________________
Shri Mahave Jain Machana Kendra
www.kobarth.org
Acharya Shri Kalassagarsun Gyanmandir
अनुक्र
यु. कॉ.६
१९५
वा.रा.वि. रामरथदादर्शप्रतिदतस्य व्यर्थतया भूमी पतनम, अग अग धारसमनियुक्तेन लक्ष्मणेन सकायां रावण- अथ ब्रह्मादीनां श्रीरामसन्निधौ विमानैरागमनम्,
रामेण रावणस्यनजच्छेदनम्, अथान्योन्यं य सिंहासने विभीषणाभिषेचनम. अयामिपितेन विभी.१७॥ सारथ्यादीन् निनतोस्तयोः पुनः समरं चाचण्या
आगतस्तः सामान्येन श्रीरामस्तवनम, अथ चतुपणेनानुरजितप्रकृतिकेन पुना रामसमीपागमनं, ततो मुखेन विस्तरेण श्रीरामस्तवनं चाचीकशदिशत्युत्तरनवोत्तरशततमे
उनुबन्ने प्रति श्रीरामेण सीताये स्वारिजयकथनाय अथ पुनर्महति संप्रहारे महानुभावेन रामेण गवण
शततमे शिरांसि पुनः पुनरुदयमानान्येकोत्तरशतयार छिवानी
तत्संदेशाहरणाय च नियोजनं न जगाद पञ्चदशोत्तर- ___ अवानिपुरुषेण चितामध्यादुत्यितेन सीताचारित्र
जानतमे स्यवोचदशोत्ताशततमे ११०
वानपूर्वक रामाय सीतासमर्पणं, श्रीगमेण च ___ अथ मातलिस्मारितेन रघुवीरेणागस्त्यदत्तस्य माहे
अथ दुमतारखां मावन सीताय श्रीरामस्थ भीताचारित्रप्रशंसापूर्वक तस्याः स्वीकरणं, सेन निरन्द्रस्यात्मभूनिर्मितस्य दिव्यस्य चाणवरस्प ब्रह्मान
रावणविजयवृतान्तनिवेदनग, सच्चुत्वा महानन्दभरितयालिशयानन्दावाप्ति चाकययदेकविंशत्युनरशततमे १२ मन्त्राभिमन्त्रितस्य रावणं प्रति प्रक्षेपण,ततस्तेन वाण
सीतया हनुमाघनं, पुनईनुसता सीताक्षमावचन- अथ महेश्वरेण रावणवधलाधनपूर्वकं चिरकालं वरेण दशवदनहृदयं प्रविष्टेन गृहीततदीयपश्चप्राणेन.
संशामितराक्षसीवधोधोगेन श्रीरामदिक्षाचितं सीता- कोमलराज्याङ्गीकारभरताश्वासनाश्वमेधादिधर्मानुष्ठानतच्छरीररतरञ्जितेन पुनः श्रीरामणीप्रवेश, ततः सर्व
संदेशं गृहीतवता श्रीरामसमीपागमनं चाकथयत् षोडशो- प्रार्थनापूर्वकं च तदानी देवः सह विमानेनागतस्य रपि देवमहानन्दरितः श्रीरामस्तवनं. दिव्यपुष्पवृष्टि,
तरशततमे
११६ दिव्यदेहयुक्तस्प पितुर्दशरथस्पाहूल्या निर्दशपूर्वकमुग्रीवादानी महानन्दरितानां श्रीगमस्तस्मानित । अथ श्रीगमनियन विभीषणेन शिरसान- मभिवादननियोजनं, ततो गमेण समीतेन सलक्ष्मणनाभिजधाभ्यधत्तैकादशोत्तरशततमे
दिव्यालङ्कारादियुक्तायाः सीतायाः श्रीरामसमीपान- वन्दितस्य दशरथस्य श्रीरामलक्ष्मणसीतानां प्रत्येक अथ भ्रातृवधदर्शनेन विभीषणस्य हटादापतिः यनं, तब सीतया प्रहर्ष विस्मयत्रेहभारतहदयया श्रीराम- स्वस्वकर्मश्लावन पूर्वक हितमनुशास्य विमानेनेन्द्रलोकशोकविलापं, रामेण तच्छमनं चादर्शयद्वादशोत्तर- बदनसंदर्शनं चाचण्यी सप्तदशोत्तरशततमे ११० गमनं चाबीचमाविशत्युत्तरशततमे
१२२ शततमे
___ अय परगृहे चिखालेन समुएनत देव्या लोकाप- ! __अध महेन्द्रप्रसादात मुप्तोत्थानन्यायेन युद्धमृतानां | अब लाया उत्तरद्वारान्निर्गत्य युद्धभूमी निहतं वाई तदनिभवेशनेन परिजिहीर्षता अतएवारोपिता- सर्ववानराणामुत्थापन, सर्वदेवतापस्थापनं चाह त्रयोपापति रावणं पश्यन्तीनां रावणपत्नीनां विलापप्रकारं भूतपूर्वरोषेण रघुवीरेण सीतां पति परुषवचनं प्रादर्शय- विंशत्युत्तरशततमे
१२३ प्राचीकशत् त्रयोदशोत्तरशततमे ११३ दष्टादशोत्तरशततमे।
११८ अथ विभीषणेन श्रीराम प्रति मङ्गलस्नानपार्थनं, अथ गवणप्रधानमहिन्याः मण्डोदर्याःप्रलापं राम- 1 अथ रामपपोकीनां प्रत्युन दत्तवस्या भगवत्याः रामेण भरतं विना किमप्यहं नाङ्गीकरोमीति वचनं, १. नियुक्तेन विभीषणेन रावणसंस्कारं चाभ्यधत्त गर्दशो- सीतायाः श्रीरामप्रत्ययार्थमनिप्रवेशंपवृणुतफोनविंश- ततः पुनबिदिनपर्यन्तं लङ्कायामवस्थितिपार्थनं, तरशततमे १११ स्युत्तरशततमे
११९ | तस्यापि रामेण भरतदिदृक्षात्वरया निवर्तनं, ततो
१.
॥१०॥
For Private And Personal Use Only