणत्वादिजातेः तत इति । क्रोधसमन्वितमित्येतदृषिपुत्रशतविशेषणम् ॥ १॥ प्रत्याख्यात इति । शाखान्तरम् अवलम्बान्तरम् ॥ २॥३॥ अशक्यमिति चोबाच यं ऋतु मिति शेषः ॥ ४ ॥ बालिश इति । त्रैलोक्यस्यापि विप्वपि लोकेषु ॥ ५-८॥ ऋषिपुत्रा इति । घोराभिसंहितं घोराभिप्रायसंयुक्तम् ॥९॥ १०॥ परुषः]
१ स्वमाश्रमम् । तथ्यकृत्वा घोरसङ्काशमृपिपुत्रस्य भाषितम् । प्राविशत्स्वपुरं राजा चिन्तयामास दुःस्थितः ।। षधिकः पाठः ।
For Private And Personal Use Only
Page #400
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
.रा.भ.
कर्ममूलत्वेन तदपाये तदपायादित्याह-अथेत्यादि सार्द्धः। चण्डालतां गतः, वक्षःस्थं यज्ञोपवीतमेव वध्यासीदित्यर्थः। नीलवस्त्रधरः कटिस्थपीताम्बर टी.बा.की. मेव चण्डालाईनीलवस्त्रं जातमित्यर्थः । नीलः पूर्व स्थितराजतेज एव नीलवर्णोऽभवदित्यर्थः । एवमुत्तरत्रापि योज्यम् । परुषः रूक्षाङ्गः घस्तमूर्द्धजः हस्वकेशः। चित्यमाल्यानुलेपः चिता इमशानम्, तत्र भवं चित्यं तादृशं माल्यम् अनुलेपः चिताभस्मरूपोऽङ्गरागश्च यस्य स तथा । आयसाभरणः तं दृष्ट्वा मन्त्रिणः सर्वे त्यज्य चण्डालरूपिणम् । प्राद्रवन सहिता राम पौरा येऽस्यानुगामिनः ॥ १२॥ एको हि राजा काकुत्स्थ जगाम परमात्मवान् । दह्यमानो दिवारानं विश्वामित्रं तपोधनम् ॥ १३॥ विश्वामित्रस्तु तं दृष्ट्वा राजानं विफलीकृतम् । चण्डालरूपिणं राम मुनिः कारुण्यमागतः ॥ १४ ॥ कारुण्यात् स महातेजा वाक्यं परमधार्मिकः । इदं जगाद भद्रं ते राजानं घोररूपिणम् ॥ १५ ॥ किमागमनकार्य ते राजपुत्र महाबल । अयो ध्याधिपते वीर शापाच्चण्डालतां गतः॥१६॥ अथ तदाक्यमाज्ञाय राजा चण्डालतां गतः। अब्रवीत्प्राञ्जलिर्वाक्यं वाक्यज्ञो वाक्यकोविदम् ॥ १७॥ प्रत्याख्यातोऽस्मि गुरुणा गुरुपुत्रैस्तथैव च । अनवाप्यैव तं कामं मया प्राप्तो विपर्ययः ॥ १८॥ सशरीरो दिवं यायामिति मे सौम्य दर्शनम् । मया चेष्टं क्रतुशतं तच्च नावाप्यते फलम् ॥१९॥ अयोविकाराभरणः॥११॥ तमिति । स्पष्टम् ॥ १२॥ एक इति । परमात्मवान् परमधृतिमान भूत्वा । दह्यमानः, दुःखेनेतिशेषः। विश्वामित्रं वसिष्ठ वैरिणं जगाम ॥ १३ ॥ विश्वामित्र इति । विफलीकृतं वासिष्टविनाशितहिकामुष्मिकसघनमित्यर्थः॥ १४ ॥ कारुण्यादिति । स्ववंशावमानप्रकटनेन रामस्य कोपो भविष्यतीति सान्त्वयति-भद्रं त इति ॥१५॥ किमिति । चण्डालतां गतः, केन हेतुनेतिशेषः।।१६॥ अथेति। आज्ञाय श्रुत्वेत्यर्थः॥१७॥ प्रत्याख्यात इति । तं काम, यमुद्दिश्य गुर्वायुपासनं कृतमित्यर्थः। विपर्ययः विपरीतप्रयोजनो हेतुविशेषः॥१८॥ कस्ते काम इत्यत्राह-सशरीर इति ।। मक्षाकारः । ध्वस्तमूर्धजा-खर्वमूर्धजः । चित्यं चिताहम् । आयसानि अयोमयानि आभरणानि यस्य ॥ ११ ॥ तमिति । त्यज्य त्यक्त्वा ॥ १२ ॥ १३॥ विश्वामित्र इति । विफलीकृतं वसिष्ठवासिष्टेविफलीकृतमनोरथम् ॥ १४-१७ ॥ प्रत्याख्यात इति । विपर्ययः जातिभ्रंशः ॥ १८ ॥ सशरीर इति । दर्शन
For Private And Personal Use Only
Page #401
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
सौम्येति सम्बुद्धिः । दर्शनं बुद्धिः । तच्च फलं क्रतुशतफलं सशरीरस्वर्गः ॥ १९ ॥ वसिष्टप्रत्याख्यानमूलं पापं मयि नास्तीत्याशयेनाह - अनृतमिति । यद्वा 'यज्ञोऽनृतेन क्षरति ' इति वचनात् क्रतुनाशकत्वेनावगत मनृतमपि मयि नास्तीत्याह । मे मया । तत्साक्षितयेत्यर्थः । कृच्छ्रेष्वपि गतः आपतोपि ते पुरत इति शेषः ॥ २० ॥ यज्ञैरिति । पूर्व सशरीरत्वसाधनक्रतुशतमुक्तम्, अत्र नित्यकर्मेति भिदा । पूर्व क्रतुशतम् इष्टम्, यष्टु
अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन । कृच्छ्रेष्वपि गतः सौम्य क्षत्रधर्मेण ते शपे ॥ २० ॥ यज्ञैर्वहुविधैरिष्टं प्रजा धर्मेण पालिताः । गुरवश्च महात्मानः शीलवृत्तेन तोषिताः ॥ २१ ॥ धर्मे प्रयतमानस्य यज्ञं चाहर्तुमिच्छतः । परितोषं न गच्छन्ति गुरवो मुनिपुङ्गव ॥ २२ ॥ दैवमेव परं मन्ये पौरुषं तु निरर्थकम् । दैवेनाक्रम्यते सर्व दैवं हि परमा गतिः ॥ २३ ॥ तस्य मे परमार्तस्य प्रसादमभिकक्षितः । कर्तुमर्हसि भद्रं ते देवोपहतकर्मणः ॥ २४ ॥ नान्यां गतिं गमिष्यामि नान्यः शरणमस्ति मे । दैवं पुरुषकारेण निवर्तयितुमर्हसि ॥ २५ ॥
इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टपञ्चाशः सर्गः ॥ ५८ ॥
मुपक्रान्तमित्यर्थः । तच्च नावाप्यते तादृशकत्वनुष्ठान मनोरथो नावाप्यत इत्यर्थः । शीलवृत्तेन शीलयुक्तवृत्तेन । शीलं सगुणः, वृत्तमाचारः ॥२१॥ धर्म इति । प्रयतमानस्येति सप्तम्यर्थे षष्ठी । ममेतिशेषः ॥ २२ ॥ दैवमिति । अत इत्युपस्कार्यम् । दैवमत्र प्रारब्धफलमदृष्टम् । परं श्रेष्टम्, पुरुपहिताहित प्रापकमित्यर्थः । पौरुषम् इदानीन्तनधर्मानुष्ठानम् । निरर्थकं प्रारब्धकर्मतिरस्कारानई मित्यर्थः । आकम्यते अभिभूयते । परमा गतिः, इतरतिर स्कारेणैौहिक सुखदुःखादिप्रापकमित्यर्थः ॥ २३|| तस्येति । प्रसादं देवानुकूल्यम् ||२४|| नेति । गतिं शरणम् । वसिष्ठेन स्वयमाहूत श्रेत्किं करिष्यसी त्यत्राह - नान्यः शरणम् अस्तीति पुरुषकारेण त्वत्प्रसादरूपानुकूल्यकरणेन ॥ २५ ॥ इति श्रीगो० श्रीरामणि बाल ० अष्टपञ्चाशः सर्गः ॥ ५८ ॥ सङ्कल्पम् । मयेति । तच्च फलं क्रतुशतफलम् । नावाप्यते न भुज्यते ॥ १९ ॥ अनृतमिति । यज्ञोऽनृतेन क्षरति" इति वचनात् क्रतुशतनाशकत्वेनावगत मनृतमपि माये नास्तीति भावः । मे मया कृच्छ्रेष्वपि गतः आपद्गतोऽपि ते पुरतः क्षत्रधर्मेण शषे ॥ २०-२२ ॥ देवमिति । देवं भागधेयम् । परमा गतिः प्रधान कारणम् ॥ २३-२५ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामयणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायाम् अष्टपञ्चाशः सर्गः ॥ ५८ ॥
For Private And Personal Use Only
Page #402
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
चा.रा.भू. ॥ १६०॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जातिचण्डालस्य कदाचित्तद्भावनिवृत्तिरस्ति, नतु कर्मचण्डालस्येत्याह एकोनषष्टितमे-उक्तवाक्यमित्यादि । साक्षाञ्चण्डालरूपिणं चण्डालचिह्नधारि त्वान्न शास्त्रगम्यचण्डालभाव इत्यर्थः ॥ १ ॥ ऐक्ष्वाकेत्यादि चत्वारः । यज्ञसाह्यकरान् यज्ञसहायकरान् । गमिष्यसि स्वर्गमितिशेषः । अनेनेत्यनेन ऋषि शापकृतरूपस्य ब्रह्मणाप्यवार्यत्वेन जाति चण्डालताभावेन मत्तपोमहिमोपबृंहितयज्ञेन सशरीरः स्वर्गे गमिष्यसीति भावः । हस्तप्राप्तम् अनायासेन उक्तवाक्यं तु राजानं कृपया कुशिकात्मजः । अब्रवीन्मधुरं वाक्यं साक्षाञ्चण्डालरूपिणम् ॥ १ ॥ ऐक्ष्वाक स्वागतं वत्स जानामि त्वां सुधार्मिकम् । शरणं ते भविष्यामि मा भैषीर्नृपपुङ्गव ॥ २ ॥ अहमामन्त्रये सर्वान् महर्षीन पुण्यकर्मणः । यज्ञसाह्यकरान् राजंस्ततो यक्ष्यसि निर्वृतः ॥ ३ ॥ गुरुशापकृतं रूपं यदिदं त्वयि वर्तते । अनेन सह रूपेण सशरीरो गमिष्यसि ॥ ४ ॥ हस्तप्राप्तमहं मन्ये स्वर्ग तव नराधिप । यस्त्वं कौशिकमागम्य शरण्यं शरणागतः ॥ ५ ॥ एवमुक्त्वा महातेजाः पुत्रान् परमधार्मिकान् । व्यादिदेश महाप्राज्ञान् यज्ञसम्भारकारणात् । सर्वान शिष्यान् समाहूय वाक्यमेतदुवाच ह ॥ ६ ॥ सर्वानृषिगणान् वत्सा आनयध्वं ममाज्ञया । सशिष्यसुहृद. चैव सत्विजः सबहुश्रुतान् ॥ ७ ॥ यदन्यो वचनं ब्रूयान्मद्वाक्यवलचोदितः । तत्सर्वमखिलेनोक्तं ममाख्येयमना
तम् ॥ ८ ॥ तस्य तद्वचनं श्रुत्वा दिशो जग्मुस्तदाज्ञया । आजग्मुरथ देशेभ्यः सर्वेभ्यो ब्रह्मवादिनः ॥ ९ ॥ ते च शिष्याः समागम्य मुनिं ज्वलिततेजसम् । ऊचुश्च वचनं सर्वे सर्वेषां ब्रह्मवादिनाम् ॥ १० ॥ सद्योलब्धम् । तत्र हेतुः यस्त्वमिति ॥ २९ ॥ एवमिति सार्द्धः । शिष्यान् भृत्यान् ॥ ६ ॥ सर्वानिति । सुहृदः मत्सुहृदः शोभनहृदयान्वा ॥ ७ ॥ यदन्य इति । मद्वाक्यबलेन चोदितः आहूतः यः कश्चनान्यः अनाहतमुपेक्षारूपं चण्डालं याजयतीति निन्दारूपं वा, यद्वाक्यं ब्रूयात् तेनोक्तं तत्सर्व मखिलेन ममाख्येयम् ॥ ८ ॥ तस्येति द्वौ । ब्रह्मवादिनः शिष्याः । ब्रह्मवादिनां वचनमित्यन्वयः ॥ ९ ॥ १० ॥ उक्तवाक्यमिति ॥ १-३ ॥ गुरुशापकृतं गुरुशापेन कृतम् ॥ ४ ॥ हस्तप्राप्यम् अनायासलभ्यम् ॥ ५७ ॥ यदन्य इति । मद्वाक्यबलेन चोदितः आहृतः अन्योपि यः कश्चन मद्वचनमनादृतम् आहतमादरः तद्रहितम् अखिलेन सर्वेणाप्युक्तम् । तत्सर्वमाख्येयम् ॥ ८-१० ॥
For Private And Personal Use Only
टी.बा. कां. स० ५९
॥ १६०॥
Page #403
--------------------------------------------------------------------------
________________
Shri Mahave Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
। यदाह
तस्य सुषमतद्वचनने या क्रोधस
यदनादखचनं मुनीनां तदपि वक्तव्यमित्युक्तत्वात्तदपि वदन्ति-श्रुत्वेत्यादिषट् । सर्वदेशेषु स्थिता इति शेषः । महोदयमिति तदाख्यम् ऋषि मित्यर्थः । वासिष्ठशतं च वर्जयित्वति दृष्टव्यम् ॥ ११॥ वासिष्ठं यदाइत्यत्र महोदयश्चेत्यपि बोद्धयम् । उपसंहारे तथा दर्शनात् ॥ १२॥ क्षत्रियो । याजको यस्येति । विप्रस्यैव याजनाधिकारात् चण्डालस्य याज्यत्वानधिकारात् तस्य सदसि देवता- काय इविभोक्तारः । लुट् । ऋपयश्च कथ।
श्रुत्वा ते वचनं सर्वे समायान्ति द्विजातयः । सर्वदेशेषु चागच्छन् वर्जयित्वा महोदयम् ॥ ११॥ वासिष्टं तच्छतं सर्व क्रोधपर्याकुलाक्षरम् । यदाह वचनं सर्व शृणु त्वं मुनिपुङ्गव ॥ १२॥ क्षत्रियो याजको यस्य चण्डालस्य विशेषतः। कथं सदसि भोक्तारो हविस्तस्य सुरर्षयः ॥ ३॥ ब्राह्मणा वा महात्मानो मुक्त्वा चण्डालभोजनम् । कथं स्वर्ग गमिष्यन्ति विश्वामित्रेण पालिताः॥१४॥ एतद्वचननैर्यमूचुःसंरक्तलोचनाः। वासिष्ठा मुनिशार्दूल सर्वे ते समहोदयाः॥ १५॥ तेषां तद्वचनं श्रुत्वा सर्वषां मुनिपुङ्गवः । क्रोधसंरक्तनयनः सरोषमिदमब्रवीत् ॥ १६॥ ये दूषयन्त्यदुष्ट मा तप उग्रं समास्थितम् । भस्मीभूता दुरात्मानो भविष्यन्ति न संशयः ॥ १७ ॥
अद्य ते कालपाशेन नीता वैवस्वतक्षयम् । सप्तजातिशतान्येव मृतपाः सन्तु सर्वशः॥ १८॥ Mमिष्टशिष्टभोक्तार इतिभावः ॥ १३ ॥ पालिता इति क्षेपोक्तिः । अयाज्ययाजयितारः ऋपयः कथं स्वर्ग गमिष्यन्तीतिभावः ॥१४-१६॥ य इति ।
तेषां तेजोविशेषेण प्रत्यवायो न विद्यते' इति न्यायेन चण्डालयाजनमपि जीर्यतीत्यविज्ञाय ये दूषयन्ति ते भस्मीभूता भविष्यन्तीत्यर्थः ॥ १७॥ अयेत्यादिपञ्च । क्षयं गृहम् । सप्तजातिशतानि सप्तजन्मशतानि । मृतपाः शवभक्षकाः । मुष्टिकाः हीनजातिविशेषाः। विकृताः विकृतवचन । श्रुत्वेति । सर्वेषु देशेषु स्थिता इति शेषः । द्विजातयः महोदयं महोदयाख्यं मुनि वर्जयित्वा आयान्ति आगच्छन्ति, आगच्छन् । केचनेति शेषः ॥ ११ ॥ १२॥ क्षत्रियो याजक इति । विपस्यैव याजनाधिकारत्वात, चण्डालस्य विशेषत इति तस्य तवानधिकारात् । कथामिति । सुरर्पयो भोक्तार इति सुराणां देवतात्वेन भोकृत्वम्, ऋषीणामृत्विकत्वेन इष्टशिष्टविभागतया भोत्कृत्वम् । विश्वामित्रेण पालिता इत्याक्षेपोक्तिः । लोकशास्त्रनिन्दितं न कर्तव्यमिति भावः ॥ १३ ॥ १४ ॥ समहोदयाः-महोदयमुनिसहिताः ॥ १५-१७ ॥ अद्य त इति । सप्तजातिशतानि सतजन्मशतानि । मृतपाः-शवांसभक्षकाः शवदाहका वा, मुष्टिकानाम हीन|
याःवामिण लस्यमा
For Private And Personal Use Only
Page #404
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
घा.रा.भ.
॥१६॥
व्यापारादयः । विरूपाः विकृतवेषाः । अदृष्यम् उक्तन्यायेनेतिभावः । महोदयश्चेत्यनेन पूर्व शप्ता वसिष्टपुत्रा एवेति गम्यते ॥१८-२०॥ टी.बा.क. प्राणातिपातः बलात्प्राणनाशनम् । निरनुक्रोशतां निघृणताम् । वर्तयिष्यति प्राप्स्यति । नन्ग्रतपस्विलेपि अत्रियस्य चण्डालयाजनं सर्वथाम.६० अन्याय्यमेवेति कथं यथार्थवादिषु शापप्रवृत्तिरितिचेत्, अत्रोत्तरम्-वसिष्ठवैरनिर्यातनकामस्य विश्वामित्रस्य तपःफलमिदमिति ॥ २१ ॥ २२ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमनीराख्याने वालकाण्डव्याख्याने एकोनषष्टितमः सर्गः ॥५९ ॥ श्वमांसनियताहारा मुष्टिका नाम निघृणाः । विकृताश्च विरूपाश्च लोकाननुचरन्त्विमान् ॥ १९ ॥ महोदयश्च दुर्बुद्धिामदूप्यं ह्यदूषयत् । दूषितः सर्वलोकेषु निषादत्वं गमिष्यति ॥२०॥ प्राणातिपातनिरतो निरनुक्रोशतां गतः । दीर्घकालं मम क्रोधादुर्गतिं वर्तयिष्यति ॥२१॥ एतावदुक्का वचनं विश्वामित्रो महातपाः। विरराम महातेजा ऋषिमध्ये महामुनिः ॥ २२ ॥ इत्या. श्रीरामायणे बालकाण्डे एकोनषष्टितमः सर्गः ॥ ५९॥ तपोबलहतान कृत्वा वासिष्ठान समहोदयान । ऋपिमध्ये महातेजा विश्वामित्रोऽभ्यभाषत ॥१॥ अयमिक्ष्वाकु दायादस्त्रिशङ्कुरिति विश्रुतः । धर्मिष्ठश्च वदान्यश्च मां चैव शरणं गतः। तेनानेन शरीरेण देवलोकजिगीषया॥२॥
यथाऽयं स्वशरीरेण स्वर्गलोकं गमिष्यति । तथा प्रवर्त्यतां यज्ञो भवद्भिश्च मया सह ॥३॥ अथ सशरीरस्य विशङ्कोः स्वर्गप्रापणं पष्टितमे -तप इत्यादि ॥३॥ अपमिति साईः।दायमत्तीति दायादः, पुत्रपौत्रादिः । पचाद्यन् । वंश इति यावत् । तेन पूर्व क्षत्रियरूपेण । अनेन इदानी चण्डालरूपेण शरीरेण । देवलोकजिगीषया स्वर्ग स्ववशीकर्तुमिच्छया। मां शरणं गतः॥२॥ यथेति पञ्च ॥३॥ जातिविशेषाः। विकृताः विकृतवचनव्यापारादपः । विरूपाः विकृताकाराः ॥१८॥ १९ ॥ महोदय इत्यादि। प्राणातिपातनिरतः प्राणानामतिपातो विनाशः तत्र निरतः । निरनक्रोशत्वं निष्कपत्यं वर्तयिष्यति प्राप्स्यति ॥ २०-२२ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायाम एकोनषष्टितमः सर्गः ॥ ५ ॥ तपोबलहतानिति । वासिष्ठान वसिष्ठपुवान ॥१॥ अयमिनि । यतः इक्ष्वाकुदायादः इक्ष्वाकुवंश्यः धर्मिष्ठो बदान्यश्च अतो
| ॥१६॥
For Private And Personal Use Only
Page #405
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsun Gyanmandir
शत्रुः अन्योन्यमितिशेषः ॥ ४॥ सम्यकार्यमित्यन्वयः ॥५॥६॥ समधितिष्ठत स्वस्वार्विज्यमितिशेषः ॥ ७॥ एवमिति । तास्ताः क्रियाः | स्वस्वाविन्यकर्माणि । याजकः अध्वर्युः। मुवमुद्यम्येति वक्ष्यमाणत्वात् ॥ ८॥ ऋत्विज इति । मन्त्रवदिति क्रियाविशेषणम् । यथाकल्पं कल्पसूत्र ।। विश्वामित्रवचः श्रुत्वा सर्व एव महर्षयः। ऊचुः समेत्य सहिता धर्मज्ञा धर्मसंहितम् ॥ ४॥ अयं कुशिकदायादो मुनिः परमकोपनः । यदाह वचनं सम्यगेतत्कार्य न संशयः ॥५॥ अग्निकल्पो हि भगवान् शापं दास्यति रोषितः। तस्मात्प्रवर्त्यतां यज्ञः सशरीरो यथा दिवम् ॥६॥ गच्छेदिक्ष्वाकुदायादो विश्वामित्रस्य तेजसा । तथा प्रवर्त्यतां यज्ञः सर्वे समधितिष्ठत ॥ ७॥ एवमुक्त्वा महर्षयः चक्रस्तास्ताः क्रियास्तदा । याजकश्च महातेजा विश्वामित्रोऽभवत् कतौ ॥८॥ऋत्विजश्चानुपूष्यण मन्त्रवन्मन्त्रकोविदाः । चक्रुः सर्वाणि कर्माणि यथाकल्पं यथाविधि ॥९॥ ततः कालेन महता विश्वामित्रो महातपाः। चकारावाहनं तत्र भागार्थ सर्वदेवताः ॥ १० ॥ नाभ्यागमस्तदाता भागार्थ सर्वदेवताः ॥ ११॥ ततः क्रोधसमाविष्टो विश्वामित्रो महामुनिः। सुवमुद्यम्य सक्रोधस्त्रिशमिदमब्रवीत् ॥ १२॥ पश्य मे तपसो वीर्य स्वार्जितस्य नरेश्वर । एष त्वां सशरीरेण नयामि स्वर्गमोजसा । दुप्पापं स्वशरीरेण दिवं गच्छ नराधिप ॥ १३॥ स्वार्जितं किञ्चिदप्यस्ति मया हि तपसः फलम् ।राजन् स्वतेजसा तस्य सशरीरो दिवं बज ॥ १४॥ मनतिक्रम्य । यथाविधि यथाशास्त्रम् ॥ ९॥ तत इति । महता कालेन द्विखिमन्त्रावृत्त्या सर्वदवताः प्रतीतिशेषः ॥ १०॥ नेत्यर्द्धम् । नाभ्यागमन् । अनधिकारिणा अन्यायेन च कृतमकृतमिति न्यायादितिभावः ॥ ११ ॥ तत इति । युवोधमनं कोपजचेष्टाविशेषः ॥ १२ ॥ पश्येति सार्दः । त्वदा भिमतयागस्वास्तामितिभावः । एप इत्यव्यवधान । ओजसा तपोवीर्येण । दुप्पापम् , अन्पैरितिशेषः ॥ १३ । स्वेति। स्वार्जितं सुदार्जितम् ।। यागाधिकारीति भावः ॥ २-६ ॥ समधितिष्ठत प्रारभध्वम् ॥ ७ ॥ एवमुक्त्वत्यादि । याजकः अध्वर्युः। यथाकल्पं मुख्यकल्पानुसारेण । यथाविधि यथा Mशाखम् ॥ ८॥९॥ तत इति । तत्र कर्मणि भागार्थ सर्वदेवताः प्रतीति शेषः ॥ १०-१२॥ पश्य मे नपसो वीर्य यागस्तिष्ठत्विति भावः ॥ १३ ॥ तपसः
For Private And Personal Use Only
Page #406
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
वा.रा.. स्वतेजसा स्वासाधारणप्रभावन ।। १० । उक्तति । मुनीनां पश्यतां भुनिषु पश्यत्सु सत्सु ॥ १५॥ देवेति चत्वारः॥१६॥ स्वर्गकृतालयः स्वर्गाला .बा. ॥१६२॥Nयाईः ॥ १७॥ १८॥ आहारयत् अकरोत् ॥ १९॥ऋपीति । मुजन् अभादितिशेषः । अमृजदित्यर्थः ॥२० ॥ नक्षत्रेति । मुनिमध्ये स्थित एवम..
दक्षिणां दिशमास्थाय तामधिकरणं कृत्वा । नक्षत्रमालां सप्तविंशतिनक्षत्रमालाम् । यथोत्तरतो ध्रुवोऽचलस्तिष्ठति, एवं त्रिशस्तिष्ठतु, तं परितो यथा ।।
उक्तवाक्ये मुनौ तस्मिन् सशरीरो नरेश्वरः । दिवं जगाम काकुत्स्थ मुनीनां पश्यतां तदा ॥ १५ ॥ देव लोकगतं दृष्ट्वा त्रिशङ्कु पाकशासनः । सह सर्वः सुरगणैरिदं वचनमब्रवीत् ॥ १६॥ त्रिशङ्को गच्छ भूयस्त्वं नासि स्वर्गकृतालयः। गुरुशापहतो मूढ पत भूमिमवाक्छिराः ॥ १७॥ एवमुक्तो महेन्द्रेण त्रिशङ्करपतत्पुनः। विक्रोशमानस्राहीति विश्वामित्रं तपोधनम् ॥ १८॥ तच्छ्रुत्वा वचनं तस्य क्रोशमानस्य कौशिकः। क्रोधमाहारय त्तीवं तिष्ठतिष्टेति चाब्रवीत् ॥ ३९॥ ऋषिमध्ये स तेजस्वी प्रजापतिरिवापरः । सृजन दक्षिणमार्गस्थान सप्तर्षी नपरान् पुनः ॥ २० ॥ नक्षत्रमालामपरामसृजत् क्रोधमूच्छितः । दक्षिणां दिशमास्थाय मुनिमध्ये महा यशाः॥२॥ सृष्ट्वा नक्षत्रवंशं च क्रोधेन कलुषीकृतः। अन्यमिन्द्रं करिष्यामि लोको वा स्यादनिन्द्रकः । देवता न्यपि स क्रोधात् स्रष्टुं समुपचक्रमे ॥ २२॥ सप्तर्षिण्डलं तद्वद्यापि भवतु, तत्र यथा नक्षत्राणि नवापीत्यर्थः॥ २१ ॥ सृष्ट्वेति सार्द्धः । नक्षत्रवंशं क्षुद्रनक्षत्रगणम् । द्वितीयान्ति इति सङ्कल्प्येत्यु। पस्कार्यम् । अन्यमिन्दं करिष्यामि विद्यमानलोकस्यान्येन्द्र करिष्यामि । अनिन्द्रको लोको वा स्यात् । इन्द्ररहितं लोकान्तरं वा करिष्यामीत्यर्थः । अतएवाहुराचार्याः-"अन्रोकं भुवनमन्यदनिन्द्रकं वा कर्तु क्षमे कविरभूदयमन्ववाये" इति । अस्मिन्नथें इन्द्रं नाशयिष्यामीत्यर्थः । स्यात् सोऽनु चितः, मृष्टयन्तरोपक्रमविरोपात । देवतान्यपि स क्रोधात्त्रष्टुं समुपचक्रमे इत्यनन्तरविरोधाच्च । अतएवायमों भवितुमर्हति-मया मृज्यमानस्य १६२॥ फलम-मुक्तम् ॥ १५-१६ ॥ नासि ग्वर्गकृतालपः वर्गालयाहों नासीत्यर्थः ।। १७-१९॥ सजन दक्षिणमागस्यानिति । यत्र विशस्तिष्ठति तत्र स्वर्गान्तर वक्ष्यामाति तात्पर्यादिति भावः ॥ २० ॥ २१॥ नक्षत्रवंशं नक्षत्रचक्रम् । लोको वा स्यादनिन्द्रक इति । इति प्रज्ञायेति शेषः । इन्द्रश्चेन्मत्सङ्कल्पविघ्नकरः
For Private And Personal Use Only
Page #407
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
स्वर्गस्यान्यमिन्द्रं करिष्यामि, अथवा मया सृज्यस्स्वर्गलोकोऽनिन्द्रको वास्तु । तत्र त्रिशङ्करेवेन्द्रो भवतु, तत्परिवारान् सृजेयमिति तादृशदेवान् स्रष्टु मुपचक्रम इत्यर्थः ॥ २२ ॥ तनि० - अन्यमिन्द्रं करिष्यामि विद्यमानभुवनस्येन्द्रान्तरं करिष्यामि । लोको वा स्यात्सेन्द्रं लोकान्तरं वा स्यादित्यर्थः । अनिन्द्रकः स्यात् विद्यमानं भुवनं इन्द्ररहितमनायकं वा स्यादित्यर्थः । इदं च "अन्येन्त्रकं भुवनमन्यदनिन्द्रकं वा कर्तुं क्षमे कविरभूदयमन्ववाये" इति वेदान्ताचार्योक्तिस्वारस्यायुक्तम्॥२२॥ तत इति । परमसम्भ्रान्ताः स्वप्रतिसृष्टेरतिदुःसहत्वादिति भावः । सानुनयं ससान्त्वम् ॥ २३ ॥ अनुनयमेवाह - अयमित्यादि । नार्हति ततः परमसम्भ्रान्ताः सर्षिसङ्घाः सुरासुराः । विश्वामित्रं महात्मानमूचुः सानुनयं वचः ॥ २३ ॥ अयं राजा महा भाग गुरुशापपरिक्षतः । सशरीरो दिवं यातुं नार्हत्येव तपोधन ॥ २४ ॥ तेषां तद्वचनं श्रुत्वा देवानां मुनिपुङ्गवः । अब्रवीत् सुमहद्वाक्यं कौशिकः सर्वदेवताः ॥ २५ ॥ सशरीरस्य भद्रं वस्त्रिशङ्कारस्य भूपतेः । आरोहणं प्रति ज्ञाय नानृतं कर्तुमुत्सहे ॥ २६ ॥ स्वर्गेऽस्तु सशरीरस्य त्रिशङ्कोरस्य शाश्वतः । नक्षत्राणि च सर्वाणि मामकान ध्रुवाण्यथ ॥ २७॥ यावल्लोका धरिष्यन्ति तिष्ठन्त्वेतानि सर्वशः । मत्कृतानि सुराः सर्वे तदनुज्ञातुमर्हथ ॥ २८ ॥ एवमुक्ताः सुराः सर्वे प्रत्यूचुर्मुनिपुङ्गवम् ॥ २९ ॥ भवतु भद्रं ते तिष्ठन्त्वेतानि सर्वशः । गगने तान्यनेकानि वैश्वानरपथाद्वहिः ॥ ३०॥
ઢ
Acharya Shri Kailassagarsuri Gyanmandir
अदुष्टत्रैवर्णिकलभ्यत्वात्स्वर्गस्येतिभावः ॥ २४ ॥ तेषामिति चत्वारः ॥ २५ ॥ भद्रं व इति प्रतिसान्त्वम् ॥ २६ ॥ स्वर्गेऽस्तु अयं त्रिशङ्कुस्थितिदेश एवेतिशेषः । मत्कृतानि मत्सृष्टानि । अतएव मामकानि लोकाः भूरादयः यावद्धरिष्यन्ति स्थास्यन्ति । सर्वशः सर्वप्रकारेण ध्रुवाणि भवन्तु । प्रार्थ नायां लोट् । तत् पूर्वोक्तम् । अनुज्ञातुमङ्गीकर्तुम् ॥२७॥२८॥ एवमुक्ता इत्यादिसार्द्धाः पञ्च । सर्वशः सर्वाणि । वैश्वानरपथात् वैश्वानरः ज्योतिः तत्पथात् तमपि मत्तपः सामर्थ्यात्स्वर्गभ्रष्टं करोमीति भावः । देवतानि देवगणान् ॥ २२ ॥ तत इत्यादि । ततः इन्द्रादिसर्गोपक्रमात् । स्वर्गोऽस्त्विति सशरीरस्यास्यै वेत्यन्वयः ॥ २३-२६ ॥ मामकानि मया सृष्टानि सर्वशः सर्वप्रकारेण । धरिष्यन्ति स्थास्यन्ति । अनुज्ञातुम् अङ्गीकर्तुम् ॥ २७ ॥ २८ ॥ एवमित्यादि । वैश्वानरपथादुत्तरायणमार्गाद्वहिः नक्षत्राणि त्वया निर्मितानीत्यर्थः ॥ २९ ॥ ३० ॥
For Private And Personal Use Only
Page #408
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भ. ॥१६३॥
प्रसिद्धानादिज्योतिश्चकमार्गात । तेषु त्वत्सप्टेषु । जाज्वलन् अतिशयेन प्रकाशमानः । अवाक्छिराः गुर्वपचारफलप्रकटनायाधोमुखः । अमरपाटी.वा.को सन्निभः तेजसा अमरतुल्यः। तिष्टतु ध्रुव इवेति भावः । अनुयास्यन्ति स्वर्गनक्षत्राणि ध्रुवमिवेति भावः । स्वर्गलोकगतं यथा स्वर्गलोकगतमिव कृतार्थ ।
स०६१ मित्यन्वयः॥२९-३२॥ वाढमित्यङ्गीकारद्योतकं वचनम् ॥३३॥ यज्ञस्यान्त इत्यनेन विश्वामित्रेण यजमानप्रतिनिधि कृत्वा यज्ञः समापितः । देव र्भागश्च गृहीत इति गम्यते ॥ ३४॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमनीराख्याने बालकाण्डव्याख्याने षष्टितमः सर्गः ॥६॥ नक्षत्राणि मुनिश्रेष्ट तेषु ज्योतिप्षु जाज्वलन् । अवाक्छिरास्त्रिशङ्कश्च तिष्ठत्वमरसन्निभः॥ ३१ ॥ अनुयास्यन्ति चैतानि ज्योतींषि नृपसत्तमम् । कृतार्थ कीर्तिमन्तञ्च स्वर्गलोकगतं तथा ॥ ३२ ॥ विश्वामित्रस्तु धर्मात्मा सर्व देवैरभिष्टतः। ऋषिभिश्च महातेजा बाढमित्याह देवताः ॥ ३३ ॥ ततो देवा महात्मानो मुनयश्च तपोधनाः। जग्मुर्यथागतं सर्वे यज्ञस्यान्ते नरोत्तम ॥३४॥ इत्या श्रीरामा० वा. आ. बालकाण्डे षष्टितमः सर्गः ॥६०॥ | विश्वामित्रो महात्माथ प्रस्थितान् प्रेक्ष्य तानृषीन् । अब्रवीन्नरशार्दूलस्सर्वास्तान वनवासिनः॥१॥ महान् विघ्नः प्रवृत्तोऽयं दक्षिणामास्थितो दिशम् । दिशमन्यां प्रपत्स्यामस्तत्र तप्स्यामहे तपः ॥२॥ पश्चिमायां विशालायां
पुष्करेषु महात्मनः । सुखं तपश्चरिष्यामा वरं तद्धि तपोवनम् ॥३॥ अथ शरणागतशुनःशेपरक्षणोचितशक्तिं वक्तुं तपोऽन्तरमाहेकषष्टितमे विश्वामित्र इत्यादि । तान् स्वाज्ञया समागतान् । वनवासिनः स्वतपोदन वासिनः॥ १॥ महानिति । योऽहं दक्षिणां दिशमास्थितः तस्य मे महान विघ्नः प्रवृत्तइत्यर्थः॥२॥ पश्चिमायामिति। विशालायां विशालतपोवन । ज्योतिषु प्राचीनेषु । अमरसन्निभा-तेजसा अमरतुल्य इत्यर्थः ॥ ३१॥ नृपसत्तममनुयास्यन्ति-अनुसरन्तु, स्वर्गलोकगतं यथा-स्वर्गलोकगतमिव कृतार्थ स्थित
Kal१६॥ मितिशेषः ॥ ३२-३४ ॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां षष्टितमः सर्गः ॥६०॥ विश्वामित्र इत्यादि। तार स्वाज्ञया यज्ञार्थमागतान् ऋषीन् प्रस्थितान् प्रेक्ष्यस्वतपोवनस्थानब्रवीदिति तच्छब्दद्वयस्य निर्वाहः ॥१॥ महानिति । महान विघ्नः प्रवृत्तः ॥२॥ विशालायाम्
For Private And Personal Use Only
Page #409
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
• वत्यां पश्चिमायां दिशि वर्तमानेषु पुष्करेषु पुष्करतीर्थेषु तत्तीरेष्वित्यर्थः । महात्मनः हे महात्मानः ॥ ३ ॥ एवमित्यादि ॥ ४ ॥ ५ ॥ विप्रः पुरो हित इति यावत् ॥ ६ ॥ पशुरिति । दुर्नयात् अनवधानादित्यर्थः । हृतः केनापीति शेषः । प्रणष्टः अदृष्टः । " णश अदर्शने " इतिधातोर्निष्टा । || दोषाः पशुनाशादयः ॥ ७ ॥ प्रायश्चित्तमिति । प्रायश्चित्तम् एतत् पशुनाशनिमित्तकम् । नरं वा आनयस्व, गोभिः क्रीत्वा पशुप्रतिनिधित्वेनेति शेषः ।
एवमुक्ता महातेजाः पुष्करेषु महामुनिः । तप उग्रं दुराधर्षं तेपे मूलफलाशनः ॥ ४ ॥ एतस्मिन्नेव काले तु अयो ध्याधिपतिर्नृपः । अम्बरीष इति ख्यातो यष्टुं समुपचक्रमे ॥ ५ ॥ तस्य वै यजमानस्य पशुमिन्द्रो जहार ह । प्रणष्टे तु पशौ विप्रो राजानमिदमब्रवीत् ॥ ६ ॥ पशुरद्य हृतो राजन् प्रणष्टस्तव दुर्नयात् । अरक्षितारं राजानं घ्नन्ति दोषा नरेश्वर ॥ ७ ॥ प्रायश्चित्तं महद्धयेतन्नरं वा पुरुषर्षभ । आनयस्व पशुं शीघ्रं यावत् कर्म प्रवर्तते ॥ ८ ॥ उपाध्याय `वचः श्रुत्वा स राजा पुरुषर्षभ (भः) । अन्वियेष महाबुद्धिः पशुं गोभिः सहस्रशः ॥ ९ ॥ देशान् जनपदांस्तांस्तान नग राणि वनानि च । आश्रमाणि च पुण्यानि मार्गमाणो महीपतिः ॥ १० ॥ स पुत्रसहितं तात सभार्यं रघुनन्दन । भृगुतुन्दे समासीनमृचीकं संददर्श ह ॥ ११ ॥
Acharya Shri Kalassagarsuri Gyanmandir
यावत्प्रवर्तते प्रवर्तिष्यते । “यावत्पुरानिपातयोः -” इति लट् । तावत् ततः पूर्वमेव । अश्वमेधे पशुविसर्जनानन्तरं कर्मकालस्य व्यवहितत्वादिति भावः । वाकारेण पशुं वान्विष्यानयस्वेति लभ्यते ॥ ८ ॥ उपाध्यायेति । सहस्रशः सहस्रसङ्घयाभिः । मूल्यभूताभिरितिशेषः ॥ ९ ॥ देशानित्यादि । देशानिति जनपदादिसर्वविशेषणम् ॥ १० ॥ स इति छेदः । भृगुतुन्दे भृगोर्गिरितटस्य तुन्दे अभ्यन्तरे, भृग्वाख्यऋषिवासस्थानप्रदेशे वा ॥ ११ ॥
असम्बाधायामितियावत् । पुष्करेषु तीर्थेषु । महात्मनः हे महात्मानः ! ॥ ३५ ॥ तस्येति । विप्रः पुरोहितः ॥ ६ ॥ पशुरिति । हृतः अपहृतः, तब दुर्नयात त्वत्प्रमादात ॥ ७ ॥ प्रायश्चित्तमिति । एतत्पशुनाशनिमित्तं प्रायश्चित्तं महदुदुष्करम्, प्रक्रान्तं कर्म यावत्प्रवर्तते प्रवर्त्तिष्यते तावत्ततः पूर्वमेव नष्टं वा पशु मन्विष्यानय, तत्प्रतिनिधित्वेन क्रीत्वा नरं वा पशुमानयेत्यर्थः ॥ ८ ॥ गोभिर्मूल्यभूताभिः ॥९॥ १० ॥ भृगुतुङ्गे भृगुतुङ्गाख्ये पर्वते (भृगु तुङ्ग इति पाठः) ॥ ११ ॥
For Private And Personal Use Only
Page #410
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
बा.रा.भू.
॥१६॥
स०६१
तमिति, साई एकान्वयः। तं मुनिम् । इदं वक्ष्यमाणं वच उवाच । (ब्रवीति) ब्रुवतिर्दिकर्मकः॥१२॥ गवामिति । पशोः अर्थे प्रयोजनाय, पशुप्रतिनिध्यर्थ मित्यर्थः । यदि विक्रीणीषे विक्रीणीथाः । तदा कृतकृत्योऽस्मि कृतार्थः स्याम् ॥१३॥ सर्व इति । परिमृताः सञ्चरिताः। याज्ञीयं यज्ञाय हितम् । “तस्मै |
तमुवाच महातेजाः प्रणम्याभिप्रसाद्य च ।ब्रह्मर्षि तपसा दीप्तं राजर्षिरमितप्रभः। दृष्ट्वा सर्वत्र कुशलमृचीकं तमिदं वचः॥ १२ ॥ गवां शतसहस्रेण विक्रीणीषे सुतं यदि । पशोरर्थे महाभाग कृतकृत्योऽस्मि भार्गव ॥ १३॥ सर्वे परिसृता देशा याज्ञीयं न लभे पशुम् । दातुमर्हसि मूल्येन सुतमेकमितो मम॥१४॥ एवमुक्तो महातेजा ऋचीक स्त्वब्रवीद्वचः । नाहं ज्येष्ठं नरश्रेष्ठ विक्रीणीयां कथंचन ॥ १५॥ ऋचीकस्य वचः श्रुत्वा तेषां माता महात्मनाम् । उवाच नरशार्दूलमम्बरीषं तपस्विनी ॥१६॥ अविक्रेयं सुतं ज्यष्टं भगवानाह भार्गवः । ममापि दयितं विद्धि कनिष्ठं शुनकं नृप। तस्मात्कनीयसं पुत्रं न दास्ये तव पार्थिव ॥१७॥ प्रायेण हि नरश्रेष्ठ ज्येष्ठाः पितृषु वल्लभाः ।मातृणां च कनीयांसस्तस्माद्रक्षे कनीयसम् ॥ १८॥ उक्तवाक्ये मुनौ तस्मिन मुनिपन्यां तथैव च । शुनःशेपः स्वयं राम मध्यमो वाक्यमब्रवीत् ॥ १९॥ पिता ज्येष्ठमविक्रेयं माता चाह कनीयसम् । विक्रीतं मध्यमं मन्ये राजन पुत्र नयस्व माम्॥२०॥ गवां शतसहस्रेण शुनःशेपं नरेश्वरः । गृहीत्वा परमप्रीतो जगाम रघुनन्दन ॥२१॥ अम्बरीषस्तु
राजर्षी रथमारोप्य सत्वरः।शुनःशेपं महातेजाजगामाशुमहायशाः॥२२॥इत्यार्षे बालकाण्डे एकषष्टितमःसर्गः॥६॥ हितम्" इति छः । वृद्धिरापी । इतः एतेषु सुतेषु । सार्वविभक्तिकस्तसिः॥१४॥ एवमिति । कथंचन बहुमूल्येनापि । इतरयोरप्रतिषेधादनुमतिर्गम्यते । “अप्रतिषिद्धमनुमतं भवति" इति न्यायात् । शास्त्रेणापत्यदानविक्रययोनिषेपि मूलावसाने धर्मायापत्यदानवद्यज्ञायापत्यविक्रयो न दोषायेति | भावः ॥१५॥१६॥ कनीयसमित्यकरान्तत्वमार्षम् ॥१७-२२॥ इति श्रीगो श्रीरामा० मणिमञ्जीराख्याने बालकाण्डव्या० एकपष्टितमः सर्गः॥६॥ इदं वक्ष्यमाणं वचः अबवीदिति शेषः ॥ १२ ॥ यदि विक्रीणीषे विक्रीणीयाः तहिं कृतकृत्योऽस्मीति कृतार्थः स्यामित्यर्थः ॥ १३ ॥ सर्व इति । इतः एतेषु सुतेषु मध्ये एकं सुतम् ॥ १४ ॥ नाहमिति । ज्येष्ठं कथश्चन महतापि मूल्येन न विक्रीणीयाम्, अनेनेतरयोरप्रतिषेधादनुमतिर्गम्पते । अप्रतिषिद्धमनुमतं भवति इति न्यायात् ॥ १५-२२ ॥ इति श्रीमहेश्वरतीर्थविरचितायां तत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायो एकषष्ठितमः सर्गः॥ ६१॥
॥१६॥
For Private And Personal Use Only
Page #411
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
अथ शुनःशेपस्य शरणागतिरुच्यते द्विषष्टितमे—–शुनःशेपमित्यादि ॥ १|| तस्य विश्रममाणस्य तस्मिन्विश्राम्यति सति । आगम्येत्यत्र "वा ल्यपि" इत्यनु नासिकलोपाभावः पक्षे । मातुलं "ऋचीकाय कौशिकी प्रतिपादिता" इत्युक्तत्वात् ॥२॥ तृष्णया पिपासया, प्राणपरित्राणलोभेन वा । श्रमेण अध्यश्रमेण । शुनःशेषं नरश्रेष्ठ गृहीत्वा तु महायशाः । व्यश्राम्यत् पुष्करे राजा मध्याह्ने रघुनन्दन ॥ १ ॥ तस्य विश्रममाणस्य शुनःशेपो महायशाः । पुष्करक्षेत्रमागम्य विश्वामित्रं ददर्श ह । तप्यन्तमृषिभिः सार्द्धं मातुलं परमातुरः ॥ २ ॥ विवर्णवदनो दीनस्तृष्णया च श्रमेण च । पपाताङ्के मुनेराशु वाक्यं चेदमुवाच ह ॥ ३ ॥ न मेऽस्ति माता न पिता ज्ञातयो बान्धवाः कुतः । त्रातुमर्हसि मां सौम्य धर्मेण मुनिपुङ्गव ॥ ४ ॥ त्राता त्वं हि मुनिश्रेष्ठ सर्वेषां त्वं हि भावनः ॥ ५ ॥ राजा च कृतकार्यः स्यादहं दीर्घायुरव्ययः । स्वर्गलोकमुपाश्नीयां तपस्तप्त्वा ह्यनुत्तमम् ॥ ६ ॥ त्वं मे नाथो ह्यनाथस्य भव भव्येन चेतसा । पितेव पुत्रं धर्मात्मंस्त्रातुमर्हसि किल्बिषात् ॥ ७ ॥ तस्य तद्वचनं श्रुत्वा विश्वामित्रो महातपाः । सान्त्वयित्वा बहुविधं पुत्रानिदमुवाच ह ॥ ८ ॥ यत्कृते पितरः पुत्रान् जनयन्ति शुभा र्थिनः । परलोकहितार्थाय तस्य कालोऽयमागतः ॥ ९ ॥
|| मातुलत्वादङ्कपतनम् ॥ ३ ॥ नेति । नास्ति अरक्षकत्वादसत्प्राया इत्यर्थः । धर्मेण धर्मरूपप्रयोजनोद्देशेन ॥ ४ ॥ त्रातेत्यर्द्धम् | भावनः हितप्रापकः ॥ ६ ॥ राजेति । यथा च राजा कृतकार्यः स्यात् अहं च अव्ययः अविनाशः दीर्घायुः अनुत्तमं तपस्तत्वा स्वर्गलोकमुपाश्रीयां तथा कुरुष्वेति शेषः ॥ ६ ॥ त्वमिति । भव्येन शुभेन । किल्बिषात् तन्मूलकविपत्तेरित्यर्थः ॥ ७ ॥ तस्येति स्पष्टम् ॥ ८ ॥ यदिति । यस्य प्रयोजनस्य कृते यत्प्रयोज नाय । तादर्थेऽव्ययम्। पुत्रान् जनयन्ति । मम युष्माकं च परलोकहितार्थाय धर्माय, तस्य वाक्यकरणस्य। अयं काल आगतः । " जीवतोर्वाक्यकर ॥१॥ तस्य विश्रममाणस्य विश्राम्यतः ॥ २ ॥ विवर्णेति । तृष्णया प्राणपरित्राणलोभेन । अङ्के समीपे ॥ ३॥४॥ त्रातेति । त्वं हि त्राता । भावनः हितप्रापकः ॥ ५ ॥ राजा चेति । राजा च यया कृतकार्यः स्यात्, अहं च दीर्घायुर्यथा स्यां तथा कुर्वित्यर्थः ॥ ६-८ ॥ यदिति । यत्कृते यस्य प्रयोजनस्य कृते प्रयोजनं च पितृवाक्य करणम् " जीवतोर्वाक्यकरणात् " इति स्मृतेः । मम युष्माकं च परलोकहितार्थाय परलोकहितोऽर्थः प्रयोजनं यस्य तस्मै धर्माय । तस्य वाक्यकरणस्य अयं
For Private And Personal Use Only
Page #412
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.koba
.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भ.
टी.बा.का.
णात्" इति स्मृतेः॥९॥ अयामिति । शरणं रक्षणम् । जीवितमात्रेण जीवनप्रदानमात्रेण ॥१०॥ स्वनियोगकरणार्थमुपश्लोकयति-सर्व इति । प्रयच्छतेति बहुवचनेन युष्मासु यः कश्चन भवत्विति मुच्यते ॥ ११॥ नाथवानिति । मया रक्षितो नाथवान् भवतु । कृतं स्यादिति शेषः ॥ १२॥ मुनेरिति । साभिमानं सगर्वम् । सलीलं सपरिहासम् ॥ १३॥ कथमिति । भोजने भोज्ये प्राप्ते तत्परित्यागेन श्वमांसभक्षणमिवाकार्यमित्यर्थः। द्वितीय
अयं मुनिसुतो बालो मत्तश्शरणमिच्छति । अस्य जीवितमात्रेण प्रियं कुरत पुत्रकाः॥१०॥ सर्वे सुकृतकर्माणः सर्वे धर्मपरायणाः। पशुभूता नरेन्द्रस्य तृप्तिमग्नेः प्रयच्छत ॥११॥ नाथवांश्च शुनःशेपो यज्ञश्चाविनितो भवेत् । देवतास्तर्पिताश्च स्युर्ममचापि कृतं वचः ॥ १२॥ मुनेस्तु वचनं श्रुत्वा मधुष्यन्दादयः सुताः। साभिमानं नरश्रेष्ट सलीलमिदमब्रुवन् ॥ १३॥ कथमात्मसुतान हित्वा त्रायसेऽन्यसुतं विभो । अकार्यमिव पश्यामः श्वमांसमिव भोजने ॥ १४ ॥ तेषां तद्वचनं श्रुत्वा पुत्राणां मुनिपुङ्गवः । क्रोधसंरक्तनयनो व्याहर्तुमुपचक्रमे ॥ १५ ॥ निस्साध्वसमिदं प्रोक्तं धर्मादपि विगर्हितम् । अतिक्रम्य तु मद्राक्यं दारुणं रोमहर्षणम् ॥ १६ ॥श्वमांसभोजिनः सर्वे वासिष्ठा इव जातिषु । पूर्ण वर्षसहस्रं तु टथिव्यामनुवत्स्यथ ॥ १७॥ कृत्वा शापसमायुक्तान पुत्रान मुनिवर
स्तथा। शुनःशेपमुवाचार्त कृत्वा रक्षां निरामयम् ॥ १८॥ [इदमाह मुनिश्रेष्ठो विश्वामित्रो महातपाः।] इवशब्दो वाक्यालङ्कारे ॥ १४ ॥ तेषामिति ॥ १५॥ निःसाध्वसं पितृप्रतिवचनभयरहितम् । धर्मात् जीवतोर्वाक्यकरणरूपधर्मात् । विगर्हितं भ्रष्टम् । इदमुभयं क्रियाविशेषणम् । दारुणं पितृभक्तिरहिततया परुपम् । अतएव रोमहर्षणं रोमाञ्चविकारकरम् ॥ १६ ॥ श्वमांसेत्यादि । अत्रादौ तस्मादित्युपस्कार्यम् । जातिषु मुष्टिकजातिषु ॥ १७॥ कृत्वेति । निरामयं निर्भयं यथा भवति तथा। रक्षा मन्त्रितभस्मधूल्यादिप्रक्षेपरूपाम् ॥१८॥ काल आगतः॥९॥ अयमिति। जीवितमात्रेण जीवनप्रदानमात्रेण ॥ १०-१२ ॥ मुनेरिति । साभिमानं सगर्वम् । सलील सावज्ञम् ॥ १३ ॥ कथमिति । श्वमांसमिव भोजने भोज्ये प्राप्ते तत्परित्यागेन श्वांसभक्षणमिव अकार्यमित्यर्थः ॥१४-१६ ॥ श्वांसेति । जातिषु मुष्टिकजातिषु ॥ १७ ॥ कृत्वेति । निरामयं त
॥१६॥
For Private And Personal Use Only
Page #413
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पवित्रेति । पाशैः दर्भरशनादिभिः। आसक्तः बद्धः । वैष्णवं विष्णुदेवताकम् “वैष्णवो वै देवतया यूपः" इतिश्रुतेः। वाग्भिः वक्ष्यमाणगाथाद्वय रूपाभिः । अग्नि प्रत्युदाहर स्तुहि, अग्न्यभिमुखोभृत्वा इन्द्रमिन्द्रानुजं च स्तुहीत्यर्थः ॥ १९॥ गाथे दर्शयति-इमे इति । गाथे इन्द्रोपेन्द्रविपये एका इन्द्रविषया, अन्या उपेन्द्रविषया । ततः गाथाभ्यां सिद्धि जीवितसिद्धिम् ॥२०॥ शुनःशेप इत्यादि ॥ २१ ॥ सदः यज्ञबाटमित्यर्थः ॥२२॥२३॥ सद
पवित्रपाशैरासक्तो रक्तमाल्यानुलेपनः । वैष्णवं यूपमासाद्य वाग्भिरग्निमुदाहरं ॥ १९॥ इमे तु गाथे । दिव्ये गायथा मुनिपुत्रक । अम्बरीषस्य यज्ञेऽस्मिंस्ततः सिद्धिमवाप्स्यसि ॥ २०॥ शुनःशेपो गृहीत्वा ते द्वे गाथे सुसमाहितः। त्वरया राजसिंहं तमम्बरीषमुवाच ह ॥२१॥राजसिंह महासत्त्व शीघ्रं गच्छावहे सदः। निवर्तयस्व राजेन्द्र दीक्षां च समुपाविश ॥ २२॥ तद्वाक्यमृषिपुत्रस्य श्रुत्वा हर्षसमुत्सुकः। जगाम नृपतिः शीघ्रं यज्ञवाटमत न्द्रितः॥ २३ ॥ सदस्यानुमते राजा पवित्रकृतलक्षणम् । पशुं रक्ताम्बरं कृत्वा यूपे तं समवन्धयत् ॥२४॥ स । बद्धो वाग्भिरग्र्याभिरभितुष्टाव वै सुरौ । इन्द्रमिन्द्रानुजं चैव यथावन्मुनिपुत्रकः ॥ २५ ॥ ततः प्रीतः सहस्राक्षो रहस्यस्तुतितर्पितः। दीर्घमायुस्तदा प्रादाच्छुनःशेपाय राघव ॥२६॥ स्यानुमते सदस्यानाम् उपद्रष्टप्रभृतीनाम् अनुमते अनुमतौ स्थितइतिशेषः। पवित्रैर्दभरज्जुभिः कृतलक्षणं कृतलाञ्छनम् । कृतपशुत्वज्ञापनमित्यर्थः ।।। पशुं कृत्वा उपाकरणादिसंस्कारसंस्कृतं कृत्वा ॥२४॥ सइति । इन्द्रं पशुभोक्तारम् । इन्द्रानुजं यूपदेवं तुष्टाव । इन्द्रानुजं पुरुषकारीकृत्य फलप्रदमिन्द्र स्तुतवानित्यर्थः ॥२५॥ तत इन्द्रस्यैव फलप्रदत्वमाह-तत इति । प्रीतः स्वस्तुत्या तुष्टः । रहस्यस्तुतितर्पितः स्वस्वामिभूतविष्णुरहस्यस्तुत्या भयरहितम् ॥ १८ ॥ पवित्रेति । पवित्रपार्शः दर्भरशनादिभिः । वैष्णवं विष्णुसम्बन्धिनं यूपं । यूपस्य वैष्णवत्वम्-"वैष्णवो वै देवतया यूपः" इति श्रुतिप्रसिद्धम् । वाग्भिः आग्नेयीभिः ऋग्भिः अग्निमुदाहर स्तुहि ॥ १९॥ इमे इति । गाये इन्द्रोपेन्द्रप्रकाशके । सिद्धिं जीवितसिद्धिम् ॥ २०-२३ ॥ सदसीति । सदास। यज्ञसदसि । पवित्रेदर्भरजुभिः । कृतलक्षणं कृतलाञ्छनम् । तं शुनश्शेफम् । पशुं पशुसंसस्कारसंस्कृतं कृत्वा समबन्धयत् समयोजयत् ॥२४॥ स बद्ध इति । अमितुष्टाव वै सुरावित्युपदेशसमये अग्निं वाग्मिरुदाहर इमे द्वे गाये गायथा इति मुनिनोक्तत्वात् । वाग्भिरग्निमभिष्य तदनन्तरगाथाद्वयगानेन इन्द्रोपेन्द्रावमि |
१ मुदाहर । इन्द्राविष्णू सुरश्रेष्मी स्तुाहे त्वं मुनिपुत्रक । इत्यधिकः पाठः ।
For Private And Personal Use Only
Page #414
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
जा.रा.भू. तोषितः ॥ २६ ॥ स चेति । समाप्तवान् प्राप्तवान् । नतु 'हरिश्चन्द्रो ह वैधस ऐक्ष्वाको राजपुत्र आस' इत्यादिवचत्राह्मणो केतिहासविरुद्धोऽयं कथमुप १६६॥पद्यत इतिचेत्, अम्बरीषस्यैव हरिश्चन्द्र इति संज्ञान्तरमित्यविरोधस्य नेयत्वात् ॥ २७ ॥ २८ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने द्विषष्टितमः सर्गः ॥ ६२ ॥ पुत्रविषयक्रूरशापदानेन क्रोधनिर्जयाभावान्न ब्रह्मर्षित्वसिद्धिरित्याह त्रिषष्टितमेस च राजा नरश्रेष्ठ यज्ञस्य च समाप्तवान्। फलं बहुगुणं राम सहस्राक्षप्रसादजम् ॥२७॥ विश्वामित्रोऽपि धर्मात्मा भूयस्तेपे महातपाः । पुष्करेषु नरश्रेष्ठ दशवर्षशतानि च ॥ २८ ॥ इत्यार्षे श्रीरा • बालकाण्डे द्विषष्टितमः सर्गः ॥ ६२ ॥ पूर्ण वर्षसहस्रे तु तत्रातं महामुनिम । अभ्यागच्छन् सुराः सर्वे तपःफलचिकीर्षवः ॥ १ ॥ अब्रवीत् सुमहातेजा ब्रह्मा सुरुचिरं वचः । ऋषिस्त्वमसि भद्रं ते स्वार्जितैः कर्मभिः शुभैः ॥ २ ॥ तमेवमुक्त्ता देवेशस्त्रिदिवं पुनरभ्यगात् ॥ ३ ॥ विश्वामित्रो महातेजा भूयस्तेपे महत्तपः ॥ ४ ॥ ततः कालेन महता मेनका परमाप्सराः । पुष्करेषु नरश्रेष्ठ स्नातुं समुपचक्रमे ॥ ५ ॥ तां ददर्श महातेजा मेनकां कुशिकात्मजः । रूपेणाप्रतिमां तत्र विद्युतं जलदे यथा ॥ ६ ॥ पूर्ण इत्यादि । व्रतस्त्रातं व्रतान्ते नातम्, समाप्तपुरश्चरणमितियावत् । तपःफलचिकीर्षवः तपः फलं दातुमिच्छवः ॥ १ ॥ अब्रवीदिति । ऋषिस्त्वमसि पूर्वतपसा राजर्षिरसि इदानीमृषिरेवासि, अनेन राजपदाप्रयोगेण क्षत्रियत्वविश्लेषः कियान् कृत इतिगम्यते ॥ २ ॥ विश्वामित्रो महातेजा भूयस्तेपे महत्तप इति । अत्र गायत्रीतृतीयाक्षरम् || ३||४ ॥ अथास्य जितेन्द्रियत्वाभावख्यापनाय कथान्तरं प्रस्तौति- ततः कालेनेत्यादि । अप्सरइशब्द एक वचनान्तोप्यस्ति । देवप्रेषितेति सिद्धम् ॥ ५ ॥ तामिति । तत्र सरसि स्रान्ती मेनका जलद मण्डलमध्यवर्तिनी विद्युदिव स्थितेति भावः ॥ ६ ॥ ७ ॥ तुष्टावेति वेदितव्यम् । सहस्राक्ष इत्यनेन अग्न्युपेन्द्रयोरुपलक्षणम् ॥ २५ ॥ २६ ॥ स चेति । फलं समाप्तवान ||२७|| २८ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामा यणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां द्विषष्टितमः सर्गः ॥ ६२ ॥ पूर्ण इति । व्रतस्नातं व्रतान्ते स्नातम् । तपःफलचिकीर्षवः तद्दातुकामाः ॥ १ ॥ अब्रवीदिति । ऋषिः त्वमसि पूर्वतपसा राजर्षिरसि, इदानीमृषिरेवासीतिभावः ॥ २ ॥ ३ ॥ गायत्र्यास्तृतीयाक्षरं विश्वामित्र इत्यस्य श्लोकस्य प्रथमाक्षरेण वीत्यनेन संगृह्णाति विश्वामित्रो महातेजा इति ॥ ४ ॥ ५ ॥ तामिति । विद्युतं जलदे यथा, सरसि स्नान्ती मेनका जलदमण्डलवर्तिनी विद्युदिव स्थितेति ।
For Private And Personal Use Only
टी.चा.कां. २०६३
११६६॥
Page #415
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
al
अनुगृहीष्व मत्कामतापं शमयेत्यर्थः ॥८॥९॥ तस्यामिति । पञ्चपञ्चचेति दशेत्यर्थः । सुखेन वसन्त्यामित्यन्वयः ॥१०॥ अथेति । सबीड इवेत्यत्र इव शब्दो वाक्यालङ्कारे॥११॥बुद्धिरित्यादिदिकम् । अहोरात्रापदेशेन अहोरात्रतुल्यतया। अन्ते इतिकरणमध्याहार्यम् । इतिबुद्धिरुत्पनेत्यन्वयः॥१२॥१३॥
दृष्ट्वा कन्दर्पवंशगो मुनिस्तामिदमब्रवीत् ॥७॥ अप्सरः स्वागतं तेऽस्तु वस चेह ममाश्रमे । अनुगृह्णीष्व भद्रं ते मदनेन सुमोहितम् ॥८॥ इत्युक्ता सा वरारोहा तत्र वासमथाकरोत् ॥९॥ तस्यां वसन्त्यां वर्षाणि पञ्चपञ्च च राघव । विश्वामित्राश्रमे राम सुखेन व्यतिचक्रमुः॥१०॥ अथ काले गते तस्मिन् विश्वामित्रो महामुनिः। सवीड इव संवृत्तश्चिन्ताशोकपरायणः ॥ ११ ॥ बुद्धिर्मुनेः समुत्पन्ना सामर्षा रघुनन्दन । सर्व सुराणां कर्मेतत्तपोपहरणं महत् ॥ १२॥ अहोरात्रापदेशेन गताः संवत्सरा दश । काममोहाभिभूतस्य विनोऽयं प्रत्युपस्थितः ॥ १३॥ विनिश्वसन मुनिवरः पश्चात्तापेन दुःखितः। भीतामप्सरसं दृष्ट्वा वेपन्तीं प्राञ्जलिं स्थिताम् ॥ १४॥ मेनकां मधुरै वाक्यविसृज्य कुशिकात्मजः । उत्तरं पर्वतं राम विश्वामित्रो जगामह ॥ १५॥ स कृत्वा नैष्ठिकी बुद्धिं जेतुकामो महायशाः। कौशिकीतीरमासाद्य तपस्तेपे सुदारुणम् ॥ १६॥ तस्य वर्षसहस्रं तु घोरं तप उपासतः। उत्तरे पर्वते राम देवतानामभूद्भयम् ॥ १७॥ आमन्त्रयन समागम्य सर्वे सर्षिगणाः सुराः। महर्षिशब्दं लभतां साध्वयं
कुशिकात्मजः ॥१८॥ देवतानां वचः श्रुत्वा सर्वलोकपितामहः । अब्रवीन्मधुरं वाक्यं विश्वामित्रंतपोधनम्॥१९॥ विनिश्वसन्नित्यादिदिकम् । वेपन्ती वेपमानाम् । मधुरैः त्वया किं कृतम् ? कामपरतन्त्रस्य ममैवापराधोऽयमित्येवंरूपरित्यर्थः । उत्तरं पर्वतं हिमवन्तम् | ॥१४॥ १९॥ स इति । नैष्ठिकी व्रतसमापनपर्यन्ताम् । जेतुकामः इन्द्रियाणीति शेषः ॥ १६-१९॥ भावः ॥६-९॥ तस्यामिति । पञ्च पश्च दशेत्यर्थः ॥ १०॥ ११ ॥ बुद्धिरिति । अहोरात्रापदेशेन-अहोरात्रच्छमना अहोरात्रसादृश्येनेति यावत् ॥ १२ ॥ १३ ॥ विनिश्वसन्निति । वेपन्तीम-वेपमानाम् ॥ १४ ॥ १५ ॥ स इति । नैष्ठिकी व्रतसमापनपर्यन्ताम्-बुद्धि व्यवसायात्मिकाम् ॥ १६-२२॥
१ करोत् । तपसो हि महाविघ्नो विश्वामित्रमुपागतः । इत्यधिकः पाठः ।
-
-
For Private And Personal Use Only
Page #416
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
चा.ग.भ.
महत्त्वामत्यरत
॥१६७॥
टी.वा.का. स. ६३
महत्त्वमित्यस्य विवरणम्-ऋषिमुख्यत्वमिति ॥२०-२२॥ ततोऽहं विजितेन्द्रियः यदि महर्षित्वं भवता दत्तं ततोऽहं विजितेन्द्रियश्चास्मीत्यर्थः ॥२३॥ न तावत्त्वं जितेन्द्रियः विकारहेतुसन्निधानेपि यावन्न विकरोषि तावन्तं कालं तव जितेन्द्रियत्वं नास्तीत्यर्थः ॥ २४ ॥२५॥ आकाशसंश्रयः वर्षावरण
महर्षे स्वागतं वत्स तपसोग्रेण तोषितः। महत्त्वमृषिमुख्यत्वं ददामि तव कौशिक ॥२०॥ब्रह्मणस्स वचः श्रुत्वा सर्वलोकेश्वरस्य ह ।न विषण्णो न सन्तुष्टो विश्वामित्रस्तपोधनः ॥२१ ॥ प्राञ्जलिः प्रणतो भूत्वा सर्वलोकपिता महम् । प्रत्युवाचततो वाचं विश्वामित्रो महाभुनिः॥२२॥महर्षिशब्दमतुलं स्वार्जितैः कर्मभिः शुभैः । यदि मे भगवानाह ततोऽहं विजितेन्द्रियः ॥२३॥ तमुवाच ततो ब्रह्मा न तावत्त्वं जितेन्द्रियः। यतस्व मुनिशार्दूल इत्युक्त्वा त्रिदिवंगतः॥ २४॥ विप्रस्थितेषु देवेषु विश्वामित्रो महामुनिः । ऊर्द्धबाहुनिरालम्बो वायुभक्षस्तपश्चरन् ॥ २५॥ घर्म पञ्चतपा भूत्वा वर्षास्वाकाशसंश्रयः। शिशिरे सलिलस्थायी राज्यहानि तपोधनः ॥२६॥ एवं वर्षसहस्रं हि तपो घोरमुपागमत् ॥ २७॥ तस्मिन संतप्यमाने तु विश्वामित्रे महामुनौ । सम्भ्रमः सुमहानासीत् सुराणां वासवस्य च ॥२८॥रम्भामप्सरसं शक्रस्सह सर्वमरुद्गणैः । उवाचात्महितं वाक्यमहितं कौशिकस्य च ॥२९॥
इत्यारे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिषष्टितमः सर्गः ॥ ६३॥ रहितदेशस्थः ॥ २६ ॥२७॥ सम्भ्रमः किमस्मत्पदं कांक्षत इति अस्थाने भयशङ्का ॥२८ ॥ अहितं कौशिकस्य चेत्यनेन तद्विषयवैरनिर्यातनार्थ पच रम्भाप्रेरणमित्यपि गम्यते ॥२९॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमनीराख्याने बालकाण्डव्याख्याने त्रिषष्टितमः सर्गः॥६॥
महर्षीति । ततोऽहं विजितेन्द्रियः यदि महर्षित्वं भवता दत्तं ततोऽहं विजितेन्द्रियश्चास्मीत्यर्थः ॥ २३ ॥ तमिति । न तावत्त्वं जितेन्द्रियः, विकारहेतुसन्निधानेपि यावन्न विकरोषि तावन्तं कालं तव जितेन्द्रियत्वं नास्तीति भावः ॥ २४ ॥ २५ ॥ घमें ग्रीष्मे । आकाशसंश्रयः अनावृतदेशस्थः ॥ २६-२९ ॥ इति श्रीमहेश्वर तीर्थविरचितायां श्रीरामायणतत्वदीपिख्याकायां पालकाण्डव्याख्यायां त्रिषष्टितमः सर्गः ॥ ६३ ॥
॥१६७॥
For Private And Personal Use Only
Page #417
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsur Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नथ रम्भया तपोविनश्चतुःषष्टितमे-सुरकार्यमित्यादि । लोभनं प्रलोभनम् । काममोहेन कामकृतचित्त्येन । समन्वितं युक्तम् । इह अस्मिन् काले । कौशिकप्रलोभनरूपं सुमहत् सुरकार्य कर्त्तव्यमित्यन्वयः ॥ १॥ ब्रीडिता अशक्यार्थवचननिमित्तल जावती ॥२॥ उत्सृजते उत्वक्ष्यति । ततः तस्मात् सुरकार्यमिदं रम्भे कर्तव्यं सुमहत्त्वया । लोभनं कोशिकस्येह काममोहसमन्वितम् ॥ १ ॥ तथोक्ता साप्सराराम सहस्राक्षेण धीमता । वीडिता प्राञ्जलिर्भूत्वा प्रत्युवाच सुरेश्वरम् ॥२॥ अयं सुरपते घोरो विश्वामित्रो महामुनिः। क्रोधमुत्सृजते घोरं मयि देव न संशयः ॥३॥ ततो हि मे भयं देव प्रसादं कर्तुमर्हसि । एवमुक्तम्तया राम रम्भया भीतया तदा। तामुवाच सहस्राक्षो वेपमानां कृताञ्जलिम् ॥४॥ मा भैषि रम्भे भद्रं ते कुरुष्व मम शासनम् ॥५॥ कोकिलो हृदयग्राही माधवे सचिरमे । अहं कन्दर्पसहितः स्थास्यामि तव पार्श्वतः॥६॥ त्वं हि रूपं बहुगुणं कृत्वा परमभास्वरम् ।तमृषि कौशिक रम्भे भेदयस्व तपस्विनम् ॥७॥ सा श्रुत्वा वचनं तस्य कृत्वा रूपमनुत्तमम्। लोभयामास ललिता विश्वामित्रं शुचिस्मिता ॥८॥ कोकिलम्य तु शुश्राव वल्गु व्याहरतः स्वनम् । सम्प्रहष्टेन
मनसा तत एनामुदेक्षत॥९॥अथ तस्य च शब्देन गीतेनाप्रतिमेन च। दर्शनेन चरम्भाया मुनिःसन्देहमागतः॥१०॥ शोधोत्सर्जनात् । मे मम । भयं भीतिः । प्रसादं नियोगनिवृत्तिरूपम् ॥३॥४॥माभैषि रम्भे इत्यत्र आषों ह्रस्वः ॥५॥ कोकिल इति । अहं कोकिलो । भूत्वा माधवे वसन्ते सति स्थास्यामि॥६॥रूपं सौन्दर्यम् । बहुगुणं बहवः शृङ्गारचेष्टारूपा गुणा यस्य तथोक्तम् । भेदयस्व चलचित्तं कारय॥७॥ सेति ।। ललिता सुन्दरी ॥८॥ वल्गु मनोहरम् । सम्प्रहृष्टेन कोकिलखश्रवणजसन्तोषवता ॥९॥ अथेति । तस्य कोकिलस्य । गीतेन रम्भाया इत्यनुषज्यते। सुरकार्यमिति । लोभनं प्रलोभनम् । कामजनितेन मोहेन आन्ध्येन समन्वितः ॥ १ ॥ २॥ अयमिति । उत्सृजते उत्स्रक्ष्यते ॥३॥ ततः क्रोधात मे भयं। भीतिः ॥ ४ ॥ ५॥ कोकिल इति । हृदयग्राही कोकिलः । माधवे वसन्ते सति ॥६॥ त्वमिति । रूपं सौन्दर्यम् । बहुगुणं लोकोत्तरम् । भेदयस्व प्रलोभयस्व M॥७॥ ८॥ कोकिलस्येति । वल्गु मनोहरम् ॥९॥ अथेति । तस्य कोकिलस्य शब्देन कूजितेनच रम्भाया गीतेन दर्शनेन च सन्देहम् एतत् किनिमित्तमिति संशयं MI
For Private And Personal Use Only
Page #418
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
चा.रा.भू.
टी.बा.का. सन्देहं सहस्राक्षरिता स्वयमागता वेति ॥१०॥ तत् सम्भाप्रलोभनम् । सहवासस्य कर्मति विज्ञाय सङ्गीतादिप्रलोभनेन हेतुना निश्चित्य ॥ ११ ॥ शैली । शिलाप्रतिमा । दुभंगे दुष्टप्रयो ! "भगः श्रीकाममाहात्म्यवीर्ययवार्ककीर्तिषु" इत्यमरः ॥१२॥ स्वामिपरतन्त्रायाः किमस्याः शापेनेति पश्चात्तापेनानी
सहस्राक्षस्य तत्कर्म विज्ञायमुनिपुङ्गवः । रम्भां क्रोधसमाविष्टः शशाप कुशिकात्मजः ॥ ११ ॥ यन्मां लोभयसे रम्भे कामक्रोधजयैषिणम् । दशवर्षसहस्राणि शैली स्थास्यसि दुर्भगे ॥ १२॥ ब्राह्मणः सुमहातेजास्तपोबलसम न्वितः। उद्धरिष्यति रम्भे त्वां मत्क्रोधकलुपीकृताम् ॥१३॥ एवमुक्त्वा महातेजा विश्वामित्रो महामुनिः। अशक्नुवन् धारयितुं क्रोधं सन्तापमागतः ॥ १४॥ तस्य शापेन महता रम्भा शैली तदाभवत् ॥ १५॥ वचः श्रुत्वा च कन्दर्पो महर्षेः स च निर्गतः॥ १६॥ कोपेन सुमहातेजास्तपोपहरणे कृते । इन्द्रियैरजितै राम न लेभे शान्ति मात्मनः ॥ १७॥ बभूवास्य मनश्चिन्ता तपोपहरणे कृते ॥ १८ ॥ नैव क्रोधं गमिष्यामि न च वक्ष्ये कथञ्चन । अथवा नोच्छसिष्यामि संवत्सरशतान्यपि ॥ १९॥ अहं विशोषयिष्यामि ह्यात्मानं विजितेन्द्रियः । तावद्यावद्धि मे प्राप्तं ब्राह्मण्यं तपसार्जितम् । अनुच्छ्रसन्नभुआनस्तिष्ठेयं शाश्वतीः समाः ॥ २० ॥ गृह्णाति-ब्राह्मण इति । ब्राह्मणो ब्रह्मपुत्रो वसिष्ठ इत्याहुः ॥१३॥ सन्तापं शापनिमित्तपश्चात्तापम् ॥१४॥१५॥ वचः रम्भाशापरूपम् । स च इन्द्रश्च ॥१६॥ इन्द्रियैराजितेरिति । उक्तरीत्या कामक्रोधाहतत्वादितिभावः । इन्द्रियैः हेतुभिः आत्मनः मनसः। शान्ति दुःखोपशमम् ॥ १७ ॥ बभूवेति । मनश्चिन्ता तासङ्कल्पः ॥ १८॥ नैवेत्यादि । न च वक्ष्ये कथञ्चन मौनमेव करिष्यामीत्यर्थः । नोच्छसिष्यामि केवलं कुम्भकं करिष्यामीत्यर्थः । उच्छासेन खलु ।। क्रोधादयो भविष्यन्तीति भावः ॥१९॥ अहमिति । यावत्पर्यन्तं ब्राह्मण्यं प्राप्तं भविष्यति तावत्पर्यन्तम्, आत्मानं शरीरं शोपयिष्यामि ॥२०॥ गतः ॥१०॥ ११ ॥ यदिति । शैली शिलारूपा दुर्भगे दुष्टप्रयत्ने ! ॥ १२ ॥ १३॥ अशकुवन् क्रोधं धारयितुं शमयितुमशक्तः सन् , शत्वा सन्तापं गतः ॥ १४ ॥ १५ ॥ वच इति । महर्वचः रम्भाशापवचः श्रुत्वा कन्दर्षः स च इन्द्रश्च निर्गतः ॥ १६॥ कोपेनेति । अजितैरिन्द्रियहेतुभिः आत्मनः मनसः, शान्ति दुःखोपशमनम् । न लेभे ॥ १७-१९ ॥ अहमिति । आत्मानं देहम् । नावद्विशोषयिष्यामि यावत् यावता कालेन ब्राह्मण्यं प्राप्नं भविष्यति । अनुच्छ्सन उच्दास
For Private And Personal Use Only
Page #419
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
नहीति। मूर्तयः शरीरावयवाः क्षयं न यास्यन्ति, तपःप्रभावादितिभावः॥२१॥एवमिति। वर्षसहस्रस्य वर्षसहस्रसम्बन्धिनी वर्षसहस्त्रानुयायिनीम्। दीक्षाम् | अनुच्यासाभोजनसङ्कल्पम् उद्दिश्येतिशेषः । अप्रतिमा निस्तुलाम् । प्रतिज्ञा एवमेव सर्वदा करिष्यामीत्यध्यवसायं चकार ॥२२॥ इति श्रीगोविन्दराज विरचिते श्रीरामायणभूषणे मणिमनीराख्याने बालकाण्डव्याख्याने चतुःषष्टितमः सर्गः ॥६४॥ अथ विश्वामित्रस्य ब्रह्मर्षित्वप्राप्तिः पञ्चषष्टितमे-अथ
न हिमे तप्यमानस्य क्षयं यास्यन्ति मूर्तयः॥२१॥ एवं वर्षसहस्रस्य दीक्षां समुनिपुङ्गवः।चकाराप्रतिमा लोके प्रतिज्ञा रघुनन्दन ॥ २२ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुःषष्टितमः सर्गः ॥६॥ अथ हैमवती राम दिशं त्यक्त्वा महामुनिः। पूर्वी दिशमनुप्राप्य तपस्तेपे सुदारुणम् ॥१॥ मौनं वर्षसहस्रस्य कृत्वा व्रतमनुत्तमम् । चकाराप्रतिमं राम तपः परमदुष्करम् ॥ २॥ पूर्णे वर्षसहस्रे तु काष्ठभूतं महामुनिम् । विघ्नैर्बहुभि राधूतं क्रोधो नान्तरमाविशत् ॥ ३॥ स कृत्वा निश्चयं राम तप आतिष्ठदव्ययम् ॥ ४॥ तस्य वर्षसहस्रस्य व्रते पूणे महाव्रतः। भोक्तुमारब्धवानन्नं तस्मिन् काले रघूत्तम । इन्द्रो द्विजातिभूत्वा तं सिद्धमन्नमयाचत ॥५॥ हमवतीमित्यादि ॥ ३॥ वर्षसहस्रस्य वर्षसहस्रसम्बन्धि, तत्साध्यमित्यर्थः । मौनव्रतं मौनरूपं व्रतम् । कृत्वा सङ्कल्प्येत्यर्थः ॥ २ ॥ काष्ठभूतं.d काष्ठवदवस्थितम् ॥ आधूतं आकुलीकृतमपि । आन्तरं अन्तरवन्तम् , दृढान्तःकरणवन्तमिति यावत् । यद्वा तं प्रति क्रोधः अन्तरं अवकाशं नावि ।। शत् ॥ ३॥ ४॥ तस्य पूर्वसङ्कल्पितस्य । वर्षसहस्रस्य सम्बन्धिनि व्रते पूणे । तस्मिन् काले पारणकाले । सिद्धं पक्वम् । याचिर्दिकर्मकः॥५॥ मकुर्वन, शाश्वतीः समाः बहून संवत्सरान् तिष्ठेयमिति, मनश्चिन्ता मनःसङ्कल्पो बभूवेत्यन्वयः ॥ २० ॥ न हीति । मूर्तयः अवयवाः ॥ २१ ॥ एवमिति । वर्ष सहस्रस्य दीक्षां वर्षसहस्रानुवर्तिनी दीक्षाम् अनुच्छ्सनादिवतसङ्कल्परूपाम् । प्रतिज्ञा प्रतिज्ञाताम् चकार ॥ २२ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायण तत्त्वदीपिकाख्यायो बालकाण्डव्याख्यायां चतुःषष्टितमः सर्गः ॥ ६४ ॥ अथोति । अथ प्रतिज्ञोत्तरम् । हैमवती दिशम् उत्तराम् ॥ १॥ मौनमिति । वर्षसहस्रस्य वर्षसहस्रस्य सम्बन्धि, तत्साध्यामिति यावत । मौनं मौनरूपं व्रतम् ॥ २॥ पूर्ण इति । काष्ठभूतं काष्ठवदवस्थितम् । आधूतम् आकुलीकृतमपि अन्तरम् अन्तर। वन्तम, धीरामिति यावत् । अर्श आदित्वादत्त प्रत्ययः। यद्वा तं प्रति क्रोधः अन्तरमवकाशं नाविशत् ॥ ३॥४॥ तस्येति । अस्मिन काले व्रतपारणकाले ॥५॥
For Private And Personal Use Only
Page #420
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
॥१६९॥
निश्चितः तपःसिद्धये सर्वथैवानं दातव्यामिति निश्चयवानित्यर्थः। निश्चितः अशङ्कित इति वा निःशेषित इत्यनेन सर्वमन्नमिन्द्रेण याचितमिति गम्यते । अभु टी.बा.का त्वेति पुनः पाकाईतण्डुलासम्पादनादिति भावः॥६॥७॥ आदीपितं तारतम् ॥८॥ तत इत्यादि । तपसा तेजसा तपोरूपाग्निना । मोहिता मूछिताः। स०६५ तस्मै दत्त्वा तदा सिद्धं सर्व विप्राय निश्चितः । निःशेषितेऽन्ने भगवानभुक्कैव महातपाः। न किञ्चिदवदद्विप्रं मौन व्रतमुपस्थितः ॥ ६ ॥ अथ वर्षसहस्रं वै नोच्छ्रसन मुनिपुङ्गवः ॥७॥ तस्यानुच्छ्रसमानस्य मूर्ध्नि धूमो व्यजा यत। त्रैलोक्यं येन सम्भ्रान्तमादीपितमिवाभवत् ॥८॥ ततो देवास्सगन्धर्वाः पन्नगासुरराक्षसाः । मोहिता स्तेजसा तस्य तपसा मन्दरश्मयः । कश्मलोपहताः सर्वे पितामहमथाब्रुवन् ॥ ९॥ बहुभिः कारणैर्देव विश्वामित्रो । महामुनिः। लोभितः क्रोधितश्चैव तपसा चाभिवर्द्धते । न ह्यस्य वृजिनं किञ्चिदृश्यते सूक्ष्ममप्यथ ॥१०॥ न दीयते यदि त्वस्य मनसा यदभीप्सितम्। विनाशयति त्रैलोक्यं तपसा सचराचरम् ॥११॥ व्याकुलाश्च दिशः सर्वा
न च किञ्चित्प्रकाशते । सागराः क्षुभिताः सर्वे विशीर्यन्ते च पर्वताः ॥ १२॥ Mकश्मलोपहताः दुःखोपड़ताः॥९॥ लोभितः लोभकारणैः रम्भादर्शनादिभिः प्रलोभितः।क्रोधितः क्रोधकारणैर्वर्षसहस्रान्तसिद्धकृत्स्नान्नयाचनादिभिः । Mकोधितः। वृजिनं पापं रागद्वेषादिलक्षणम् । सूक्ष्मं स्वल्पम् ॥३०॥ विनाशयति विनाशयेत् । असावितिः पः॥११॥व्याकुला इत्यादि । न प्रतिजानीमः
तस्मा इति । सिद्धं पक्वम् । निश्चितः अशङ्कितः ॥ ६ ॥ अथेति । नोच्छसत् नोपाश्वसत् ॥ ७ ॥ तस्यति । येन धूमेन आदीपितमिव सन्तप्यमानामिव, संभ्रान्तं व्याकुलितम् ॥ ८ ॥ तत इति । तपसा तेजसा तपोरूपेणाग्निना, मन्दरश्मयः क्षीणतेजस्काः। कश्मलोपहताः मोहाक्रान्ताः ॥ ९ ॥ बहुभिरिति । कारणैर्लोभकारणैः। लोभितः क्रोधितः सन्नपि तपसाभिवर्धते अस्य सूक्ष्ममपि वृजिनं स्खलनं न दृश्यम् ॥ १०॥ नेति । विनाशयति विनाशयेत ॥ ११ ॥ व्याकुला इति । नास्तिकः नास्ति परो लोक इति मन्यमानः, कार्याकार्यविवेकशून्यत्वात् न प्रतिजानीमः तत्पतीकारं न जानीमः ॥ १२ ॥ १३ ॥
१ स्थितः । तथैवासीत्पुनर्मोनमनुच्छ्वासं चकार ह । इत्यधिकः ।
For Private And Personal Use Only
Page #421
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
प्रतिक्रियामितिशेषः । नास्तिको जायत इति उक्तसंक्षोभवशानास्तिक इव कर्मानुष्ठानशून्यो जायत इत्यर्थः ॥ १२॥ १३॥ उक्तार्थानुवादपूर्वकमनुष्टे यांश उच्यते संमूढमिवेत्यादि ॥ १४ ॥ बुद्धिमिति । हे देव ब्रह्मन् ! अतःपरं विश्वामित्रः नाशे जगत्क्षये यावत् बुद्धिं न कुरुते तावत्प्रसाद्यः अनु ।
प्रकम्पते च पृथिवी वायुति भृशाकुलः। ब्रह्मन प्रतिजानीमो नास्तिको जायते जनः ॥१३॥ सम्मूढमिव त्रैलोक्यं सम्प्रक्षुभितमानसम् । भास्करो निष्प्रभश्चैव महर्षेस्तस्य तेजसा ॥ १४॥ बुद्धि न कुरुते यावन्नाशे देवमहामुनिः। तावत्प्रसाद्यो भगवानग्निरूपो महाद्युतिः ॥ १५॥ कालाग्निना यथा पूर्व त्रैलोक्यं दह्यतेऽखिलम् । देवराज्यं चिकीर्षत दीयतामस्य यन्मतम् ॥ १६ ॥ ततः सुरगणाः सर्वे पितामहपुरोगमाः। विश्वामित्रं महात्मानं वाक्यं मधुरमब्रुवन् । ब्रह्मर्षे स्वागतं तेऽस्तु तपसा स्म सुतोषिताः ॥ १७॥ ब्राह्मण्यं तपसोग्रेण प्राप्तवानसि कौशिक । दीर्घमायुश्च ते ब्रह्मन ददामिसमरुद्गणः। स्वस्ति प्राप्नुहि भद्र ते गच्छ सौम्य यथासुखम् ॥ १८ ॥ पितामहवचः श्रुत्वा सर्वेषां च दिवौकसाम् । कृत्वा प्रणाम मुदितो व्याजहार महामुनिः ॥ १९ ॥ ब्राह्मण्यं यदि मे प्राप्तं दीर्घ मायुस्तथैव च । ओङ्कारश्च वषदारो वेदाश्च वरयन्तु माम् ॥२०॥ क्षत्रवेदविदां श्रेष्ठो ब्रह्मवेदविदामपि । ब्रह्मपुत्रो
वसिष्ठो मामेवं वदतु देवताः । यद्ययं परमः कामः कृतो यान्तु सुरर्षभाः ॥२१॥ ग्राह्यः ।।१६॥ कालानिनेति । पूर्व प्रलयकाले । कालाग्निना त्रैलोक्यं यथा अदह्यत तथैव त्रैलोक्यमनेन दह्यते धक्ष्यते । अयं देवराज्यं चिकीतापि अतः
अस्य यत् ब्रह्मर्दिवं मतम् , तद्दीयतामित्यर्थः ॥ १६॥ तत इत्यादि । ततः देवविज्ञापनानन्तरम् ।। १७॥ ब्राह्मण्यमित्यादि । ब्रह्मवचनं प्राधान्येन M॥ १८॥ १९ ॥ वस्यन्तु अध्यापनयाजनाहरे भवन्तु इत्यर्थः ॥२०॥ ब्रह्मानुग्रहेऽपि सजातीयपरिग्रहार्थमाह-क्षत्रेति । क्षत्रवेदाः क्षत्रियाणां शान्ति समूहमिव संप्रान्तमिव स्थितम् । संप्रक्षुभितमानसं व्याकुलीकृतचित्तम् ॥ १४ ॥ बुद्धिमिति । देव ब्रह्मन् ! नाशे त्रैलोक्यनाशने ॥ १५ ॥ कालाग्निनति । पूर्व कालाग्निना त्रैलोक्यं यथा अदह्यत इदानीमनेनैव तथा त्रैलोक्यं दह्यत, धक्ष्यत इत्यर्थः । देवराज्यं चिकीतापि अतः अस्य यत् ब्रह्मर्षित्वं मतं तद्दीयतामित्यर्थः ब्रह्म इत्यादि॥१६॥१७॥ ब्राह्मण्यमिति । मां वरयन्तुस्वतः एवायान्तु ॥१८-२०॥ क्षत्रेति। क्षत्रवेद: अवर्षणवेदा, ब्रह्मवेदाः इतरवेदाः ॥२१-२३॥
विषम-प्रसायनुमहेपि जातिमासप्पाभावाइसिष्टेनानङ्गीकारे अर्थमेव सर्वमत आह-क्षनेत्यादि ॥ २१॥
For Private And Personal Use Only
Page #422
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
टी.वा.का.
स. ६५
बा.रा.भू. पुष्टयादिप्रयोजना आथर्वणवेदाः। तदिदां श्रेष्ठः सूर्यवंशानादिपुरोहितत्वादितिभावः । ब्रह्मवेदाः ब्रह्मप्रतिपादका वेदाः, वेदान्ता इत्यर्थः । यद्वा ब्राह्मण MINमात्रप्रवचनार्हा वेदात्रयीरूपाः । एवं वदतु ब्रह्मर्षिरिति वदतु । यदीति । अयं कामः वसिष्ठमुखेन ब्रह्मर्षित्ववादरूपः कामः । यदि कृतः तदेव मद्विषये
ततः प्रसादितो देवैर्वसिष्ठोजपतां वरः। सख्यं चकार ब्रह्मर्षिरेवमस्त्विति चाब्रवीत् ॥२२॥ ब्रह्मर्षिस्त्वं न सन्देहः सर्व सम्पत्स्यते तव । इत्युक्त्वा देवताश्चापि सर्वा जग्मुर्यथागतम् ॥ २३ ॥ एवं त्वनेन ब्राह्मण्यं प्राप्तं गम महा त्मना । एष राम मुनिश्रेष्ठ एष विग्रहवांस्तपः । एष धर्मपरो नित्यं वीर्यस्यैप परायणम् ॥ २४ ॥ एका महा तेजा विरराम द्विजोत्तमः॥ २५॥ शतानन्दवचः श्रुत्वा रामलक्ष्मणसन्निधौ । जनकः प्राञ्जलिर्वाक्यमुवाच कुशि कात्मजम् ॥२६॥ धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुङ्गव । यज्ञं काकुत्स्थसहितः प्राप्तवानसि धार्मिक ॥२७॥ पावितोऽहं त्वया ब्रह्मन् दर्शनेन मर्हामुने । गुणा बहुविधाः प्राप्तास्तव सन्दर्शनान्मया॥२८॥ विस्तरेण च ते ब्रह्मन कीर्त्यमानं महत्तपः। श्रुतं मया महातेजो रामेण च महात्मना ॥ २९ ॥ सदस्यैःप्राप्य च सदःश्रुतास्ते
बहवो गुणाः ॥३०॥ अप्रमेयं तपस्तुभ्यमप्रमेयं च ते वलम् । अप्रमेया गुणाश्चैव नित्यं ते कुशिकात्मजं ॥३॥ कृतकृत्या यान्तु नान्ययेत्यर्थः ॥२१॥२२॥ एवमस्त्वित्यस्य विवरणम्-ब्रह्मर्षिस्त्वमिति। सर्व ब्राह्मण्यं त्वदृतयाजनाध्यापनादिकं च ॥२३॥ अथ शता नन्दवचनम्-एवमित्यादि । तप इत्यकारान्तपुंल्लिङ्गत्वमार्षम् ॥२४-२९॥ सदस्यैरिति । सदःप्राप्य स्थितैः सदस्यैः ॥३०॥ अप्रमेयाः इयत्तया ज्ञातु पवमिति । तपः इत्ययं शब्दः अकारान्तत्वेन पुँल्लिङ्गोप्यस्तीति कृत्वा विग्रहवांस्तपः इति पाठः ॥२४-२९॥ सदस्यैरिति । सदः प्राप्य स्थितैः सदस्यैः ॥३०॥ अप्रमेयमिति । अप्रमेयाः इयत्तया ज्ञातुमशक्याः ॥ ३१ ॥
A॥१७॥
यथागतम् । विधामित्रोऽपि धर्मात्मा लगाया ब्राहण्यमुत्तमम् । पूजयामास ब्रह्मर्षि वसिष्टं जपतां वरम् । कृतकामो मही सर्वा चचार तपास स्थितः । २ मुने । विवामित्र महाभाग प्राणां वरोत्तम । कुशकारमा । पितामहस्य र यथा यथा चैप मुमापतेः । इत्यपिका पाठः।
For Private And Personal Use Only
Page #423
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
मशक्याः॥३१॥ कथानामिति “पूरणगुण-" इति तृतीयाथै षष्ठी। तृप्तिः अलंबुद्धिः। स्वागतमिति । त्वदागमनं शुभकृजातमित्यर्थः ॥३२-३६॥
स्ववाट स्वनिवेशम् ॥ ३६॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमनीराख्याने बालकाण्डव्याख्यान पञ्चषष्टितमः सर्गः ॥६५॥ शएवं स्वमातृशापमोचनघटकत्वकृतोपकारस्मृत्या शतानन्दप्रतिपादितेन प्रासङ्गिकेन विश्वामित्रचरित्रेण उपकारकगुरुवैभवो ज्ञेयः, कामक्रोधौ सर्वदा।।
तृप्तिराश्चर्यभूतानां कथानां नास्ति मे विभो । कर्मकालो मुनिश्रेष्ठ लम्बते रविमण्डलम् ॥३२॥श्वःप्रभाते महातेजो द्रष्टुमर्हसि मा पुनः। स्वागतं तपतां श्रेष्ठ मामनुज्ञातुमर्हसि ॥ ३३॥ एवमुक्तो मुनिवरः प्रशस्य पुरुषर्षभम् । विससर्जाशु जनकं प्रीतं प्रीतमनास्तदा॥ ३४ ॥ एवमुक्त्वा मुनिश्रेष्ठं वैदेहो मिथिलाधिपः । प्रदक्षिणं चकाराशु सोपाध्यायः सबान्धवः ॥३५॥ विश्वामित्रोऽपि धर्मात्मा सरामः सहलक्ष्मणः । स्ववाटमभिचक्राम पूज्यमानो महर्षिभिः ॥ ३६ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चषष्टितमः सर्गः ॥ ६५ ॥ ततः प्रभाते विमले कृतकर्मा नराधिपः । विश्वामित्रं महात्मानमाजुहाव सराघवम् ॥ १॥ तमर्चयित्वा धर्मात्मा शास्त्रदृष्टन कमणा।राघवा च महात्माना तदा वाक्यमुवाच ह ॥२॥ भगवन् स्वागतं तेऽस्तु किं करोमि तवानघ । भवानाज्ञापयतु मामाज्ञाप्योभवता ह्यहम् ॥ ३॥ एवमुक्तस्तु धमात्मा जनकेन महात्मना । प्रत्युवाच मुनिवरं वाक्यं वाक्यविशारदः ॥४॥ पुत्रौ दशरथस्येमौ क्षत्रियो लोकविश्रुतौ । द्रष्टकामौ धनुःश्रेष्ठं यदेतत्त्वयि तिष्ठति॥५॥ दुनिरोधो, जितकामकोध एव ब्राह्मणोत्तमः, ब्राह्मण्यं च न सुलभम्, ब्रह्मविदपचारः सर्वारम्भनिरोधकः इत्यादिव्यजितमिति प्रबन्धगतवस्तुना वस्तु ध्वनिः । अथ स्वयमेव समस्तजनरक्षणावसरप्रतीक्षो भगवान देवशरणागति व्याजीकृत्य रावणवधायावतीणस्तदवान्तरोपायभूतां वेदवत्यवतारे स्वतः कृतसङ्कल्पां लक्ष्मी तुल्यशीलवयोवृत्ताभिजनेव कन्या वरणीयेत्यमुमर्थविशेष प्रवर्तयिष्यन् जनककुलेऽवतार्य तत्परिणयनाय प्रवृत्तस्तत्प्रीण नाय ताटकाताटकेयादिदुष्टवषं कोशिकाध्वरत्राणाहल्याशापमोक्षादिरूपं शिष्टपरिपालनं च विधाय साक्षात्सीतालाभोपायाय यतत इत्याह-ततः तृप्तिरिति । कथाना श्रवण इति शेषः । तृप्तिः अलंबुद्धिः ॥ ३२॥ स्वागतम्-त्वदागमनं स्वागतं जातमित्यर्थः ॥ ३३-३६॥ इति श्रीमहेश्वरतीर्थविरचिताया श्रीरामायणतत्वदीपिकाख्यायाँ बालकाण्डव्याख्यायां पञ्चषष्टितमः सर्गः ॥६५॥ तत इति । कृतं कर्म येन सः ॥ १-५॥
For Private And Personal Use Only
Page #424
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू.
३१७१ ॥
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
प्रभात इत्यादिना सर्गद्वयेन ॥ १ ॥ तमिति । राघवौ चार्चयित्वेत्यन्वयः । कर्मणा अर्घ्यप्रदानादिना ॥ २४ ॥ द्रष्टुकामौ भवत इति शेषः ॥ ५ ॥ अस्य दर्शनादेव कृतकामौ भूत्वा प्रतियास्यत इत्यन्वयः ॥ ६ ॥ ७ ॥ श्रूयतामिति । धनुः यदर्थं यत्प्रयोजनाय । इह अस्मद्गृहे तिष्ठति । अस्य धनुषः एतद्दर्शय भद्रं ते कृतकामौ नृपात्मजौ। दर्शनादस्य धनुषो यथेष्टं प्रतियास्यतः ॥ ६ ॥ एवमुक्तस्तु जनकः प्रत्युवाच महामुनिम् ॥ ७ ॥ श्रूयतामस्य धनुषो यदर्थमिह तिष्ठति ॥ ८ ॥ देवरात इति ख्यातो निमेष्षष्ठो महीपतिः । न्यासोऽयं तस्य भगवन् हस्ते दत्तो महात्मना ॥ ९ ॥ दक्षयज्ञवधे पूर्वं धनुरायम्य वीर्यवान् । रुद्रस्तु त्रिदशान रोषात सलीलमिदमब्रवीत् ॥ १० ॥ यस्माद्भागार्थिनो भागान्नाकल्पयत मे सुराः । वराङ्गाणि महार्हाणि धनुषा शातयामि वः ॥ ११ ॥ ततो विमनसः सर्वे देवा वै मुनिपुङ्गव । प्रसादयन्ति देवेशं तेषां प्रीतोऽभवद्भवः ॥ १२ ॥ प्रीतियुक्तः स सर्वेषां ददौ तेषां महात्मनाम् । तदेतद्देवदेवस्य धनुरत्नं महात्मनः । न्यासभूतं तदा न्यस्तमस्माकं पूर्व विभो ॥१३॥ अथ मे कृषतः क्षेत्र लाङ्गलादुत्थिता मया । क्षेत्रं शोधयता लब्धा नाम्ना सीतेति विश्रुता ॥ १४॥ तत्प्रयोजनं श्रूयतामित्यर्थः ॥ ८ ॥ निमेः जनक कूटस्थस्य । न्यासः निक्षेपरूपम् ॥ २ ॥ उक्तमर्थं विवृणोति - दक्षेत्यादिना । आयम्य आकृष्य ॥ १० ॥ भागार्थिनः स्विष्टकृदादिभागार्थिनः । मे ममेत्यन्वयः । वराङ्गाणि शिरांमि । अत्र तस्मादित्युपस्कार्यम् । शातयामि छिनधि ॥ ११ ॥ विमनसः दीनाः । भवः रुद्रः || १२ || ददौ धनुरितिशेषः । धनूरनं धनुःश्रेष्ठम् । पूर्वके देवराते । न्यासभूतं न्यस्तं देवैरितिशेषः ॥ १३ ॥ अथेति । अथ वृत्तान्तान्तरा रम्भे । क्षेत्रं यागभूमिम् । मे कृषतः मयि कर्षतीत्यर्थः । चयनार्थमितिशेषः । 'लाङ्गलं पवीरखमिति द्वाभ्यामृषभेण कृषति' इत्यादिशास्त्रात् । लाङ्गलात् एतदिति । कृतकामौ प्राप्तकामी ॥ ६ ॥ ७ ॥ श्रूयतामिति । धनुर्यदर्थं यत्प्रयोजनार्थं तिष्ठति अस्य धनुषः तत् श्रूयतामित्यर्थः ॥ ८ ॥ देवरात इति । तस्य देवरातस्य । अयम् इदं धनुः ॥ ९ ॥ दक्षयजेति । आयम्य आकृष्य ॥ १० ॥ यस्मादिति । वराङ्गाणि शिरांसि ॥ ११ ॥ १२ ॥ प्रीतियुक्त इत्यादि । ददौ तेषा | मित्यत्र धनरत्नं कर्म । तदेतदिति । एतद्धनरत्नम् । अस्माकं पूर्वके देवराने न्यासभूतं न्यस्तम् देवैरिति विज्ञेयम् ॥ १३ ॥ अथेति । क्षेत्रं यागभूमिं कृषतः कर्षति सति । लाङ्गलादुत्थिता आविर्भूता । क्षेत्रं शोधयता गया लब्धेति नाम्ना सीतेति विश्रुता । सीता लाङ्गलपद्धतिः ततः प्रादुर्भूतेति तथोच्यते ॥ १४ ॥
For Private And Personal Use Only
टी. बा. कॉ. स० ६६
112921
Page #425
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लाङ्गलपद्धतेरित्यर्थः । उत्थितेति, कन्येतिशेषः । सा च क्षेत्रं शोधयता मया लब्धेति हेतोर्नामा सविश्रुता आसीत् । सीता लाङ्गलपद्धतिः । सीतायां जातत्वात्सीतेत्युच्यते ॥ १४ ॥ व्यवर्द्धत मत्कृतपोपणादिति शेषः । अतो ममात्मजा । वीर्य धनुरारोपणं तदेव शुल्कं मूल्यं यस्याः सा वीर्य शुल्का । इति हेतौ । वीर्यशुल्कत्वात्स्थापिता न कस्मैचिद्दत्तेति भावः ॥ १५-१७ ॥ वीर्यजिज्ञासवः धनुः सारजिज्ञासवः । अभवन्निति शेषः ॥ १८ ॥ भूतलाडुत्थिता सा तु व्यवर्द्धत ममात्मजा । वीर्यशुल्केति मे कन्या स्थापितेयमयोनिजा ॥ १५ ॥ भूतला दुत्थितां तु वर्द्धमानां ममात्मजाम् । वरयामासुरागम्य राजानो मुनिपुङ्गव ॥ १६ ॥ तेषां वरयतां कन्यां सर्वेषां ष्टथिवीक्षिताम् । वीर्यशुल्केति भगवन न ददामि सुतामहम् ॥ १७॥ ततः सर्वे नृपतयः समेत्य मुनिपुङ्गव । मिथिलामभ्युपागम्य वीर्यजिज्ञासवस्तदा ॥ १८ ॥ तेषां जिज्ञासमानानां वीर्य धनुरुपाहृतम् । न शेकुर्ग्रहणे तस्य धनुषस्तोलनेऽपि वा ॥ १९ ॥ तेषां वीर्यवतां वीर्यमल्पं ज्ञात्वा महामुने । प्रत्याख्याता नृपतयस्तन्निबोध तपो धन ॥ २० ॥ ततः परमकोपेन राजानो नृपपुङ्गव । न्यरुन्धन् मिथिला सवै वीर्यसन्देहमागताः ॥ २१ ॥ आत्मानमवधूतं ते विज्ञाय नृपपुङ्गवाः । रोषेण महताविष्टाः पीडयन मिथिला पुरीम् ॥ २२ ॥ ततः संवत्सरे पूर्णे क्षयं यातानि सर्वशः । साधनानि मुनिश्रेष्ठ ततोऽहं भृशदुःखितः ॥ २३ ॥
तेषामिति । वीर्ये जिज्ञासमानानां तेषां कृते धनुः उपाहतं आनीतम् । ग्रहणे धारणे । तोलने भारपरीक्षार्थं हस्तेन चालने ॥ १९ ॥ तेषामिति । तन्निबोधेति तदित्यव्ययम् । तस्मात्कारणात् अनन्तरं यद्वृत्तं तन्निबोधेत्यर्थः ॥ २० ॥ वीर्यसन्देहं वीर्यशैथिल्यम् ॥ २१ ॥ मिथिलावरोधे निमित्तान्तरमाह-आत्मान मिति । ते नृपाः । आत्मानं स्वात्मानम् । मया अवधूतं वीर्यशुल्ककरणेन तिरस्कृतं विज्ञाय, पीडयन् अपीडयन् ॥ २२ ॥ साधनानि दुर्गरक्षण वीर्यशुल्का वीर्य धनुरारोपणरूपं शुल्कं विवाहे देयं यस्याः ॥ १५-१७ ॥ मिथिलामिति । वीर्य धनुस्सार जित्सवः अभवन्निति शेषः ॥ १८ ॥ तेषामिति । वीर्य जिज्ञासमानानां ग्रहणे धारणे, तोलने तोलनं नाम भारपरीक्षार्थी मुहुर्मुदुरुत्क्षेपणम् ॥ १९ ॥ तेषामिति । तन्निबोध तस्मान्निबोध ॥ २० ॥ तत इति । ॐ वीर्यसन्देहं वीर्यशैथिल्यम् ।। २१ ।। २२ ।। तत इति । साधनानि दुर्गरक्षणसाधनानि ॥ २३ ॥
For Private And Personal Use Only
Page #426
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
चा.रा.भ. ॥१७२॥
टी.वा.का. स०६७
--
-
-
साधनानि ॥ २३ ॥ प्रसादयं प्रासादयम् ॥ २४ ॥ वीर्थसन्दिग्धाः सन्दिग्धवीर्याः । पापकर्मणः पापकर्माणः॥२५-२७॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने पदपष्टितमः सर्गः ॥ ६६ ॥ अथ धनुर्भङ्गादिवृत्तान्तः सप्तषष्टितमे-जनकस्येत्यादि ॥ १॥
ततो देवगणान् सर्वान् तपसाऽहं प्रसादयम् । ददुश्च परमप्रीताश्चतुरङ्गबलं सुराः ॥ २४ ॥ ततो भना नृपतयो हन्यमाना दिशो ययुः । अवीर्या वीर्यसन्दिग्धाः सामात्याः पापकर्मणः ॥ २५॥ तदेतन्मुनिशार्दूल धनुः परम भास्वरम् । रामलक्ष्मणयोश्चापि दशयिष्यामि सुत्रत ॥२६॥ यद्यस्य धनुषो रामः कुर्यादारोपणं मुने । सुतामयो निजां सीतां दद्या दाशरथेरहम् ॥२७॥ इत्या श्रीरामायणे वाल्मी आदिबालकाण्डे षट्षष्टितमः सर्गः॥६६॥ जनकस्य वचः श्रुत्वा विश्वामित्रो महामुनिः। धनुर्दर्शय राभाय इति होवाच पार्थिवम् ॥1॥ ततः स राजा जनकः सामन्तान व्यादिदेश ह । धनुरानीयतां दिव्यं गन्धमाल्यविभूषितम् ॥ २॥ जनकेन समादिष्टाः सचिवाः प्राविशन पुरीम् । तदनुः पुरतः कृत्वा निर्जग्मुः पार्थिवाज्ञया ॥३॥ नृणां शतानि पञ्चाशयायतानां महात्मनाम् ।
मधूषामष्टचक्रां तां समूहुस्ते कथंचन ॥४॥ सामन्तान् कर्मसचिवान् ।।२॥३॥ नृणामिति । व्यायताना दीर्घदेहानां नृणाम् । पञ्चाशत्शतानि पञ्चसहस्राणि । अष्टचक्रां अष्टचक्रवच्छकटारोपिता मित्यर्थः । मञ्जूषां धनुष्पेटिकाम् । समूहुः आचकर्षुः । ते च पञ्चसहस्रसञ्चाविशिष्टा अपि कथंचन महता प्रयत्नेन समूहुरितियोजना । अन्ये तु त इति। वीर्यसन्दिग्धाः सन्दिग्धवीर्याः।२५-२॥ इति श्रीमहेश्वरतीयविरचितायां श्रीरामायणतत्वदीषिकारयायां बालकाण्डव्याख्यायां षट्पष्टितमः सर्गः ॥६६ जनकस्येति । धनुर्दर्शय रामायेति-आरोपयिष्यति सीतां प्रतिग्रहीप्यतीति भावः ॥ १ ॥ सचिवान-समीपे विद्यमानान् ॥ २ ॥ ३ ॥ नृणामिति । च्यायतानाम् दीर्घदेहानाम्। पञ्चाशच्छतानि पञ्चसहस्त्राणि । अष्टचक्रा रथाङ्गाष्टकबुताम् । मञ्जूषां धनु-पेटिकाम् । उहुः आचकर्षुः । ते पञ्चसहस्रसङ्ख्या
१७२॥
१ सचिवान । इति वायपायः ।
For Private And Personal Use Only
Page #427
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
मष्टचक्राम् अष्टापश्चरक्षाबन्धवतीम्, अछुः हस्तैरिति शेष इत्याहुः॥१॥ यत्र मञ्जूषायाम् ॥५॥ इदमिति । यद्धनुर्दर्शनीयमिच्छसि तदिदं धनुः, जानीतमिति शेषः॥६॥ तो चोभाविति । उद्दिश्येतिशेषः॥७॥ राजभिः पूर्व सीतार्थिभिः। पूजितम् अहो महासारमैश्वरं धनुरिति शाषित
तामादाय तु मञ्जूषामायसी यत्र तद्धनुः । सुरोपमं ते जनकमूचुर्नृपतिमन्त्रिगः ॥५॥ इदं धनुर्वरं राजन् पूजितं सर्वराजभिः । मिथिलाधिप राजेन्द्र दर्शनीयं यदिच्छसि ॥६॥ तेषां नृपो वचः श्रुत्वा कृताञ्जलिरभाषत । विश्वामित्रं महात्मानं तौ चोभौ रामलक्ष्मणौ ॥ ७ ॥ इदं धनुर्वरं ब्रह्मन जनकैरभिपूजितम् । राजभिश्च महावीर्य रशक्तैः पूरितुं पुरा॥८॥ नैतत् सुरगणाः सर्वे नासुरा न च राक्षसाः। गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः॥९॥ क्व गतिमानुषाणां च धनुषोऽस्य प्रपूरणे। आरोपणे समायोगे वेपने तोलनेऽपि वा ॥१०॥ तदेतद्धनुषा श्रेष्ठमानीतं मुनिपुङ्गव । दर्शयैतन्महाभाग अनयो राजपुत्रयोः ॥११॥ विश्वामित्रः स धर्मात्मा श्रुत्वा जनकभाषितम् । वत्स
राम धनुः पश्य इति राघवमब्रवीत् ॥ १२॥महर्वचनाद्रामो यत्र तिष्ठति तद्धनुः । मञ्जूषां तामपावृत्य दृष्ट्वा धनु । स्थाब्रवीत् ॥ १३ ॥ इदं धनुर्वरं ब्रह्मन संस्टशामीह पाणिना। यत्नवांश्च भविष्यामि तोलने पूरणेऽपि वा ॥ १४॥ मित्यर्थः ॥ ८॥ नैतदित्यादि । एतद्धनुः सुरगणादयः प्रपूरणादिकं कर्तुन शक्ता इत्यर्थसिद्धम् ॥९॥केति । प्रपूरणे नम्रीकरणे । आरोपणे मौऱ्या संयोजने । समायोगे शरेण योजने वेपने मौाकर्षणे । तोलने भारपरीक्षार्थ कम्पने च । मानुषाणां मध्ये व पुरुषे गतिः शक्तिः॥१०॥ तथाप्यनयो दर्शयेत्याह-तदेतदिति ॥ ११ ॥ १२॥ अपावृत्त्य अपगतावरणं कृत्वा ॥ १३॥ १४॥ विशिष्टा अपि कथञ्चन महता प्रयत्नेन अहुरिति वाक्यभेदः करणीयः ॥ ४॥ आयसीम् अष्टलोहनिर्मिताम् । सुरोपममिति जनकविशेषणम् ॥५-८॥ नैत दित्यादि । अब श्लोके उत्तरलोकोक्तान आरोपणादीन शब्दान तुमुनन्तान् कृत्वा एतद्धनुः पूरयितुं कर्णान्तमात्रष्टुम् आरोपयितुं मौा संयोजयितुम्-शरेण योज। यितुम् मौर्षीमाक्रष्टुं वेपयितुं ज्या चिक्षेपयितुं तोलयितुं भारपरीक्षार्थ कम्पयितुं देवाइयो न शक्ता इति योजनीयम् ॥ ९ ॥ क गतिरिति । मानुषाणांच गतिः आरोपणादिषु शक्तिनैवेत्यर्थः ॥ १०-१२ ॥ ब्रह्मरिति । अपावृत्य विजुतां कृत्वा (ब्रह्मरिति पाठः)॥ १३-१५॥
For Private And Personal Use Only
Page #428
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
.गं.भ. ॥१७३॥
वा धर्मात्मा कम्पश्च सुमहावी ॥ १९ ॥
बाढमित्यादि ॥ १५॥ लीलया अप्रयत्नेन ॥१६॥ पूरयामास आकर्णमाकृष्टवान् । ननु उक्तरीत्या महोत्रतस्य धनुषः कथं बालेनारोपणं संभवति जटी.बा. अग्रस्पर्शाभावादितिचेत्; उच्यते-आश्चर्यशक्तिकस्य रामस्य करस्पर्शादेवावनतं धनुः॥ १७॥ निर्यातेति । तल्लक्षणमुक्तं ज्योतिषे-" वायुना Mस भिडतो वायुगगनात्पतति क्षिती। यदा दीप्तः खगरुतः स निर्घातोतिदोषकृत " इति । पर्वतस्येव दीर्यतः पर्वते दीर्यति भिद्यति यथा भूमिकम्पः।
बढिमित्यब्रवीद्राजा मुनिश्चसमभाषत ॥ १५॥ लीलया स धनुर्मध्ये जग्राह वचनान्मुनेः। पश्यतां नृसहस्राणां बहूनां रघुनन्दनः ॥६॥ आरोपयित्वा धर्मात्मा पूरयामास तद्धनुः।तद्वभञ्ज धनुमध्ये नरश्रेष्ठो महायशाः॥१७॥ तस्य शब्दो महानासीनिर्घातसमनिस्वनः। भूमिकम्पश्च सुमहान पर्वतस्येव दीर्यतः ॥ १८॥ निपेतुश्च नराः सर्वे तेन शब्देन मोहिताः । वर्जयित्वा मुनिवरं राजानं तौ च राघवौ ॥ १९ ॥ प्रत्याश्वस्ते जने तस्मिन राजा विगतसाध्वसः । उवाच प्राञ्जलिवाक्यं वाक्यज्ञो मुनिपुङ्गवम् ॥२०॥ भगवन् दृष्टवीर्यो मे रामो दशरथात्मजः।
अत्यद्भुतमचिन्त्यं च न तर्कितमिदं मया ॥२१॥ जनकानां कुले कीर्तिमाहरिष्यति मे सुता। सीता भर्तार मासाद्य रामं दशरथात्मजम् ॥२२॥ तथा भूमिकम्पश्चासीदित्यर्थः ॥ १८॥ १९॥ विगतसाध्वस इत्यनेन रामजामातृकताप्रापकं धनुरारोपणमपि न भवेदिति पूर्व भीतोऽभूदिति गम्यते । ॥२०॥ अत्यद्भुतमिति । अचिन्त्यम् अन्यत्रादर्शनात्, न तर्कितं मनुष्येष्वसम्भावितत्वात् । अत्यद्भुतं बालेन कृतत्वात् । इदम् ईशधनुरारोपणम् ॥२॥ जनकानामिति । जनकानाम्-"अनन्तं बत मे वित्तं यस्य मे नास्ति किञ्चन । मिथिलायां प्रदीप्तायां न मे किञ्चित्प्रदह्यते ॥” इति प्रोक्तनिरति शयकीतिमतामपि । कुले "कुलं तारयते तात सप्त सप्त च सप्त च" इतिवत् । कीर्तिमित्येकवचनेनेकरूपत्वं व्यज्यते । आहरिष्यति सद्यः प्राप ॥१७३॥ लीलयेति । लीलया अप्रयत्नेनैव ॥ १६ ॥ १७ ॥ तस्यति । निर्घातः अशनिध्वनिः ॥ १८-२१॥ जनकानामिति । आहरिष्यति सम्पादयिष्यति ॥२२-२४॥
१ वाढमित्येष त राजा । २ आरोपवत्स धर्मात्मा सलीलमित्र तनुः । हाते पाठान्तरम् ।
For Private And Personal Use Only
Page #429
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
। सिद्धस्यादानं झाइरणमय भित्तरं भरणदक्षमत" इत्युक्तरीत्या बन्धुकाता देया रामाय मा राजानं प्रश्रित
शयिष्यति । सिद्धस्यादानं ह्याहरणम् । सुता सुतश्चेत्स्वाणितामेव कीर्ति प्रापयिष्यति । मे मुता स्वसम्बन्धप्रयुक्तातिशयः । सीता जन्मप्रयुक्तातिशयः।
भत्तीरमासाथ भर्तृसम्बन्धकृतातिशयः । भरि भरणदक्षम् । “वित्तमिच्छन्ति मातरः" इत्युक्तधनवन्तमित्यर्थः। राम रूपमिच्छति कन्यका "Y शइत्युक्तरूपवन्तम् । दशरथात्मजम् “वान्धवाः कुलमिच्छन्ति" इत्युक्तरीत्या बन्धुकांक्षितम् । एवं सर्वसम्मतवरप्राप्त्या कीर्तिमाहरिष्यतीतिभावः ॥२२॥
मम सत्या प्रतिज्ञा च वीर्यशुल्केति कौशिक । सीता प्राणैर्बहुमता देया रामाय मे सुता ॥ २३ ॥ भवतोऽनुमते ब्रह्मन शीघ्रं गच्छन्तु मन्त्रिणः। मम कौशिक भद्रं ते अयोध्यां त्वरिता रथैः ॥ २४ ॥ राजानं प्रश्रितैवाक्यैरान यन्तु पुरं मम । प्रदानं वीर्यशुल्कायाः कथयन्तु च सर्वशः ॥२५॥ मुनिगुप्तौ च काकुत्स्थौ कथयन्तुनृपाय वै । प्रीयमाणं तु राजानमानयन्तु सुशीघ्रगाः॥ २६ ॥ कौशिकश्च तथेत्याह राजा चाभाष्य मन्त्रिणः । अयोध्या प्रेषयामास धर्मात्मा कृतशासनान् । यथावृत्तं समाख्यातुमानेतुं च नृपं तदा ॥ २७॥ इत्यारे श्रीरामायणेवाल्मी कीये आदिकाव्ये बालकाण्डे सप्तषष्टितमः सर्गः ॥६७॥ ___जनकेन समादिष्टा दूतास्ते क्लान्तवाहनाः। त्रिरात्रमुषिता मार्गे तेऽयोध्यां प्राविशन पुरीमं ॥१॥ सत्या जातेतिशेषः । सीता वीर्यशुल्केति प्रतिज्ञा सत्या जाता । प्राणैः प्राणेभ्यः बहुमता सीता देयेति सीतापदमुभयत्रान्वेति ॥ २३ ॥ भवतोऽनुमते भवदनुमत्या, गच्छन्त्वित्यर्थः ॥ २४ ॥ प्रश्रितैः विनयान्वितैः । सर्वशः सर्वमत्रत्यवृत्तान्तमित्यर्थः ॥ २५ ॥ २६॥ आभाष्य आहूय । कृतशास। नान् दत्तकल्याणसन्देशपत्रिकानित्यर्थः। नृपं दशरथम् ॥ २७॥ इति श्रीगोविन्दराजविरचिते. श्रीसमायणभूषणे मणिमनीराख्याने बालकाण्ड घाल्याख्याने सप्तषष्टितमः सर्गः॥६७॥ अथ जानकीविवाहाय दशरथाह्वानमष्टषष्टितमे-जनकेनेत्यादि। त्रिरात्रमिति। तिम्रो रात्रयात्रिरात्रम्, सङ्घयादित्वात् साराजानमिति । प्रश्रितः विनयसहितैः ॥ २५ ॥ २६ ॥ कौशिक इति । कृतशासनान दत्तविवाहसन्देशपत्रिकान् ॥ २७ ॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्या सप्तषष्टितमः सर्गः ॥ ६७ ॥ जनकेनेति । कान्ता वाहना येषां ते तथा ॥१-३॥
१ पुरीम् । राहो भवनमासाद्य द्वारग्थानिदमनुवन् । शीघ्र निवेद्यतां राज्ञे दृतान्नो जनकस्य च । इत्युक्ता द्वारपालाम्ते राघचाय न्यवेदयन् । इत्यपिकः पाठः ।
For Private And Personal Use Only
Page #430
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsur Gyanmandir
पा.रा.भ. ॥१७॥
रात्र्यन्तादचसमासान्तः । अत्यन्तसंयोगे द्वितीया ॥ १ ॥ राजवचनात् जनकोऽस्मानिह प्रेषितवानिति स्वराजसङ्कीर्तनात् ॥२॥ विगतसाध्वसा- टी.बा.का. दशरथसौजन्येन विज्ञापने निर्भयाः॥३॥ मैथिल इत्यादि श्लोकद्वयमेकान्वयम् । मैथिलः मिथिलेश्वरः । पुरस्कृताग्रिहोत्रसहितः साग्निहोत्रपुरस्कृतःस०६८ आहिताम्यादित्वात्रिष्टायाः परनिपातः । पुरस्सरन्तीति पुरस्सरा भृत्याः, तत्सहितम् । एवम्भूतं त्वां कुशलं क्षेमम् अव्ययं अनपाय, योगमिति
ते राजवचनाद्वृता राजवेश्म प्रवेशिताः । ददृशुर्देवसङ्काशं वृद्धं दशरथं नृपम् ॥२॥ बद्धाञ्जलिपुटाः सर्वे दूता विगतसाध्वसाः।राजानं प्रयता वाक्यमब्रुवन् मधुराक्षरम् ॥ ३॥ मैथिलो जनको राजा साग्निहोत्रपुरस्कृतम् । कुशलं चाव्ययं चैव सोपाध्यायपुरोहितम् ॥ ४॥ मुहुर्मुहुर्मधुरया स्नेहसंयुक्तया गिरा । जनकस्त्वां महाराजा पृच्छते सपुरःसरम् ॥ ५॥ दृष्ट्वा कुशलमव्यग्रं वैदेहो मिथिलाधिपः । कौशिकानुमते वाक्यं भवन्तमिद मब्रवीत् ॥६॥ पूर्व प्रतिज्ञा विदिता वीर्यशुल्का ममात्मजा। राजानश्च कृतामर्षा निर्वीर्या विमुखीकृताः ॥७॥
सेयं मम सुता राजन विश्वामित्रपुरस्सरैः। यदृच्छयागतैवीरैनिर्जिता तव पुत्रकैः॥८॥ यावत् । आपृच्छते मवचनादितिशेषः। “आङिनुपृच्छ्योरुपसङ्ख्यानम्" इति आत्मनेपदम् । अत्र द्वितीयजनकशब्दो विप्रकृष्टजनकशब्दा विस्मरणार्थः॥४॥५॥ कौशिकानुमते कोशिकानुमत्या ॥६॥ पूर्वमिति । वीर्यशुल्केति मम प्रतिज्ञा भवद्भिर्विदिता । राजानश्च निवर्याः धनुरा रोपणासमर्थाः, विमुखीकृता इत्यपि विदितमित्यन्वयः ॥७॥ सेयमिति । सेयं उक्तरीत्या सर्वैः प्रार्थनीया । मम सुता त्वया सह सम्बन्धाईस्य मे पुत्री। मैथिल इति । साग्निहोत्रपुरस्कृतं साग्निहोत्रं च तत्पुरस्कृतं चेति कर्मधारयः । सपुरस्सरं सपरिकरम् । अत्र वाक्ये द्वितीयजनकशब्दः विप्रकृष्टजनकशब्दाविस्मर णार्थः ॥४-६॥ पूर्वमिति । वीर्यचुल्केंति मम प्रतिज्ञा भवद्भिर्विदिता, राजानश्च निर्वीर्याः धनुरारोपणासमर्थाः। विमुखीकृता इति यावत् । तदपि विदित मित्यर्थः॥ ७॥ सेयमिति । यदृच्छया देवादागतैः पुत्रकैः । काकपक्षधरेणेकेनैव तव पुत्रेण श्रीरामचन्द्रेणेत्यर्थः । मम सुता निर्जिता वीर्यशुल्केन स्ववशीकृता । ॥१४॥ निर्जिता तव पुत्रकरित्यत्र कामत्ययस्याल्पार्थे विधानात् । निर्जेतुरेकत्वादेकवचनेन भाव्यम्, रघुवरेण सहामतत्वादुपचारेण लक्ष्मणस्यापि जेतृत्वे सति ।
विषम-पुरस्कियन्त इति पुरस्कताः कदवा, अग्निहोत्रपदेन तसाधनविजः : महित प्रत्यर्थः ॥५॥
For Private And Personal Use Only
Page #431
--------------------------------------------------------------------------
________________
Shri Mahave Jain Aradhana Kendra
www.kabalih.org
Acharya Shri Kalassagarsun Gyanmandir
स्वपुरे तदागमनप्रसक्तिं दर्शयति विश्वामित्रपुरस्सरेरिति । यदृच्छया मद्भागधेयात् । पुत्रकेः पूजायां बहुवचनम् । जामातृत्वाध्यवसायात महा राजकुमारत्वादा पूजा। अल्पार्थेन कप्रत्ययेन बाल्यं घोतितम् ॥ ८॥ कथं निजितेत्यत्राह-तचेति । तच्च ऐश्वरमपि । नेदमैन्द्रजालिकमित्याह महात्मनेति । नेयं पक्षपातोक्तिरित्याह महत्यामिति ॥ ९॥ प्रतिज्ञा प्रतिज्ञातं सीताप्रदानम् ॥ १०॥११॥ प्रीतिं त्वदर्शनप्रीतिं सीताप्रदानप्रीति
तच्च राजन धनुर्दिव्यं मध्ये भग्नं महात्मना । रामेण हि महाराजमहत्यां जनसंसदि ॥९॥अस्मै देया मयासीता वीर्यशुल्का महात्मने । प्रतिज्ञा कर्तुमिच्छामि तदनुज्ञातुमर्हसि ॥१०॥ सोपाध्यायोमहाराज पुरोहितपुरस्सरः । शीघ्रमागच्छ भद्रं ते द्रष्टुमर्हसि राघवौ ॥ ११॥ प्रीतिं च ममराजेन्द्र निर्वर्तयितुमर्हसि । पुत्रयोरुभयोरेव प्रीति त्वमपि लफ्यसे ॥ १२ ॥ एवं विदेहाधिपतिर्मधुरं वाक्यमब्रवीत् । विश्वामित्राभ्यनुज्ञातः शतानन्दमते स्थितः ॥ १३ ॥ दूतवाक्यं तु तच्छ्रुत्वा राजा परमहर्षितः। वसिष्ठं वामदेवं च मन्त्रिणोऽन्यांश्च सोऽब्रवीत् ॥१४॥ गुप्तः कुशिकपुत्रेण कौसल्यानन्दवर्द्धनः । लक्ष्मणेन सह भ्रात्रा विदेहेषु वसत्यसौ ॥ १५ ॥ दृष्टवीर्यस्तु काकुत्स्थो
जनकेन महात्मना। संप्रदानं सुतायास्तु राघवे कर्तुमिच्छति ॥ १६॥ वा । पुत्रयोः पुत्री च पुत्रश्च तयोः । एकशेषः । प्रीति तद्विषयप्रीतिम्, तदुभयकल्याणदर्शनप्रीतिमितियावत् । मत्पुत्र्यां त्वत्पुत्रे चेत्यर्थः । यदा स्नुषा च पुत्रीत्येव गृह्यते । यद्वा लक्ष्मणायोमिलाप्रदानं सिद्धं कृत्वोच्यते उभयोरिति ॥ १२-१४ ॥ गुप्त इत्यादि । विदेहेषु विदेहानां निवास भूते देशे। “जनपदे लुप्" इतिलुप् । असाविति बुद्धिसन्निकर्षणोच्यते ॥ १५॥ १६ ॥ द्विवचनेन भाव्यम् , प्रयुक्तं बहुवचनम् । एवं मन्यते प्रयोक्ता-सर्व लोकसन्ततसङ्घष्यमाणसौभ्रात्रातिशयश्रवणवासनाप्रत्यस्तमितभेदादेकेन कृतमपि सर्वैः कृत
मिति संप्रदायः । यद्वा निजेंतकस्मिन् रामभद्रे बहुवचनप्रयोगस्तु इतरनृपतिदुरारोपशङ्करशरासनभङ्गाद्यमानुषतदीयपौरुषविशेषजनितबहुमानादिति द्रष्टव्यम् An८॥ तच्चेति । तच्च तदपि । पूर्व वक्षाध्वरध्वंसनसमये । रुद्रेण येन साधनेन पुरन्दरपुरस्सरसुरनिकरपलायनं कृतं तदपीत्यर्थः ॥९॥ अस्मा इति। प्रतिज्ञा प्रतिज्ञातं सीतापदानं कर्तुमिच्छामि तदनुज्ञातुमनुमन्तुमर्हसि ॥१०॥११॥ प्रीतिमिति । प्रीतिं दर्शन जनितामिति शेषः । लप्स्यस एवेति सम्बन्धः ॥ १२-१४ ॥ गुप्त इति ।
१ स्थितः । इत्युक्त्वा विरता दूता राजगौरवशतिताः । इत्याधः पाठः ।
For Private And Personal Use Only
Page #432
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www kabatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भू. ॥१७५॥
यदि वो रोचत इति । यौनसम्बन्धयोग्यमिति शेषः । पर्ययः अतिक्रमः ॥ १७॥ मन्त्रिण इति । यो यात्रेत्यत्रबीदिति तदर्थमुयुध्वमितिभावः ॥१८॥ टी.बा.क. मन्त्रिणः जनकमन्त्रिणः। गुणैः सत्कारातिशयैः । तां रात्रि तस्यां राज्यामित्यर्थः॥ १९॥ इति श्रीगो• श्रीरा०म० बाल• अष्टषष्टितमः सर्गः ॥६८०६९
यदि वो रोचते वृत्तं जनकस्य महात्मनः । पुरीं गच्छामहे शीघ्रं माभूत्कालस्य पर्ययः ॥ १७ ॥ मन्त्रिणो बाढ मित्याहुः सह सर्वेमहर्षिभिः। सुप्रीतश्चाब्रवीद्राजा श्वो यात्रेति समन्त्रिणः ॥१८॥ मन्त्रिणस्ता नरेन्द्रस्य रात्रि परम सत्कृताः। ऊषुस्ते मुदिताः सर्वे गुणैः सर्वैस्समन्विताः॥ १९ ॥ इत्यार्षे बालकाण्डे अष्टषष्टितमः सर्गः ॥८॥ ततो रात्र्यां व्यतीतायां सोपाध्यायः सबान्धवः । राजा दशरथो हृष्टः सुमन्त्रमिदमब्रवीत् ॥१॥ अद्य सर्वे धना ध्यक्षा धनमादाय पुष्कलम् । व्रजन्त्वग्रे सुविहिता नानारत्नसमन्विताः॥२॥ चतुरङ्गंबलं चापि शीघ्रं निर्यात सर्वशः। ममाज्ञासमकालं च यानयुग्यमनुत्तमम् ॥३॥ वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः । मार्कण्डेयः सुदीर्घायुर्ऋषिः कात्यायनस्तथा ॥४॥ एते द्विजाः प्रयान्त्वग्रे स्यन्दनं योजयस्व मे। यथा कालात्ययो न स्याता हि त्वरयन्ति माम् ॥५॥ वचनात्तु नरेन्द्रस्य सासेना चतुरङ्गिणी। राजानमृषिभिः सार्द्ध वजन्तं पृष्ठतोऽन्वगात् ॥६॥
गत्वा चतुरहं मार्ग विदेहानभ्युपेयिवान् । राजा तु जनकः श्रीमान श्रुत्वा पूजामकल्पयत् ॥७॥ अथ दशरथस्य मिथिलागमनमेकोनसप्ततितमे-ततो राज्यामित्यादि ॥ १॥ धनाध्यक्षाः कोशरक्षाधिकृताः। पुष्कलं श्रेष्ठम् । “श्रेयान श्रेष्ठः पुष्कलः स्यात् " इत्यमरः । सुविहिताः सुसम्पादितकल्याणोचितकर्माणः ॥२॥ यानयुग्यमिति । यानं शिविकान्दोलिकादि, युग्यं स्थादि । सेनाङ्गत्वादेक वद्भावः ॥ ३॥ यथा कालात्ययः कालातिक्रमः न स्यात्तथा प्रयान्विति योजना ॥ ४-६॥ चतुरई चतुर्वहस्सु । श्रुत्वा दशरथमागतं श्रुत्वा । पूजाम् । विदेहेषु विदेहानां निवासदेशे जनपदे ॥ १५-१८ । मन्त्रिण इति । गुणैर्मन्त्रिगुणः। समन्विताः नरेन्द्रस्य जनकस्य मन्त्रिणः परमसत्कृताः सन्तः तो रात्रि तस्यां ॥१७॥ राज्यामपुरित्यर्थः ॥ १९ ॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां अष्टषष्टितमः सर्गः ॥ ६८ ॥१॥ अवेति । पुष्कलं श्रेष्ठम् । सुविहिताः सुरक्षिताः ॥२॥ चतुरङ्गामति । यानयुग्यं यानमान्दोलिकादि, युग्यं वाहनादि ॥३-६॥ गत्वोति । चतुरहं चतुरहस्सु ॥७॥
For Private And Personal Use Only
Page #433
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
उपधाम् ॥७॥राजानमासाद्य मुदितः विवाहः शीघ्रभावीति हर्ष ययौ ॥८॥ वीर्यनिर्जितां पुत्रयोर्वीर्येण धनुर्भङ्गादिना सम्भूतामित्यर्थः॥९॥ वसि ष्ठस्य शतक्रतुसाम्यं पूर्णधर्मत्वेन ॥१०॥ विघ्राः कन्याप्रदानप्रतिबन्धकाः। पूजितत्वे हेतुमाह-राघवैरिति । यत इत्युपस्कार्यम् ॥ ११ ॥ इक्ष्वाकु प्रथमवंशत्वेन नरेन्द्राणामिन्द्रत्वम् । यज्ञस्यान्त इति, त्रिचतुरदिनानन्तरभाविनीति शेषः । ऋषिसम्मतं ब्राह्मं विवाहमित्यर्थः॥१२॥ महीपतिं जनकम् |
ततो राजानमासाद्य वृद्धं दशरथं नृपम् । जनको मुदितो राजा हर्ष च परमं ययौ । उवाच च नरश्रेष्ठो नरश्रेष्ठं मुदान्वितः ॥८॥ स्वागतं ते महाराज दिष्टया प्राप्तोऽसि राघव । पुत्रयोरुभयोःप्रीतिं लप्स्यसे वीर्यनिर्जिताम् ॥९॥ दिष्टया प्राप्तो महातेजा वसिष्ठो भगवानृषिः । सह सर्वेर्द्विजश्रेष्ठैर्देवैरिव शतक्रतुः॥ १०॥ दिष्टया मे निर्जिता वित्रा दिष्टया मे पूजितं कुलम् । राघवैः सह सम्बन्धाद्वीर्यश्रेष्ठैर्महात्मभिः ॥ ११ ॥ श्वःप्रभाते नरेन्द्रेन्द्र निर्वर्त यितुमर्हसि । यज्ञस्यान्ते नरश्रेष्ठ विवाहमृषिसम्मतम् ॥ १२॥ तस्य तद्वचनं श्रुत्वा ऋषिमध्ये नराधिपः । वाक्यं वाक्यविदां श्रेष्ठः प्रत्युवाच महीपतिम् ॥ १३॥ प्रतिग्रहो दातृवशः श्रुतमेतन्मया पुरा । यथा वक्ष्यसि धर्मज्ञ तत्करिष्यामहे वयम् ॥ १४॥ धर्मिष्टं च यशस्यं च वचनं सत्यवादिनः । श्रुत्वा विदेहाधिपतिः परं विस्मय
मागतः॥ १५॥ ततः सर्वे मुनिगणाः परस्परसमागमे । हर्षेण महता युक्तास्तां निशामवसन सुखम् ॥ १६॥ ॥ १३॥ प्रतिग्रह इति । कन्यागवादीनां प्रतिग्रहो दातृवश एव, यदा दाता ददाति तदा प्रतिगृह्यते प्रतिग्रहीत्रेति वस्तुस्थितिः। एतत् युष्मदीयं वीर्य शुल्ककन्याप्रदानमपि पूर्वमेव श्रुतम्, अतःपरं कन्याप्रदस्त्वं यथा वक्ष्यसि तथा वयं करिष्यामः ॥१४॥ विस्मयमिति । प्रतिग्रहो दातृवश इत्यादि विनयोक्तरितिभावः ॥ १५॥ परस्परसमागमे सम्भूते सतीति शेषः ॥१६॥ तत इति । राजानमासाद्य मुदितो हर्ष ययौ । विवाहः शीघ्रभावीति हेतोः॥८॥ स्वागतमिति । वीर्यनिर्जिता शौर्यसम्पादिताम् ॥९॥१०॥ दिष्टचेति । विनाः श्रेयाप्रतिरोधकाः । निर्जिताः निर्गताः ॥ ११ ॥ श्व इति । निर्वर्तयितुं विवाहनिश्चयोपयोगिप्रसङ्गमिति शेषः । यज्ञस्यान्त इति । यज्ञस्य चतुर्दिनावशिष्ट
१ सुखम् । अथ रामो महातेमा लक्ष्मणेन समं ययौ । विश्वामित्र पुरस्कृत्य पितुः पादायुपस्पृशन् । इत्यधिकः पाठः ।
For Private And Personal Use Only
Page #434
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू.
॥॥१७६॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
"निशाम्य दृड्डा । " शमो दर्शने ” इति मित्वनिषेधान्न ह्रस्वः ॥ १७ ॥ जनकोऽपीति । यज्ञस्य क्रियाम् अवशिष्टक्रियाम् । सुताभ्यां पुत्र्योः 1 क्रियामडुरार्पणादिकम् ॥ ३८ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने एकोनसप्ततितमः सर्गः ॥ ६९॥ अथ जनकेन सम्बन्धाईत्वायेक्ष्वाकुसन्तान कीर्तनं सप्ततितमे - ततः प्रभात इत्यादि । कृतकर्मा समाप्तयज्ञादिक्रियः ॥ १ ॥ भ्रातेत्यादि । अत्रत्यविशेष
राजा च राघव पुत्रौ निशाम्य परिहर्षितः । उवास परमप्रीतो जनकेनाभिपूजितः ॥ १७ ॥ जनकोऽपि महातेजाः क्रियां धर्मेण तत्त्ववित् । यज्ञस्य च सुताभ्यां च कृत्वा रात्रिमुवास ह ॥ १८ ॥ इत्यार्षे • बालकाण्डे एकोनसप्ततितमः सर्गः॥६९॥ ततः प्रभाते जनकः कृतकर्मा महर्षिभिः । उवाच वाक्यं वाक्यज्ञः शतानन्दं पुरोहितम् ॥ १ ॥ भ्राता मम महातेजा यवीयानतिधार्मिकः । कुशध्वज इति ख्यातः पुरीमध्यवसच्छुभाम् ॥ २ ॥ वार्याफलकपर्यन्तां पिबन्निक्षुमतीं नदीम् । साङ्गाश्यां पुण्यसङ्काशां विमानमिव पुष्पकम् ॥ ३ ॥
णानां शतानन्दपरिज्ञातानामप्युपदेशः परम्परया दशरथादिश्रोत्रं प्रापयितुम् । वार्याफलकपर्यन्तां दुर्गसंरक्षणार्थे परिखारूपेणावस्थितायाम् इक्षुमत्यां वारिणि आकीर्णाः निखाताः फलकाश्शूलानि येषु ते वार्याफलकाः तादृशाः पर्यन्तप्रदेशा यस्यास्ताम् । वार्यामलक पर्यन्तामिति पाठे - वार्यामलकाः आमलकविशेषास्तत्पर्यन्ताम् । पुण्यसङ्काशां पुण्यतुल्यां, पुण्यवत्स्ववासिनां स्वतएवाभीष्टप्रदामित्यर्थः । पुष्पकं विमानमिव स्थितां साङ्काइयां पुरीम् । इक्षुमतीं नदीं पिबन् तज्जलं पिबन्नित्यर्थः । अध्यवसत् अधिवसति । " उपान्वध्याङ्ग्वसः " इत्याधारस्य कर्मत्वम् ॥ २ ॥ ३ ॥
स्यान्ते ऋषिसम्मतं विवाहं निर्वर्तयितुमर्हसि ॥ १२-१६ ॥ राजा चेति । निशाम्य दृष्ट्वा ॥ १७ ॥ जनकोपीति । यज्ञस्यावशिष्टाः क्रियाः । सुताभ्यां दुहित्रोः । अङ्कुरार्पणादि क्रियाः कृत्वा ॥ १८ ॥ इति श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां एकोनसप्ततितमस्सर्गः ॥ ६९ ॥ तत इति । कृतकर्मा ऋषिभिः कृतप्रातः सवनाद्यनुष्ठानः ॥ १ ॥ भ्रातेत्यादि । इक्षुमतीं नदीं पिवन् तज्जलं पिबन्नित्यर्थः । वार्याफलकपर्यन्तां दुर्गसंरक्षणार्थं परिधारूपेणावस्थितायास्तस्या नद्याः वारिणि आकीर्णाः निखाताः फलकाः शूलानि येषु ते वार्याफलकाः तादृशाः पर्यन्तदेशाः यस्यां ताम् । वार्यामलकपर्यन्तामिति क्वचित्पाठः । वार्या मलका: आमलकविशेषाः पर्यन्तेषु यस्यास्तां तथोक्ताम् । पुण्यसङ्काशाम् पुण्यशब्देन तत्फलभूतः स्वर्गे लक्ष्यते, तत्सङ्काशां स्वर्गोपमामित्यर्थः । पुष्पकं
For Private And Personal Use Only
टी.बा.कां.
स०७०
॥ १७६ ॥
Page #435
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
यज्ञगोप्ता साङ्काइये स्थित्वा यज्ञसामग्रीप्रेषणादिनेतिभावः । इमां विवाहकल्याणजाम् । भोक्तेति लुट् ||४ || नरेन्द्रस्य शासनात् शतानन्दवचनद्वारका दित्यर्थः । विष्णुम् उपेन्द्रम् ॥ ५ ॥६॥ अध्यरोहत पुरोहितराजानुज्ञयेत्यर्थः ॥ ७-९ ॥ औपकार्य दशरथशिविरनिवेशम् । उपकार्याशब्दात्स्वार्थे ष्यञ् । तमहं द्रष्टुमिच्छामि यज्ञगोप्ता स मे मतः । प्रीतिं सोऽपि महातेजा इर्मा भोक्ता मया सह ॥ ४॥ शासनान्तु नरेन्द्रस्य प्रययुः शीघ्रवाजिभिः । समानेतुं नरव्याघ्रं विष्णुमिन्द्राज्ञया यथां ॥ ५ ॥ आज्ञयाथ नरेन्द्रस्य आजगाम कुश ध्वजः । स ददर्श महात्मानं जनकं धर्मवत्सलम् ॥ ६ ॥ सोऽभिवाद्य शतानन्दं राजानं चापि धार्मिकम् । राजाह परमं दिव्यमासनं चाध्यरोहत ॥ ७ ॥ उपविष्टावुभौ तौ तु भ्रातरावतितेजसौ । प्रेषयामासतुवीरौ मन्त्रि श्रेष्ठं सुदामनम् ॥ ८ ॥ गच्छ मन्त्रिपते शीघ्रमैक्ष्वाकममितप्रभम् । आत्मजैः सह दुर्द्धर्षमानयस्व समन्त्रिणम् ॥ ९ ॥ औपका स गत्वा तु रघूणां कुलवर्द्धनम् । ददर्श शिरसा चैनमभिवाद्येदमब्रवीत् ॥ १० ॥ अयोध्याधिपते वीर वैदेहो मिथिलाधिपः । स त्वां द्रष्टुं व्यवसितः सोपाध्यायपुरोहितम् ॥ ११ ॥ मन्त्रि श्रेष्ठवचः श्रुत्वा राजा सर्षिगण स्तदा । सबन्धुरगमत्तत्र जनको यत्र वर्तते ॥ १२ ॥ स राजा मन्त्रिसहितः सोपाध्यायः सबान्धवः । वाक्यं वाक्यविदां श्रेष्ठो वैदेहमिदमब्रवीत् ॥ १३॥ विदितं ते महाराज इक्ष्वाकुकुलदैवतम् । वक्ता सर्वेषु कृत्येषु वसिष्टो भगवानृषिः ॥ १४॥ ॥१०- १३ ।। विदितमिति । "मतिबुद्धि-" इत्यादिना वर्तमाने कः । "तस्य च वर्तमाने " इतिषष्टी । त्वया विदितमित्यर्थः । दैवतं परमगुरुरित्यर्थः॥१४॥ पुष्पकाख्यम्, विमानामेव स्थितामिति भावः । साङ्कायां साङ्काश्याख्यां पुरीम् । अध्यवसत् अधिवसति ||२||३|| तमहमिति । यतः स यज्ञगोता मदीयागसंरक्षक त्वेन मतः, अतस्तं द्रष्टुमिच्छामीत्यर्थः । इमां प्रीतिं जानकीपरिणयजनिताम् । भोक्ता भोक्ष्यते ॥ ४॥ शासनादिति । शासनात्प्रययुः । दूता इति शेषः । विष्णुमुपेन्द्रम् |॥५॥६॥ सोऽभिवाद्येति । पूर्व शतानन्दम् पश्चाद्राजानमभिवाद्य आसनं चाध्यारोहत ॥७-१९॥ औपकार्यमिति । औपकार्यानुपकारिकाम् ।। १०-१३ ।। विदितमिति
समागत्य दर काजम् । ग्यवेदयन् यथावृत्तं जनकस्य च चिन्तितम्
१ सह । एवमुक्ते तु वचने शतानन्दस्य सन्निधौ । आगताः केचिद्व्यमा जनकरान्समादिशत् ।। २ यथा । सांका तसं नृपतिः खादूतश्रेष्ठेमहाबलेः । इत्यधिकः पाठः ।
Acharya Shri Kalassagarsuri Gyanmandir
For Private And Personal Use Only
Page #436
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भू. ॥१७७॥
टी.बा.का .७.
वक्ष्यति, कुलमितिशेषः। विश्वामित्रस्य कोपपरिहाराय विश्वामित्राभ्यनुज्ञात इत्युक्तम् । “दशपुरुषविख्यातात्" इति शास्त्रेण यौनसम्बन्धापेक्षितां वंश शुद्धिं वक्ष्यतीत्यर्थः॥१५॥१६॥ अव्यक्तं प्रत्यक्षायगोचरं वस्तु प्रभवः कारणं यस्य सोऽव्यक्तप्रभवः। अव्यक्तं किं नाम, वक्ष्यत्ययोध्याकाण्डे-"आकाश प्रभवो ब्रह्मा" इति । अथ कोऽयमाकाशोऽपि, तमपि वक्ष्यत्युत्तरकाण्डे–“संक्षिप्य हि पुरा लोकान् मायया स्वयमेव हि । महार्णवे शयानोऽप्सु मां त्वं विश्वामित्राभ्यनुज्ञातःसह सर्वैर्महर्षिभिः। एष वक्ष्यति धर्मात्मा वसिष्ठो मे यथाक्रमम् ॥ १५॥ तूष्णीम्भूते दशरथे वसिष्ठो भगवानृषिः । उवाच वाक्यं वाक्यज्ञो वैदेहं सपुरोधसम् ॥ १६॥ अव्यक्तप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः। तस्मान्मरीचिः संजज्ञेमरीचेः काश्यपः सुतः॥ १७॥ विवस्वान् काश्यपाज्जज्ञे मनुर्वेवस्वतः स्मृतः । मनुः प्रजापतिः पूर्वमिक्ष्वाकुस्तु मनोः सुतः॥१८॥ तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम् । इक्ष्वाकोस्तु सुतः श्रीमान कुक्षिरित्येव विश्रुतः॥ १९॥ कुक्षेरथात्मजः श्रीमान विकुक्षिरुदपद्यत । विकुक्षेस्तु महातेजा बाणः पुत्रःप्रतापवान् ॥२०॥ बाणस्य तु महातेजा अनरण्यः प्रतापवान् । अनरण्यात्पथुर्जज्ञे त्रिशङ्कुस्तु एथोः सुतः
॥२१॥ त्रिशङ्कोरभवत् पुत्रो धुन्धुमारो महायशाः । यौवनाश्वसुतस्त्वासीन्मान्धाता पृथिवीपतिः ॥ २२॥ पूर्वमजीजनः। पद्मे दिव्येऽर्कसङ्काशे नाभ्यामुत्पाद्य मामपि । प्राजापत्यं त्वया कर्म मयि सबै निवेशितम् ॥” इत्यादिना । शाश्वतः बहुकालस्थायी नित्यः द्विपरार्द्धकालं विनाशरहितः। अव्ययःप्रवाहरूपेण प्रतिकल्पमवस्थायी । अस्तीतिशेषः ॥ १७॥ वैवस्वतः विवस्वत्पुत्रः प्रजापतिः राजा, आसीदितिशेषः १८-२१॥धुन्धुमारः युवनाश्वापरनामधेयः ॥ २२ ॥२३॥
रामानुजीयम्-धुन्धुमार इत्यादि । धुन्धुमार एव युवनाश्वः, तस्यैवं नामान्तरम् ॥ २२ ॥ भगवान् वसिष्टः सर्वेषु कृत्येषु । वक्तेति । इक्ष्वाकुकुलस्य दैवतं परमगुरुरित च विदितं प्रसिद्धम् ॥ १४ ॥ विश्वामित्रेति। यथाक्रमं कुलमिति शेषः ॥ १५ ॥ १६ ॥ अव्यक्तेति । अव्यक्तप्रभवा-अव्यक्तः प्रत्यक्षप्रमाणाद्यगोचरो विष्णुः प्रभवः कारणं यस्य स तथोक्तः ॥ १७ ॥ विवस्वानिति । विवस्वतः पुत्रः मनुरिति
१ यथा क्रमम् । एवमुक्त्वा नरश्रेष्तो राझा मध्ये महात्मनाम् । २ महायशाः । धुन्धुमारान्महातेजा युवनाश्वो महारथः । इत्यधिकः पाठः ।
१७॥
For Private And Personal Use Only
Page #437
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मध्ये असितवृत्तान्तकथनं सगरवैभवातिशयप्रकटनाय ॥२४॥ प्रतिराजानः प्रतिपक्षाः। शत्रवः शातयितारः। प्रतिराजानेव तान् विशेषयति हेया। इत्यादि॥२५॥ प्रतियुद्धयन् अभिमुखतया युद्धं कुर्वन् । प्रवासितः राज्याभ्रंशितः॥२६॥ भृगुप्रस्रवणे भृगुमहामुनिसान्निध्यवन्निझरोपान्तप्रदेशे। इदमेव ।
मान्धातुस्तु सुतः श्रीमान् सुसन्धिरुदपद्यत।सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धिः प्रसेनजित् ॥२३॥ यशस्वी ध्रुवसन्धस्तु भरतो नाम नामतः । भरतात्तु महातेजा असितो नाम जातवान् ॥२४॥ यस्यैते प्रतिराजान उदपद्यन्त शत्रवः । हैहयास्तालजङ्घाश्च शूराश्च शशिबिन्दवः ॥ २५ ॥ तांस्तु स प्रतियुद्ध्यन वै युद्धे राजा प्रवासितः॥ २६॥ हिम वन्तमुपागम्य भृगुप्रस्रवणेऽवसत् । असितोऽल्पबलो राजा मन्त्रिभिः सहितस्तदा ॥२७॥ द्वे चास्य भार्ये गर्मिण्यो बभूवतुरिति श्रुतम् । एका गर्भविनाशाय सपल्यै सगरं ददौ ॥२८॥ ततः शैलवरं रम्यं बभूवाभिरतो मुनिः । भार्गवश्यवनो नाम हिमवन्तमुपाश्रितः ॥ २९ ॥ तत्रैका तु महाभागा भार्गवं देववर्चसम् । ववन्दे पद्मपत्राक्षी कांक्षन्ती सुतमात्मनः॥३०॥ तमृर्षि साभ्युपागम्य कालिन्दी चाभ्यवादयत् ॥३१॥ स तामभ्य वदद्विप्रः पुत्रेप्सुं पुत्रजन्मनि ॥ ३२॥ तव कुक्षौ महाभागे सुपुत्रः सुमहाबलः । महावीर्यों महातेजा अचिरात्
सञ्जनिष्यति । गरेण सहितः श्रीमान मा शुचः कमलेक्षणे ॥ ३३ ॥ पूर्व भृगुतुन्द इत्युक्तम् ॥२७॥ सगरं गरं विषं तत्सहितं भक्ष्यमित्यर्थः ॥२८॥ तत इति । अभिरतः प्रीतः सन् हिमवन्तमुपाश्रितोऽभूत् स्वदेशवासाभि मानेन प्रीतः सन् तद्वरप्रदानाय सन्निहितोऽभूदित्यर्थः ॥२९॥ ३० ॥ कालिन्दीति सगरमुपयुक्तवत्या नाम । उपागम्य शरणं गत्वा । अभ्यवादयत् शुथूपते स्म ॥३१॥ सः पुत्रेप्सुम् अप्रतिबन्धपुत्रेप्सुम् । पुत्रजन्मनि पुत्रोत्पत्तिविषये ॥ ३२॥ गरेण सपनीप्रयुक्तेन । मा शुचः गरप्रयोगनिमित्तं शोकं स्मृतः ॥ १८-२४ ॥ यस्पैत इति । यस्य प्रतिराजानः प्रतिपक्षभूता राजानः। हैहयादयः सोमवंश्याः। शत्रवः हिंसकाः । उदपद्यन्त अजायन्त ॥२५॥ तानिति। प्रतियुद्धचन् प्रतिपक्षतया युद्धचन् । प्रवासितः निष्कासितः राज्याशितः ॥ २६ ॥ २७ ॥ द्वे इति । सगरं गरसहितं भक्ष्यं ददौ ॥ २८॥ तत इति । अभिरतः सन
हिमवन्तमुपाश्रितोऽभूदिति सम्बन्धः ॥२९॥३०॥ तमूपिपिति । कालिन्दी कालिन्द्याख्या ऋषिमुपागम्य शरणं गत्वा अभ्यवायत शुश्रूषते स्म ॥३१॥ स तामिति । IMपुत्रजन्मनि पुत्रजन्मविषये ॥३२॥ तवेति । गरेण सपत्नीमयुक्तेन गरेण तस्य विपत्तिर्न भवतीति गम्यते, जातः स वंशकरो भविष्यति अतः मा शुचः ॥ ३३॥
For Private And Personal Use Only
Page #438
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१७८॥
.रा.भू. मा कुर्वित्यर्थः ॥ ३३ ॥ पतिशोकेति । अनेन तदनन्तरमेव देवात् पतिमृत इति गम्यते । तस्मात् च्यवनानुग्रहात् ॥ ३४ ॥ सपत्न्येति । अत्र य इत्यतु टी.वा. कॉ. 1 सन्धेयम् । जात इत्यनन्तरं तेनेत्यनुसन्धेयम् ॥ ३५ ॥ ३६ ॥ प्रवृद्ध इति । पूर्व प्रवृद्धाख्यः ततो वसिष्ठशापात् पुरुषादकः राक्षसभूतः, ततः वसिष्ठं च्यवनं तु नमस्कृत्य राजपुत्री पतिव्रता । पतिशोकातुरा तस्मात् पुत्रं देवी व्यजायत॥ ३४ ॥ सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया । सह तेन गरेणैव जातः स सगरोऽभवत् ॥ ३५ ॥ सगरस्यासमञ्जस्तु असमञ्जात्तथांशुमान् । दिलीपोऽशुमतः पुत्रो दिलीपस्य भगीरथः ॥ ३६ ॥ मगस्यात्ककुत्स्थश्च ककुत्स्थस्य रघुस्सुतः ॥ ३७ ॥ रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः । कल्माषपादो ह्यभवत्तत्माज्जातश्च शङ्खणः ॥ ३८॥ सुदर्शनः शङ्खणस्य अग्निवर्णः सुदर्शनात् । शीघ्रगस्त्वमिवर्णस्य शीघ्रगस्य मरुः सुतः । मरोः प्रशुश्रुकस्त्वासीदम्बरीषः पशुश्रुकात् ॥ ३९॥ अम्ब पस्य पुत्रोऽभून्नहुषः पृथिवीपतिः । नहुषस्य ययातिश्च नाभागस्तु ययातिजः ॥ ४० ॥ नाभागस्य बभ्रुवाज अजा दशरथोऽभवत् । अस्माद्दशरथाज्जातौ भ्रातरौ रामलक्ष्मणौ ॥ ४१ ॥ आदिवंशविशुद्धानां राज्ञां परमधर्मिणाम् । इक्ष्वाकु कुलजातानां वीराणां सत्यवादिनाम् ॥ ४२ ॥ रामलक्ष्मणयोरथ त्वत्सुते वरये नृप । सदृशाभ्यां नरश्रेष्ठ सदृशे दातुमर्हसि ॥ ४३ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्ततितमः सर्गः ॥ ७० ॥ प्रतिशापायोद्धृतजलस्य स्वभार्यानुनयात् स्वपदप्रक्षेपेण कल्माषपादाख्यः || ३७-३९ ॥ नहुपययाती चन्द्रवंश्याभ्यामन्यौ । अत्र पुराणे क्रमवैषम्यं | कल्पभेदादिति ज्ञेयम् ||४०||११|| आदिवंशविशुद्धानाम्, आदित आरम्य वंशेन विशुद्धानाम् । राज्ञामिति सम्बन्धे षष्ठी ॥ ४२ ॥ वश्य इति । वरणस्य पुरोहितकृत्यत्वादितिभावः । सदृशे इति ङीवभाव आर्थः ॥ ४३ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे • बालकाण्डे सप्ततितमः सर्गः ॥ ७० ॥ च्यवनभिति । तस्मात च्यवनप्रसादात् ॥ ३४-३७॥ रघोरिति । प्रवृद्धः प्रवृद्धाख्यः पुरुषादकः रक्षसः वसिष्ठ शापादिति भावः । ततः वसिष्ठस्य प्रतिशापप्रदानार्थ मुद्धृतस्य जलस्य स्वपत्न्या मदयन्त्या अनुनयेन स्वपादयोरेव विसर्जनात कल्माषपादश्वाभूदिति भावः ॥ ३८-४१ ॥ आदीति । आदिवंशविशुद्धानाम् आदित और य विशुद्धवंशानां वीराणां सत्यवादिनामिति सम्बन्धे षष्ठी ॥ ४२ ॥ ४३ ॥ इति श्रीमहेश्वरतीर्थ श्रीरामायणवालकाण्डच्या पायां सप्ततितमः सर्गः ॥ ७० ॥
For Private And Personal Use Only
स० [७०
॥१००॥
Page #439
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एवं वसिष्ठेन वरवंशकीर्तनपूर्वकं वधूवरणे कृते जनकः स्ववंशविशुद्धताज्ञापनपूर्वकं कन्याप्रदानं प्रतिजानीते एकसप्ततितमे एवं ब्रुवाणमित्यादि ॥३॥२॥
एवं ब्रुवाणं जनकः प्रत्युवाच कृताञ्जलिः । श्रोतुमर्हसि भद्रं ते कुलं नः परिकीर्तितम् ॥ १ ॥ प्रदाने हि मुनि श्रेष्ठ कुलं निरवशेषतः । वक्तव्यं कुलजातेन तन्निबोध महामुने ॥ २ ॥ राजाभूत त्रिषु लोकेषु विश्रुतः स्वेन कर्मणा । निमिः परमधर्मात्मा सर्वसत्त्ववतां वरः ॥ ३॥ तस्य पुत्रो मिथिर्नाम मिथिला येन निर्मिता । प्रथमो जनको नाम जनकादप्युदावसुः ॥ ४ ॥ उदावसोस्तु धर्मात्मा जातो वै नन्दिवर्द्धनः । नन्दिवर्द्धनपुत्रस्तु सुकेतुर्नाम नामतः ॥ ६ ॥ सुकेतोरपि धर्मात्मा देवरातो महाबलः । देवरातस्य राजर्षेर्बृहद्रथ इति स्मृतः ॥ ६ ॥ बृहद्रथस्य शूरो भून्महावीरः प्रतापवान् । महावीरस्य धृतिमान् सुधृतिः सत्यविक्रमः ॥ ७ ॥ सुधृतेरपि धर्मात्मा दृष्टकेतुः सुधार्मिकः । दृष्टकेतोस्तु राजर्षेर्हर्यश्व इति विश्रुतः ॥ ८ ॥ हर्यश्वस्य मरुः पुत्रो मरोः पुत्रः प्रतिन्धकः । प्रतिन्धकस्य धर्मात्मा राजा कीर्तिरथः सुतः ॥ ९ ॥ पुत्रः कीर्तिरथस्यापि देवमीढ इति स्मृतः । देवमीढस्य विबुधो विबुधस्य महकः ॥ १० ॥ महीधकसुतो राजा कीर्तिरातो महाबलः । कीर्तिरातस्य राजर्षेर्महारोमा व्यजायत ॥ ११ ॥ महारोम्णस्तु धर्मात्मा स्वर्णरोमा व्यजायत । स्वर्णरोम्णस्तु राजर्षेर्हस्वरोमा व्यजायत ॥ १२ ॥ तस्य पुत्रद्वयं जज्ञे धर्मज्ञस्य महात्मनः । ज्येष्ठोऽहमनुजो भ्राता मम वीरः कुशध्वजः ॥ १३ ॥
सत्त्ववत बलवताम् ॥३॥ प्रथम इति । मिथिमारभ्यास्माकं जनकसंज्ञेतिभावः ॥ ४-६ ॥ सुधृतिरित्यन्वर्थसंज्ञाज्ञापनार्थं विशेषणद्वयम् ॥ ७-१३ ॥ एवमिति ॥ १ ॥ प्रदान इति । कुलजातेन सत्कुलप्रसूतेन | मदाने कन्याप्रदाने विषये कुलं वक्तव्यम् ॥ २ ॥ ३ ॥ तस्येति । प्रथमो जनकः तत आरभ्य जनकशब्दवाच्याः ॥ ४-१३ ॥
For Private And Personal Use Only
Page #440
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भ.
टी.वा.का. स. ७१
भारं भरणीयं, पोषणीयमिति यावत् ॥ १४ ॥ धुरं राज्यभारम् ॥ १५॥ कस्यचित्कालस्य कस्मिंश्चित्काले गते । अवरोधकः अवरोद्ध मित्यर्थः। "तुमुन्ण्वुलो क्रियायां कियार्थायाम्" इति ण्वुल् ॥ १६ ॥ १७ ॥ तस्य सुधन्वनः । अप्रदानात् सीताधनुषोरप्रदानात् ॥ १८॥१९॥ ते
मां तु ज्येष्ठं पिता राज्ये सोऽभिषिच्य नराधिपः। कुशध्वजंसमावेश्यभारंमयि वनं गतः॥१४॥वृद्ध पितरिस्वर्याते धर्मेण धुरमावहम् ।भ्रातरं देवसङ्काशं स्नेहात्पश्यन् कुशध्वजम् ॥१५॥ कस्य चित्त्वथ कालस्य साङ्काश्यादगमत् पुरात्।सुधन्वा वीर्यवान् राजा मिथिलामवरोधकः॥१६॥ स च मे प्रेषयामास शैवं धनुरनुत्तमम् । सीता कन्याच पद्माक्षी मह्यं वै दीयतामिति ॥१७॥ तस्याऽप्रदानाद्ब्रह्मर्षे युद्धमासीन्मया सह। स हतोऽभिमुखो राजा सुधन्वा तु मया रणे ॥ १८॥ निहत्य तं मुनिश्रेष्ट सुधन्वानं नराधिपम् । साङ्काश्ये भ्रातरं वीरमभ्यषिञ्च कुशध्वजम् ॥१९॥ कनीयानेष मे भ्राता अहं ज्येष्ठो महामुने । ददामि परमप्रीतो वध्वौ ते मुनिपुङ्गव ॥ २०॥ सीतां रामाय भद्रं ते ऊर्मिला लक्ष्मणाय च ॥२१॥ वीर्यशुल्का मम सुतां सीतां सुरसुतोपमाम् । द्वितीयामूर्मिलां चैव त्रिर्ददामि न
संशयः ॥२२॥ रामलक्ष्मणयो राजन गोदानं कारयस्व ह । पितृकार्यं च भद्रं ते ततो वैवाहिकं कुरु ॥२३॥ वध्वौ ददामि स्नुपात्वेन ददामि । वसिष्ठेन वरणात्ते ददामीत्युक्तम् ॥२०॥ वध्वावित्युक्तं व्यवस्थया दर्शयति-सीतामित्यर्दैन ॥२१॥ उक्तमर्थ । सनिमित्तमुपपादयति-वीयति । वीर्यशुल्कामित्येतदूमिलाया अपि विशेषणम् । यद्यपि रामेणैव धनुर्भङ्गः कृतः तथापि तादृशशक्तेलक्ष्मणेऽपि दर्शना, तीर्यमेव ऊर्मिलाया अपि शुल्कमित्यर्थः । ऊर्मिला जनकस्यौरसपुत्री । त्रिः त्रिवारं त्रिभिः करणैर्वा ॥२२॥ गोदानं नाम, विवाहपूर्वसमयनियतं मां त्विति । कुशध्वज भारं भरणीयमिति यावत् । यद्वा कुशध्वज भारं राज्यभारं च मयि समावेश्य स्थापयित्वा वनं गत इत्यन्वयः ॥ १४ ॥ वृद्ध इति । धुरं राज्यभारम् ॥ १५ ॥ कस्यति । तस्यामदानात तस्य उभयस्य अप्रदानात् । साङ्काश्यमिति सुधन्वनगरनाम । अवरोधकोऽगमत अवरोबुमागतवानित्यर्थः १६-२१॥ वीर्यशुल्कामिति । निर्ददामि त्रिभिः करणैर्ददामीत्यर्थः ॥ २२ ॥ रामेति । गोदानं विवाहाङ्गभूतम् । वैवाहिक विवाहकाले कर्तव्यम् । पितृकार्य
१ संशयः । पदामि परमप्रीतो को वे रघुनन्दन । इषधिकः पाठः ।
१७९॥
For Private And Personal Use Only
Page #441
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
किञ्चित्कर्म । गावः केशा दोन्पादमूलरोमाणि च यत्र खण्यन्ते तदेतगोदानं नाम समावर्तनाख्यं कर्मेत्याहुः । वैवाहिकं पितृकार्य नान्दीश्राद्धम् ॥२३॥ तृतीये भाविनि फल्गुन्यां फल्गुन्याख्याके । उत्तरे उत्तरनक्षत्रे । वैवाहिक विवाहप्रयोजनम् । “तदस्य प्रयोजनम्" इति ठक् । दानं गोभूतिलहिर प्यादिदानम् । सुखोदयं सुखोदकम्, वधूवरयोरतिशयावहमित्यर्थः । कार्यमिति सामान्योक्त्या मयापि कन्याथै क्रियत इति सूचितम् । कन्यादाने उत्तर
मघा ह्यद्य महाबाहो तृतीये दिवसे विभो । फल्गुन्यामुत्तरे राजस्तस्मिन् वैवाहिकं कुरु । रामलक्ष्मणयो राजन दानं कार्य सुखोदयम् ॥२४॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकसप्ततितमः सर्गः॥७१॥ तमुक्तवन्तं वैदेहं विश्वामित्रो महामुनिः । उवाच वचनं वीरं वसिष्ठसहितो नृपम् ॥ १ ॥ अचिन्त्यान्यप्रमेयानि कुलानि नरपुङ्गव । इक्ष्वाकूणां विदेहानां नैषां तुल्योऽस्ति कश्चन ॥२॥ सदृशो धर्मसम्बन्धः सदृशो रूपसम्पदा ।
रामलक्ष्मणयो राजन् सीता चोर्मिलया सह ॥३॥ फिल्गुन्या प्रशस्तत्वमुक्तं ज्यौतिषे-"त्रीण्युत्तराण्यपि तथाकूमपानुराधामूलान्त्यसोमकमलोद्भवभान्युनि" इति ॥ २४ ॥ इति श्रीगोविन्दराजविर चिते श्रीरामायणभूषणे मणिमन्त्री बाल एकसप्ततितमः सर्गः॥७१ ॥ अथ विश्वामित्रेण भरतशत्रुघ्नार्थे कुशध्वजसुतावरणं गोदानकरणं च द्विसप्तति तमे-तमुक्तवन्तमित्यादि । नृपं जनकम् ॥१॥ अचिन्त्यानीत्यादि । अचिन्त्यानि आश्चर्यभूतानि । अप्रमेयानि अपरिच्छेद्यमहिमानि । एषाम् इक्ष्वाकुविदेहानाम् । तुल्यः कश्चन नास्ति यतः अतःकारणादचिन्त्यत्वमप्रमेयत्वं चेति भावः ॥२॥ सदृश इति । सीता ऊर्मिलया सह रामलक्ष्मणयो दीयते इति यत् । अयं धर्मसम्बन्धः धर्मेण सम्बन्धः, यौनसम्बन्ध इतियावत् । सदृशः रूपसम्पदा च सदृशः । यदा अयं करिष्यमाणो धर्म नान्दीमुखम् ॥ २३ ॥ मधेति । अद्य मघानक्षत्रम् आगामिनि तृतीये दिवसे। उत्तरे उत्तरफल्गुन्याख्ये नक्षत्रे। वैवाहिक विवाहकर्म कुरु । सुखोदयं सुखोदकम् ॥२४॥ इति श्रीमहेश्वरतीर्यविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां एकसप्ततितमः सर्गः ॥ ७१ ॥ तमिति । वीरं जनकम् ॥ १॥ एषां तुल्यः परस्परण्यतिरेकेणापरो नास्ति ॥२॥ सहश इति । सीता च ऊर्मिलया सह रामलक्ष्मणयोर्दीयत इति यत् । अयं धर्मसम्बन्धः सदृशः रूपसम्पदा च सहशः ॥३॥
तिलक-यद्यप्युत्तराफाल्गुनी सीताया जन्मक्षम तथापि तहले प्रथमचरणं विहाय तनमकालत्वेन तस्याः कन्याराशिवात् तृतीपैकादशरूपमकूटधबेस्तस्प न दोषः । भकूटशुद्धौ तज दुष्टमिति ज्योतिः शाने प्रसिद्धम । किय एकनाडीदोषेण च सीतारामयोवियोग इति ध्येयम् । फाल्गुन्या पूर्वकल्गुनीनक्षत्रे उत्तरे श्रेष्ठ इति ब्याख्याने सीतायाः द्वादशश्चन्द्रो भवति, तब विवाहोऽनुचित एवं ॥ २४ ॥
For Private And Personal Use Only
Page #442
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirm.org
Acharya Shri Kalassagarsun Gyanmandir
पा-रा.भू.
1१८०॥
स०७२
सम्बन्धः सदृशः उभयकुलसदृशः रूपसम्पदा च सदृशः तुल्यरूपयोर्विवाह इत्यर्थः । अत्र हेतुमाह रामेति । सीता ऊर्मिलया सह रामलक्ष्मणयोः टी.बा.कां. यतः सदृशीत्यनुषङ्गः । यद्वा सीता ऊर्मिलया सह रामलक्ष्मणयोः चकाराद्रामलक्ष्मणौ च सीतोमिलयोः रूपसम्पदा सदृशः । शकारान्ते बहु। वचनम् । अतः सदृशो धर्मसम्बन्ध इत्यर्थः ॥ ३॥ वक्तव्यश्चेति । अन्यद्वक्तव्यं किञ्चिदस्ति तदपि श्रूयतामित्यर्थः ॥ ४॥५॥ पन्यर्थमित्युक्तं ।
वक्तव्यं च नरश्रेष्ठ श्रूयतां वचनं मम ॥४॥भ्राता यवीयान धर्मज्ञ एष राजा कुशध्वजः । अस्य धर्मात्मनो राजन रूपेणाप्रतिमं भुवि। सुताद्वयं नरश्रेष्ठ पत्न्यथै वरयामहे॥५॥भरतस्य कुमारस्य शत्रुघ्नस्य च धीमतः। वरयामस्सुते राजस्तयोरर्थे महात्मनोः॥६॥ पुत्रादशरथस्येमे रूपयौवनशालिनः। लोकपालोपमाः सर्वे देवतुल्यपराक्रमाः॥७॥ उभयोरपि राजेन्द्र सम्बन्धेनानुबध्यताम् । इक्ष्वाकोः कुलमव्यग्रं भवतः पुण्यकर्मणः ॥ ८॥ विश्वामित्रवचः श्रुत्वा वसिष्ठस्य मते तदा । जनकः प्राञ्जलिर्वाक्यमुवाच मुनिपुङ्गवौ ॥ ९॥ कुलं धन्यमिदं मन्ये येषां नो मुनिपुङ्गवौ। सदृशं कुलसम्बन्धं यदाज्ञापयथस्स्वयम् ॥१०॥ एवं भवतु भद्रं वः कुशध्वजसुते इमे । पत्न्यौ भजेतां सहितौ
शत्रुघ्नभरतावुभौ ॥११॥ एकाहाराजपुत्रीणां चतसृणां महामुने। पाणीन गृह्णन्तु चत्वारोराजपुत्रा महाबलाः ॥१२॥ M कयोरित्याकांक्षायां तदुपपादयन्नाद-भरतस्येति । भरतस्य शत्रुघ्नस्य च तयोरुभयोरर्थ इत्यन्वयः॥६॥७॥ उभयोरिति । उभयोर्युवयोः सम्बन्धेन कुलद्वयमप्यनुबध्यतामित्यर्थः । भवतः कुलमित्यनुकर्षः। अव्ययं निर्दोषम् । अन्योन्यसम्बन्धेनान्योन्यमुत्कर्ष प्राप्नुयादित्यर्थः ॥ ८॥ वसिष्ठस्य मते । वसिष्ठानुमत इत्यर्थः ॥ ९॥ कुलमिति । यद्यस्मात् । मुनिपुङ्गवो युवां येषां नः कुलसम्बन्धम् इक्ष्वाकुवंशेन यौनसम्बन्धम् । स्वयं शिष्यमुखं विना । आज्ञापयथः, तस्मात्तेषां नः इदं कुलं धन्यं भाग्यशालीति मन्ये ॥१०॥ पत्न्यौ भजेतां पत्नीत्वेन भजेताम् । सहितौ सदा सहचरौ ॥१३॥ एकातिर वक्तव्यमिति । किश्चिदन्यद्वक्तव्यमस्ति तच्च्यताम् ॥ ४-६॥ दशरथपुत्रेषु न कस्मिन्नपि वरगुणन्यूनतेत्याह-पुत्रा इति ॥ ७ ॥ उभयोरिति । पुण्यकर्मणो भवतः कुलम्, अव्ययम् इक्ष्वाकुकूलं च । उभयोः सम्बन्धेन कुलद्वयमनुबध्यताम् ॥ ८-१२॥
For Private And Personal Use Only
Page #443
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
एकाढेत्यजभाव आषः । सप्तम्यर्थे तृतीया । चतमृणामिति "छन्दस्युभयथा" इति पक्षे दीर्घः ॥ १२ ॥ उत्तरे फल्गुनीभ्यामुपलाक्ष तयोदिवसयोरुत्तरस्मिन् दिवसे, उत्तरफल्गुन्यामित्यर्थः । यद्वा फल्गुनीभ्यामिति सप्तम्यर्थे चतुर्थी । फल्गुन्यामुत्तरे फल्गुन्याख्ये उतरनक्षत्र इत्यर्थः । प्रशस्ततायां हेतुः भग इति । भगः प्रजापतिः । प्रजोत्पत्तिस्थानयोनिलिङ्गाधिष्ठाता देवता। ननु-“एकस्मिस्तु गृहे कुर्यादेकामेव शुभक्रियाम् ।
उत्तरे दिवसे ब्रह्मन् फल्गुनीभ्यां मनीषिणः । वैवाहिकं प्रशंसन्ति भगो यत्र प्रजापतिः॥ १३॥ एवमुक्त्वा वचः सौम्यं प्रत्युत्थाय कृताञ्जलिः । उभौ मुनिवरौराजा जनको वाक्यमब्रवीत् ॥१४॥ परो धर्मः कृतो मां शिष्योऽस्मि भवतोः सदा ॥ १५॥ इमान्यासनमुख्यानि आसातांमुनिपुङ्गवौ।
यथा दशरथस्येयं तथायोध्या पुरी मम । प्रभुत्वे नास्ति सन्देहो यथार्ह कर्तुमर्हथ ॥ १६॥ अनेकां यस्तु कुरुते स नाशमधिगच्छति ॥” इति ज्योति शास्त्रे एकगृहे अनेकोत्सवनिषेधो दृश्यत इतिचेत्, मतान्तरे एकगृहे भ्रातृणामेकदोत्सवस्य। विड़ितत्वात् । उक्तं हि देवज्ञविलासे-“भित्रोदरोदयवतामुद्राहे कल्पयेत् पृथग्वेदिम् । एकगृहे जगुरार्या मण्डपमेकं पराशरेणोक्तम् ॥” इति । नन्वेव मपि लक्ष्मणशत्रुघ्नयोः कथमेकदा विवाहः ?"एकमातृप्रसूतानामकस्मिन्नेव वत्सरे । विवाहं मौनिबन्धं च चूडाकर्म न कारयेत्॥” इति निषेधादिति चेत् सत्यम् । एकस्मिन् दिने तु कर्तव्य एव । उक्तं हि देवज्ञविलासे-"भ्रातृदये स्वमृयुगे भ्रातृस्वसृयुगे तथा । समानाश्व क्रियाः कुर्युर्मातृभेदे तथैव च । एकस्मिन् दिवसे त्वेकलने भिन्नांशके तयोः । एकगर्भोदयवतोर्विवाहः शुभकृद्भवेत् ॥” इति एकोदरयोरप्येकगृहे विवाहकरणवचनं द्रष्टव्यम् | ॥ १३ ॥ प्रत्युत्थाय आदरातिशयेनेति भावः ॥ १४॥ परो धर्मः कन्याप्रदानरूपः ॥१५॥ इमानीति सार्द्धश्लोक एकान्वयः । महातुर्मम दशरथस्य च यान्यासनमुख्यानि सिंहासनानि तानि युवामासाताम् । पुरुषव्यत्यय आर्षः । विनयाय प्रथमपुरुषो वा । राज्यत्रयमपि युष्मदीयमित्यर्थः । ननु दशरथ उत्तरे इति । फल्गुनीभ्यां फल्गुन्योः वैवाहिकं प्रशंसन्ति प्रशस्तमिति वदन्ति। यत्र फल्गुनीनक्षत्रे । भगः प्रजापतिर्देवता॥१३॥ एवमुक्त्वेति । एवमुक्त्वा प्रत्युत्थाय आसनादुत्थाय वाक्यमब्रवीत् ॥१४॥१५॥ इमानीत्यादि । आसनशब्देन दशरथजनककुशध्वजाना राज्यानि लक्ष्यन्ते । भवन्तो आसनानि आसाता परिपाल येताम् । राज्यत्रयमपि भवदधीनमित्यर्थः । दशरथराज्यं त्वया कथं नियुज्यम् ? इत्यत्राह-यथेति । इयं मिथिला यथा दशरथस्य तथा मम अयोध्या । यथाई कर्तु
क
For Private And Personal Use Only
Page #444
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू.
॥१८२॥
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
स० ७२
सिंहासनं कथं त्वया शक्यं दातुम् ? तत्राह यथेति । इयं मिथिला यथा दशरथस्येष्टविनियोगा तथा अयोध्या च मम, तथा च युवयोः प्रभुत्वे सन्देहो . टी.वा.को नास्ति । अतो यथाई यथोचितम, प्रभुत्वं कर्तुमर्हथ। पूजार्यां बहुवचनम् । वयं सर्वे भवदधीनाः यूयमेवास्माकं त्रयाणां हितमुपदिश्य यथोचितं प्रकृत तथा ब्रुवति वैदेहे जनके रघुनन्दनः । राजा दशरथो हृष्टः प्रत्युवाच महीपतिम् ॥ १७॥ युवामसङ्ख्येयगुणौ भ्रातरौ मिथिलेश्वरौ । ऋपयो राजसङ्घाश्च भवद्भयामभिपूजिताः ॥ १८ ॥ स्वस्ति प्राप्नुहि भद्रं ते गमिष्यामि स्वमालयम् । श्राद्धकर्माणि सर्वाणि विधास्यामीति चाब्रवीत् ॥ १९ ॥ तमाष्टट्वा नरपतिं राजा दशरथस्तदा । मुनीन्द्रौ तौ पुरस्कृत्य जगामाशु महायशाः ॥ २० ॥ स गत्वा निलयं राजा श्राद्धं कृत्वा विधानतः प्रभाते काल्यमुत्थाय चक्रे गोदान मुत्तमम् ॥ २१ ॥ गर्वा शतसहस्राणि ब्राह्मणेभ्यो नराधिपः । एकैकशो ददौ राजा पुत्रानुद्दिश्य धर्मतः ॥ २२ ॥ सुवर्णशृङ्गाः सम्पन्नाः सवत्साः कांस्यदोहनाः । गवां शतसहस्राणि चत्वारि पुरुषर्षभः ॥ २३ ॥ वित्तमन्यच्च सुबहु द्विजेभ्यो रघुनन्दनः । ददौ गोदानमुद्दिश्य पुत्राणां पुत्रवत्सलः ॥ २४ ॥ ससुतैः कृतगोदानैर्वृतस्तु नृपतिस्तदा लोकपालैरिवाभाति वृतः सौम्यः प्रजापतिः ॥ २५ ॥ इत्यार्षे श्रीरामायणे ० बालकाण्डे द्विसप्ततितमः सगः ॥ ७२ ॥ कार्य कर्तुमईथेत्यर्थः ॥ १६ ॥ हृष्ट इति । एवमेकवाक्यवादनेति शेषः ॥ १७-२० ॥ काल्यं काले कर्तव्यं गोदानं समावर्तनम् ॥ २१ ॥ तदङ्ग दानान्याह - गवामित्यादि ॥ २२ ॥ सम्पन्नाः । क्षीरसम्पन्नाः । कांस्य दोहनाः कांस्यमय दोहन पात्राः । सुबहु अन्यद्वित्तं च ॥ २३ ॥ २४ ॥ सौम्यः सुप्रसन्नचित्तः ॥ २५ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने द्विसप्ततितमः सर्गः ॥ ७२ ॥
1
मर्हय वयं सर्वे भवदधीना यथोचितं कर्तुमर्हयेत्यर्थः ॥ १६-२० ॥ स गत्वेति । काल्यं काले कर्तव्यम् ॥ २१ ॥ २२ ॥ सुवर्णेति । याः सुवर्णशृङ्गाः । संपन्नाः क्षीर सम्पन्नाः । कांस्पदोहनाः कांस्यमयानि दोहनपात्राणि यासां तासां गवाम् । चत्वारि शतसहस्राणि स्वरूपेण दत्त्वा गोदानमुद्दिश्य वित्तं दक्षिणात्वेन ददौ, सुबहु अन्यद्वित्तं च ॥ २३ ॥ २४ ॥ गोदानं तदाख्यं कर्मविशेषम्। “गोदानं चौलवत्कार्यं षोडशेऽब्दे तदुच्यते । अङ्कोपवेशनं नास्ति श्मश्रूणां मुण्डनं भवेत् । स्नात्वा व वाग्यतस्तिष्ठनहरशेषं नयेदथ आदित्येऽस्तमिते वाचं विसृजेतान्तिके गुरोः । अहं वरं ददामीति दद्याद्गोमिथुनं ततः ॥ इत्याश्वलायनकारिकायाम् । इदं समा |
For Private And Personal Use Only
॥१८२॥
Page #445
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
अथ सीताविवाइस्त्रिसप्ततितमे-यस्मिन्नित्यादि ॥ १॥ साक्षात्पदेन भित्रोदरमातुलोप्यस्तीति गम्यते ॥ २॥ केकयाधिपतिः स्वपिता । अनामयं कुशलं विद्यत इति शेषः॥३॥ स्वसुरपत्यं स्वस्त्रीयः॥ ४-६॥ यज्ञवाट यज्ञवाटसमीपम् । अत्र यज्ञवाटशब्देनोत्सवशालोच्यते । पूर्व यज्ञस्यान्त इत्युक्तत्वेन
यस्मिंस्तु दिवसे राजा चक्रे गोदानमुत्तमम् । तस्मिंस्तु दिवसे शूरो युधाजित् समुपेयिवान् ॥ १॥ पुत्रः केकय राजस्य साक्षाद्भरतमातुलः । दृष्ट्वा एव्वा च कुशल राजानमिदमब्रवीत् ॥२॥ केकयाधिपती राजा स्नेहात्कुशलमब वीत् । येषां कुशलकामोऽसि तेषां सम्प्रत्यनामयम् ॥ ३॥ स्वस्त्रीय मम राजेन्द्र द्रष्टकामो महीपतिः । तदर्थमुप यातोऽहमयोध्या रघुनन्दन ॥४॥ श्रुत्वा त्वहमयोध्या विवाहाथै तवात्मजान् । मिथिलामुपयातांस्तु त्वया सह महीपते। त्वरयाभ्युपयातोऽहं द्रष्टकामः स्वसुः सुतम् ॥५॥ अथ राजा दशरथः प्रियातिथिमुपस्थितम् । दृष्ट्वा परमसत्कारैः पूजनाईमपूजयत् ॥६॥ ततस्तामुषितो रात्रं सह पुत्रैर्महात्मभिः । प्रभाते पुनरुत्थाय कृत्वा कर्माणि कर्मवित् । ऋषींस्तुदा पुरस्कृत्य यज्ञवाटमुपागमत् ॥ ७॥ युक्ते मुहूर्ते विजये सर्वाभरणभूषितैः।
भ्रातृभिः सहितो रामः कृतकौतुकमङ्गलः । वसिष्टं पुरतः कृत्वा महर्षीनपरानपि ॥८॥ यज्ञस्य समाप्तत्वात् उत्तरसर्गे दशरथानुयानोक्तेश्व॥७॥ युक्ते विवाहानुरूपे । विजये विजयावहे नतु विजयाख्ये, तस्यापराहिकत्वात् । मुहूर्तशब्दस्य वर्तनपूर्वाङ्गम् । “वदं व्रत.नि वा पारं नीत्वा भयमेव वा । गुरवे तु बरं दत्त्वा स्नायीत तदनुज्ञया ॥” इति याज्ञवल्क्यस्मृतेः ॥२५॥ इति श्रीमहेश्वरतीर्थविर श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां द्विसप्ततितमस्सर्गः ॥ ७२ ॥ समुपधिवान् , दशरथमिति शेषः ॥ १॥२॥ केकयाधिपतिरिति । अस्मत्पिता केकयाधीश्वरः हात्त्वां कुशलमब्रवीत् । न तु भयादिति भावः । येषामस्माकं कुशलकामोसि त्वं तेषामनामयं कुशलं विद्यत इति चाबवीत् ॥ ३॥ स्वनीय मिति । मम स्वश्रीयं स्वसुः पुत्र भरतम् ॥ ४-६॥ तत इति । यज्ञबाट यज्ञवाटसमीपमुपागमत, उत्तरत्र प्रवेशयामासेति तत्प्रवेशस्य वक्ष्यमाणत्वात् ॥७॥ युक्त इत्यादि सार्धश्लोकस्य उपागमदिति पूर्वक्रियापदेन सम्बन्धः। युक्ते योग्ये विजयाख्ये । कृतकोतुकमङ्गलः कृतविवाहसूवमङ्गलाचारः ॥८॥
१ सुतम् । तस्य त्वं राजशार्दूल प्रीति कर्तुमिहाईसि । तस्य तद्वचन श्रुत्वा मधुरं मधुराक्षरम् ॥ २ नापि । पितुः समीपमानित्य तस्थी मातृभिरावृतः ॥ इत्यधिकः पाठः ।
For Private And Personal Use Only
Page #446
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
॥१८॥
घटिकाद्वयपरत्वे विजयः पूर्वाह्न एव भवति । पुरतः कृत्वा उपागमदितिशेषः । कृतकौतुकमङ्गलः कृतविवाहसूत्रबन्धनरूपमङ्गलाचारः । “कौतुकं टी.बा.क. विषयाभोगे हस्तसूत्रे" इत्यमरः॥८॥९॥ दातारमिति । त्वामितिशेषः ॥ १०॥ दातृप्रतिगृहीतृभ्यामिति । योग इतिशेषः । सर्वार्थाः दानप्रति स०७३
वसिष्ठो भगवानेत्य वैदेहमिदमब्रवीत् ॥९॥ राजा दशरथो राजन् कृतकौतुकमङ्गलैः । पुत्रैर्नरवर श्रेष्ठ दातारमभि कक्षिते ॥ १०॥ दातृप्रतिगृहीतृभ्यां सर्वार्थाः प्रभवन्ति हि । स्वधर्म प्रतिपद्यस्व कृत्वा वैवाह्यमुत्तमम् ॥॥ इत्युक्तः परमोदारो वसिष्ठेन महात्मना । प्रत्युवाच महातेजा वाक्यं परमधर्मवित् ॥ १२ ॥ कःस्थितः प्रतिहारो मे कस्याज्ञा सम्प्रतीक्षते। स्वगृहे को विचारोऽस्ति यथा राज्यमिदं तव ॥ १३॥ कृतकौतुकसर्वस्वा वेदिमूल मुपागताः। मम कन्या मुनिश्रेष्ठ दीप्ता वढेरिवार्चिषः ॥ १४॥ सजोऽहं त्वत्प्रतीक्षोऽस्मि वेद्यामस्यां प्रतिष्ठितः। अविघ्नं कुरु तां राजा किमर्थमवलम्बते ॥ १५॥ तद्राक्यं जनकेनोक्तं श्रुत्वा दशरथस्तदा । प्रवेशयामास सुतान् सर्वानृषिगणानपि ॥१६॥ ततोराजा विदेहानां वसिष्ठमिदमब्रवीत् । कारयस्व ऋषे सर्वामृषिभिः सह धार्मिक । रामस्य लोकरामस्य क्रियां वैवाहिकी प्रभो ॥ १७ ॥ तथेत्युक्त्वा तु जनकं वसिष्ठो भगवानृषिः। विश्वामित्र पुरस्कृत्य शतानन्दं च धार्मिकम् ॥ १८॥ ग्रहादयः । विवाह एवं वैवाह्यं कृत्वा । स्वधर्म प्रतिज्ञारूपम् ॥ ११ ॥ १२॥ प्रतिहारः द्वारपालः। किमर्थ द्रुतमागमनं परिहियत इतिभावः। यथेति । त्वदीयं राज्यमिव मदीयमपि राज्यं तवैव तथा च मद्गृहमात्रस्य स्वीयत्वे को विचार इत्यर्थः ॥ १३ ॥ कृतकौतुकसर्वस्वाः अनुष्ठितविवाहोपयोगि । सर्वमङ्गलाचाराः॥१४॥आवित्रं अविलम्बम् । अवलम्बते विलम्बते ॥ १५॥ श्रुत्वेति वसिष्टप्रेरितपुरुषमुखादित्यर्थः ॥ १६॥ तत इति । लोका रम न्तेऽस्मिन्निति लोकरामः। तस्य ॥१७॥ तथेत्यादि । प्रपा पानीयशालिका। अभिनवनालिकेरादिपत्ररचितमण्डप इत्यर्थः । सुवर्णपालिकाभिः साङ्कराभि त्य पज्ञवाटान्तरवर्तिनं वैदेहम् ॥९॥१०॥ दात्रिति । दातृप्रतिग्रहीतृभ्यां गुणैः परपस्परानुरूपाभ्याम्। विवाह एव वैवाह्यम् । कन्यापदानं कृत्वा स्वधर्म प्रतिज्ञात धर्म दातुरनुरूपं धर्मम् ॥ ११-१६ ॥ तत इति । लोकरामस्य लोका अस्मिन रमन्त इति लोकरामः ॥ १७ ॥ तथेति । प्रपामध्ये मण्डपमध्ये । अलवकारेति ।
For Private And Personal Use Only
Page #447
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
g
रिति लिङ्गविपरिणामेनानुकृष्यते । छिद्रकुम्भैः करकैः। शङपात्रैः शङ्खरूपपात्रैः । मुक्नुयौ आज्यहोमसाधनपात्रविशेषौ । अाभिपूरितैः अार्थ
जलपूरितैः । लाजपूणः पारित्यनुपज्यते । पात्रीभिः कार्यान्तरोपयुक्तपात्रान्तरैः। अभिसंस्कृतेः हरिद्रालेपनादिसंस्कारवद्भिः। अलञ्चकारेति पूर्व Aणान्वयः ॥ १८-२१ ।। समैः समपरिमाणैः । अत्र पाणिग्रहणात्पूर्व होमः आभ्युदयिकः ॥ २२ ॥ २३ ॥ अथ सौन्दर्याभिजात्यादिना सीतायाः प्रति ।
प्रपामध्ये तु विधिवद्वेदिं कृत्वा महातपाः । अलञ्चकार तां वेदि गन्धपुष्पैः समन्ततः ॥ १९ ॥ सुवर्ण पालिकाभिश्च छिद्रकुम्भश्च साङ्करः । अङ्कराढयैः शरावैश्च धूपपासधूपकैः ॥ २० ॥ शङ्खपात्रैः सुवैः खुग्भिः पात्रैराभिपूरितैः । लाजपूर्णेश्च पात्रीभिरक्षतैरभिसंस्कृतैः ॥ २१ ॥ दर्भः समैः समास्तीर्य विधिवन्मन्त्र पूर्वकम् । अनिमाधाय वेद्या तु विधिमन्त्रपुरस्कृतम् । जुहावानौ महातेजा वसिष्टो भगवानृषिः ॥ २२ ॥
__ श्रीसीताविवाहमहोत्सवघट्टः ततः सीतां समानीय सर्वाभरणभूषिताम् । समक्षमग्नेः संस्थाप्य राघवाभिमुखे तदा। अब्रवीजनको राजा कौस
ल्यानन्दवर्द्धनम् ॥२३॥ इयं सीता मम सुंता सहधर्मचरीतव । प्रतीच्छ चैनां भद्रं ते पाणि गृहीप्व पाणिना॥२४॥ ग्रहाईतां वदन प्रतिग्रहमनुजानाति -इयमिति। इयम् अपरिच्छेद्य सौन्दर्यसौकुमार्यलावण्यादिकं प्रत्यक्षेण निर्दिशति । न केवलं प्रत्यक्ष सौन्दर्यादिकम् । प्रत्यक्षदृष्टमप्यनुमानेन बुभुत्समानस्यायोनिजलेनानुमेयं चेत्याह-सीता 'सीता लागलपद्धतिः' तजन्यतया तथा व्यपदेशः । इयं सीता या सिद्धाश्रमात्प्रभृति धनुर्भङ्गादिना कुतूहलगोचरतामासादिता सेयं सीता । यदा सीतादर्शनदशायां विद्युत्स्फुरणसमय इव क्वचिदप्यययविप्रतिपत्त्य भावेन ससम्भ्रमं रामं प्रत्याह इयं सीतेति । यद्वा "प्रासादे सा पथि पथि च सा पृष्टतः सा पुरःसा" इत्युक्तरीत्या अनवरतभावनाप्रकर्षण सर्वत्र सीतायाः प्रतीयमानत्वादाह इयं सीतेति । यद्वा यथा राम आत्मानं मानुषं मन्यते, एवं सीतापि । अतो राघवत्वेभवत्सीतेत्याह इयं सीतेति । न केवलं सुवर्णपालिकाभिः मङ्गलार्थ सुवर्णरचिताभिः । हिम्मैः करकैः । शङ्खा इव पात्राणि । लाजपूर्णश्च पात्रीभिरित्यार्षम् ॥ १८-२१॥ समैः समप्रमाणेः ॥ २२ ॥ २३ ॥ इयं सीतति । तव भुजवीर्शनार्जिता तवाभिमुखं स्थिता इयं सीता। मम घुले पानिजामकथनम् । सहधर्मचरीति यस्त्वयानुष्ठेयो धर्मस्सोऽनया सहा
For Private And Personal Use Only
Page #448
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsurl Gyanmandir
चा.रा.भ.प. सौन्दर्यमस्मदपक्षितम्, किन्वाभिजात्यं चेत्यत्राह-मम सुतेति । आचारप्रधानजनककुलजातायाः किं वक्तव्यमाभिजात्पमिति भावः। यद्वा मम सुता टी.बा.को ॥१८३॥ महता तपसा राम' इतिवत् तुभ्यं दातुं विरचितविविधव्रतोपवासादिकस्य मम कन्येत्यर्थः । अस्त्वियं सुन्दरी भोगार्था, धर्माचरणार्थमन्यया भवि
शतव्यमिति मन्येतेत्यत्राइ-सहधर्मचरी तवेति । भोगार्थेयमेव धर्माचरणार्थापीति भावः । समानो धर्मः सहधर्मः, तं चरतीति सहधर्मचरी ।" दोषो| यद्यपि तस्य स्यात् सतामेतद्गर्हितम् ।" इति वक्तस्तवानुरूपेयम् "न कश्चिन्नापराध्यति" इति वक्तीति भावः । एवं सौन्दर्याभिजात्यधर्माचरण शीलत्वादिमत्त्वेऽपि त्वदनुमत्यभावान्नैनां प्रतिगृहामीत्यत्राह-प्रतीच्छ चैनामिति । प्रतीच्छ गृहाण । सीतायाः रामाविनाभूततया तस्याः प्रदानानह । त्वात् ददामीत्यनुक्तिः। भद्रं ते स्वतःसिद्धायाः कस्त्वं दातुमिति रामः कुप्येदिति सान्त्वयति । यद्वा निरतिशयकन्यालक्षणशालिन्या अस्याः
प्रतिग्रहे भवतः सर्वाणि मङ्गलानि भविष्यन्तीत्यर्थः। यद्धा अनुरूपवधूवरयोः संयोगे दृष्टिदोषो भविष्यतीति मङ्गलमाशास्ते भद्रं त इति । एवं मया । Mनुज्ञाते गान्धर्वराक्षसाभ्यामुदहेदिति भीतः पाह-पाणिं गृह्णीष्वेति । “यदि कामयेत स्त्रीख जनयेयमित्यड्डुलीरेव गृह्णीयात्" इत्याधुक्तकामव्यावृत्तये
पाणिमित्युक्तम् । प्रणयधारायां पादग्रहणमस्तु, सम्प्रति पाणिं गृह्णीष्व पाणिनेति साहित्यकृतशोभाविशेषदर्शनाभिलाषेणोक्तम् । ब्राह्मणस्यैव पाणि Mग्रहणम्, क्षत्रियादेः शरादिग्रहणं विहितम्, अतः कथामिदं सङ्गच्छत इति न शङ्कनीयम्, तस्यासवर्णविषयत्वात् । आह मनुः-"पाणिग्रहणसंस्कारः।
सुवर्णासु प्रदृश्यते । असवर्णास्वयं ज्ञेयो विधिरुद्वाहकर्मणि । शरः क्षत्रियया ग्राह्यः प्रतोदो वेश्यकन्यया । वासोदशा शूदया तु वर्णोत्कृष्टस्य वेदने ।" इति । अतः सर्ववर्णानामपि सवर्णासु पाणिग्रहोऽस्त्येव ॥२४॥ तनि०-इयं निरतिशयरूपवती । सीतेति जन्मपरिशुद्धिरुच्यते । मम सुतेत्याबासपरिशुद्धिः।। तव सौन्दर्यवागुरया सर्वहृदयाकर्षकस्य । सहधर्मचरी नित्यं सहधर्मचारिणी भविष्यतीति कालविशेषविधानाभावात् । नित्यं सहधर्मचारिण्याः किमिदं दानमिति न कोपः कार्य इति प्रसाई याचते-भई त इति । मासोत्सवादिष्वर्चाविग्रहविवाहवदवतारानुगुणविवाहादिकं न विरुद्धचत इति हृदयम् । यहा मत्तोऽपि प्रेमातिशयस्तवापीति। दृष्टिदोषपरिहारार्थ रक्षा करोति भई त इति । पाणिं गृहीष्व पाणीनेति तादृशा अवस्थानुभवेन नयनसाफल्यं भजाम इति भावः । आचार्यास्तु प्रकारान्तरेण व्याचक्षते-नयं रूपौदार्यगुणैरहमेव गरीयानिति न तूष्णीं स्थातव्यम्। एनामपि पश्य तुल्पशीलवयोवृत्तामित्याद्युक्तलक्षणवत्त्वानवेयमर्हति । अतिशयान्तरमाह सीतेति । आभिजात्या ॥१८३॥ योनिजत्वे अतिशयिते । इयं सीता सुवर्णलता भूमावेव खलूपद्यते । हिरण्यवर्णा खल्वियम् । मम सुता “ जनकानां कुले कीर्तिमाहरिष्यति मे सुता" इति प्रसिद्धि 3 विषया । सहधर्मचरी त्वदाचारितधर्माणां प्रवर्तयित्री । प्रतीच्छ अत्यादरेण गृहाण ।" न च सीता त्वया हीना" इत्यादिवत् “न जीवेयं क्षणमपि " इत्येवंप्रकारेण च ।
For Private And Personal Use Only
Page #449
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
स्थातव्यम् । एनामागतामपरिहारेण स्वीकुरु । पाणिं गृहीष्व पाणिना पाणिग्रहणेनाशिथिलकङ्कणां कुरु । भद्रं त इति गृहीनपाण्योरुभयोरपि मङ्गलाशामनं करोति । पाणिना प्रणयापराचे पाणिना पादग्रहणं भविष्यति । इदानी पाणिं गृहीष्व । केचिदेवं वर्णयन्ति-इयं त्वविश्लेषव्यतिरिक्तकालभाषसत्नावती । पतिव्रतायाः बिया भर्तृ विरहे सत्तानाश एवेति सिद्धं खल । इयं “आतीर्ते मुदिते हृष्टा पोषिते मलिना कशा । मृते म्रियेत या नारी सा खी ज्ञेया पतिव्रता ॥" इति शास्त्रविषयभूतपतिव्रता स्त्रीय
पतिव्रता महाभागा छायेवानुगता सदा। इत्युक्ता प्राक्षिपदाजा मन्त्रपूतं जलं तदा ॥२५॥ साधुसाविति देवाना मृषीणां वदतां तदा । देवदुन्दुभिनिर्घोषः पुष्पवर्षा महानभूत् ॥२६॥ एवं दत्त्वा तदा सीतां मन्त्रोदकपुरस्कृताम् । अब्रवीजनको राजा हर्षेणाभिपरिप्लुतः ॥२७॥ लक्ष्मणागच्छ भद्रं ते ऊर्मिलामुद्यतां मया। प्रतीच्छ पाणिं गृहीष्व माभूत्कालस्य पर्ययः ॥२८॥ तमेवमुक्त्वा जनको भरतं चाभ्यभाषत । गृहाण पाणिं माण्डव्याः पाणिना रघुनन्दन ॥२९॥ शत्रुघ्नं चापि धर्मात्मा अब्रवीजनकेश्वरः। श्रुतकीर्त्या महाबाहो पाणिं गृहीप्व पाणिना ॥३०॥ सर्वे भवन्तः
सौम्याश्च सर्वे सुचरितव्रताः। पत्नीभिः सन्तु काकुत्स्था माभूत्कालस्य पर्ययः ॥३१॥ उत्तमा खलु तद्विलक्षणा च । इयं त्वदात्मभूता त्वच्छरीरभूता च सीतानिमित्तन्यूनता तवैव खल, स्वच्छायादोपः छायावत एव खलु " सुता मातरमङ्गनाः " इति भातृ गुणानुवृत्त्या पृथिवीगन्धसारभूतक्षमादिगुणवती च । मम सुतेति न केवलं राजकुमारीत्वेन भोगदानम् , किन्तु हेमारविन्दन्यायेन आश्रितवलक्षण्यानुगुण्येन विशेषतो भागदानमिति । एनाम एवं व्रतनियमैरुत्पन्नाम् । भद्रं ते । “भुते स्वशेषमखिलं तब" इतिवत् व्रतनियमादिजन्यतायाः सफलत्वं तवैव । भाग्यवस्तुगुणपाकल्यं भातुरेवातिशयितभोगाय । पाणिं गृढीव पाणिना सीता हस्तं प्रसार्य ग्रहीतुं न जानाति, त्वमेव गृहीष्व । पाणिं गृह्णीष्व पाणिनति “ पाहुच्छायामवष्टब्धा यस्य लोका महात्मनः " इत्यादिप्रसिद्धपराक्रमशालिहस्तेन हस्तं गृह्णीष्व ॥ २४ ॥ पतिव्रतेत्यादि । भविष्यतीति शेषः, प्राविपत् रामहस्त इतिशेपः ॥ २५॥
शुभनिमित्तमाह-साध्विति । वदतां वदत्सु । पुष्पवर्षः पुष्पवर्षश्च ॥२६॥२७॥ पर्ययः विलम्ब इत्यथः । भिन्नमातृकत्वात् भरतात्पूर्व लक्ष्मण साविवाहो न दुष्यति । "पितृव्यपुत्रे सापने परनारीसुतेषु वा । विवाहदानयज्ञादौ परिवेदोन दूषणम्॥” इति स्मरणात् ।।२८-३० ॥ पत्रीभिः सहिता
कर्तव्य इत्यर्थः । एनां प्रतीच्छ अङ्गीकुरु । पाणिं गृहीप्य पाणिनेति । “गृभ्णामि ते सप्रजास्त्वाय हस्तम्" इति मन्त्रपूर्वक पाणि गृहाणेत्यर्थः ॥ २४ ॥ छायेवा। नुगता निगरानन्धा, भवस्थिति शेषः । प्राक्षिपत् । रामहस्त इति शेषः ॥ २५-२७ ॥ लक्ष्मणेति । लक्ष्मणागच्छ पाणिं गृहीवेति भरतात्पर्पल मणविवाह
For Private And Personal Use Only
Page #450
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भ. ॥१८॥
वाक
Hal०७
इति शेषः। अत्रोदकप्रदानमर्थसिद्धम् । जनकेनानुज्ञामात्रं कृतम् , ज्येष्ठत्वात्।उदकप्रक्षेपणं तु माण्डवीश्रुतकीयोः कुशध्वजेनैव । तदाह याज्ञवल्क्यः- "पिता पितामहो भ्राता सकुल्यो जननी तथा । कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः॥” इति ॥३१॥३२॥ अग्निमिति । अकस्य वेदिकायां एकस्मिन्नेवाग्रौ वसिष्ठो जुहाव तेनैवमेकमग्निं सर्वे स्वस्वभार्यापाणीन् गृहीत्वा प्रदक्षिणीकृत्य चारित्युत्तरबान्वयः । राजानं जनकम्, यथोक्तन शास्त्रोक्त प्रकारेण । विधिपूर्वकं कल्पसूत्रपूर्वकम् । विवाहं विवाहकर्म । तदा तस्मिन्काले । चक्रुः स्वसूत्रानुरोधेन प्रत्येकं पाणिग्रहणहोमं चकुरित्यर्थः । पूर्व वसि ।
जनकस्य वचः श्रुत्वा पाणीच पाणिभिरस्टशन् । चत्वारस्ते चतसृणां वसिष्ठस्य मते स्थिताः ॥ ३२ ॥ अग्निं प्रद क्षिणीकृत्य वेदिं राजानमेव च । ऋषीश्चैव महात्मानःसभार्या रघुसत्तमाः। यथोक्तेन तदा चक्रुर्विवाहं विधिपूर्वकम ॥ ३३ ॥ पुष्पवृष्टिर्महत्यासीदन्तरिक्षात्सुभास्वरा । दिव्यदुन्दुभिनिधोगीतवादित्रनिस्वनः ॥ ३४ ॥ ननृत श्वाप्सरस्सङ्घा गन्धर्वाश्च जगुः कलम् । विवाहे रघुमुख्यानां तदद्धतमदृश्यत ॥३५॥ ईदो वर्तमाने त तयाँदघुष्ट निनादिते। त्रिरमिं ते परिक्रम्य उहुर्भार्या महौजसः ॥ ३६॥ अथोपकार्या जग्मुस्ते संभार्या घुनन्दनाः। राजा
प्यनुययौ पश्यन् सर्षिसङ्घः सबान्धवः ॥ ३७ ॥ इत्याष श्रीरामायणे बालकाण्डे त्रिसप्ततितमः सर्गः ॥७३॥ प्टेिन होमवचनमाभ्युदयिककर्मपरम् । अग्निप्रतिष्ठापनपूर्वकं विवाहहोमोबांच्यते । पाणिग्रहणानन्तरमानि ब्राह्मणान् दातारं जाकं च प्रदक्षिणीकृत्य स्व कल्पोक्तविधानेन प्रत्येकमान प्रतिष्ठाप्य विवाहहोमांश्चकुरित्यर्थः ॥ ३३॥ मीताप्रदानकालिकशुभं निमित्तनुकम् । अथ समारण्येन विवाहकर्म।
कालिकशुभनिमित्तानि दर्शयति-पुष्पवृष्टिरिति ॥३४॥ तत् पुष्पवृष्टयादिकम् ।।३५॥ अथ लाजहीमपूर्वकं स्वयामिप्रदक्षिणत्रयं दर्शयति-ईदृश इति । पाईदृशे पूर्वोक्तरूप। नूर्याणां नृत्यगीतवाद्यानाम् । उद्घऐन उढोपणन । निनादिते नादे प्रतिध्वनिरूपे वतमाने । अग्निं स्वस्वाग्नि । त्रि-परिक्रम्य ऊहः विवाहं निर्वतयामासुः॥३६॥ राजा दशरथः । पश्यन् सभायान् पुत्रानित्यर्थः ॥ ३७॥ इति श्रीगोविन्द श्रीरामा बाल विसतितमः सर्गः ॥७३|| कपनं भिन्नादरत्वान्न विरुद्यते । उद्यनां दातुं निश्चिनाम् ॥ २८-३२ ॥ आत्ममनोग्यः फलोन्मुखो जात नि देवदुन्दुभिनिर्वाषादिग्भदित्यर्थः ।। ३४.३00 इति श्रीमहेश्वरतीर्थविरचिनायां श्रीरामायणतत्वदीपिकारख्यायां बालकाण्डव्याख्यायां त्रिसप्ततितमः सर्गः ॥ ७३ ॥
विधिपूर्वकम । काकुम्बा नहीले न्यादितं च पाशिपु ।। २घुनन्दनाः । श्रीगनाका दश पुन पुप्रसार । त्यधिक पाटः ।
For Private And Personal Use Only
Page #451
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथायोध्याप्रस्थाने मध्येमार्ग जामदश्यागमनं चतुःसप्ततितमे - अथ रात्र्यामित्यादि । आपृष्ट्वा आपृच्छय उत्तरपर्वतं स्वावासं हिमवन्तम् ॥ १ ॥ विश्वा मित्र इति । आष्पृष्ट्वा जगामेति क्रियावृत्त्या राजपदावृत्तिः ॥ २-४ ॥ कन्याधनमेव विवृणोति - गवामित्यादि । कम्बलानामित्यत्रापि शतसहस्राणीत्यनुप ज्यते । क्षौमकोयम्बराणि क्षौमा कोयम्बराणि चेति द्वन्द्वः । क्षौमानामपि बहुत्वमर्थसिद्धम्, क्षौमरूपकोट्यम्बराणीति वा, कोट्यम्बराणि उत्कृष्ट ar रात्र्यां व्यतीतायां विश्वामित्रो महामुनिः । आष्टट्वा तौ च राजानौ जगामोत्तर पर्वतंम् ॥ १ ॥ विश्वामित्रे गते राजा वैदेहं मिथिलाधिपम् । आष्टवाथ जगामाशु राजा दशरथः पुरीम् ॥ २ ॥ गच्छन्तं तं तु राजानमन्वगच्छ न्नराधिपः ॥ ३ ॥ अथ राजा विदेहानां ददौ कन्याधनं बहु ॥ ४ ॥ गवां शतसहस्राणि बहूनि मिथिलेश्वरः । कम्ब लानां च मुख्यानां क्षमकोट्यम्बराणि च ॥ ५ ॥ हस्त्यश्वरथपादातं दिव्यरूपं स्वलंकृतम् । ददौ कन्यापिता तासां दासीदासमनुत्तमम् ॥ ६ ॥ हिरण्यस्य सुवर्णस्य मुक्तानां विद्वमस्य च । ददौ परमसंहृष्टः कन्याधनमनु त्तमम् ॥ ७ ॥ दत्त्वा बहुधनं राजा समनुज्ञाप्य पार्थिवम् । प्रविवेश स्वनिलयं मिथिला मिथिलेश्वरः ॥ ८ ॥ राजा प्ययोध्याधिपतिस्सह पुत्रैर्महात्मभिः । ऋषीन् सर्वान् पुरस्कृत्य जगाम सबलानुर्गः ॥ ९ ॥ गच्छन्तं तं नरव्याघ्रं
सर्षिसङ्घ सराघवम् । घोराः स्म पक्षिणो वाचो व्याहरन्ति ततस्ततः । भौमाश्चैव मृगाः सर्वे गच्छन्ति स्म प्रदक्षिणम् ॥ १० वस्त्राणीति वा ॥ ५ ॥ हस्तीत्यादि सेनाङ्गत्वादेकवद्भावः । कन्यापिता जनकः । गवाश्वादित्वादासीदास मित्येकवद्भावः || ६ || हिरण्यस्य रजतस्य शत मितिशेषः ॥ ७ ॥ ८ ॥ सबलानुगः बलैश्चतुरङ्गैः अनुगैः किङ्करैश्व सहितः ॥ ९ ॥ नरव्याघ्रं प्रतीति शेषः। घोरा इत्यनेनाशुभसूचकत्वमुक्तम् । पक्षिणः अथेति । तौ राजानौ दशरथजनको ॥१-४॥ गवामिति । कम्बलानामित्यत्र शतसहस्राणीति पूर्वेण संबन्धः । क्षौमान पट्टवस्त्राणि ददाविति पूर्वेणान्वयः । कोटीति भिन्नं पदम् सङ्ख्यावाचि । नपुंसकत्वमार्षम् । कोटिक्षौमान कोयम्बराणीति कोटिशब्दस्योभयत्रान्वयः ॥ ५ ॥ हस्त्यश्वरथपादातमिति । “प्राणितूर्यसेनाङ्गानाम्" | इत्येकवद्भावः । दिव्यरूपम् अद्भुतरूपम् ॥ ६ ॥ हिरण्यस्येत्यादि । सुवर्णस्य शोभनवर्णस्य, अत्र षष्ठयन्तानां पूर्वपाठनकोटिशब्देनान्वयः ॥ ७-९ ॥ गच्छन्तं प्रतीति
१ पर्वतम् । आशीभिः पूरयित्वा च कुमारांध सराघवान् । २ सानुगः । वाहिनी महती कर्षन् कीर्तिमांश्च ययौ तदा । इत्यधिकः पाठः ।
For Private And Personal Use Only
Page #452
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
टो .बा.का.
M७४
पा.रा.भ. वायसादयः। प्रदक्षिणमिति शुभसूचनम् । अन्तरिक्षे जशुभसूचनम्, भूमौ शुभसूचनमित्यर्थस्य घोतनाथ भीमा इतिपदम् ॥ १० ॥ ११॥ हृदयमुत्क
म्पयितुं शीलमस्येति हृदयोत्काम्पि । इदं किं सुखोदकै दुःखोदक वेति मनी विपीदति, शुभाशुभसूचनदर्शनेनोभयत्र निर्णयकारणाभावादिति भावः
तान् दृष्ट्वा राजशार्दूलो वसिष्ठं पर्यष्टच्छत ॥ 1 ॥ असोम्याः पक्षिणो घोरा मृगाश्चापि प्रदक्षिणाः । किमिदं हृदयोत्कम्पि मनो मम विषीदति ॥१२॥राज्ञो दशरथस्यैतच्छत्वा वाक्यं महानृषिः । उवाच मधुरां वाणी श्रूयतामस्य यत्फलम् ॥ १३॥ उपस्थितं भयं घोरं दिव्यं पक्षिमुखाच्युतम् । मृगाः प्रशमयन्त्येते सन्ताप स्त्यज्यतामयम् ॥ १४ ॥ तेषां संवदतां तत्र वायुः प्रादुर्वभूव ह । कम्पयन् पृथिवीं सर्वा पातयंश्च द्रुमान शुभान ॥ १५॥ तमसा संवृतः सूर्यः सर्वा न प्रवभुर्दिशः । भस्मना चावृतं सर्व सम्मूढमिव तद्रलम् ॥ १६ ॥ वसिष्ठश्चर्षयश्चान्ये राजा च ससुतस्तदा। ससंज्ञा इव तत्रासन सर्वमन्यद्रिचेतनम् ॥ १७ ॥ तस्मिस्तमसि घोरे तु भस्मच्छन्नेव सा चमूः। ददर्श भीमसङ्काशं जटामण्डलधारिणम् ॥ १८॥ भार्गवं जामदश्यं तं राजराज विमर्दिनम् । कैलासमिव दुर्द्धर्ष कालाग्निमिव दुस्सहम् ॥ १९॥ ज्वलन्तमिव तेजोभिदुनिरीक्षं पृथग्जनेः । स्कन्धे
चासाद्य परशुं धनुर्विद्यद्गणोपमम् । प्रगृह्य शरमुख्यं च त्रिपुरनं यथा शिवम् ॥२०॥ Holu १२॥ १३ ॥ पक्षिमुखाच्युतं पक्षिमुखेन सूचितमित्यर्थः। प्रशमयन्ति प्रशमं सूचयन्तीत्यर्थः ।। १४ ॥ संवदतां संवदत्सु ॥ १५॥ भस्मना चावृत
मभूदिति शेषः॥ १६ ॥१७॥ जामदग्यमिति । अनन्तरापत्येति यभ्, गोत्रत्वारोपात् । जामदग्न्येयमिति पाठे-"इतश्चानिमः" इति बह्वच्त्वेप्याषत्वा पाक । पृथग्जनः पामरैः विद्युद्गणोपममिति तेजस्वितायां दृष्टान्तः । त्रिपुरममिति तृन् । “ अमनुष्यकतके च" इति हन्तष्टक ॥१८-२०॥
शेषः । पक्षिणां घोरवाग्व्याहरणमशुभसनकम् । नामा इति मृगप्रदक्षिणगमनं शुभसूचकम् ॥१०॥११॥ असौम्या इति। भनो मम विषीदति विरुद्धशकुनदर्शनादिति भावः ॥१२॥१३॥ उपस्थितमिति । भगाः प्रशभयन्तीति पूर्वमशुभसूचनम्, अतो मृग पदाक्षिणात्तच्छाम्यतीति भावः॥१४॥ तेषामिति । उत्पातकवनं संवदताम्॥१५॥ शतभसेति । न प्रवभुःन प्रचकाधिरे ॥१६॥ १७॥ तस्मिन्निति । सा चमूरिनि भस्मच्छत्रेवाभवदिति शेषः ॥१८॥ भार्गवमिति । दुष पार्दुरतिक्रमम् ॥१९॥ पृथग्जनैः
॥१८५॥
For Private And Personal Use Only
Page #453
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
होमः मानसः॥ २१ ॥ कच्चिदिति । मनसो विमर्शे नोत्सादयिष्यतीत्यत्र हेतुमाह पूर्वमिति ॥ २२-२५ ॥ इति श्रीगो० श्रीरा० वा० चतुःसप्ततितमः सर्गः ॥ ७४ ॥ पूर्वमवतारप्रस्तावे जगत्पतित्वेन विष्णोः परत्वमुक्तम् । 'अहं वेद्मि महात्मानम्' इति विश्वामित्रवचनेन पुरुषसूक्तं तत्र मानत्वेन सूचितम् । काश्यप स्तुतौ च 'शरीरे तव पश्यामि जगत्सर्वमिदं प्रभो ! त्वमनादिरनिर्देश्यस्त्वामहं शरणं गतः।।' इति सर्वजगत्कारणत्वादिकमुक्तम् । रुद्रस्य च गङ्गाधारण तं भीमसङ्काशं ज्वलन्तमिव पावकम् । वसिष्ठप्रमुखा विप्रा जपहोमपरायणाः ॥ २१ ॥ सङ्गता मुनयः सर्वे अल्पुरथो मिथः । कच्चित्पितृवधामर्षी क्षत्रं नोत्सादयिष्यति ॥ २२ ॥ पूर्व क्षत्रवधं कृत्वा गतमन्युर्गतज्वरः । क्षत्रस्योत्सादनं भूयो न खल्वस्य चिकीर्षितम् ॥ २३ ॥ एवमुक्त्तार्घ्यमादाय भार्गवं भीमदर्शनम् । ऋषयो राम रामेति वचो मधुरमब्रुवन् ॥ २४ ॥ प्रतिगृह्य तु तां पूजामृषिदत्तां प्रतापवान् । रामं दाशरथि रामो जामदग्न्यो Sभ्यभाषत ॥ २५ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुःसप्ततितमः सर्गः ॥ ७४ ॥ राम दाशरथे राम वीर्य ते श्रूयतेऽद्भुतम् । धनुषो भेदनं चैव निखिलेन मया श्रुतम् ॥ १ ॥ तदद्भुतमचिन्त्यं च भेदनं धनुषस्त्वया । तच्छ्रुत्वाहमनुप्राप्तौ धनुर्गृह्य परं शुभम् ॥ २ ॥ तदिदं घोरसङ्काशं जामदध्यं महद्धनुः । पूर यस्व शरेणैव स्वबलं दर्शयस्व च ॥ ३ ॥ तदहं ते बलं दृष्ट्वा धनुषोऽस्य प्रपूरणे । द्वन्द्वयुद्धं प्रदास्यामि वीर्य श्लाघ्यस्य राघव ॥ ४ ॥ तस्य तद्वचनं श्रुत्वा राजा दशरथस्तदा। विषण्णवदनो दीनः प्राञ्जलिर्वाक्यमब्रवीत् ॥५॥ क्षत्र रोषात् प्रशान्तस्त्वं ब्राह्मणश्च महायशाः । बालानां मम पुत्राणामभयं दातुमर्हसि ॥ ६ ॥
धातुमोक्षणादिवृत्तान्तेन कर्मवश्यत्वेन प्राकृतशरीरवर्तित्वेनाचापरत्वं सूचितम् । सम्प्रत्यल्पशक्तिकत्वेन तस्यापरत्वमाह पञ्चसप्ततितमे - रामेत्यादि रोषातिरेकेण रामेति द्विःसम्बोधनम् । भेदनं चेति चकारेण ताटकाबधादि समुञ्चीयते ॥ ३ ॥ अनित्यं च भवतीतिशेषः । तच्छ्रुत्वेत्यतः पूर्वमत इत्युपस्कार्यम् ॥ २ ॥ जमग़रागतं जामदग्न्यम् । आगतायें यभाषः ॥ ३ ॥ तत् तदा || ४ || ९ || सम्प्रत्यस्थाने भयशङ्कितया दशरथो रामे पामरजनैः। प्रतिगृह्येति । राममभ्यभाषतेति इतरानगणयित्वेति भावः । २०-२५ ॥ इति श्रीमहेश्वरतीर्यसिवितायां श्रीरामागणतन्त्रदीपिकाख्यायां बालकाण्ड व्याख्यायां चतुस्सततित्तमः सर्गः ॥ ७४ ॥ रामेति । धनुषो भेदनं चेत्यत्र ताटकावधादि समुश्रीयते ॥ १ ॥ अपरं श्रेष्ठम् ॥ २७ ॥
For Private And Personal Use Only
Page #454
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.ग.भ.
प्रेमभराकान्तो रामवैभवं ताटकाताटकेयनिरसनादिना जानन्नपि मङ्गलाशासनमारचयति-त्रेति ॥ ६॥ सहवाई तत्सन्निधावित्यर्थः । निक्षिप्तवान्टी .चा.क ॥१८॥ त्यक्तवानित्यर्थः॥७॥ महेन्द्रकृतकेतनः महेन्द्रपर्वते कृतनिवासः ॥८॥ सर्वविनाशाय सम्प्राप्तः' इत्येतदुपपाइयति ॥९॥ न चेति ॥१०॥ लोकाभिविश्रुते
भार्गवाणां कुले जातः स्वाध्यायव्रतशालिनाम् । सहस्राक्षे प्रतिज्ञाय शस्त्रं निक्षिप्तवानसि ॥७॥ स त्वं धर्मपरो भूत्वा काश्यपाय वसुन्धराम् । दत्त्वा वनमुपागम्य महेन्द्रकृतकेतनः ॥ ८॥ मम सर्वविनाशाय सम्प्राप्तस्त्वं महामुने। न चैकस्मिन् हते रामे सर्वे जीवामहे वयम् ॥ ९॥ वत्येवं दशरथे जामदग्यः प्रतापवान । अनादृत्यैव तद्वाक्यं राममेवाभ्यभाषत ॥10॥ इमे द्वे धनुषी श्रेष्ठे दिव्ये लोकाभिविश्रुते । दृढे बलवती मुख्ये सुकृते विश्वकर्मणा ॥ १॥ अतिसृष्टं सुरैरेकं त्र्यम्बकाय युयुत्सवे । त्रिपुरघ्नं नरश्रेष्ठ भग्नं काकुत्स्थ यत्त्वया ॥ १२॥ तदिदं वैष्णवं राम धनुः परमभास्वरम् । समानसारं काकुत्स्थ रौद्रेण धनुषा त्विदम् ॥ १३ ॥ तदा तु देवताः
सर्वाः पृच्छन्ति स्म पितामहम् । शितिकण्ठस्य विष्णोश्च बलावलनिरीक्षया॥ १४ ॥ लाके सर्वतः प्रसिद्ध । बलवती इति नपुंसकद्विवचनम् । सुकृते प्रयत्नेन निर्मिते ॥ ११॥ अतिसृष्टं दत्तम् । युयुत्सवे त्रिपुरवासिभिर्योडुमिच्छवे । यत्वया भग्नं तत् त्र्यम्बकाय दत्तमिति पूर्वेणान्वयः ॥१२॥ समानसारं समानबलम् ॥१३॥समानसारत्वे किमिदानी परीक्ष्यमित्याशय रौद्रस्य धनुषो विकल्यादिति वक्त प्रस्तावान्तरमुपक्षिपति-तदेत्यादि। तदा दुष्करत्रिपुरहननानन्तरकाले । बलाबलनिरीक्षया बलाबलनिरीक्षणेच्छया। कोऽनयोबलवा मास त्वमिति । महेन्द्रकृतकेतनः, तपश्चरणार्थमिति शेषः ॥ ८-१० ॥ इमे वे इति । यत्त्वया भग्नं यच्च मया धृतम् ते द्वे इत्यर्थः । सुकृते प्रयत्नेन निर्मिने ॥११॥
अतिसृष्टमिति । सुररतिसृष्टं विश्वकर्मनिर्मितयोरुभयोरेकं त्रिपुरं हन्तुकामाय त्र्यम्बकाय दत्तमित्यर्थः । बिपुरनमिति । यस्त्वया भग्नं तत विपुरनमिति भावः ॥१२॥ तदिदमिति । मसिद्धमिद वैष्णवम् । इदं रौद्रेण धनुषा समानसारमित्यपरं वाक्यम् । समानसारं जम्भणात्पूर्व समानसारं भङ्गसमये नु रौद्रं धनु नसारमिनि ॥१८॥ भावः ॥ १३ ॥ तदा तु देवता इति । तदा दुष्करत्रिपुरदहनानन्तरम् । बलाबलनिरीक्षया बलतारतम्पनिरीक्षेच्छया ॥ १४ ॥
१ यत्वया । इदं द्वितीय दुर्घर्ष विष्णोदत्त मुरोत्तमः । इत्याधिकः पाठः ।
For Private And Personal Use Only
Page #455
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
नित्यपृच्छन्नित्यर्थः ॥ १४ ॥ अभिप्राय विति । पूर्व वराहादिरूपेण भूम्युद्धरणादिकरणेन विष्णुरधिक इति स्तुवतस्त्वत्तः श्रुतम् । अधुना विष्णुमुप सर्जनीकृत्य विपुरहननादुद्रस्याधिकबलत्वं प्रतीयत इत्यभिप्रायमित्यर्थः । सत्यवांवर इत्यनेन बहुश उपदेशेऽपि नेषां चित्तं समाधत्ते। अतः क्रिययैव वलतारतम्यं दर्शयिष्यामीत्यभिप्रेत्य विरोध जनयामासेति गम्यते । अहं धन्वी प्रधानः विष्णुस्तु ममोपसर्जन इत्युक्तं रुद्रेणोति विष्णुं प्रत्युक्त्वा शरा। प्रतया मयावसानान्मयैव त्रिपुरहननं कृतमिति विष्णुनोक्तमिति रुद्रं प्रत्युक्त्वा च विरोधजननमित्यवगम्यते ॥ १५ ॥ १६॥ जृम्भितमित्यत्रापि हुक्कारे
अभिप्रायं तु विज्ञाय देवतानां पितामहः। विरोधं जनयामास तयोः सत्यवतां वरः ॥ १५॥ विरोधे च महाद्ध मभवद्रोमहर्षणम् । शितिकण्ठस्य विष्णोश्च परस्परजिगीषिणोः ॥१६॥ तदा तु जृम्भितं शैवं धनुभीमपराक्रमम् । हुङ्कारेण महादेवः स्तम्भितोऽथ त्रिलोचनः ॥१७॥ देवैस्तदा समागम्य सर्षिसङ्घः सचारणैः । याचितौ प्रशमं तत्र | जग्मतुस्तौ सुरोत्तमौ ॥१८॥ जृम्भितं तद्धनुर्दृष्ट्वा शैवं विष्णुपराकमैः। अधिकं मेनिरे विष्णुं देवाः सर्षिगणास्तदा॥१९॥ त्यनुषज्यते। जृम्भितं भग्नमितियावत् । हुकारेण न त्वभिमम्बितबाणेन । महादेवः महादेवशब्दो महावृक्षसमाख्यायित इति भावः। त्रिलोचन इत्यनेन तृतीयं लोचनमपि निरर्थकं कृतमिति भावः ॥१७॥ तनि०-न केवलं धनुषो जृम्भणम् ,किन्तु तदाश्रयस्यापीत्याह-हुङ्कारेणेति। महादेव इति विडम्बनगर्भम् । घृत कोशातकीशब्दबदनर्थको महादेवशब्द इत्यर्थः ॥ १७॥ याचितौ प्रशमं जग्मतुः। विष्णुः किमनेन वालेन, अनुकम्प्यतामिति याचितस्तन्निग्रहानिवृत्तः। रुद्रस्तु स्वामितः पराजयो नास्माकं दोषायति सान्त्वितस्तत्तुल्यत्वाभिमानानिवर्तित इत्यर्थः ॥ १८ ॥ अथ स्वाभिमतसिद्धिमाह-जृम्भितमिति । तत् विष्ण्व M अभिप्रायं त्विति । पूर्व विष्णुरेव शिवादलवानिति श्रुतम्, इदानीं रौद्रेण धनुषा त्रिपुरदहनसमये तु युद्धोपकरणं तेजिष्ठं शरमात्रमभूत, अतः किमुभी तुल्यवलो उत न्यूनाधिकबलो वेत्येवंरूपमभिप्रायं विज्ञायेत्यर्थः । केनापि निमित्तेन विरोधं जनयामास ॥१५॥१६॥ तदेति । एकेनैव हुकारेण शेवं धनुः जृम्भितं जडीकृतम् । स्तम्भितः जडीकृतः ॥ १७ ॥ देवैरिति । याचितौ युद्धाद्विरमतमिति याचिती, प्रशमं युद्धोपशमं जग्मतुः ॥ १८॥ जृम्भितमिति । जृम्भितं विष्णुपराक्रमेजडी कतम धनुः शितिकण्ठं च दृष्ट्वा सकलजगद्व्यापक विष्णु शितिकण्ठात्पराक्रमः ज्ञानशक्त्यादिभिश्च अधिकं सर्वोत्तमं मेनिरे। शितिकण्ठधनुषो वैष्णवं धनुश्वाधिक
१-तदा । पूजयित्वा ततो विष्णुमाम-ज्य च पिनाकिनम् । प्रोन्द्रादीन पुरमाय नाकपए ययु-ता ।। इत्याधिकः पाठः ।
For Private And Personal Use Only
Page #456
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भ.
॥१८५॥
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
विष्टानेन पूर्व त्रिपुरनम् । नृम्भितं विष्ण्वधिष्ठानाभावेन जृम्भितं दृष्ट्वा न वातवाक्याच्छुत्वा शैवं शिवाभिमानमात्रविषयभूतम् । विष्णुपराक्रमैः । पूजायां बहुवचनम् । हुङ्कारेणेति पूर्वमुक्तेः । आधिक्यावबोधनं न पक्षपातमूलमित्याह सर्षिगणा इति । अतीन्द्रियार्थद्रष्टार ऋषयः, तेपां गणाः वैखा नसवालखिल्यादयः । “भूयसां स्यात् बलीयस्त्वम् " इतिन्यायेन तत् ज्ञानं न पक्षपातमूलं नवा भ्रान्तिमूलमितिभावः । एतेन "एक एव रुद्रो न द्वितीयायतस्थ" इत्यादिश्रुतिः "नकिरिन्द्रत्वदुत्तरः" इत्यादिवदितरापेक्षया श्रेष्टत्वाभिप्राया । "एको ह वै नारायण आसीत्" इत्यादिश्रुत्युक्ती नारा यत्रापर पर्यायी विष्णुरेव परं तत्त्वमित्यभिहितम् । एतेन तमउद्रेकेण कदाचिद्रस्य पराजयां न दीपावेति केनचिदुक्तं प्रत्युक्तम् । तमोभिभवस्यैवापरत्व धनू रुद्रस्तु संक्रुद्धो विदेहेषु महायशाः । देवरातस्य राजपदों हस्ते ससायकम् ॥ २० ॥
नियामकत्वात्। इन्द्रजिता रामपराजयस्तु अदृश्यो न शब्दवेधेन वध्य इति धर्मप्रवर्तनाय। धर्मसंस्थापनाय हि तवदतार इत्युक्तम् । अत्र तु स्वरूपत एवं रुद्रस्य पराजयः । किञ्च रुद्रपराजयस्य तमः कृतत्वे देवानामधिकत्वबुद्धिर्न स्यादेव । अयं च धनुर्भङ्गो दक्षयज्ञान्त इति बोध्यम् । अन्यथा “ दक्षयज्ञवधे पूर्व धनुरायम्य वीर्यवान्" इत्यादिना दक्षयज्ञान्ते रुद्रो देवानां धनुर्ददावित्युक्तं विरुध्यत । अदमेव धनुखिपुरन्नमित्युक्तत्वादेतद्विरुद्धम् । मेरुधनु पुराणान्तरोक्तमनादरणीयम् । ननु पूर्व दक्षयज्ञान्ते रुद्रो देवेभ्यो धनुर्वृत्तवानित्युक्तम् । पुनथ वराताय रुद्रां दत्तवानित्युक्तम् । विश्वामित्राश्रमं मुनिभिर्यज्ञे मेनिरे । धनुःप्राप्तिकथनेन “ दक्षयज्ञवधे पूर्व धनुरायम्य वीर्यवान्" इत्यादिना वाक्येन दक्षयज्ञान्ते महादेवो देवानां धनुर्ददावित्युक्तत्वाद्विरोधश्र दक्षयज्ञ एवेति प्रतीयते ॥ १२ ॥ धन् रुद्र इत्यादि । ननु पूर्व दक्षयज्ञान्ते महादेवो देवानां धनुर्ददावित्युक्तम्, इदानीं तु महादेवो देवरातस्य हस्ते धतुर्ददात्रित्युच्यते कथमेतत्सङ्गच्छंते ? नास्ति सङ्गतिविरोधः, देवेभ्यो धनुषि दित्सितं तदानीमेतदेवैस्सन्निकर्षं गत्वा स्वयं गृहीतुं भीतरस्मदर्थेऽस्य देवरातस्य देहीति प्रार्थितः सन् तस्य हस्ते दत्तवानिति कृत्वा सङ्गतमेतत एवं च सति न्यासभूतं तदा न्यस्तम्' इत्यस्यार्थो निष्पद्यते । भवतु नामैतत्सङ्गतम् । यदुक्तं विश्वामित्रयज्ञ संरक्षणान्ते मिथिला जिगिमिषुभिर्मुनिभिर्विश्वामित्रादिभिः 'यज्ञे जनकराजस्य देवैर्दत्तं धनुः' इति तत्कथं सङ्गच्छते ? देवरातेर्देवैन्यसतया स्थापितं ततःप्रभृति न्यासरूपतयैवैतस्य वंश्येषु वर्तमानं जनकेन स्वयं यज्ञे स्वत्वेन याचितं देवैस्तस्य यज्ञफलत्वेन दत्तमित्यर्थस्याविरोधनादेतदपि सुसङ्गतम् । अस्तु, अनसूयासमस्यायां सीतया यज्ञे जनकस्य वरुणेन दत्तं धनुरिति वक्ष्यते तनु कथम् ? तत्रापि सङ्गतिरस्त्येव, देवैश्वोदितो वरुणः स्वहस्तेन यज्ञे जनकस्य दत्तवानित्यस्यार्य स्थानवग्रहात् । तदयमत्र धनुरागतिक्रमः -पूर्व देवताखिपुरयधाय विश्वकर्मनिर्मितं धनुर्महादेवाय ददुः, तदक्षयज्ञे विरोधे विष्णुजृम्भितं देवैः प्रार्थितो महादेवो देवरातस्य हस्ते बनवान, ततःप्रभृति न्यासभावेन मैथिलेषु वर्त्तमानं तत् स्वत्वेन देवा वरुणेन यज्ञे जनकायादापयन्निति । परशुरामकार्मुकस्य वरुणहस्ते निक्षेपणं दिव्यं देवेष्वेवास्तु किं मनुष्येष्विति विशेषेण तस्य हस्ते निक्षेपणम् स देवानामायुधानां निधायको दायकश्चेति ॥ २० ॥
For Private And Personal Use Only
टी.ब.क.
स०
॥ १८७॥
Page #457
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
जनकाय देवाददुरित्युक्तम् । अनसूयासमीपे सीतया जनकाय वरुणेन दत्तमित्युक्तम् । कथमिदं सङ्गच्छते ? श्रूयताम् पूर्वदेवास्त्रिपुरवधाय विश्वकर्मणा । निर्मितं धनूरुद्धाय ददुः । तदक्षयज्ञान्ते विरोधे विष्णुहुङ्कारेण जृम्भितं, देवैः प्रार्थिता रुदो देवरातस्य हस्तं दत्तवान् । ततःप्रभृति न्यासभावेन मैथिलषु वर्त ।
इदं च वैष्णवं राम धनुः परपुरञ्जयम् ।ऋचीके भागवे प्रादाद्विष्णुः संन्यासमुत्तमम् ॥२१॥ऋचीकस्तु महातेजाः पुत्रस्याप्रतिकर्मणः । पितुर्मम ददौ दिव्यं जमदग्नेमहात्मनः ॥ २२ ॥ न्यस्तराने पितरि मे तपोवलसमन्विते । अर्जुनो विदधे मृत्युं प्राकृतां बुद्धिमास्थितः ॥ २३ ॥ वधमप्रतिरूपंतु पितुः श्रुत्वा मुदारुणम् । क्षत्रमुत्सादयन् रोषाज्जातंजातमनेकशः ॥२४॥ पृथिवीं चाखिलां प्राप्य काश्यपाय महात्मने। यज्ञस्यान्ते तदा राम दक्षिणां पुण्यकर्मणे ॥ २५॥ दत्त्वा महेन्द्रनिलयस्तपोवलसमन्वितः । श्रुतवान् धनुषो भेदं ततोऽहं इतमागतः ॥२६॥ तदिदं वैष्णवं राम पितृपैतामहं महत् । क्षत्रधर्म पुरस्कृत्य गृहीवधनुरुत्तमम् ॥२७॥ योजयस्वधनुश्श्रेष्टे
शरं परपुरञ्जयम् । यदि शक्नोषि काकुत्स्थ द्वन्द्वं दास्यामि ते ततः॥२८॥इत्यारे-वा-पञ्चसप्ततितमः सर्गः॥७५॥ मानं तत्स्वत्वेन देवा वरुणेन जनकायादापयन्नितिक्रमः । तेन दक्षयज्ञान्त धनुनिवचनं देवैर्जनकस्य यज्ञफलत्वन दानवचनं वरुणेन दत्तत्ववचनं च सम असं भवति ॥१९-२२॥ अर्जुनः कार्तवीर्यार्जुनः॥२३॥ अनेकशः विःसप्तकृत्वः ॥२४-२६॥ तदिदमिति । उत्तमम् अशिथिलमित्यर्थः। पितृपैतामह पितृपितामहकमायातम् । उत्तरपदवृद्धिरार्षी । क्षत्रधर्ममिति ब्राह्मणवनशक्त इति मा ब्रहीत्यर्थः ॥ २७॥ यदि शनोपि तावतापि न त्वां मुञ्चामि अपि तु ततः अनन्तरम् इन्दयुद्धं दास्यामि । वीर्यपरीक्षणार्थमिदमिति भावः॥२८॥ इति श्रीगो श्रीगमा मणिम बालकाण्ड पञ्चसप्ततितमः सर्गः॥७॥ इदं च वैष्णवमिनि । इदं मत्करस्थितं धनुः । वैष्णवं विष्णुसम्बन्धि ॥ २१॥ वैष्णवधनुषः स्वहस्तागतिप्रकारमाह-ऋचीक इत्यादि । विष्णुः शितिकण्ठपराजया ननर चीक न्यास न्यासरूपेण प्रादादित्यर्थः ॥ २२ ॥ न्यस्तशख इत्यादि। मत्पितरि न्यस्तशस्त्रे न्यस्तधनुषि तपोबलसमन्विते सति । अर्जुनः कार्तवीर्यः। भाकृता तामसीम, देहात्मबुद्धिमित्यर्थः । देहात्मबुद्धयुत्पत्तावेव खल्वकृत्यप्रवृत्तिः॥ २३-२७ ॥ योजयस्वेति । यदि शक्रोषि काकुत्स्येति । शरसन्धान इति शेषः ॥ २४॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकारल्यायो बालकाण्डव्याख्यायां पञ्चसप्ततितमः सर्गः॥ ७५॥
१ समन्वितः । स्थितास्मि बास्मस्तप्यन्ध सुमुख सुरसविन । अातूनमधील या राम महाबल ॥ इत्यधिकः ।
For Private And Personal Use Only
Page #458
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. १८८।।
www.kobatirth.org
अथ जामदग्न्यगर्वनिर्वापूर्ण षट्सप्ततितमे - श्रुत्वेत्यादि । पितुगौरवादिति पितुः सन्निधिगौरवादित्यर्थः । यन्त्रिता नियमिता कथा उच्चैः कथनं येन स टी.बा.कॉ. तथा ॥ १ ॥ श्रुतवानिति । पितुरानृण्यं पितृघातिक्षत्रवधेन पितृवैरशुद्धिमास्थितः सन् यत्कर्म त्रिःसप्तकृत्वः क्षत्रवधरूपं कृतवानसि तच्छ्रुतवानस्मि । तदनुरुन्ध्यामड़े अनुरुन्ध्मः । अवश्यं शूरेण वैरशुद्धेः कर्तव्यत्वात् । कर्तरि यगार्षः ॥ २ ॥ वीर्येति । वीर्यहीनम् । अतएव क्षत्रधर्मेण प्राप्तधनुर्ग्रहण
स० ७६
श्रुत्वा तज्जामदग्न्यस्य वाक्यं दाशरथिस्तदा । गौरवाद्यन्त्रितकथः पितू राममथाब्रवीत् ॥ १ ॥ श्रुतवानस्मि यत्कर्म कृतवानसि भार्गव । अनुरुन्ध्यामहे ब्रह्मन् पितुरानृण्यमास्थितः ॥ २ ॥ वीर्यहीनमिवाशक्तं क्षत्रधर्मेण भार्गव । अवजानासि मे तेजः पश्य मेऽद्य पराक्रमम् ॥ ३ ॥ इत्युक्त्वा राघवः क्रुद्धो भार्गवस्य शरासनम् । शरं च प्रति जग्राह हस्ताल्लघुपराक्रमः ॥ ४॥ आरोप्य स धन् रामश्शरं सज्यं चकार ह । जामदग्न्यं ततो रामं रामः क्रुद्धोऽब्रवी द्वचः ॥ ५ ॥ ब्राह्मणोऽसीति पूज्यो में विश्वामित्रकृतेन च । तस्माच्छको न ते राम मोक्तुं प्राणहरं शरम् ॥ ६॥ इमां पादगतिं राम तपोबलसमार्जितान् । लोकानप्रतिमान् वा ते हनिष्यामि यदिच्छसि ॥ ७ ॥
Acharya Shri Kalassagarsuri Gyanmandir
युद्धाद। अशक्तमिव मन्यमानो यन्माम् अवजानासि क्षत्रधर्म पुरस्कृत्य इत्यादिना अवमानं कृतवानसि तन्नानुरुन्ध्यामहे । " अस्मदो द्वयोश्च " इति चकारादेकस्मिन् बहुवचनम् । अतः तेजःपरपरिभावा सहनं पराक्रमम्, स्वशक्त्या पराभिभवनं च पश्य । ३-५ ॥ विश्वामित्रकृतेन विश्वामित्र कृतस्नेहेन । विश्वामित्रभगिन्यां सत्यवत्यामृचीकाज्जातो जमदग्निः तस्य पुत्रः परशुराम इति विश्वामित्रसम्बन्धेनेत्यर्थः || ६ || ते तुभ्यम् । पादयोर्गतिं श्रुत्वेति । गौरवाद्यन्त्रितकथ इति पितुगौरवानियामितवचनः । पितृसन्निधानाद्विनीतभाषीत्यर्थः ॥ १ ॥ श्रुतवानिति । हे भार्गव ! यत् क्षत्रवधादि कर्म कृतवानसि तच्छ्रुतवानस्मि । अनुरुन्ध्यामहे अनुसरामः । पितृहन्तॄणां क्षत्रियाणां वधेन वैरनिर्यातनं पितुरानृण्यम् आस्थितं कृतवन्तम् पितृभक्त्या खल्वेतत क्षत्रियविनाशनं कृतवान् पितुरानृण्यं पुत्राणां कर्तव्यमिति भवत्कृतं क्षत्रविशसनं सहामह इत्यर्थः । क्षत्रियसाधारण्येन मदवज्ञां सहामह इति भावः ॥ २४ ॥ आरोप्येति शरं सज्यं मौर्या सहितं चकार तस्यां समधत्तेत्यर्थः ॥ ५ ॥ ब्राह्मण इति । विश्वामित्रकृतेन विश्वामित्रार्थं च । अत्र तादवाची कृतशब्दः । विश्वामित्रभगिनी सत्यवती, तस्यामृचीकाज्जातो जमदग्निः, तस्य पुत्रोऽयमिति तव विश्वामित्रसम्बन्धं दृष्ट्वेत्यर्थः । तस्मात्कारणद्वयात् ॥ ६ ॥ मामिति । तपोबलेन समार्जित न्
For Private And Personal Use Only
ዘ መሪ
Page #459
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyanmandir
गमनम् । लोकान् लोकप्राप्तिम् । यदिच्छसि अनयोर्मध्ये यदिच्छसि तद्वदेत्यर्थः। यदीच्छसीति पाठो युक्तः। उभयथा प्रतिबद्धः क्वचित्तिष्ठेन लोकं पीडये दिति रामस्य हृदयम् ॥ ७॥ वीर्यण स्वशत्या मोघो न पतति लक्ष्यमभित्वा न तूष्णीं पततीत्यर्थः ॥ ८॥ वरायुधेत्यादि । रामं तन्महदद्भुतं कर्म लाच द्रष्टुं समेता इत्यन्वयः ॥ ९॥१०॥ जडीकृत इति । लोके जने जडीकृते स्तब्धे । निर्यिः निर्गतवैष्णवतेजाः । तथाच पुराणान्तरम्-" ततः।
न ह्ययं वैष्णवो दिव्यः शरः परपुरञ्जयः। मोघः पतति वीर्येण बलदर्पविनाशनः ॥८॥ वरायुधधरं रामं द्रष्टुं सर्षिगणाः सुराः । पितामहं पुरस्कृत्य समेतास्तत्र सङ्घशः॥९॥ गन्धर्वाप्सरसश्चैव सिद्धचारणकिन्नराः । यक्ष राक्षसनागाश्च तद्रष्टुं महदद्भुतम् ॥१०॥ जडीकृते तदा लोके रामे वरधनुर्द्धरे । निवीयों जामदग्न्योऽसौ रामो राममुदैक्षत ॥ ११॥ तेजोऽभिहतवीर्यत्वाज्जामदग्न्यो जडीकृतः। रामं कमलपत्राक्षं मन्दमन्दमुवाच ह॥१२॥ काश्यपाय मया दत्ता यदा पूर्व वसुन्धरा । विषये मे न वस्तव्यमिति मां काश्यपोऽब्रवीत् ॥ १३ ॥ सोऽहं गुरुवचः कुर्वन् पृथिव्यां न वसे निशाम् । कृता प्रतिज्ञा काकुत्स्थ कृता भूः काश्यपस्य हि ॥ १४॥ तदिमां त्वं
गति वीर हन्तुं नाईसिराघव । मनोजवं गमिष्यामि महेन्द्र पर्वतोत्तमम् ॥ १५॥ परशुरामस्य देहानिर्गत्य वैष्णवम् । पश्यतां सर्वदेवानां तेजो राममुपाविशत् ॥” इति । उदेशत विस्मित इति शेषः ॥ ११ ॥ उवाच प्रश्रोत्तरमिति शेषः ॥ १२॥ काश्यपायेत्यादि । यदात्रवीत्तदाप्रभृति न वस इत्यन्वयः । गुरुवचः काश्यपवचः । कुर्वन् परिपालयन् । कुत इत्यत्राह कृतेति । दिशब्दः प्रसिद्धौ । यतः सर्वप्रसिद्धतया भूः काश्यपस्य स्वत्वेन कृतात्वद्विषये नवत्स्यामीति प्रतिज्ञा च कृता, तस्मादित्यर्थः ॥ १३॥ १४॥ तदिमामिति ।। लोकान् । पादयोर्गतिं गतिशक्तिं वा लोकानिति सुकृतस्य फलप्रापणशक्ति वा हनिप्यामीति भावः । यदिच्छसि उभयोर्मध्ये तद्धनिप्यामीत्यर्थः ॥ ७ ॥ न हीति ।। यस्माद्वैष्णवः ततो मोघो व्यर्थो न पतति लक्ष्यमभित्वा न निवर्तते ॥ ८॥ वरायुधधरं वैष्णवचापधरं तं श्रीराम महदद्भुतं तत्कर्म च द्रष्टुकामः ॥९॥१०॥ जडी कृत इति । तदा लोके जने जडीकृते स्तब्धीकृते सति, निर्यः निर्गतं वीर्य बलं यस्य स तथोक्तः। अनेन परशुरामशरीरान्निर्गत्य वैष्णवं तेजोरामभद्रे संक्रान्त | मिति वेदितव्यम् । तथा च नारासिंहपुराणे-" ततः परशुरामस्य देहानिर्गत्य वैष्णवम् । पश्यतां सर्वदेवानां तेजो राममुपाविशत् ॥” इति ॥ ११-१६ ।।
For Private And Personal Use Only
Page #460
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भू. ॥१८९॥
गतिः गमनम् ॥ १५॥ लोकहननं नाम लोकदानप्रतिबन्धः। मूर्तस्य वा अमूर्तस्य वा कार्यस्य प्रतिहननमेव रामशरस्यापेक्षितमिति भावः ॥१६॥ टी.बा.का. अक्षयमिति । अक्षयं निर्विकारम् । मधुहन्तारं विरोधिनिरसनशीलम् । अनेन "न ब्रह्मा नेशानः" इति महोपनिषदुपबृंहिता। परामर्शात ग्रहणात.स. ७६ ॥ १७॥ १८॥ इयं त्वया विमुखीकृतिः । ब्रीडा लज्जा ॥१९॥शरमोक्षे सति । अहं दृष्टशरलक्ष्यस्वार्जितलोकगतिः ॥२०॥२१॥ दृश्य दृष्ट्वा ।।
लोकास्त्वप्रतिमा राम निर्जितास्तपसा मया। जहि तान शरमुख्येन माभूत्कालस्य पर्ययः ॥ १६॥ अक्षयं मधु हन्तारं जानामि त्वां सुरोत्तमम् । धनुषोऽस्य परामर्शात् स्वस्ति तेऽस्तु परंतप ॥ १७॥ एते सुरगणाः सर्वे निरी क्षन्ते समागताः । त्वामप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे ॥ १८॥न चेयं मम काकुत्स्थ वीडा भवितुमर्हति। त्वया त्रैलोक्यनाथेन यदहं विमुखीकृतः ॥ १९॥ शरमप्रतिमं राम मोक्तुमर्हसि सुव्रत। शरमोक्षे गमिष्यामि महेन्द्र पर्वतोत्तमम् ॥२०॥ तथा बुवति रामे तु जामदग्ये प्रतापवान् । रामो दाशरथिः श्रीमांश्चिक्षेप शरमुत्तमम् ॥२१॥ स हतान् दृश्य रामेण स्वान् लोकान तपसार्जितान् । जामदग्यो जगामाशु महेन्द्रं पर्वतोत्तमम् ॥ २२ ॥ ततो वितिमिराः सर्वा दिशश्वोपदिशस्तथा । सुराः सर्षिगणा रामं प्रशशंसुरुदायुधम् ॥ २३॥ राम दाशरथिं रामो
जामदग्यः प्रशस्य च । ततः प्रदक्षिणं कृत्वा जगामात्मगति प्रभुः॥२४॥इत्यार्षे बाल षट्सप्ततितमः सर्गः ॥७६॥ लोकान् इतान् लोकप्राप्तिहेतुकर्माणि विफलीकृतानीत्यर्थः ॥२२॥ २३॥ आत्मगतिं स्वस्थानम् ॥ २४ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामा यणभूषणे मणिमनीराख्याने बाटकाण्डव्याख्याने षट्सप्ततितमः सर्गः ॥७६॥ अक्षय्यमिति । अस्य इतरदुरारोपणस्य धनुषः परामर्शादारोपणाद्धेतोः त्वामक्षय्यं केनापि क्षयं पराजयं नेतुमशक्यम्, मधुहन्तारं पुरुषोत्तमं सुरीत्तमं देवदेवं जानामि निश्चिनोमि । (अक्षय्यमिति पाठः) ॥ १७ ॥ १८॥ नेति । यदहं पूर्व तादृशः, त्रैलोक्यनायेन त्वया विमुखीकृतः परिभूतः, इयं विमुखीकरणजन्या।
॥१८॥ बीडा लज्जा भवितुं नार्हति, स्वामिनः सकाशात् पराजयो न ब्रीडामावहतीत्यर्थः ॥ १९-२३॥ राममिति । आत्मगति यथा पूर्व विहायसा शीघ्रगमनं गन्तव्यं । माहेन्द्र वा ॥ २४ ॥ इति श्रीमहेश्वरतीयविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां पदसप्ततितमः सर्गः ॥ ६ ॥ तिलक-यतः उतागृतत्वस्पेशानः" इति श्रुतिप्रसिद्ध नहीव त्वमित्याह-अक्षण्यं अनायन्तम् केनापि पराजय नेतुमशक्यं च । एवं निश्चय हेतु:-धनुष इति । अस्प वैष्णवस्य इतरदुरारोवस्य परामर्शो ग्रहणाकर्षणादिः॥१७
For Private And Personal Use Only
Page #461
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
अथ स्वपुरं प्राप्य सीतया रामः सुखसुवासेत्याइ सप्तसप्ततितमे-गत इत्यादि । रामे परशुरामे । वरुणाय न्यासत्वेनेति शेषः । अप्रमेयाय अदृश्यायेत्यर्थः ।।
॥ विह्वलं परवशम् । अनेन परशुरामेण कृतां परत्वसूचिका स्तुति वरुणाय धनुर्दानं च दशरथो न ज्ञातवानिति गम्यते ॥२॥ चतुरङ्गिणीति “प्रातिपदिकान्तनुम्-" इत्यादिना णत्वम् ॥ ३ ॥ रामस्येत्यादिशोकद्वयमकान्वयम् । रामस्य वचनं श्रुत्वा विह्वलतया अस्पष्टं वचनं श्रुत्वा ॥ गते रामे प्रशान्तात्मा रामो दाशरथिर्धनुः । वरुणायाप्रमेयाय ददौ हस्ते ससायकम् ॥ १॥ अभिवाद्य ततो रामो वसिष्टप्रमुखानृषीन् । पितरं विह्वलं दृष्ट्वा प्रोवाच रघुनन्दनः ॥२॥ जामदग्यो गतो रामः प्रयातु चतुरङ्गिणी। अयोध्याभिमुखी सेना त्वया नाथेन पालिता॥३॥रामस्य वचनं श्रुत्वा राजा दशरथः सुतम्। बाहुभ्यां सम्परिष्वज्य मूर्ध्नि चाघ्राय राघवम् ॥४॥ गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृपः ॥५॥ पुनर्जातं तदा मेने पुत्रमात्मानमेव च। चोदयामास तां सेनां जगामाशु ततः पुरीम् ॥६॥ पताकाध्वजिनी रम्यांतूयाधुष्टनिनादिताम् । सिक्तराज
पथा रम्यां प्रकीर्णकुसुमोत्कराम् ॥७॥ राजप्रवेशसुमुखैः पौरैमङ्गलवादिभिः । सम्पूर्णा प्राविशदाजा जनाधैः | समलंकृताम् ॥८॥ पौरैः प्रत्युद्गतो दूरं द्विजैश्च पुरवासिभिः। पुत्रैरनुगतः श्रीमान श्रीमद्भिश्च महायशाः॥९॥ । गतो राम इति श्रुत्वा । क्रमेण पुनः स्पष्टं श्रुत्वेत्यर्थः। दृष्टः पुलकितः ॥ ५॥६॥ रम्यामिति पुनरुक्तिस्तत्तद्विशेषणकृतरमणीयत्वाभिप्रायेण पताका ध्वजपटः, ध्वजा दण्डः, पताकान्विता ध्वजा अस्यां सन्तीति पताकाध्वजिनीम् । ह्रस्वदीर्घवजभेद इत्यप्याहुः । उदुष्टमिति भाव निष्ठा ।
तूर्योदोषेण सातनिनादामित्यर्थः ॥७॥ राजप्रवेशेन सुमुखैः विकसन्मुखैः । मङ्गलम् आशीर्वचनं वक्तुं शीलमेषामस्तीति मङ्गलवादिभिः ॥ ८॥९॥ Mगत इति । प्रशान्तात्मा प्रशान्तो गतक्रोधः आत्मा मनो यस्य स तथोक्तः ॥१॥ विहलं परशुरामभयेन धनुर्दानवृत्तान्तस्य मायया तिरोधानमन्यान पति ॥२-४|| गत इति ।हष्टः पुलकितो विस्मितो था॥५॥६॥ पताकाध्वजिनीमिति । पताकाः श्रेणीकृताः क्षुद्रध्वजाः,इतरे पुनर्महावजाः । रम्या स्वभावतो रम्पाम् । सिक्तराज
।' १ पालिता । संदिशस्व महाराज सेनां त्वच्छासने स्क्तिाम् । शासनं कांक्षते सेना पातकालिर्जलं यथा ।। इत्याधिकः पाठः ।
For Private And Personal Use Only
Page #462
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
बा.रा.भू. जनः सम्बन्धिजनः । गृहे स्थितैरिति शेषः । काम्यन्त इति कामाः, विषयभोगपरिकराः तैः ॥ १० ॥ बधूनां सुषाणाम् । प्रतिग्रहे उपचारे स्वस्वान्तःपुरानयने वा । “वधूर्माया खुषा ” इत्यमरः । युक्ता आसक्ताः, आसन्निति शेषः ॥ ११ ॥ जगृहुः अन्तःपुरं प्रावेशयन् ॥ १२ ॥ मङ्गलालापनैः स्वस्तिवाचनैः, शोभिताः । मङ्गलालम्भनैरितिपाठे - आलम्भनं चन्दनचर्चा । देवतायतनानि गृहदेवतानामगृहाणि । प्रत्य
१९०॥
प्रविवेश गृहं राजा हिमवत्सदृशं पुनः । ननन्द सजनो राजा गृहे कामैः सुपूजितः ॥ १० ॥ कौसल्या च सुमित्रा चकैकयीच सुमध्यमा । वधूप्रतिग्रहे युक्ता याश्चान्या राजयोषितः ॥ ११ ॥ ततः सीतां महाभागामूर्मिलां च यशस्विनीम् । कुशध्वजसुते चोभे जगृहुर्नृपपत्नयः ॥ १२ ॥ मङ्गलालापनैश्चैव शोभिताः क्षौमवाससः । देवता यतनान्याशु सर्वास्ताः प्रत्यपूजयन् ॥ १३ ॥ अभिवाद्याभिवाद्यश्च सर्वा राजसुतास्तदा । रेमिरे मुदिताः सर्वा भर्तृभिः सहिता रहः ॥ १४ ॥ कुमाराश्च महात्मानो वीर्येणाप्रतिमा भुवि । कृतदाराः कृतास्त्राश्च संघनाः ससुहृ
। शुश्रूषमाणाः पितरं वर्तयन्ति नरर्षभाः ॥ १५ ॥ कस्यचित्त्वथ कालस्य राजा दशरथः सुतम् । भरतं केकीपुत्रमवीद्रनन्दनः || १६ || अयं केकयराजस्य पुत्रो वसति पुत्रक । त्वां नेतुमागतो वीर युधा जिन्मातुस्तव ॥ १७ ॥ श्रुत्वा दशरथस्यैतद्भरतः कैकयीसुतः । गमनायाभिचक्राम शत्रुघ्नसहितस्तदा ॥१८॥ पूजयन् गन्धपुष्पादिभिरपूजयन् । आयतन पूजामात्रे स्त्रीणामधिकारादिति भावः ॥ १३ ॥ अभिवाद्येति । सर्वा अभिवाद्य सर्वा रेमिर इत्यन्वयः ॥ १४ ॥ वर्तयन्ति अनुवर्तयन्ति स्म ॥ १५ ॥ कस्यचित्त्वथ कालस्य कस्मिंश्चित्काले गते सति ॥ १६ ॥ मातुलस्तवेति । अतो गच्छेति व्यञ्जना पथ रम्यां कुसुमोत्करादिभिरुपचारैः रम्याम् ॥ ७-१० ॥ कौसल्येति । वधूप्रतिग्रहे वधूनां स्नुषाणां प्रतिग्रहे युक्तास्तत्पराः || ११||१२|| मङ्गलालम्भनैः मङ्गला लङ्करणैः । देवतायतनानि गृहदेवताप्रतिमाः॥ १३ ॥ १४॥ कृतदारा इति । पितरं शुश्रूषमाणाः वर्तयन्ति उज्जीवयन्ति, आह्लादयन्तीति यावत् । कृतास्नाः लब्धानाः।
१ स्वदा । स्वं स्वं गृहमथासाथ कुबेरभवनोपम् । गांभिर्धनैश्च धान्यैश्च तर्पयित्वा द्विजोत्तमान् ॥ २ नरर्षभाः । कालेकाले तु नीतिकास्तोषयन्तो गुरुं गुणैः। ३ सुवम् । विनयं देहयोगेन संप्राप्तमिव संस्थितम् । ४ स्तव । प्रार्थितस्वेन धर्मज्ञ निथिलायामहं तथा। ऋषिमध्ये तु तस्य स्वं प्रीतिं कर्तुमिहाईसि । ५ सुतः । अभिवाद्य गुरुं रामं परिव्वज्य च लक्ष्मणम् । इत्यधिकः पाठः ।
For Private And Personal Use Only
टी.बा.कॉ. स० ७७
॥ १९०॥
Page #463
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyanmandir
वृत्त्योक्तिः पुत्रविरहकातर्यात् ॥ १७ ॥ १८॥ अविष्टं कस्यापि दुःखरहितं यथा भवति तथा कर्तु शीलमस्त्यस्येति तथा ॥ १९-२१॥ परमयन्त्रितः परमम् अत्यन्तं यन्त्रितः श्रुतिस्मृतिमर्यादानतिलडी । गुरुकार्याणि गुरूचितशुश्रूषादिकार्याणि । अन्वक्षत परिपालयति स्मेत्यर्थः ॥२२॥ एवमेतादृशेन शीलवृत्तेन । नेगमाः वणिजः ॥ २३ ॥ न केवलं शीलवृत्तेन, किन्तु सर्वरपि गुणैरित्याशयेनाह-तेषामिति ।
आप्टच्छय पितरं शूरो रामं चाक्लिष्टकारिणम् । मातृश्चापि नरश्रेष्ठः शत्रुघ्नसहितो ययौ ॥ १९ ॥ गते च भरते श रामो लक्ष्मणश्च महाबलः । पितरं देवसङ्काशं पूजयामासतुस्तदा ॥२०॥ पितुराज्ञां पुरस्कृत्य पोरकार्याणि
सर्वशः। चकार रामो धर्मात्मा प्रियाणि च हितानि च ॥२१॥ मातृभ्यो मातृकार्याणि कृत्वा परमयन्त्रितः । गुरूणां गुरुकार्याणि कालेकालेऽन्ववैक्षत ॥२२॥ एवं दशरथः प्रीतो ब्राह्मणा नगमास्तदा । रामस्य शीलवृत्तेन सवें विषयवासिनः ॥२३॥ तेषामतियशा लोके रामःसत्यपराक्रमः। स्वयम्भृरिव भूतानां बभूव गुणवत्तरः॥२४॥
रामस्तु सीतया सार्द्ध विजहार बहूनृतून् । मनस्वी तद्गतस्तस्या नित्यं हृदि समर्पितः ॥२५॥ तेषां ब्राह्मणादीनां मध्ये ॥ २४ ॥ एवं धर्मपरतां रामस्योक्त्वा धर्माविरुद्धकामाभिरति दर्शयति-रामस्त्वित्यादिना श्लोकचतुष्टयेन । रामस्तु तुशब्देन पूर्वस्माद्वैलक्षण्यमुच्यते । पितृशुश्रूषणधर्मप्रवर्तनदेवताराधनादिकं हि पूर्वमुक्तम् । स एवं कर्ता संप्रति वात्स्यायनमभ्यस्य कामतन्त्रपरो ऽभूत् । सीतया अयोनिजया “ सहयुक्तेऽप्रधाने" इति तृतीया। स्वाभाविकसौन्दर्यसमृद्धयैवावतीर्णापि भोगस्रोतस्यप्रधानाभूदिति रामस्य प्रावण्या तिशयः प्रदर्शितः । विजडार। परस्मैपदेन फलापर्यवसायितोच्यते । "स्वरितभितः कभिप्राये क्रियाफले " इति विहाररूपक्रियाफलस्य कर्तृगामित्वे नरर्षभाः रामादयः ॥ १५-२० ॥ प्रियाणि इष्टप्राप्तिरूपाणि । हितानि अनिष्टनिवर्तकानि ॥ २१ ॥ मातृभ्य इति । अन्ववेक्षत अनुसन्दधे ॥ २२ ॥ एवमिति । एवंविधेन रामस्य शीलवृत्तेन । नेगमाः पौराः, दशरथादयश्च प्रीताः ॥ २३ ॥ तेषामिति । तेषां ब्राह्मणादीनां गमो गुणवत्तरः प्रियनरी प्रभव ॥ २४॥ राम इति ।M नढ़ता नहतान्तःकरणः । तम्याः सीतायाः हदि समर्पितः । यदा ततः नदूतमना रामः ना हदि समर्पयादित्यर्थः ॥ २५॥ प्रिया स्पिति । सीता रामम्य पितृ
For Private And Personal Use Only
Page #464
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
पा.रा.भ.
मानना
॥१९॥
स
यात्मनेपदमेव भवेत् । तथा च चिरतरविहारोपि भोगोपोदात केलिता नातिशेत इति भावः । बहूनृतून् । अत्यन्तसंयोगे द्वितीया । तया भोगनरन्तये ।
टी.बा.का. मुच्यते । बहून ऋतूनित्युक्तं न तु वत्सरानिति । तेन तत्तहतूचितभोगोषकरणेभॊगान् स बुभुज इत्युक्तम् । मनोऽस्यास्तीति मनस्वी । भूमार्थे मत्व
यः। तथा च संश्शेषदशायां सीतासङ्कल्पमप्यतिशय्य भोगस्रोतःप्रवर्तयितेत्यर्थः । नित्यं तद्गतः तस्यां गतः “सप्तमी-" इति योगविभामात्समासः । जातिगुणवदपृथकसिद्धतया तदेकरसोऽभूदित्यर्थः । सर्वदा तदासक्तचित्तोऽभूदिति भावः । तस्या हृदि नित्यं समर्पितः, सीतापि रामकृततत्तव्यापारेण । वशीकृता तदायत्तचित्तासीत् । नित्यं सुचिरं भोगेऽपि सद्यःसङ्गतेव निरवधिकप्रेमभारभरिताभूदित्यर्थः॥२५॥नित्यं तद्गत इत्यत्र हेतुमाह-पिया विति।
प्रिया तु सीता रामस्य दाराः पितृकृता इति । गुणादूपगुणाच्चापि प्रीतिभूयोऽभ्यवर्द्धत ॥ २६ ॥
तस्याश्च भर्ता द्विगुणं हृदये परिवर्तते । अन्तर्जातमपि व्यक्तमाख्याति हृदयं हृदा ॥२७॥ तुरवधारणे। पितृकृता दारा इतिहेतोरेव रामस्य सीता प्रियासीत् । तईि सीतालक्षण्यमकिञ्चित्करम्, नेत्याइ-गुणात् भर्तृशुश्रूणादिगुणात् । रूपस्य देहस्य गुणात सौन्दर्यात् । अपिशब्दोऽनुक्तसमुच्चयार्थः। आभिजात्यादिभिश्च प्रीतिर्भूयोऽभएषत । रामस्य सीतायामित्यर्थसिद्धम् । अतो बहूतून विजडारेत्यन्वयः ॥२६ ॥ अथ रामस्येव सीताया अपि रामे निरन्तरानुरागं दर्शयन् तस्या हृदि नित्यं समर्पित इत्युक्तं विवृणोति-तस्याश्चेति ।। तस्या भर्ता रामश्च। हृदये सीताया हृदये। द्विगुणं यथा भवति तथा परिवर्तते, रामाद्विगुणा प्रीतिः सीताया रामेऽभूदित्यर्थः । यथा रामस्य सीतायां प्रीतिः पितृकृतदारत्वकृता सौन्दर्यकृता च, एवं रामेऽपि सीतायाः प्रीतिौभयकृता, किन्तु भर्तृत्वमात्रकृता । वक्ष्पत्यनसूयाँ प्रति सीता-"यद्यप्येष भवेद्भर्ता ममायें वृत्तवर्जितः। अद्वेषमुपचर्तव्यस्तथाप्येष मया भवेत् ॥” इत्यादि । अनेन गुणादित्युक्तरामविषयानुरागो विवृतः। एतादृशानुरागो रामेण कथं विज्ञायत इत्यत्राह अन्तरिति । अन्तर्जातं सीताद्तमपि हृदयगूढभावम्, अनुरागमिति यावत् । हृदा तर्केण, अनुभावरितियावत् । व्यक्तमाख्याति जानाति। चक्षिङः ख्यामादेशः सार्वधातुकेऽप्यार्षः। तस्य दर्शनार्थत्वं चख्युरित्यादौ सिद्धम् । परकीयहृदयं कथं व्यक्तीभवतीत्यपेक्षायां | कृता दारा इति गौरवेण प्रिया बभूव । पितृकृतविवाहः श्लाघनीयः । गुणाद्रूपगुणाञ्चेति । गुणाच्छन्दानुवर्तनात् रूपगुणात् सौन्दर्यातिशयाच प्रीतिर्भूयोऽध्यव। ईत ॥ २६ ॥ तस्याश्चेति । भर्ता रामः, हृदयम् अभिप्रायम्, हृदा मनसा, व्यक्तमाख्याति जानाति । इदमुत्तरश्लोकस्य शेषः । तस्य हृदये मैथिली भयोपि।
H१९॥
For Private And Personal Use Only
Page #465
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
तत्रैव सर्वदा परिवर्तमानत्वात् इत्युक्तं पूर्वार्धे ॥२७॥ रामवत् सीतापि रामहृदयं विशेषेण व्यक्तं वेत्तीत्याह-तस्येति । तस्य रामस्य हृदयं । सीता भूयो विशेषेण रामादतिरिक्तं जानातीत्यर्थः । रामो यादृशभोगमभिलपति तदिङ्गितेन ज्ञात्वा स्वयं तदनुरूपा भवति, नतु तदतिरिक्तभोग मभिलपते । एवं रामोऽपीति भावः । रामादप्यतिशयेन सीतायाः कान्तेजितपरिज्ञाने हेतुचष्टयमाह मैथिलीत्यादि । देशस्वभावादंशस्वभावाच्च सूक्ष्मज्ञा। देवताभिः समेति प्रागल्भ्यमुच्यते । रूपे विषये रूपिणी सदृश्यमानरूपवती श्रीखि स्थिता । अनेन सहजबुद्धिविशेषो दर्शितः ॥२८॥ तस्य भूयो विशेषेण मैथिली जनकात्मजा। देवताभिः समा रूपे सीता श्रीरिव रूपिणी ॥ २८ ॥
तया स राजर्षिसुतोऽभिरामया समेयिवानुत्तमराजकन्यया।
अतीव रामः शुशुभेऽतिकामया विभुः श्रिया विष्णुरिवामरेश्वरः ॥ २९॥ इत्यार्षे श्रीरामायणे आदिकाव्ये वाल्मीकीये चतुर्विशत्सहस्रिकायां संहितायां श्रीमदबालकाण्डे
सप्तसप्ततितमः सर्गः ॥ ७७ ॥ इति श्रीमहालकाण्डः समाप्तः ॥ श्रीरस्तु ॥ एवमनवधिकमन्योन्यानुरागमुपपाद्य तदनुरूपं भोगं दर्शयति-तयेति । राजर्षिसुतः महाराजसुतत्वेन निरवधिकभोगोपकरणवान् । उत्तमराजकन्यया ततोऽप्यधिकतदुपकरणवत्या । रामःरमयिता । अभिरामया ततोऽप्यतिशयेन रमयिया । सः अतिशयितकामः । अतिकामया रामादप्यधिककामये त्यर्थः । तया सीतया। समेयिवान् सम्यगेयिवान् । एकीभावेन संश्लिष्टः स्वयंग्रहाश्शेषविषयीभूतःसन् “लीनेव प्रतिविम्बितेव लिखितेवोत्कीर्णरूपेव च प्रत्युप्तेव च वज्रलेपघटितेवान्तर्निखातेव च । सा नश्वेतसि कीलितेव विशिखैश्चेतोभुवः पञ्चभिश्चिन्तासन्ततितन्तुजालनिविडस्यूतेव लग्ना प्रिया ॥" इतिवत् । विभुःप्रत्यालिङ्गनादिसमर्थः। अमरेश्वरो विष्णुःआदिविष्णुः। श्रियेवमूर्तिभेदेनोपमानत्वम् । अतीव अतिशयेन शुशुभे रेजे। तुल्यानुरागस्य । Mविशेषेण अतिशयेन । एतदुक्तं भवति-परस्परहृदयान्तर्वर्तनेन परस्परस्वभावमुभी जानाते इति ॥ २७ ॥ २८ ॥ तया स इति । अभिरामया अभिरूपया अति
For Private And Personal Use Only
Page #466
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
चा.रा.भू.
॥१९२॥
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
टी.बा.
अतिशयितस्त्रीकामस्य । भोगसमृद्धिहेतुत्वादिति भावः ॥ २९ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्ड | व्याख्याने सप्तसप्ततितमः सर्गः ॥७७॥ वेदे शास्त्रेषु वादेप्यनितरसुलभां कीर्तिमाटीकमानः काव्यालङ्कारनाट्यप्रभृतिषु पटुधीः कोपि टीकाविधाने । स० ॐ शुद्धान्तः पद्मशुद्धान्तितमधुमथनः शुद्धसत्त्वैकमूर्तिगोविन्दाय विचार्य्य व्यतनुत विमलां बालकाण्डस्य टीकाम् ॥ श्रीरघुनन्दनपरब्रह्मणे नमः ॥
तनि०- राजर्षिसुत इति उत्तमराजकन्ययेति च अभिजनवृत्तादितौल्यमुक्तम् । अभिरामया सौन्दर्येणातिरमणीयया अतिकामया अतिस्नेहया समेयिवान् । अति संश्लेषेण अभेदं प्राप्तः । यद्वा अतिकामया अतिक्रान्तमन्मथया । तेनाप्राकृतविग्रहवत्तया दिव्यदम्पतिभोग एवात्राभिव्यज्यते ॥ २९ ॥ इति श्री अहोचलाचार्या नुवादिता श्रीमद्वालकाण्डतनिश्लोकीव्याखा समाप्ता ॥ श्रीरामचन्द्रपरब्रह्मणे नमः ॥
कामया अनुरक्तया भर्तरि अतिस्नेहया तथा समेयिवान सङ्गतः । अमरेश्वरो विष्णुः श्रियेव शुशुभ इति सम्बन्धः ॥ २९ ॥ इति श्रीपरमहंसपरिव्राजकाचार्य श्रीनारायणतीर्थशिष्य श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां सप्तसप्ततितमः सर्गः ॥ ७७ ॥
महेशतीर्थरचिता रामपादसमर्पिता । श्रीबालकाण्डव्याख्येयं समाप्ता तत्त्वदीपिका ॥
इति श्रीरामायणे वालकाण्डः समाप्तः ॥
For Private And Personal Use Only
Page #467
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsur Gyanmandir
RAINRITY
VHAVIANEVEVENTERVAYANTERN
ॐ
॥ इति श्रीमद्वाल्मीकिरामायणे बालकाण्डम् ॥
HASHA
श्रीभूषणादिग्पाण्याचतुल्यालंकतं मुनिभावप्रकाशिका-सत्यतीर्थीयादिव्याख्योवृतटिप्पणीसंवलितं च ॥
E
URALLULANTATAMANTRAVASNAIANTATE
For Private And Personal Use Only
Page #468
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Archana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir For Private And Personal Use Only