SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra बा.रा.वि. ॥ १८ ॥ ततः पित्रा निवेदितलङ्कानिवासं च तेनैव विमानेन पितुः समीपगमनं चावर्णयतृतीये अथ श्रीराघवमनानुगुणं पद्मसम्भवनिर्मितसत्त्वानां राक्षसत्वनामकरणं, तेपु हेतिप्रहेतिसंभवं हेतेविद्युत्केशजननं, विद्युत्केशरताभिलाषिण्या सालकटङ्कटया त्यक्तांशिशुरोदन जातघृणापूरितान्तःकरणयोगौरीशंकरयोः सांनिध्यं, गौरीमीत्ये शंकरेण सुकेशायाकाशगपुरप्रदानं, गौर्या राक्षसानां सयो गर्भात्पातरूपमातृवयः समानरूपपरिचयदानं च व्याचष्टेत्याह चतुर्थे ४ अथ मुकेशभार्यायां देववत्यां माल्यवत्सुमालि मालीनामुद्भवं तेषां तपसा सन्तुष्टेन ब्रह्मणा वरप्राप्ति, विश्वकर्मनिमितलावामं माल्यवतः मुन्द वज्रमुष्टिविरूपाक्षदुर्मुखमुनयज्ञको पत्तोन्मत्तानामनलायाश्च सम्भवं मुमालेः केतुमत्यां प्रहस्ताकम्पनविकटकालकार्मुकादण्डपार्श्वसंहादिप्रभसभामकर्णानां कापुष्पोत्कटा ककसी कुम्भीनसीनां चोत्पत्ति, मालेवैमुदायामनलानिलहरसम्पातीनां विभीषणामात्यानामुद्भवं च प्राचीकशत्पञ्चमं ३ अथ माल्यवदादीनां वाधामसहमानानां देवानां | महादेवलब्धमन्त्रागधित त्रियुगलव्धाभयानां जयाय तेषां निशिचराणां युद्धयात्रां ततो गरुडारूढस्य विष्णोरागमनं तैः सह युद्धं चाह षष्ठे ६ www.kobatirth.org अथ राक्षसैरभिहन्यमानो विष्णुः शरवेण रक्षोगणान्विद्राव्य मालिसारथेः शिरश्छेदनपूर्वकं तुरंगहननात् विरथीकृतेन मालिना गदयाऽभिहतस्य सुपर्णस्य पृष्ठे तिर्यगास्थित हेतिराजेन तस्य शिरोऽच्छिनादिति प्राची कशत्सप्तमे अथ राक्षसःशेषीकरणाभिलाषेण वज्रहस्तानुजेन ध्वंसितं स्वच ं निरीक्ष्य माल्यवान् पराङ्मुखवर्ध माकारमयुक्तमित्युक्त्वा स्वकरशक्त्या स्वयमेवाभिहतः संमृद्धितः पुनविष्णुरथपक्षानिल विक्षोभितानीकः मुमाखिना सह लङ्कां विहाय सपत्नीकः सपरिच्छदः पातालमगमदित्यकथयदष्टमे अथ कदाचित्पातालान्निर्गत्य महीतले विचरता माल्यवता पुष्पकेण पितरं द्रमभियान्तं यक्षराजं वीक्ष्यायं प्रभावोऽस्य विश्रवस इति निर्धार्य प्रेपिता केसी विश्रवसः समीपमागत्य पादान लिखन्ती तेन का त्वं किमर्थमागतेति पृष्टा स्वाभिप्रायमनिवेदितवत्यपि पुत्राभिव्यापिणीति विज्ञाता निजागमनसमयोचिताः पुत्रा उत्पयेरखिति तेनोक्ता पुनः प्रसादयन्ती कश्चिद्धा जायतेत्यनुगृहीतोत्पातः सह विंशतिभुजं दशग्रीवं कुम्भकर्ण शूर्पणखा धमि विभीषणं चाजीजनदित्याचष्ट नवमे अथात्युग्रतपसां दशग्रीव कुम्भकर्णविभीषणानां मध्ये दशमुखस्य शिरोहोमसंतुष्टेन ब्रह्मणा मानुषा For Private And Personal Use Only ७ ८ ते सर्वावध्यत्वरूपवरप्रदानपूर्वकं छिन्नानां शिरसां पुनरुत्पत्तिरूपवरप्रदानम्, विभीषणस्य धर्मेऽचञ्चलबुद्धित्ववरदानं च कुम्भकर्णानने सरस्वतीप्रवेशान्मोहि तेन तेन निद्रावरणं, तथैवानवरतनिद्रत्ववरप्रदानं तेषां श्लेष्मातकवननिवासं च प्रावोचदशमे अय माल्यवता कुचेराध्युषितलङ्कापहरणाय बोधितेन दशकण्ठेन तदनङ्गीकरणं, पुनः प्रहस्तेन बोधितेनाग्रजाय प्रहस्तप्रेषणं, ततः प्रहस्तवाक्यश्रवणसमनन्तरं यक्षराजः पितृसमीपगमनं, पित्रनुज्ञया लङ्काविसर्जनपूर्वक केलासस्थानगमनं ततो दशग्रीवादीनां लङ्गामवेशं चाहेकादशे अथास्य लङ्कायामभिषेचनं शूर्पणखाविद्युदियः परिणयं ततो मृगयायै विधिनेऽटमानेन टाकण्टेन सदृर्दिकस्य मयस्य दर्शनं ततोऽन्योन्यवंशविचारपूर्वकमः पुरस्वान्मन्दोदरी पाणिग्रहणं, कुम्भकर्णेन वर्गचनदांडिया विद्युचिद्वायाः पाणिपीडनं, विभीषणेन तपस्य गन्धर्वराजस्य पुत्र्याः सरमायाः पाणिग्रहणं मन्दोदय मेघनादजननं चाह हादसे अव ब्रह्मशापानिद्राविष्टस्य कुम्भकर्णस्याग्रज प्रग्निः शिल्पिभिः शयनगृहनिर्माणम वरदानप्रादर्शनकदद्यमानत्रिभुवनदुःखशमनाय वैश्रवणेन स्वदृनम्न स्वस्य तपश्चरणकालसन्निहितगौरीनिरीक्षण Acharya Shri Kalassagarsuri Gyanmandir ११ १२ अनुक्र० उ.कां. ७ 112 11
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy