________________
Shri Mahavir Jain Aradhana Kendra
रामाज्ञया विभीषणेन पुष्पकानयने चकथञ्चतु विशत्युत्तरशतनमे
अथ रामाज्ञतेन विभीषणेन सामान ततः स्वेन सहागन्तुमिच्छद्भिः सुग्रीवादिभिः ससचिवेन विभीषणेन च सहाङ्कालंकारभूतजनकराज तनयेन सानुजेन श्रीरामचन्द्रेण पुष्वकमधिरूदेनायोध्यां प्रति गमनमुपक्रान्तमित्यत्वत्युचामे
अय भरतपुष्टेन हनुमता रामस्य चित्रकूटनिर्गम१२४ | प्रभृति पुनर्भरद्वाजाश्रमागमनपर्यन्तान्तकथनपूर्वकं श्वः पुष्ययोगेन रामं सीतं लक्ष्मणादिपरिवारं द्रक्ष्य सीति कयनं तवन भरतस्य परिपूर्णमनोरवत्वेन स्वात्मनि महानन्दावात्रिं पावख्यावे कोनत्रिंशदुत्तरशततमे
१२५
अथ पुष्पकस्थेन श्रीरामेण सीतायें लङ्कापुरप्रभृत्य योध्यापुरपर्यन्तान प्रदेशान दर्शयामध्ये किष्किन्धासमीपगमनसमये सीताप्रार्थनेन सुग्रीवादिवानरपत्नीरपि पुष्वकमारोपितवता यथागतं भरद्वाजाश्रमः संग्राम इत्यभ्यधत्त पडविंशत्युत्तरशततमे
अथ भरद्वाजाश्रमे भरद्वाजमुखादयोध्यास्थमातृ भरतादिक्षेमवातश्रिवणं, ततस्तेन महर्षिणा प्रार्थितस्य श्रीरामस्थ तस्मिन् दिने तत्रावस्थानं ततो भरद्वाजेन स्वाश्रममारभ्यायोध्यापर्यन्तमार्गतिर्वपापानामकाल| फलमधुकुल मादिविवृद्धिरूपवरदानं त्युत्तरशततमे
अथ श्रीरामेण भरतं प्रति स्वागमन वृत्तान्तकथनाय हनुमत्प्रेषणं, हनुमता नन्दिग्रामं गतेन भरताय रामागमन वृत्तान्तकथनं तच्छ्रवणेन भरतस्य महानन्दावाãि चाहाष्टाविंशत्युत्तरशततमे
१२६
www.kobatirth.org
१२७
अथ तया निखिलनगर वीथीगोपुखेमाथकरणपूर्वक सामन्तःपुर जनादीनां कान्तानां राजपरिजनानां नागरिकाणां च श्रीरामसेवार्थ शत्रुन नियुक्तानां नन्दियामप्रवेशन अथ सर्वेः साकं श्रीरामसिषेविषया भरतस्य प्रत्युयानम् अय भरतस्य श्रीरामनगरम् अथ श्रीरामस्यातिप्रेम्णाऽङ्गारोपितभरतस्य पुष्पक विमानेन नन्दिग्रामस्यभरताश्रमप्रवेशम, अय पुष्पकं धनदाय प्रतिप्रेषितवता श्रीरामेण भरताश्रमे वसिष्ठादिभिः सह यथोचितं पृथगासने समुपवे शनं चावरिश मे
अय तस्मिन् सति भरते चित्र पूर्व स्वकृत प्रतिसूचकाविन्यपूर्वक श्रीरामं प्रति राज्याभिषे कारणार्थ ततः श्रीरामेण तदनुमोदनपूर्वकं विशोषितजदेन कृतमङ्गलस्नानेन तादृशे लक्ष्मणशत्रुघ्नैः सुग्रीवादिभिश्व सह दिव्यरयेनायोध्यामवेश, तत्र महामाणिक्यमण्डपे दिव्यासिंहासने जाम्बवदनुम१२८ | दादिसमानीतैनिखिलनदी समुद्रसम्बन्धिभिः समस्त
For Private And Personal Use Only
१२९
१३०
मलिकमित्रगणनः नकाञ्चन कलशसंभृतस्तदिकः श्रीरामत्व वसिष्ठादिमदिव्याभिषेकं तत्र श्रीरामेण सर्वेषां विभीषणमुद्रीवाङ्गदइमदादीनां संमाननं तेषां यथागतं स्वस्वनगरगवनन्, अथ भरतं यवराज्येऽभिषेचितवत्तः श्रीरामस्य | राज्यपरिपालन वं श्रीरामायणपठनश्रवणादिफलं च विस्तरेण प्रत्ययत्रिंशदुत्तरशततमे इति युद्धकाण्डानुक्रमणिका मा अथोरकाण्डानुक्रमणिका ।
14071
अय राक्षसवधानन्तरं प्राप्तराज्यस्य रामस्य समीपे रावणवधजनितानन्देन विकसितहृदयपुण्डरीका मुनय आगत्य सौमित्रिं प्रतिनन्दितुमारभमाणाः श्रीरामेण रावणकुम्भकर्णादीन् दिखा कथमिन्द्रजितं प्रशंसयेति पृष्टा इत्यवाय सर्गे
अथ कुम्मसंभवः शक्रजित्प्रभावं वक्तुमुयुक्तः पापण्डरीभूतविवृण बिन्दुतनयां पुलस्य उद्राद्य तस्यां विश्वसमजीजन•दित्यवोचदित्याचष्ट द्वितीये
Acharya Shri Kalassagarsuri Gyanmandir
अथ विश्रवसो भरद्वाजसुतायां देववणिन्यां वैश्रव णोत्पत्ति, पुनस्तस्य तपःसन्तुष्टेन पितामहेन लोकपालत्वनिष्यधिपतित्वरूपवरद्वयेन साकं पुष्पकपदानं,
१३१