SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir अथार्जुनबदं रावणं विज्ञाय पुलस्त्यैन विमोचनं, | अथ मातरिश्चना पादावेशितस्य शिशोर्ब्रह्मणो | मादनमुपेणपनममन्दादिविदजाम्बवद्गवाक्षविनतवूनतयोरनिसाक्षिक सख्यकरणं च न्यवेदयत्रयविंशे ३३ | हस्तस्पर्शनोज्जीवनम, ततः सर्वदिक्पालकै स्वस्वार- प्रजासत्रादरीमुखादीनां प्रशंसापूर्वक बखाभरणअथ रावणस्य किष्किन्धागमनम्, तत्र संध्यार्थ खध्यत्वम्, आदित्येन स्वतेजसि शातमिकांशदान- कनकादिभिः संमानं, तैः सह बहुकालयापनं चाहवालिनो दक्षिणसमुद्रगमनं श्रुत्वा तत्रास्पष्टपदविन्यास पूर्वकं स्वस्मिन्विद्याभ्यासयोग्यताय वरप्रदानम्, विश्व कोनयत्वारिंश गत्वा वालिन ग्रहीतुमुद्युक्तस्यास्य बालिना कक्षपुटे कर्मणा स्वमष्टाधुरेखध्यत्वं, ब्रह्माबपाशुपताखेरप्य- ___अब मुनीचादीनां किष्किन्धाय प्रेपणं, हनुमतोऽभिग्रहणं, पश्चात्पश्चिमसमुद्रयानं, तत उत्तराधिगमनं, वध्यत्ववरंप्रदातं, तेषामन्तर्धानं, वज्रप्रहारेणास्य हनु- मतवरप्रदान.लहाय विभीषणप्रेषणं,हनुमते हारदानम, पूर्वसमुद्रे तेनैव सह विगाह्य संध्यामुपास्य किष्किन्यो मत्संज्ञालाभ, पुनरस्थ ऋष्याश्रमध्यसन जनितऋषि ताजगनतमोगजनि तदुःखपरितनवाणी प्रयागपवनसीमनि प्रक्षेपणं, ततः कुत इति प्रश्नमुभयोमैत्री शापेन स्वदलविस्मारणम्, स्तोप्रेग स्ववल कुरणा- प्रशंसने चार गत्वारिंश प्रसङ्गम्, किष्किन्धानामेकमायावधि वासं चाम्पाचष्ट नुग्रहप्तङ्गम्, पुनरनेन हनुमता सुन्मुिखेन पृष्ठंगमेन माप उनदनषितपुष्पकागमनं, पुष्पकविमाससूत्रवृत्त्यर्थपदानां नवव्याकरणानारडयन चोक्तचतुर्विंश | नेन गमवहनापमायन, पुन। गमेण स्वस्मरणकालबता अगस्त्येन गमनाटुज्ञायाचन, दाशरथिना यदा| अथ श्रीरामेणातिबलशालिनो हनुमतः साचिव्ये सान्निध्यनियोजनपूर्वकं कुरं प्रति प्रेषणम, अमानुपयागमनमानं चाहपत्रिशे सत्यपि सुग्रीवविश्वासकारणरश्नं, पुनः कुम्भसंभवेन विमानकृतपानाविलक्षेण भरतेन गमगध्यप्रजानन्द अथ प्रभाते बन्दिभिर्मागतालिकेविरचितकेसरिणः क्षेत्रेऽञ्जनायां जगत्माणेनास्य जननं, क्षुधि- खोत्रस्य श्रीरामस्य शयनादुत्थानं, ततो निर्वतितनित्य विषयप्रशंसनं चादकचत्वारिंदो तेन शिशुना फलबुद्धयोदितस्यादित्यस्य जिवृक्षा, कृत्या सभाप्रवेश, भ्रातृभिः सुग्रीवादिभिविभी अथ कदाचिच्चम्पकाशोकपुन्नागपनसपाटलिलोध्रसूर्यबिम्बसमीपे सूर्य ग्रहीतुमागतस्प विधु- पणादिभिः कथालापं चाह सप्तत्रिशे | कोविदाररसाललाल चालतमालकुरबकमरुवफातिन्दुतुदस्य ग्रहणोद्यमनं, तस्य रोदनमभिज्ञायेन्द्रागमन- ___ अथ रामेण भरतेन सार्धं मिथिलायै जनकप्रेषणं, कायनोकह जालमण्डित पद्मोत्पल कुवलयकुमुदकद्वारमिन्द्रबाइनस्यैरावतस्यापि जिघृः। वीक्ष्य वजिणा लक्ष्मणेन सह युधाजितो राजगृहाय प्रेषणं, ततः निवदनिशिडितकापीकूपोपकण्ठे धिकृतनन्दनचैत्ररथकुलिशेन शिशुहननं, ततो भगवतो दायोजगतां पाणैः सख्युः प्रतर्दनस्य काश्य प्रेषणं चाहायात्रिंशे ३८ | रामणीय मलिकामालतीकुसुमपुरभिगन्धबहवी जिते सह शिशु इत्वा उदयगुहाप्रवेश, जगमो निश्शेषा- ____ अथ राज्ञां सरगमनं, भरवलक्ष्मणशत्रुघ्नस्तद्दत्त- प्रमदायने जनकतनयषा रममाणेन रामेण पुत्रलाभसूचकव्यापारभीतरमरैः सह सर्वभूतैः पारिवलकारका- संमानद्रव्यागयत, सहव्याणां सुग्रीवधिनीपणयो: समर्प- दोर्हदसमयेऽस्मिन् तव किमभिलपितमिति पृष्ट्या गमनम्, गुहायां वायुना नीतस्य शिशोवीक्षणमभिहित- | णम्, अन्नदहनुमनोः प्रशंसापूर्वक मुग्रीवनिवेदनम् , तयोः तया मुनीनामाामावलोकनापक्षाकवनं, तथैव श्वो भव. मित्याचष्ट पश्चत्रिशे ३५ | खाभरणायनमुन्यार्पणम् , नील नरसयमरिकुमुद्गन्ध- स्थिति रामेण कथितमित्याचट द्विचत्वारिंशे For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy