________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
१७
धेक्षणम्यात्युग्रतपसाऽऽराधिताच्छंकरात्पिङ्गलेक्षणत्व- सामगानपूर्वक विविधस्तुतिजाले शंकर संतोष्य
अथ पूर्वमागतेन नारदन यमनिकटे गवणागमनपासिं, तेन मैत्रीलाभनिदर्शनपूर्वकं दीजन्यं त्यक्त्वा | तेनैव मोनितोऽसावास्मन् निविंशमादायाखिललोक- निवेदन, तत्काल एष पुष्पकरिमानदर्शनम, आगतेन लोकमित्रो भनेति प्रतियोधितस्य दशमुखस्य त्रिलोक- | रावका कन्दनेन रावणाभिख्या वहन् महीतले राज्ञा रावणेन नारकीचाधाविमोचन, तदर्शनकुपितान्तकजैत्रयात्रामाचष्ट त्रयोदशे १३ | हिंसाया आजगामेत्याह पांडशे
१६
भृत्यहि सितस्वसैन्यवीक्षणजनितरोषस्य रावणस्य यमअन्य महोदरपहस्तमारीचशुकसारणधूम्राक्षादिभिः ___ अथ रावणेन हिमवनिरिसानी तपश्चरन्त्याः कस्याश्चि. किरैयुद्धारम्भं, तैविध्वंसिनात् पुष्पकादभिहतस्य संवृतस्य रजनीचरपतेः कैलासगमनं, तत्र यक्षराक्षस- चोराजिनधारिण्या नामप्रश्नं, कुशध्वजस्य वेदाध्ययन- गवणस्य मृच्छिदस्य पतनं, पुनरुत्थितेनानेन पाशुबलयोरायोधनं, तत्र मंकोचकपटकेन मारीचताडनं. काले बचसो बेदमयबिंदूपनत्वाद्वेदवतीसंज्ञालाभकथनं, पताखमोक्षणं, तेन यमकिरदहनं चाहेकापशे. पुनगिचेन तोरणदण्डेन यक्षध्वंसनं चाह चतुर्दशे पुनस्तेन भार्यात्वप्रार्थनं, तदलाभात् केशग्रहणं, तया अब रावणबाधितस्वकिनार्तस्वररक्षोजयध्वनि अथ रक्षःसंघनिजितयदीयवीक्षणातुलरोपेण धना- करेण तद्गृहीतकेशच्छेदनं, तब बधाथै पुनरुत्पत्स्ये
सुतवतो यमस्व युद्धाभिगमनं, सूतानीतस्यातिभीपण्यध्यक्षेण प्रेरितस्य मणिभद्रस्य दशवदनगदाप्रहारेण इति शापोत्सर्गपूर्वकमग्निप्रवेशं चाह सप्तदशे
ज्वालामालापरीतस्य पार्थयोर्मृत्युकालाभ्यामधिछिपार्श्वमौलित्वं, पुनारीचादीनां पलायनं, ततो दश
अथ रावणेनोशीरदेशे सत्रं कुर्वतो मरुत्तस्य युद्धा- तस्य सथिरवर्णवाजियुतस्य पाशतोमर शक्तिमभृत्यायुधबदनस्य ऽयम्बकसखेन सदबुद्धिबोधनं, तदअण्वता द्वानं, तद्यज्ञार्थमागतानामिन्द्रयमवरुण कुवेराणां मयूर- स्तोमपरिवृत्तस्य स्थस्यारोहणं, मृत्युना रावणवधाय दशाननेन गदाभिहतस्य कुवेरस्य पलायनं, पुष्पका- बायसहसककलासरूपप्राप्ति, पुनरनेनाग्रजजयप्रशंसनं, प्रार्थनं, तन्निरोधन पूर्वक योन सर्वजगत्संवर्तकृत्कालपहरणं चाकथयत्पञ्चदशे
तच्छुतवता मरुत्तेन परिहासकरणपूर्वकं युद्धाभिगमनं, दण्डतोलनं, तत्समरचकितनमः सह परमेष्ट्यागमनं, ___ अथ दशवदनो धनदं निजित्य जयलक्षणं पुष्पक- संवर्तमुनिना तन्निरोधन, जयोद्घोषणपूर्वक रावणस्या- यमसमीपे ब्रह्मणाऽमोघस्य का उदण्डस्योपसंहारप्रार्थनमारूदो मन्त्रिभिः सह कार्तिकेयोत्पत्तिस्थानमति- न्यतो गमनं, मयूरवायसहंसकृकलासानामिन्द्रयम- पूर्व के रावणस्य निजवरप्रदान किटनं, यमस्यान्तर्धानं, शोभायमानं शरवणमतीत्य किंचिडूरं गत्वा पुष्पर्क वरुणकुचरप्रदानं चाहाष्टादशे
रावणस्प जयवोषेण यमलोच तू प्रतिनिवर्तनं चाह विष्टन्धं वीक्ष्यावरुह्य मारीचसहायो नन्दिना क्रीडमानय : ___ अथ रावणस्य भूमण्डलभ्रमणं, तत्रस्थितरराज्ञां द्वाविशे शिवयानिवासभूतः पर्वतोऽयं देवैरपि दुरवगाह्य इति निर्भर्सनपूर्वकमयोध्याधिपस्या नरण्यस्य स्वबंश्येनास्य अथ यमलोकादागतेन शगेन मारीचादीनां समाप्रतिषिद्धोऽपि द्वितीयशंकरणावस्थितेन नन्दिना परि- वधाय शापप्राप्तिं च प्राचीकादेकोनविशे
गर्म, पुनम्नन साटलगमन समये पयोनिधिदर्शनं, सितेन मद्रूपसदृशाकारनिरस्तव कुलनाशो भवितेति अथ रावण। भूमिगतमकलमानयाहिंसामसहमा- भोगवत्यां मणियनीनगरम्य वातवः सहास्य शप्तो निजभुजसंचालितकैलासपरिभ्रमणकातरागराज
नस्थ नारदस्यागमनं, पुनरनेन गगजयाय रावणमेष- | संवत्सरान्तमायाधनं, मतः ति महनियं गेन : सह सुताश्क्षेपपरवशभूतेशपादाङ्गुष्टविन्यासविमृदितभुजविंशतिः णम्, तदीक्षणाय नारदस्य यमलोकगमनं चाचष्ट विशे २० | मैत्रीम, अश्मनगरे कालकेयन नं, तत्रैव शूणिरत्याः
For Private And Personal Use Only