SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अथ दिव्यपुरुषः स्ववृत्तान्तं वक्तुमारभमाणः पुरा वैदर्भको राजा सुदेव इत्यभृत् तस्य कलत्रद्वयमतिष्ठत् तयोरेका वेतनामानं मामजनयदन्या मम यवीयांसं मुख्यमजनयत् पितरि स्वर्गते पौरा मामभ्यपिवनहं वर्षसहखाणि राज्यं धर्मतः परिपाल्य विज्ञातायुरनुजं राज्येऽभिषिच्य मृगपक्षिविवर्जितेऽस्मिन्वनेऽस्य सरसः समीपे दुष्करं तपस्तत्त्वा ब्रह्मलोकमभिसंपद्य क्षुत्पिपासातुरो ब्रह्माणं शरणं गत्वा ब्रह्मणा भवान् पूर्वं तपश्वरणकाले शरीरं संरक्षति स्म कस्मैचिद्भिक्षार्थिने यतये भिक्षां न दत्तवान् तस्मात्पङ्किवञ्चनापुष्टं स्वशरीरं सरोगतं भक्षयेत्युक्तस्तद्विमोचनमगस्त्येनाचिराद्भवितेत्युक्तं यदि भवानगस्त्योऽसि ममाभरणं गृहीत्वा मां तारयेत्यवोचत्, पुनरहमाभरणमगृहां शवं चान्तरघात्, श्वेतोऽपि तृप्तो दिवं जगाम तदिदं इस्तभूषणमित्यादेति प्राचीकशदष्टसप्ततितमे अय मृगपक्षिविवर्जितस्य वनस्य वृत्तान्तं पृच्छतो राघवस्यागस्त्येन पूर्वं मनोः पुत्रस्येक्ष्वाकोः पुत्रेण ज्ञातमिकेन दण्डेन विन्ध्यशैवलयांमध्ये पर्वतरोधसि मधुमन्तं नाम पुरं लब्धमित्युक्तमित्याह कोनाशीतितमे अथ बहुवर्षगणान् राज्यं पालयतो दण्डस्य स्वगुरोः शुक्रस्याश्रमगमनं तत्रैकाकिनी शुक्रपुत्रीमरजां दृष्ट्रा कामपरवशेन तस्या बलात्कारं वेपमानया तया शुक्रागमनप्रतीक्षणं चाहाशीतितमे अथोशनस आश्रमागमनं क्षुत्पिपासातुरणानेन स्वदुहितृनिरीक्षणेनानिवार्यक्राधन दण्डः सप्तरात्रेण ७८ ७९ ८० www.kobatirth.org सभृत्य बलवानो नाशमष्यति यावद्दण्डविषयस्तावदाचरेण पांसुवर्षेण निर्मनुष्यं मृगपक्षिविवर्जितमरण्यं भवविति च शापदानं तदाप्रभृत्यस्य दण्डकारण्यभि ताकथनं, सूर्येऽस्तं गतेऽगस्त्येन सन्ध्यानिमितं गमप्रेषणं चाकाशीतितमे अवाप्सरोवरसेविते तस्मिन सरम विगाह्य स सन्ध्यानुष्ठानपूर्वक श्रीरामस्था गस्त्याश्रमागमनं कन्दमूली पधिशाल्यन्नादिभिरातिथ्यं तत्रैव रात्रियापनं, प्रभाते विरचितकाल्पकृत्यंनागस्त्यस्तोत्रमगल्पेनापि ऋषिनिपटेगमस्त, पुनरगस्त्याभिवादन पूर्वकं पुरुषकारोहणमर्थदिवसेऽयोध्या गमनं गृहमध्यकक्ष्यायां पुष्पकादवरोहण, पुष्पकविसर्जनं, भग्तलक्ष्मणाभ्यां ग्राम्यप्रेषणं भावांचडशीतितमे अमोदेति समानियोजितेन लक्ष्मणेनन्द्रमान विष्णुनाई पूर्व स्तुतस्तस्य इननं कर्तुं मम नोचितं मया विना युष्माकं नान्या गतिस्तस्मादुपचिप आत्मानं श्रेधा विभज्यनाशेन वज्रमेकेनेन्द्रमन्येन भूतलं प्रविशामि तेन वृत्रं इनिष्यतीन्द्र तरघात् ततो देवाः सेन्द्रा यत्र वृत्र८१| तपते तत्र गत्वा दुःखिता बभूवुस्तदेन्द्रो वज्रेण वृत्रमहन, ततो वासवं ब्रह्महत्यः ऽन्वजदेवा विष्णुं स्तुत्वा विष्णुनामीयाश्वमेधयागकरणाय बोधिता इत्युक्तपिचाशीतितम अथ द्वाःस्थेन कुमारयोरानयनं तयां गलिङ्गनपूर्वकं रामेण राजसूययागकरणाय बांधनं, भरतेन वज्यानां सर्वेषां राज्ञां सर्वप्रजानां च हिंसामसद्दमानेन तन्निरोधनमवर जेनोक्तं पूर्वजेनाङ्गीकृतमित्याह व्यशीतितमे अथ लक्ष्मणेनाश्वमेधयागकरणाय बोधनं, पूर्व वृ लोकत्रयं स्ववशे कृत्वा कदाचित्तपः कृतमती पुत्रं मधुरेश्वरं राज्ये निवश्य दुष्करं तपः कुर्वति शक्रो विष्णुं शरणं गत्वा वृत्रोऽतीव बलवान् किंच दुष्करं तपञ्चरति तद्धननविषयं त्वया विना नान्या गातीरीत प्रार्थितवा निति कथितमित्याह चतुरशीतितमे For Private And Personal Use Only ८२ हत्या परीने वासवे विप्रनष्टेन्द्र लोकं शुन्यं ध्वस्तां भूमिं निरानन्दाः प्रजान दृष्ट्वा देवा विष्णूवैष्णव यत्रेन्द्रः स्थितस्तत्र समाचरन् ततो ब्रह्महत्या दुर्वा पुरत आगत्य के मे स्थानं विधास्यथेत्यवोचत् ततो देवेभ्यः स्वात्मानं चतुर्धा विभज्यकेनांशेन पूर्णा नदीषु चतुगं वार्षिकान्मासान् दर्षनी वसिष्याम्येकेन भूम्यां सदा वमिष्यामीतरेण युवतिषु मासि माति त्रिरात्रं दर्पन्त्री निवसिष्याम्यन्येन ये ब्राह्मणहन्तारस्तत्र वमिष्यामीति वरालब्ध्वाऽगच्छ| देवा इन्द्रं प्रणम्य विज्वरं स्वर्गमानिन्युरिति कथाशेषः पूरित लक्ष्मणेनाश्वमेघप्रभाव एतादृश इति प्रकाशितश्रत्युवाच षडशीतितमे ८३ अब लक्ष्मणेन वृत्रघातचरिते समर्पित मो यां वक्कुमारभमाणः पूर्व कर्दमप्रजापतेः सुत इलो नान धर्मिष्ठो राजा धर्मेण प्रजाः पालयन कदाचिन्मृगयां पर्यटन होत्पत्तिस्थानं गतस्तत्र देव्योमया रममाग्रीन नारीरूपेण शंभुना स्त्रीभूतं तत्रत्यपुरुषवर्ग दृष्ट्वा ८४ Acharya Shri Kalassagarsuri Gyanmandir
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy