SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra चरत्रयोदशकोटिसंख्यासंख्यातकुञ्जर-पष्टिसहस्राधिकविंशतिलक्षोत्तरदशकोटिसंख्यासंख्यात्तसारोहतुरंगाशीतिलक्षोत्तरपञ्चचत्वारिंशत्कोटयधिकशतकोटिसंख्यासंख्यातपदानियुक्तस्य महतो मूलवलस्य रामेणाप्रतिमशौर्यारामेण कृतं विध्वंसनं विवृतवान् चतुर्नवतितमे ९४ अथ रावणापनयमूलकं सर्व राक्षसङ्घविनाशमधिकृत्य राक्षसीभिर्व्यलप्यतेत्यमुमर्थमाख्यापितवान् पञ्चनवतितमे ९५ अथ कर्णारुन्तुद्राक्षसीजन विलापसंधुक्षित कोपानलेन महाबलेन रावणेन महोम्मदपा विरूपाक्षाख्यमन्त्रित्रयसहितेन ससैन्येन युद्धायोत्तरद्वारतो निर्गमनम्, तदा रावणनिधनशंसिनामुत्पातानामाविर्भावं, ततस्तानचिन्त्य युद्धभूमिं गतेन रावणेन इरिसैन्यकदनं चावोचत् षण्णवतितमे ९६ _re eeraat विरूपाक्षी विक्षोभितवानरखलो महाबलेन विपुलग्रीवेण सुग्रीवेण वैवस्वतनगर वास्तव्यतां नीत इत्याह सप्तनवतितमे ९७ अथ रावणमन्त्री महोदरस्तेनेव वानरराजेन महासिनाऽचिगलं कदलीलावं व्यलावीत्यभ्यधत्ताष्टनवतितमे ९८ अथ रावणमन्त्री महापार्श्वे रुचिराङ्गदेनाङ्गदेन मुष्टिना निष्पिष्टदेहो नष्टप्राणोऽभवदित्यवोचदे कोनतमे ९९ अथ रामरावणयोः प्रथमतः साधारणैः शरैरन्योन्ययुद्धकरणं, ततोऽस्त्रैर्युद्धे रावणप्रयुक्तमासुराखं रामेण पावकास्त्रेण न्यहन्यतेत्याह शततमे १०० www.kobatirth.org अथ रामे रावणास्त्राणि निहत्य किंचिद्विश्राम्यति, लक्ष्मणेन विभीषणसहितेन सार्धं ससारथिं रावणस्थं विध्वंसितवता तत्कोपेन विभीषणोपरि रावणप्रयुक्ताया: शके छेदनम् अथातिकुपितेन गवणेन मयनिर्मिताममोघ शक्ति विभीषणाय प्रयोक्ष्यमाण दृष्ट्वा लक्ष्मणेन चाणवी रावणस्तम्भीकरणं, तत्कोपेन रावणप्रयुक्तया तयेव शक्त्याऽभिहतस्य लक्ष्मणस्य पत्तनं, तदानीमतिधैर्येण रामेण हनुमदादीन् लक्ष्मणरक्षणायादिश्यामितैर्वाणवर्षे कण्टविद्रावणं चाम्माचष्टको सरशततमे अथ रामशोकप्रari लक्ष्मणजीवलक्षणवचनैः संमितता सुषेणेन प्रहितस्य हनुमतः औषधिपर्वतानयनं, सुपेणेन तथा लक्ष्मणस्य नस्पप्रदानं तेन विशल्यतया लक्ष्मणमुत्थितं दृष्टवतो रामस्यानन्दाबातिं चादर्शयद् द्वयुत्तरशततमे अथ देवेन्द्रमेषितं दिव्यं रथमारूढस्य रामस्य पूर्व लक्ष्मणविभीषणमथितं रथं विसृज्यान्यं रथमारूढस्य रावणस्य च युद्धप्रवृत्ति, तदा महत्यस्त्रास्त्रसंयुगे रावणेन मातलिमवांश्च ताडितान् दृष्ट्वा रामस्य महाक्रोधागर्म चाचीकशत्युत्तरशततमे अथ रामो रावणेन प्रयुक्तं वज्रसारं महच्छूलमिन्द्रप्रेषितथा मातलिदत्तकः शक्त्या विनिर्भिद्य रावण For Private And Personal Use Only १०१ रथाश्वान् रावणं च वाणगणैर्विभेदेत्यवोचच्चतुरुत्तरशततमे १०३ १०४ अथ पुना रावणेनानेकसहस्रवाणे रामादेनं, रामेण च तावता शरजालेन रावणशरान् वास्तिवता रावणं प्रांत निर्भर्सन निन्दनपूर्वकं बहुभिर्वाणवर्षस्तत्ताडनं तेन रावणं विश्वं निरीक्ष्य सूतेन तदीयस्थस्यान्यत्रापनयनं चाह पश्चोतरशततमे १०२ / शततमे Acharya Shri Kalassagarsuri Gyanmandir अथ निवृत्तचित्तमोहेन रावणेन स्थापनयनपर कुपितेन सतनिर्भर्त्सनं, ततस्तेन रावणमान्त्वनपूर्वकं पुनस्तत्रियन युद्धमा च प्रत्यपादयत् षडुत्तर दावतम अथ गवणरथापगम व्यावसरेणागस्त्येन महर्षिणीपदिष्टेनादित्यहृदयाख्येन स्तोत्रविशेषेण स्तुवन्तं रामं प्रति सहयांशोः रावणवधानुग्रहमदर्शयत् सप्तोत्तर १०५ १०६ १०७ अथ रावणसारथिना रणभुवि स्थानयनं रामरथस्य चशत्रु प्रति मातलिना प्रतिनयनं ततः पुनयेवापुरं रामरावणयोः संप्रहारम् तदानी रावणमरणसूचकानां दारुणानामुत्पातानां रामविजयसूचकानां सौम्यशुभनिमित्तानां चाविर्भावं तादृशनिमित्तदर्शनेन रघुनन्दनस्य परमानन्दलाभं चाकथयदष्टो तरशततमे १०८ अथ पुना रामरावणयोर्महाक्रूर युद्धमवृत्ति, तदा रावणेन रामरथध्वजच्छेदाय शरप्रयोगं तस्य शरस्य
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy