________________
Acharya Shri Kalassagarsur Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अनुक्र
वा.रा.वि.
.
.का
.
२३॥
भोगवन्तं नागराज माययोत्पाद्य मां च नाभिकमले सष्ट- विसर्जन, ततो लक्ष्मणेन सरयूगतेन नातेन माणापान- । यस्वेति नियोजन, हनूमतो यावदामकथा लोके तावत् तो दौ मधुकैटभी जनयित्वा तयोरस्थिकूटादिपरि- समीकरणपूर्वकमिन्द्रियवशीकरणं, तत्समयसमागते- मुखं तिष्ठेति नियोजन, जाम्बवन्मन्ददिविदानां कलिवृतायां मेदिन्यां मम प्राजापत्यं दत्तवतस्त्वदाज्ञामृष्ट- देवैः सशरीरस्यास्प स्वर्गप्रापणं चाह पडत्तरशततमे १०६ | युगावधिवर्तनायानुज्ञां, तथैव तैः पञ्चभिरङ्गीकारं चाहादेवादिसंरक्षणायादित्यां पुत्रत्वं गतस्पानन्ताचिन्त्या- अथ लक्ष्मणविरहासाहिष्णुना रामेण मन्त्रिणां टोत्तरशततमे
१०८ द्धतशक्तेः भूमौ रावणं सपुत्रवान्धवं निहन्तुमवतीर्णस्य वसिष्ठस्य पुरतो भरतं राज्यभिषिच्य स्वयं वनं गत्वा __अथायोध्यावासिभिः सर्वप्राणिभिश्वराचरैर्भरत-. सहस्राधिकदशवर्षसहस्रायुःपूर्णस्य तब देवलोकागमने- लक्ष्मणगति गमिष्यामीति निवेदनं, तच्छ्वणमूच्छितानां शत्रुघ्नाभ्यां च पुरो वसिष्ठाधिष्ठिताग्निहोत्रेण साकं पायोऽभिलायो यदि सनाथा क्यमिति ब्रह्मणा त्वत्सनिधी प्रकृतीनामधःपतनम्, मूच्छितेन भरतेन कोसलेघूत्तर
रधिगताभ्यां श्रीहीभ्यां रामस्य महाप्रस्थानिकविज्ञापनार्थ प्रेषित इति निवेदन, लोकसंरक्षणार्थमव- कोसलेषु च कुशलवयोराभिषेककरणाय शत्रुघ्नाय दूत- माचष्ट नवाधिकशततमे तीणों यत स्वागतस्तत्र गन्तुं कृतत्वरो भवामीति प्रेषणाय च प्रार्थनं, बसिश्न भूमौ पतितानां प्रकृतीनां . अथाव्यर्षयोजने सरवां श्रीरामेण पादयोविन्यस्तप्रतिवचनं चाह चतुरुत्तरशततमे
१०४ | निरीक्षणाय रामे निवेदनं, राघवेण तासामभिमतप्रश्नं, योः सतोमागमनं, ब्रह्मणा वैष्णवं शुद्धसत्त्वमाकाशं अथ राजदार दुर्वाससोभिगमन,स्वागमनं रामाय ताभिः प्रकृतिभिः पुत्रैः सहानुयात्रावरणं, ततः प्रपद्यस्वेति माथितेन श्रीरामेणानुगतानां सर्वेषां पुण्यनिवेदयितुं लक्ष्मणप्रेषणं लक्ष्मणेनाभिवादनपूर्वकं किंको
कोसलेषु कुशमुत्तरकोसलेषु लबं चाभिषिच्याङ्के निघाय लोकमाप्तये नियोजनं, ततः सरयूत्पक्तशरीराणास्मि महामुने ! साधये तवार्थमद्य रामो व्यग्रस्तदर्श
मूर्युषाधाय चतुरङ्गवलसहाययोरुभयोः स्वपुराभ्यां मभिगतदिष्यवपुषां ब्रह्मनिदर्शितसान्तानिकलोकप्राप्ति, नायासमयः कालोऽयमिति प्रार्थितस्याप्यस्य शापारम्भ- प्रेषणं चाह सप्ताधिकशततमे
१०७ वानराणां स्वस्थपोनिषु देवेषु प्रवेश, सुग्रीवस्व सूर्यमण्डकमसहमानेन सौमित्रिणा रामायात्रेयागमननिवेदनं, __अथ रामप्रेषितानां दूतानां मथुरागमनं, शत्रुनाय गमनं, यचं किंचित्तिर्यगापि मां मनसा स्मरन्मुञ्चति कालविसर्जनं, दुर्वाससो दर्शनाभिवादनपूर्वकमागमन- लक्ष्मणत्याग-कुशलवाभिषेचन स्वर्गगमनोधमनादि कलेवर तत्सर्वमपि सान्तानिकं लभेतेत्यनुगृहवागतान् कारणमश्र, वर्षसदनसमापिततपसो मम सिदमकंदातु- निवेदनं, ततः शचनेन स्वपुत्रयोः सुबाहुशधातिनो- सान्तानिके स्वर्ग संस्थाप्य भगवतो देवदेवस्य श्रीभूमिमईसीति तस्य प्रतिवचनोत्तरक्षणे सिद्धानोपाहरणं, मधुरायां वैदिशे चाभिषेचनपूर्वकं समांशेन बलप्रदानं,
नीलासमेतस्याचिन्त्यावशक्ताव्यतजसा भुक्त्वा संतुष्टस्पर्गमनं, दुःखसंतप्तेन रामेण काल- यथाभागं धनप्रदान, तत एकेन रथेनागतस्प शमस्या- यणस्य स्वलोकगमनं चावोचदशोत्तरशततमे वाक्यस्मरणं चाह पदाधिकशततमे योध्यायां रामाभिवादनं, रामे स्वानुयात्रा निवेदनं, ततो
__ अर्थतदाल्यानं पठितृणां श्रोतृणां च फलमवमाई. अथ प्रतिज्ञास्मरणदुःखितमग्रज वीक्ष्य लक्ष्मणेन वानराणामनुगमनाङ्गीकरणं, मुग्रीवप्रार्थनाभ्युपगम, निजपतिज्ञानिर्वहणेन लोकान्यावयेति सहर्ष प्रार्थितेन विभीषणस्प यावचन्द्रमयाँ तिष्ठतो यावन्मेदिनी वर्तते
| कादशोत्तरशततमे रामेण मन्त्रिपुरोषसामाकारणं, पुरोधसाऽदिष्टेन स्वानुज- | तावत्सर्वदेवाराध्य खनाचमाराधयन् राज्ये प्रजा धार
इति उच्चरकाण्डानुकमणिका। इति श्रीमद्वाल्मीकीयरामायणप्रधानविषयानुक्रमणिका समाप्ता ।
%
१०५
%
For Private And Personal Use Only