________________
Shri Mahave Jain Aradhana Kendra
wwwbath.org
Acharya Shri Kailassagarsur Gyanmand
अनुक्र
वा.रा.वि.
उ.को.
१०॥
।
भवियुजितस्य शिर छेदन, ततः मलिलेन्द्रनीलदर्शनं, तत्र क्षीरोदनिदानं क्षीरं यवत्याः पशुपतिवृषभमातुश्चन्द्रजनयियाः फेनपानां जीवातोरारण्या: प्रदक्षिणपूर्वकमनवरतनिष्यन्दमानामन्दतोयधाराकीर्णपरिमपाण्डुराधसदृशमाचेतसालयनिरीक्षणासहिष्णुदशवदननगर्दषानचलाध्यक्षीक्षणसंजनितक्रोधानां वरुणतनयाना युद्धाभिगमन,देशमुखस्य युद्धविमुखी करणं, पुनमहोदरेण तेषां स्थभञ्जनं, ततो रावणेन तेषां पगभव पुनरुणान्चेपणं, प्रहसेन बरुणमन्त्रिगा वरुणस्प ब्रह्मलोकयात्राकथनम, अस्य जयघोषण प्रतिनिवर्तनं चाह त्रयोविंश ___ अथ रावणेन लङ्कागमनवेलायां पथि देवगन्धर्वनागयक्षसिद्धनरेन्द्रकन्यापहरणं, तासां सजनविशेषदुःखवशानिरर्गलनिर्गताभुपरिषिच्यमानात् पुष्पकात् ताभिः लवाप्रवेशसमयेऽशुभसूचकयाब्रह्मण्योक्त्या सहभूमी पतितायाः समः शूर्पणख्या आश्वासनपूर्वक खरदूषणत्रिशिरप्रभृतीनां चनुर्दशसहयाणा राक्षसानां जनस्थानप्रेरणं, तत्र खरेण राज्यपरिपालनं चाइ । चतुर्विशे
अथ रावणस्य निकुम्भिलागमनं, तत्र प्रवर्तितयागदीक्षितस्य कृष्णाजिनधरस्य मौनव्रतस्प स्वसुतस्य निरीक्षणं, किमेतदिति प्रश्नं, शुक्रेण माहेश्वरयागकथनं, तल्लब्धस्पन्दनशधुमोहिनीमायेपुधियाणचापाखलाभ
निवेदनं, ततो भ्रात्रा पुत्रेण च सह समपनगमन, अथ सावित्रगदाभस्मी तमुमालिवीनणजाता| पुष्पकाचासामपहतानामवतरण, विभीपणेनमातुर्गणं, मर्षस्य मेघनादस्य जयन्तेन माकं इन्दयुद्ध, ततो पुनरिन्दं जेतुं सपुत्रस्य सकुम्भकर्णस्य सहवाक्षौहिणी- मातामहेन अयन्तहरणं, रुद्रः: कुम्भकर्णशरीरदलनं, सैन्यपरीतस्य प्रस्थितस्यास्य मध्येमागें स्वयशसा गवणेन्द्रयोः परस्परं हेतिभिः प्रहारमप्याहाटाविंशे २८ सह वसारं कुम्भीनसीमपहृतवतो मधुनाम्नोऽसुरस्य अथ रावणवलस्य दशांश विशेषितत्वं, नतो देववधार्य मधुपुरगमनं, तब तस्याऽलाभेन तदन्वेषणं, | सेनया रावणाक्रनणं, दीक्षाजनितामर्षेण रावणिनेततः पादपतिताय भर्तृभिक्षाविन्य कुम्भीनस्प अभय- न्द्रग्रहण, सर्वपो लागमन बाहिकोनत्रिशे प्रदान, तच्छत्वाऽऽगतेन मधुनेन्द्रजयाय प्रस्थानं, अब ब्राह्मणो लङ्कागमन मिन्द्रविमोचननैमित्तिकरात्री कैलासे सेनानिवेशं चाह पञ्चविंशे ।
मिन्द्रजितो माहेश्वरयागे निर्व तितेऽमरत्वं, यागासमाप्ती __ अथ पुष्पितानेकानोकइजालमण्डितगन्धर्वकृतरम- तत्क्षणमरणमाप्नुयामिति परमार्थनं, तथैव भवत्विति णीयगानशोभितपरिसरे कैलासे चन्द्रोदयदर्शनावशे- ब्रह्मणाऽङ्गीकरणपूर्वकमिन्द्रविमोचनं, त्रिदिवगमनान्द्रियस्थास्य संभोगामिलापसमयसमागताया रम्भाया | शक्तस्येन्द्रस्य विधात्राऽहल्याचलात्कारजनितमुनिशापबलात्कार, तदाकर्णनकुपितनलकूबरशापं, ततःप्रभृत्य- निवर्तनहेतुभूतपैष्णवयागकरणवोंधनं, निर्वतितवैष्णवकामयानाबलावलात्कारनिराकरणं चाह षडविंशे , २६ यज्ञेन बचिणा त्रिदिवाक्रमणं चोक्तवताऽगस्त्येन राघव___ अथ रावणस्येन्द्रलोकगमनम्, आगतं रिपुं श्रुत्वा महे- | प्रशंसनं चाह त्रिशे न्द्रेण युद्धसहायार्थ विष्णुप्रार्थनं, कालान्तरे तस्य अथ पृष्टेनागस्त्येन रावणपराजयकथनमारभमाणेन मयैव मरणं भविष्यति त्वमेव युध्यस्वोते तेन नियोगं, रावणस्य माहिष्मतीपुरगमनं, तत्र वसुरेतापुत्रस्यार्जुततो देवराक्षसवलयोः संकुलयुदं, मारीचप्रइस्तमहा
नस्य जलक्रीडागमनश्रवणानर्मदागमनं, तत्र सेकतपार्श्वमहोदराकम्पननिकुम्भशुकसारणसंहादचूमकेतु- बेदिकायां सुवर्णलिङ्गार्चनं चाहेकत्रिशे महादंष्ट्रघटोदरजम्बुमालिमहाहादविरूपाक्षसूर्यशत्र- ___ अथ कार्तवीर्यार्जुनभुजसेतुपूरितजलप्रवाहसंपाविमहाकायातिकायदेवान्तकनरान्तकसुप्तन्नयज्ञकोपदुर्मुख- तार्धनिर्वतितमहादेवपूजोपकरणस्य मन्त्रिभ्यां शुक
दूषणत्रिशिरश्वरप्रभृतिभिः सह युध्यमाने दशग्रीवे सारणाभ्यां विज्ञातवृत्तान्तस्य रावणस्य कार्तवीर्येण | सावित्रेण बसुना सुमालिनो वधमभ्याचष्ट सप्तविंशे २७ | बन्धनं, माहिष्मतीनगरभवेशं चाह द्वात्रिंशे ।
२४ile
PS
॥१९॥
For Private And Personal Use Only