SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir - - ९८ अथैवं बहुष्वहस्सु गायतोस्तयोग्रन्थान्तरे सीता- अथ सीताया ग्मातलप्रवेशादातियमानमानसेन पुत्रत्वविज्ञानेन सीताशपथनिमित्तं वाल्मीकये दूत- श्रीरामण मकोपेन भाम प्रति तब सुतां सीतां जामातु पणं, मुनिना तथैवाङ्गीकार, राज्ञामृषीणां तनिवेदनं, मम समीपं नानयेथा यदि शरैः सीलवनां त्वां पते रामगुणलाधनं, ततस्तेषां विसर्जनं च व्याचष्ट विध मिष्यामीन्युटीरणं, ब्रह्मणा पूर्वक भावं स्मर मुखं पञ्चनवतितमे रसातलं प्रविष्टा सीता पुनः स्वर्ग त्वया संगामष्यते VI अथ समाहूतानां वसिमादीनामृषीणां सर्वेषां एतत्परिषन्मध्ये तवेदं सोत्तरं वाल्मीकिकृतं काव्यं जनानां दोषप्रयोक्तृणां च मध्ये वाल्मीकिना सीता- श्रुतं शेष भविष्यदुत्तरमुत्तमः काव्यनायकस्त्वमेव नयनपूर्वकं सीताशुदि ज्ञातवता सीतेयं निषिा ममा- परमऋपिस्त्वमवषिपृज्यः शृणुष्वावाहितो मुनिभिः तरात्मा मनःपष्ठानि भूतानि च शुद्धां विदन्ति इय महति कथनं, पुनस्तस्पान्तधांनं, श्रीरामेण वाल्मीकय मशुद्धा चेदहं जन्मप्रभृत्यनुष्ठीयमानतपःफलं नानुभ श्वो गापयितव्यं भविष्यदुत्तरमिति निवेदनं ततः पर्णवामि, शुद्धति रामोऽपि विज्ञाय लोकापवादं प्रमाश्कामो शालागमनं चावोचदृष्टनवतितमे भवतीति सीताशुदेदृढीकरणं चाह षण्णवतितमे अथ प्रभात सर्वमुनिभिर्भविष्यदत्त श्रवणम, अश्व मेधं समाप्य सीतादुःखं मनसि निधायायोध्यागमनं ML अथ बाल्मीकिनैवमुक्त ब्रह्मवासवादिसर्वदेवेष्वाग तत्राश्वमेधशतं काञ्चनमय्या सीतया सहानेकविधतेषु राजाभः पृथ्वीसुरैनांगरैः शोभितायां सभायां यागांश्च विधायानेन स्वर्गगतानां मातृणामौर्षदोहकसाञ्जलिचन्धे रामे मुनिवाक्यरेवाकल्मषेर्मम प्रत्ययेऽपि करणं चावोचदेकोनशततमे सीताशपथात् सर्वेषां प्रत्पये सति मम प्रीतिरस्तीति अब युधाजिता गायंप्रेषणम्, अयोध्यामागतेन निवेदयति दिव्यगन्धयुतस्य वायोः प्रचार, ततो राम गाग्येण युधाजिद्दत्तपारितोषिकाहरणं, रामेण प्रत्युत्थानविना नान्यं मनसा स्मरामि यदि मनसा वाचा.वपुषा पूर्वकं पारितोषिकस्वीकार रामप्रश्नानुगुणमुत्तरं दत्त्वा राममेव समर्चये तदा माधवी मे विवरं दोस्थतीत सिंधोरुभयपाय फलमूलोपशोभितः कश्चिद्देशः शैलूषकापायवासिन्या सीधया शपथकरणं.क्षणेन भूतला- पुत्रैर्गन्धर्वराक्रान्तस्तनिर्जित्य स्ववशे कुरुष्व नान्यः दुत्थिते नागैर्दिव्यवपुषा धृते कमनीयसिंहासने धृत- प्रवेष्टुं शक्यत इति युधाजिताऽभिहितमिति बदतो गाय॑स्य दिव्यशरीरया भूम्या गृहतिहस्तायाः सीताया उपवेश- बचाश्रवणपरितुष्टेन रामेण ऋषः पुरत इमी भरतनम्, आकाशात्पुष्पवृष्टिपतनं, तस्या रसातलपवेना, | कुमारी तक्षपुष्कली भरतो गृहीत्वा युधाजिता बलेन च सर्वजगतां विस्मयं संमोह चावर्णयत् सप्तनवतितमे ९७ । सह गत्वा तानिजिन्य तत्र संस्थाप्य मन्समीपमागमिष्य- तीत्युभयोगभिषेचनं कृत्वा भरतेन तुरङ्गचलेन सह प्रेपर्ण, तेषां केकयनगरपापणं चाह शततमे ____ अब भरतयुधाजितोयुद्धाय गन्धर्वदेशगमनं, भरतमागतं श्रुत्वा युदायागतानां गन्धर्वाणा भग्तेन सप्तरात्रं युदप्रवर्तनं, ततो भरतेन संवर्तामेण कामरूपिणां त्रिकोटिगन्धर्वाणांहननं, तक्षपुष्कलयोस्तक्षशिलापुष्कलावतनगयों: प्रतिष्ठापन, पश्चांदनन्तरं भरतम्यायोध्या गमनमश्रजाभिवादनपूर्वक गन्धर्ववधनिवेदनं चाहैकांनम्शततम अवलक्षणातयोग्ङ्गदचन्द्रकेत्वोगभिषेचनं, लक्ष्मणानुगतस्याङ्गदस्य कारुपये पाश्चात्त्यदेशेऽङ्गदीयनगरीप्रवेश, भरतानुगतस्य चन्द्रकेतोमल्लविषये चन्द्रकान्तनगरीप्रवेश, ततः संवत्सरादनन्तरं भरतलक्ष्मणयोयोध्यागमनमेवं दश वर्षसहस्राणि सुखेन त्रेतानिवर्चसामेतेषां धर्मात्मजारक्षणमवोचढ्युत्तरशततमे १०२ अय कस्यचित्कालस्य तापमरूपस्य कालस्यागमन. मनेन रामाय लक्ष्मणेन स्वागमननिवेदनं, तापसदूतस्यान्तःप्रवेशनं, रामेणासनादिभिरभ्यर्चनपूर्वक. मागमनप्रयोजनप्रश्नं, तेनावयोः संभाषणश्रवणदर्शन कर्वधायाज्ञां कुर्विति प्रतिवचनं, तथैव रामेण लक्ष्मणस्य नियोजन, स्वमनीषितं दूतेनाकर्णनं चाभ्याचष्ट व्युत्तरशततमे अथ रामाय स्वागमनकारणनिवेदनायोपक्रममाणस्य दूतस्य ताबके पूर्वभाव सर्वसमाहरः पुत्रः पुरा लोकान् संक्षिप्य महार्णवऽप्सु शयानस्प भूधरणक्षम For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy