________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.वि.
॥ २० ॥
अथ विजयमधुमत्तकाश्यपपिङ्गल कुटसुराजकालियभद्रदन्तवक्रमागधादिपरिहासकथा वर्णन समये रामेण पौरापवादः पुरे यः कश्चिदस्ति वा न वेति पृष्टेन भद्रनाम्ना चारेण सीताविषयकापवादकथनं पुनः सत्यमिति सभ्यानामनुवदनं चाह त्रिचत्वारिशे ।
अथानीतानां भ्रातृणामा श्लेषपूर्वकं रामेण युष्मत्सहायसंपत्त्या राज्यं परिपालयितास्मि अद्य मया युष्मासु वक्तव्यमस्तीत्युक्तानां भरतलक्ष्मणशत्रुघ्नानां शङ्काकुलचित्ततामवर्णयच्चतुश्चत्वारिंशे
अथ सीताया आत्मनश्व कुलप्रभाववर्णनं, लङ्गायां सीताया अग्निप्रवेशज्ञापनं, सीताविसर्जनेनापि स्वस्य लोकाराधनवृत्तमनूद्य मुन्याश्रमावलोकनाभिलापव्याजेन सीतायास्तमसातीरे लक्ष्मणेन त्वागाप नियोजनं रामस्य स्ववचनप्रत्युत्तरदानाभावाय शपथं चाचष्ट पञ्चचत्वारिंशे
४५
अथ प्रभाते लक्ष्मणेन सीतायामजाज्ञा निवेदनपूर्वकं सुमन्त्राधिष्ठितस्थारोहणं मांगे दुर्निमित्तनिरीक्षणत्रस्तया सीतया लक्ष्मणे तनिवेदनं, रात्री गोमतीतीरे सर्वेषां वासं, प्रभाते स्थारोहणं मध्याह्ने गङ्गातीरे सौमित्रिकृतरोदनाथ सीतया समाश्वासनं गङ्गातरणाय तरण्यारोहणं चाह षट्चत्वारिंशे
अथैतेषां गङ्गातरणं, ततो लक्ष्मणस्य दुःखातिरेकदर्शनेन सीतायाः प्रश्रमनेनाप्रजाभिप्राय निवेदन पूर्वक मंत्रैव वाल्मीक्याश्रमोपकण्ठे वसेति कथितमित्याह सप्तचत्वारिंशे
४३
४४
४६
४७
www.kobatirth.org
अथ सौमित्रिवाक्यश्रवणायाः सीतायाः पतनं, पुनर्लब्धसंज्ञाया रोदनं स्वस्या अरण्यवासप्रतिज्ञां पुनर्लक्ष्मणमन्त्रयोरगमन निरीक्षणादिरचितला चाहाष्टचत्वारिंशे
अथ मुनिपुत्रैः सीतारोदनं श्रुतवता वाल्मीकिना स्वाश्रमायानीतायाः सीतायाऋषिपत्नी समर्पण मकथयदेकोनपञ्चाशे
अथ सीतागनयोर्दुःखस्मरणमानसत्य लक्ष्म णस्य दुःखनिवारणाय सुमन्त्रेण पूर्ववृत्तान्तकथनोपक्रममवणपत्
अथ मुमन्त्रः पुत्रोत्पत्ति तेषामायुःपरिमाणं च पृच्छते दारथाय दुर्वाससा पत्रेण विष्णुना स्वचक्रेण भृगुपत्न्या हननं, ततः कुपितस्य भृगोः शायं - नङ्गीकरणात् भृगोरेव बाधां पुनः पादपतितस्तस्य झापाङ्गीकरणात्तव पुत्रत्वेनावतीर्णस्य विष्णोः पत्नीवियोगमेकादशहानपरिमितायुःपरिमाणं, कुशयो राज्येऽभिषेक चकत्या अथ राज्यामनयोः केशिन्यां वासं मध्याह्नेयोच्या प्रवेश, लक्ष्मणेन दूयमानमाननाय रामाय नीतिनिदर्शनपूर्वकं समाश्वासनं ततो वीतदुःखरूप रामस्य संतुष्टि चाह द्विपञ्चाशे
For Private And Personal Use Only
४८
अब नृगः किमकरोदिति लक्ष्मणाक्षिप्तेन रामेण कथितं नृगस्य मन्त्रिषु स्वपुत्रस्य वसो राज्याभिषेकनियोजनं, तस्य राजधर्मानुशासनं निदाघवर्षहिमज्ञानां वाणां निर्माणं तत्रास्य प्रवेशं चाह चतुष्पञ्चाशे अथापरां कथां वकुमुयुक्तेन रामेण कथित मिल्वाकोर्द्वादशेन पुत्रेण तमना गीतमा जयन्तपुरनिर्माणं तत्र दीर्घसवाय वसिष्ठवरणं, पुनरत्र्यङ्गिरसभृगूणां वरणम् इन्द्रेण पूर्वाहृतस्य वसिष्ठस्प विनाभावाद्राज्ञो गोतमेन यागपुरणमनन्तरमागतेन वसिष्ठेन राज्ञो विदेहत्वशापं, कुद्धेन राज्ञाऽपि शापितस्य वसिष्ठस्यापि विदेहत्वमाप्ति च निवेदयामास पञ्चपञ्चाशे ५९ अथ विदेहेन वसिष्ठेन ि
५१
५२
स्वस्थ शरीराभ्यवनं तेन मित्रावरुणयोः रेतः पयस्वति नियोजन, क्षीरसागरे वरुणलोकराज्याविपत्यं प्राप्तेन मित्रेण पूर्ववृत्ताया ऊर्वश्या वरुणेन पुनर्वरणं, तस्या अ (न) ङ्गीकाराद्वरुणेन कुम्भे रेतस उत्सर्जनं, ततो मित्रेणोर्वश्याः पृथ्यां पुरूरवसमाप्तये | शापोत्सर्ग तथैव पुरुरवो नोत्पत्ति चाह पद्माशे ५६ अथ तस्मात्कुम्भा नाहं तव सुत इति मित्रमुक्त्वा अगस्त्यस्य निर्गमनं ततो मित्रावरुणयोर्वसिष्ठसंभव, जातमात्रस्य वसिष्ठस्येक्ष्वाकुणा पौरोहित्याय वरणं, निमदेह गन्धतलादिभिः संरक्ष्य मुनिभिर्यागपूर्ण,
अथ लक्ष्मणवाक्यश्रवणसंतुष्टेन रामेण विरचितलक्ष्मणप्रशंसनं, त्रिचतुर दिनावधि कार्याणां स्वस्यादर्शनेन शापभीत्या पूर्व नृगनाम्रो राज्ञः स्वगोदानजनितविवादयोर्वियोः कलह निवृत्त्यर्थमागतयो राजदर्शनमल
४९.
५०
भमानयोः शापेन कृकलासतायात, कालान्तरेऽवतरिष्यमाणेन वासुदेवेन शापविमोचनरूप कथा कथयित्वा काविणां वीक्षणार्थ लक्ष्मणमेपणं चाह त्रिपञ्चाशे
Acharya Shri Kalassagarsuri Gyanmandir
५४
अनुक्र०
उ. कां. ७
॥ २० ॥