SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Arachana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir वा.रा.वि. ॥२१॥ अब प्रभात स्वाहारसंग्रहार्थ पुराहिलंबणगमनं, अथ विनिपातित लवणं वीक्ष्याम्यागतैः पुरुहूत- । टनपूर्वकं दिजबालमरणकारणं शूद्रतपश्चरणं निवेद्य ततः सायुधस्य शानस्य यमुनानदीतरणपूरक मधुपुर- | पुरसवः शनाय ससैन्याय धर्मपुरप्रवेशानुज्ञाप्रदान, तमन्वेषयति नियोजित इत्यकथयञ्चतुःसप्ततितमे ७ अनुक्र. द्वारनिरोधनम्, अर्धदिवसे बहूनां सत्त्वानां भारमद- ततो विविधपण्योपशोभितापणचत्वरचैत्योद्यानाभिरा | अब दाशरथिदि जपुत्रकलेवरसंरक्षणं नियुज्य स्मरण उ.का.७ हता पुरद्वारमागतेन लवर्णन शत्रुघ्ननिर्भर्सन, नतो गेषा- मायां नानाविधतरुजालशोभिततीरया विकसितकमल- मात्रागत पुष्पकमारा प्रथम प्रतीची तत उत्तरां पश्चात् विष्टस्य लक्ष्मणानुजस्य गात्रादाचिनिगमन, दिवि भुवि कहारकुवलयकुमुदण्डमण्डिया यमुनानद्या समे- प्राची चाविण दक्षिणस्यां दिशि शैवलस्योत्तापावें समानप्रभावस्य दशरथस्य रावणहन्तुधातुश्च प्रभाव- तायां मधुपुयो राघवानुजराज्यकरणं चाह सप्ततितमे ७० दुष्कर तपश्चरन्तं कंचिदीक्ष्य तस्य जातिमपृच्छदित्याही संकीतनेन सह स्वनामसंकीतनं च तवता समातृष्वसु- | अथ रामदर्शनामिलाण शग्नेनायोध्यां प्रति पश्चयातितमे धातुर्दशवदनस्य हननश्रवणातिकुपितेन लवणेनायुधा- | प्रयाणं, मध्येमागें वाल्मीक्याश्रमगमनं, ततोऽभिवादि- अप दाशरायः सशरीरस्वर्गगमनाय दुष्करं तपश्चरन्तं हरणार्थमवकाशप्रदानाय याचन, तदनङ्गीकुर्वताऽनेन तेन वाल्मीकिना लवणवधश्रवणसंतुटेन विरचितशन- शम्बुकनामा शुद्र विज्ञाय तस्यासिना शिरछित्त्वा जीवलोकं सुदृष्टं कुरु प्राणास्तव दुर्लभा इति प्रतिवचनं | प्रशंसनम्, अनुगैः सह रामचरितमानाकर्णनपरवश देवः पूजितस्तेयुदिजवाल जीवितागमं श्रुत्वा वैःसहागचाहाष्टपष्टितमे हृदयस्य शन्नस्योपकार्यानवेशं चाहकसप्ततितमे ७१ स्त्याश्रमं गत्वाऽगस्त्यमभिवाद्यागस्त्येनापि स्तुतो अथ लवणशत्रुघ्नयोर्द्वन्दयुद्धे लवणकरविष्टमहा अथ रात्रौ वाल्मीकिशिष्यकृत रामचरितमानश्रवण- हस्ताभरणं स्वीकुर्विति मार्थितः राज्ञः सस्य तरुताडितस्य मूच्छितस्य राघवस्य भूमौ पतनं, तदन्तरे- स्मरणादलब्धनिद्रः शचनः प्रभाते निर्वतितनित्यकृत्यो प्रविग्रहानहता निवेद्य तेन लोकपालांशत्वेन ब्रह्मणा स्य स्वायुधाहरणाभिलाषं विना भक्ष्योदहन, तदन्तर वाल्मीकिमभिवाद्य तेनाक्लिप विसजिलो लब्धानुज्ञश्चा- सृष्टं रुपं राजानं दृष्टान्तीकृत्येन्द्रांशत्वेन प्रतिगृहाणेति एवोत्थितेन शत्रुघ्नेन मार्गनिरोधनपूर्वकं संवर्तसमयसमु- योध्यां प्रविश्य श्रीरामं दृष्ट्वाऽभिवाय तेन विरचित कुशल- प्रार्थिता हस्ताभरणं गृहीत्वा तस्यागमनकारणज्वलत्सूर्यमण्डलसवर्णस्यातिभीषणस्यामोधवाणस्यधार- प्रश्नो नाई मधुपुरी गन्नुमभिलपाम्यवार्यसमीपे मन्वपृच्छदित्याचष्ट पदसप्ततितमे न विभ्यतो लोकान्वीक्ष्याससंभ्रम पितामहमुपगतवतां | स्थातुमिच्छामीति गर्म संप्रात्रि स्थातुं नोचितं सप्त- अब अम्भननवः स्वस्य दस्तामरणागमन कारण १. देवानां नारायणवाणप्रभाववर्णनपूर्वक युद्धीक्षणार्थं रात्रमिहोषित्वा ततो मधुपुरी गच्छेति नियोजितोऽथ वक्तुमारभमाग पुरा निमनुष्ये मुगतिविजिवे बने विधातुरागमनम, तत आकांकृष्टविमोचितस्य वाणस्य सप्तरात्रात् परं भरवलक्ष्मण दूरगन्वीयमानो मधु- फरिमश्चित् तपस्त गतोऽहं योजनायाम कंचित् सरोलवणोरो भित्त्वा रसातलं प्रविश्य पुनः शत्रुनकर- पुरमगमदिति प्रावोचविसप्ततिले ७२ वरं तत्र दृष्ट्वा तस्मिन सरसि हटपुटा कचिच्छवं वीक्ष्य प्रवेश, तत्क्षण एवाईपूर्विकया निर्गतयोलवणप्राण- अथ मृतं बालं सुतं राजारि गृहीत्या पत्नीसहायस्य चिन्तयानः पुनराकाशे दिव्यविमानेऽप्सरोभिः सर्वाभरणशुलयोरन्तकान्तकयोः समीपगमनं, ततः शत्रुघ्नशिरसि द्विजवर्यस्य रोदन, तस्कृतराजगई चावादीत्रिसप्ततितमे ७३ | भूपितानिर्विरचितनृत्तगीतसुखमनुभवन्तमा विमाना पा॥२१॥ पुष्पवर्षपतनं, राघवजयनिरीक्षणाकसितहृदयघुण्डरी- अब द्विजदुःखसमानदुःखः श्रीरामो वसिष्ठवाम- दस्ता समस्थितं शव भक्षमाणं स्वर्गिणमालोक्य को काणां देवर्षिसिद्धचारणगन्धर्वाणां जयदशं चाहै- देवमार्कण्डेयनौदल्पकाश्यपकात्यायनगौतमजावालि- भवान् दिव्यपुरुष एतादृशमनहमाहारमशीकर पीति कोनसप्ततितमे ६९ नारदादिभिर्मन्निभिश्च समन्म नारदेन युगधर्मभक- पृष्टो वृत्तं सर्व वक्तुमयतिष्टेत्याहेत्यवोचत्सप्तसप्ततितमे ७७ । For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy