________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
८५.
a
८६
अखिलराक्षसविध्वसनाय ब्रह्मास्त्र प्रयोगमनुजिज्ञासितो।
| अधेन्द्रजिता अन्य रथमास्थितेन सह तदीयरथा
अनुक्र गमो निरपराधनिखिलराक्षससंहारादनुजं निवर्त्य रावणि- शीतितमे
न्तरानयनलाघवातिशयविस्मितानां लक्ष्मणविभीषणा॥१६॥ मारणोपायमेवाचिन्तयादित्याहाशीतितमे ___ अथ विभीषणसंदर्शितां निकुम्भिलायाः परितः दीनां पुनयुद्दे लक्ष्मणेनेन्द्रजित्सारथिहननं, विभीषणेन
Mयु.कां.६ ___ अथातिकुपितरामलक्ष्मणभयात्त्यक्तयुद्धरङ्गेण पुरीं स्थापितां राक्षससेनां लक्ष्मणहनुमदादिभिर्विध्वंसितां तत्ययविध्वंसनं, ततः पदातिना तेन विभीषणाय प्रविश्य निकुम्भिलायां दुर्जयाखबललाभाय होतु- श्रुत्वा बहिनिर्गतेन असमाप्ताभिचारिकहोमकर्मणेन्द्र- प्रयुक्तयोः शक्तिशरवरयोर्लक्ष्मणेन विदलनम , अयोकामेन तावत्पर्यन्तं रामलक्ष्मणयोर्युद्धोद्योग मन्दीकर्तुं जिला सह हनुमतो युद्धप्रवृत्ति, तदा विभीषणेन भयोर्वारुणायनप्रयोगवारणकौशलविस्मापिताखिलकाञ्चन मायामारिप्समानेन रामलक्ष्मणयोरतिकृषित- लक्ष्मणं प्रतीन्द्रजितो विध्वंसनाय विज्ञापनं चादर्श- वैमानिकयोमइति मं पहारे महानुभावेन समानुजेन दियत्वेन दुरासदत्वात् सीतास्वरूपज्ञस्यान्यस्याभावाद्धनु- यत् पडशीतितमे
बाणेन तनावगम्येन्द्रजिता प्रमापणं च कथितवामते मायां दर्शयितुं पश्चिमद्वारेण निर्गतेनेन्द्रजिता तत्र __ अथ विभीषणेन इन्द्रजिदोमस्थानभूतनिकुम्भिला- नेकनवतितमे हनुमदादिवानरयूथपसन्निधौ मायासीताऽच्छियतेत्याच- स्थन्यग्रोधमूलसमीपं लक्ष्मणं नीतवता लक्ष्मणाय ___ अथ विभीषणहनुमजाम्बवदादिभिः सह लक्ष्मणस्य ख्यावेकाशीतितमे
८१ | तत्रत्यमिन्द्राजिद्दोमस्थानं प्रदर्य तत्प्रवेशात् पूर्वमेव श्रीरामसमीपागमनाभिवादनेन्द्र जिद्धकथनानि, ततः ___ अथेन्द्रजित्कोलाहलदर्शनात् प्रतिनिवृत्तान् यूथ- स जेतव्य इति विज्ञापन, तदा स्वमोद्वाटनं कुर्वाणं परमानन्दभरितेन श्रीगमेण लक्ष्मणं गार्ट पान समाश्चास्य तैः सह पुना राक्षससेनां विद्राव्य विभीषणं दृष्ट्वाऽतिकुपितेनेन्द्रजिता विभीषणनिन्दनं, निपीडय मृयुगाघ्राय पुनः पुनः मप्रेमवीक्षणपूर्वक सीताविपत्तिमिन्द्रजिता कृतां रामाय विज्ञापयितुं ससै- तस्य विभीषणेन प्रत्युक्ति चाभिहितवान् सप्ताशीतितते ८७ तस्य विभीषणादीनां च शासन नतो रामनियुक्तमुपेणन्येन हनुमता प्रास्थीयतेत्यकथयट्यशीतितमे ८२ अथ लक्ष्मणेन्द्रजितोरन्योन्यवीरवादपूर्वक केवल- निविन्माविशेषगतवेदनलक्ष्मणादिभिः सर्वरिष्टजनैः __अथ हनुमन्मुखादिन्द्रजिता कृतां सीताविपत्ति शरैः परस्परं विव्यधनं विवृतवानष्टाशीतितमे ८ मह श्रीरामस्य प्रहलाभं च प्रकाशितवान् विनवतितमे ९२। श्रुत्वा महान्तं शोकमापन्नस्य गमस्य लक्ष्मणेनाना- अथ लक्ष्मणेन्द्रजितोः परस्परं अरसहस्रविध्वस्त- अथ श्रुतेन्द्रनिदधेन रावणेन बहुशो विलापानसनमदर्शयत्व्यशीतितमे
८३ कवचयोर्महान्तं संप्रहारं प्रकाशितवानेकोननवतितमे । न्तरं मर्वराक्षसनिधनमूलकारणमियमेव किल अत ___ अथागतेन विभीषणेन रामस्येन्द्रजित्प्रयुक्तमोहन- __ अथ विभीषणेन वानराणामिन्द्रजित्परिवारहननाय इमां वधिष्यामीति मीतावधाय सासिनाऽशोकवनिकाव्यापारतत्त्वमुपदिशता तदधाय लक्ष्मणप्रेषणप्रार्थनं प्रोत्साहनं, ततो लक्ष्मणेन्द्रजितोर्महति चलाते संपहारे गमनं, तावत्सुपार्थास्यमन्त्रिप्रवरमुक्त्युपशान्तकोपा
5 ॥१६॥ व्यतृणुत चतुरशीतितमे
८४ लक्ष्मणेनेन्द्रजित्सारथिविध्वंसनम, तदा प्रमाधिशरभ- |नलेन पुनग्रहं प्रत्यागमनं चाचस्यों त्रिनवतितमे। !पुनः सम्पग्विभीषणवाक्यसमागतधैर्यण रामेण | रभमगन्धमादनरिन्द्रजिट्याश्वानां ग्थेन मह विध्वंसनं ___ अथ गवणप्रेषितस्य एकोनत्रिंशलक्षाधिकमालविभीपणहनुमदङ्गदजाम्बवत्पमुखम्भोवलीमुखसंवृतो |च व्याख्यातवान्नवतितमे
९. कोटिसंख्यासंख्यातस्थ-विंशतिमहवाधिकदादशलक्षा
mms
For Private And Personal Use Only