SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyanmandir IPI गायत्री १ ४ व | रामायणम् १ १४ ॥१ ॥ ततो रावणनीतायाः सीतायाः शत्रकर्शनः । इयेप पदमन्वेष्टुं चारणाचारते पथि ॥१२॥ ततस्तस्य नगस्याग्रे ह्याकाशस्थस्य दन्तिनः । भी परिगृहीतस्य जानकी स्कन्धमाश्रिता ॥ १३ ॥ नावमान्या भवद्भिश्च हरिहरपराक्रमः । दृष्टा हि हरयः सर्वे मया विपुलविक्रमाः ॥ १४ ॥ श्रुत्वा हनुमता वाक्यं यथावदभिभाषितम् । रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत् ॥ १५ ॥ यस्तु सव्यमसौ पक्षं रामम्याश्रित्य तिष्ठति । रक्षागणपरिक्षितो राजा ह्येप विभीषणः ॥ १६॥ तजो वीर्य बलं चौज उत्साहश्च महागुणः । प्रदर्शनं च बुद्धिश्च स्मृतिश्च द्विगुणं तयोः ॥ १७ ॥ कुम्भकर्ण हतं दृष्ट्वा राबवेण महात्मना । राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् ॥ १८॥ विज्ञाय तु मनस्तस्य राघवस्य महात्मनः । सन्निवृत्याहवात्तस्मात्प्रविवंश पुरी ततः ॥ १९ ॥ मरणान्तानि वैराणि निवृत्तं नः प्रयोजनम् । क्रियतामम्य संस्कारो ममाप्येप यथा तव ॥ २० ॥ प्रातराज्यस्य रामम्य राक्षसानां वधे कृतं । आजग्मुपयः सर्व राघवं प्रतिनन्दितुम् ॥ २१ ॥ ततः प्रचोदयन् सूतस्तानश्वान् रुधिरप्रभान् । प्रययौ भीमसन्नादा यत्र रक्षःपतिः स्थितः ॥ २२॥ विमृज्य च महाबाहुऋक्षवानरराक्षसान् । भ्रातृभिस्सहितो रामः प्रमुमोद सुखं सुखी ॥ २३ ॥ सुरा हि कथयन्ति त्वामागतं शूद्रघातिनम् । ब्राह्मणम्य तु धर्मेण त्वया जीवापितः सुतः ॥ २४ ॥ ॥ इति गायत्र्यक्षरातिश्लोकाः समाप्ताः॥ . चो या ॥ १ ॥ For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy