________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
तुष्टेन भृगुणा चोदितवनिमः सर्वप्राणिनेत्रेषु वासाय | शूलस्थैयाभ्यर्थनम, पतस्कूलता पुत्रस्पैकस्यैव तितु । अथ साकेतानिगतेन पाय दिरामा नास्पीके वरप्रदानम्, ऋषिभिर्मथितात्तहादुत्पन्नस्ष मिथिरिति तथापि यदा वहिनिर्गत्प शुलविरहितो युद्धचत प्रथमं गलेगानेन शभुषेन तत्रत्ययज्ञायान पंथ जननाजनक इति विचेतसो देहाजन्मना वैदेह इति तदा स मरिष्यति गुलं मन्यमीपमागविष्यतीति न वाल्मीकिना युष्माकं पूर्वकेग मुद्दासपुर्वण वीरच नाम्नां लाभ, मिथेरावासभूतस्य पुरस्य मिथिलेति महादेववरमदानमपि निबादेतवता इलस्व तत्पुत्रस्य बनवालय भव मृगयापां शार्दूलरूपिणोर्दयोनिशा नाममाप्ति चाह सप्तपश्चाशे
| लवणस्य दुश्चेष्टितं किंबमोववाधेिताः रावणवधं नागोनिर्भगीकतबनयोरन्यतम्म्य वधेनावशिशे गामो अथ लक्ष्मणेन निभेरशमस्य हेतुप्रश्नं, रामेण सर्वे युवा लवणान्तकस्थति मनाम निश्चित्य त्वां शरणं निधत्वा मोटानं वसिष्ठ इवनामिपमन्नं याचित्वा ययातितुल्या न भवेयुः, पुग यमाते भायें तयोरेका भजाम इति कथितमित्ययोचंदेफपरितने
महानसे रूपान्तरण मृदा भूत्वा मानुषाम पक्वा दितेयतनया शर्मिष्ठा अन्या शुक्रदुहिता देवयानी तयोः अथ गमेण लवणः किमाहाशिनावास कुत्रास्त वनिष्ठाय दापयित्वाऽन्सम्यात् तदन्नदानसष्टेन वसिष्टेन क्रमेण पूर्वदुरिति द्वौ पुत्रावास्ताम, राज्ञः शर्मिष्ठापूर्वो:
इति पृष्टमुनिभिलवणस्याहागेकामा मानुपाः सवानि दान राजा प्रतिशापाय जलाहर,तत्पन्पा मदयन्त्या मीतिमसहमानयोईहितृदोहित्रयोः प्रीस्य शुक्रेण ययातिनर्वाणीति कथिनं श्रुनवता गायः कस्यांगोऽय- निषिदेन स्वपाताजीक्षणान् कल्माषपादाभिल्यां गतेन
पुनः प्रथिताइमिलापविमोचितेन विरचित्तयं यज्ञमिति पृष्टयोभरतमन्नयोः पावन स्वगो ममदांश जरापीडितारीगे भवेति शप्तोऽभूदिति कथितमित्या
इति प्रार्थितेन रामेण शनस्य नामिपेचननियो- भूमिरिति कथा निदशितेत्याह पञ्चपष्टितमे हाष्टपञ्चाशे
जनं चाह द्विषष्टितमे
६२ । अब यस्यां राज्यां शत्रुप्रस्व पर्णशालायां वासः, अथ ययातेरुशनःशापप्राप्तां जगं पूरी विनिमय्य
अथाभिषेचनायाग्रजनियास्दिन शनेनाग्रजयोः तत्यामेव गभां सीवाया दारकदयप्रसवे, तच्छुतवता यौवनग्रहणं, रानः प्रार्थनामनीकुर्वत यदवे राक्षस
स्थितयोग्यमाभिषेको मम बीडानगऽप्यग्रजाज्ञाझ्य- वाल्मीकिना येन कुशमुष्टिना लवेन च रक्षाबन्धनं स्वाय शापदानं, पूरोयौवनं पुनर्दत्त्वा राज्याभिषेक
निवणे मम दोषो न भवेदिति प्राणितेन श्रीगमेण कृतं ताभ्यां कुशलवाभ्यामेव तयोः कुशलवाविति नामचाहेकोनषष्टितमे
ब्राह्मणैवसिष्ठादिभिऋत्विम्भिन मन्त्रिभिः कन्याभि- करण,तयोजननं श्रुतानन्दपरदशस्य शरवस्य | अथ कदाचिद्वसन्तसमये सभायां श्रीरामसन्निधौ
श्चाभिषेचितस्य शवनस्य पुराम भवधार्थ भगवता मुनिभिः सह प्रयागं चाह पट्पष्टितमे सुमन्त्रेण यमुनातीरवासिनां भार्गवच्यवनादितपस्विना
नारायणेन मृष्टस्य शस्य प्रदान पूर्वक लवणवधोपाय- ___अवदानेन लवणः कीटकानावस्तस्य झुलेन मागमननिवेदनं, पुनःस्थेनान्तःप्रवेशितानामुपायनबोधन चाह त्रिषष्टितम
करिहयात अग्रेन भानवेश च्यवनेन पूर्व सर्वविजयी ग्रहणपूर्वकमागमनकारणप्रश्नं, श्रीरामकृतकार्यनिर्वहण
___अथाग्रजदत्तचतुरङ्गवलमयता प्रस्थापय पाकाल सुष्मा यस्ता मापाता मरिन्द्रेणार्यासनगतो भूमी सङ्गारश्रवणसंतुष्टविरचितराधवप्रशंसनं चाह पष्टितमे ६० लवणे चहिनिर्गते मधुपुरद्वार सनां पृष्तः कृत्वा
बजेता न भवति मधुपुरे लवणासुरस्त्वया न अथ भार्गवेण ब्रह्मण्यस्य शरण्यस्य देवप्रियस्य त्वमेक एवं निरुत्स्वेति गमेण घोषितः शवनः मनां निर्जित इत्युक्तो युवनाश्वसुतो मधुपुरं गत्वा तेन गुलेन लोलापुत्रस्य मधास्तपसाऽऽराधितेन भगवता शंकरण प्रस्थाप्य मासात् परं सर्वान्नमस्कृत्य प्रयाणोयुक्तोऽभू- समेनो भस्मीकृतः, वं विजयी भविष्पसीत्युत्साहित स्वशूल प्रदानम्, अथ रेन स्ववंश्यानामपि पारम्पर्येण |दित्याचष्ट चतुःषष्टितमे
६१ इत्याह ससपाटेत
६
For Private And Personal Use Only