SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १ ३० ६३ |२ १४ ४४ १ 37 , 27 ७१ ९९ ३ १२ ४७ ४ י ३१ ॥ श्रीसीतालक्ष्मण भरत शत्रुघ्न हनुमत्समेत श्रीरामचन्द्र परब्रह्मणे नमः ॥ इह तावद चतुर्विंशतिसहस्रश्लोके श्रीरामायणे एकैकस्याः सहस्रलोक्याः आदिमश्लोके एकैकमक्षरमिति क्रमेण गायत्रयाचतुर्विंशत्यक्षराणि श्रीवाल्मीकिमहर्षिणा विन्यस्तानि । त इमे गायत्र्यक्षराङ्किताश्चतुर्विंशतिश्लोका लिख्यन्ते ॥ को कतमो वर्णः वर्णविवेकः । श्रो १ १७ ३ ३७ ३३ २५ 8 १० ३ १ १ 11 " २ ง २ ३२ ३ ३ १४ ३० त स वि तु व www.kobatirth.org ण यं भ ग तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम् । नारदं परिपप्रच्छ वाल्मीकिमुनिपुङ्गवम् ॥ १॥ स तेन परमास्त्रेण मानवेन समादतः । सम्पूर्ण योजनशतं क्षिप्तः सागरसम्वे || २ || विश्वामित्रो महातेजा भूयस्तेपे महत्तपः । ततः कालेन महता मेनका परमाप्सराः ॥ ३ ॥ चतुरवो रथः श्रीमान् निखिंशो धनुरुत्तमम् । वाहनं नरसंयुक्तं छत्रं च शशिसन्निभम् ॥ ४ ॥ वर्तते चोत्तमां वृत्तिं लक्ष्मणोऽस्मिन् सदाऽनघः । दयावान् सर्वभूतेषु लाभस्तस्य महात्मनः ॥ ५ ॥ द्वारेण वैजयन्तेन प्राविशच्छ्रान्तवाहनः । द्वास्स्थैरुत्थाय विजयं पृष्टस्तैस्सहितां यथैौ ॥ ६ ॥ निरीक्ष्य स मुहूर्त तु ददर्श भरती गुरुम् । उटजे राममासीनं जटामण्डलधारिणम् ॥ ७ ॥ ते वयं वनमत्युग्रं प्रविष्टाः पितृशासनात् । द्रष्टुमिच्छामहे सर्वे भगवन्तं निवेद्यताम् ॥ ८ ॥ मम भर्ता महातेजा वयसा पञ्चविंशकः । अष्टादश हि वर्षाणि मम जन्मनि गण्यते ॥ ९ ॥ Acharya Shri Kailassagarsuri Gyanmandir ततः परमसन्तुष्टो हनुमान् लवगर्षभः । प्रत्युवाच ततो वाक्यं रामं वाक्यविशारदः ॥ १० ॥ स कामिनं दीनमदीनसत्त्वं शोकाभिपन्नं समुदीर्णकोपम् । नरेन्द्रसूनुर्नरदेव पुत्रं रामानुजः पूर्वनमित्युवाच ११ For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy