SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir अनुक्र पाउ.कां. ७ वा.रा.वि. मानुगमात्माने चसीकृतं वीक्ष्यातिचकितमतिस्तमेव | कर्दमस्य पुलम्त्यक्त्वषटका कागः सहागमनमाग वृषभध्वज तृष्टा पुरुषत्वं बिनाऽन्यं वर वग्येत्युक्तः, तानां द्विजानामिलहितषिणामन्योन्यसंभाषणम्, एतः पुनरुमाप्रसादेन माममेकं पुंस्त्वं मासमेक स्त्रीत्वं च | मह कदमेन प्रजापतिना महादेवप्रीत्ये अश्वमेधयागप्रतिपद्य मासं पुरुषो भूत्वा पुनर्मास त्रिलोकसुन्दरीला करणं. प्रसन्नेन शंभुनेलस्य स्त्रीत्वविमोचनम् , शशिनाम पुरन्ध्यभृदित्युवाचेत्याह मप्ताशीतितमे विन्दुनाम्ना पुत्रेणाधिष्ठितं वाहिमुत्सृज्येलेन मध्यदेशे अथ भरतलक्ष्मणयोः कथायां कौतूहलं वीक्ष्य प्रतिष्ठाननगरे गज्यकरणम्, अन्ते पुरूरवम श्रीरामः का पूरयमाणःखीभूतेला सानुगा तत्र बने प्रतिष्ठाने प्रतिष्ठाप्य ब्रह्मलोकगमनम, अश्वमेध एतादृशग्ममाणातिरमणीय कंचित्सगेवरं वीक्ष्यानुगताभि- इति रामेण वर्णनं चाचष्ट नवतितमे विहर्तुकामा जलमध्ये तपन्तं सोमसुतं बुवम पश्यत् सोऽपीमा । । अथ गमप्रेरितेन लक्ष्मणेन वसिष्ठादीनामृषीणादृष्ट्वा कामपग्वशो बुद्धचा विचार्य ताः खिय आहूय मानयनं, रामेणाभिवादनपूर्वकमश्वमेधकरणाय स्वाभितासां किंपुरुषसुखानुभवसदृशं किंपुरुषीरूपं पादादि- पायनिवेदनम्, आशीर्वादपूर्वकं तेपामङ्गीकारम्, ततो त्यवादीदिति वर्णयामासाष्टशीतितमे ८८ रामेण सुग्रीवविभीषणयो राज्ञां चाहानाय लक्ष्मण | अब किंपुरुषोत्पत्ति श्रुतवतोभरतलक्ष्मणयाभूयोऽपि नियोजन, नैमिशारण्ये यज्ञबाटकरणाय नियोजनं, क कथश्ता रामेण विद्रुताः सर्वा दृष्ट्वा बुध इलां पुनस्तण्डुलमुद्गमाषातिलमपहाज्यादिपूरितयागगर्दा सुन्दगं मोहपरतशोऽरमयत, मासे पूणे सुप्तोत्थित सामग्री पुरस्कृत्य सुवर्णप्रतिकृत्या सीतया मातृभिश्च इलस्तपन्तं सोऽमसुतं वीक्ष्य मामनुगताः कुत्र गता सह भरतप्रेषणं, तत्रागच्छतां राज्ञामृषीणामुपकार्याइत्यपरत, सोपि अश्मवर्षेण सर्वे निपातिता इत्यवो- निर्माणाय चोधनं चाहेकनवतितमे चत्. इलोजपि राज्यगमनाय नैच्छत्, बुधेन संवत्सरान्तं अथ सर्व संस्थाप्य रामेण कृष्णसारमृगवर्णाश्चसेत्युत्तो मासं पुरुषो भूत्वा मासं वी भूत्वा नवमे मोचनं. तद्राणायाश्वचर्याय च ऋत्विरिभर्बलश्च सह मासि सुरूवमं नाम पुत्रं जनायित्वा बुधाय दवा लक्ष्मणप्रेषणं, ततो नैमिशे यज्ञबाटदर्शनविकासित संवसरान्ते पुरुषत्वप्राप्तिकाले तेन कथाभिरभिरञ्जित हृदयघुण्डरीकेण रामेण तत्र निवसतां राज्ञामुपायनपति कथितमित्याचौकोननवतितमे .. स्वीकारप्रत्यर्चनापूर्वकमुपकारिकानिवेदनं, सानुगाना अथ पुरत्व प्राप्त इले बुधाहतेन संबतेन सह च्यव- तेषां शनसहायेन भग्तेनान्नदानवस्त्राणां प्रदापन, ततः नामिप्रमोदनमोदकरदुवांसःप्रभूतानां मुनीना- प्रणतर्वानरः सुग्रीवेण च विप्राणां परिवेषणम्, मारनं. तेविलवृत्तान्तनिवेदनम्, तेषामन्योन्य संघदवां उग्रतपसामृषीणां विभीषणेन पूजाविधानमेवमहरह रुपचीयमानाया यजममुद्धः संवत्मगत अवतेनं चादीरयामास दिनवतितम अब यज्ञबाट प्रति सशिष्यस्य वाल्मीकेरागमनम, ऋषिवाटनिकट उटजपरिकल्पनं, तत्र फलमूलपूरिताना शकटानां स्थापनम, गजाऽभ्यांचंतेनापणा कुशलवयोस्तत्र तत्रोपविष्टानामृषीणां गज्ञामप्रतम्ताललयसमन्वितं वीणागानपुरःसरं रामायणमादितो विशति| सर्गक्रमेणान्यूनातिरिक्तं प्रतिदिनं यथाक्रम गायेथाम्, को युवामिति पृष्टौ चेद्वाल्मीकिशिष्याविति ब्रूतामिति नियोजनं, तन्मनसि निघाय तयोस्तत्र गत्रियापनं चाह विनवतितमे अथ तयोर्गानमाधुर्यश्रवणपरवशहदयेन रामेणाहूतानां चतुर्वेदपारगाणां मूर्छारोहणादिस्वरलक्षणज्ञानां पुराणज्ञानां सर्वशास्त्रकुशलानां पुग्तस्तयोर्गानारम्भे नारदोपदिष्टसंक्षेपगानपूर्वकं यागाभ्यन्तरे विशतिसर्गसमापनाबसरे रामतुल्ययोरेतयोः रामेण अष्टादशसहस्रसुवर्णदानाय भ्रातरि नियोजिते फलमूलाशिनोरावयोमर्माऽस्त्विति ताभ्यां तन्निरोधनं, ततो गमेण ग्रन्थकर्ता कुत्रास्ते किंप्रमाणं का प्रतिष्ठा तस्यति पृष्टयोः कर्ता वाल्मीकिर्यज्ञसविधमभ्यागतः चतुर्विशतिः श्लोकाः प्रमाणं पञ्चसर्गशतानि काण्डानि पट् सोत्तराणि यदि गाने युष्माकमिच्छा विनवं शृणुतेति प्रतिवचनं तथैव श्रुत्वा गमस्य ऋषिभिः सह | कर्मशालागमनं चोवाच चतुर्नवतितमे ८९ ॥२२॥ For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy