SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra मागतेन कुम्भकर्णेन सह रामस्य युद्धम्, अथातिरौद्रवीभत्स कुम्भकर्णदर्शन जिहा सा संकुचिततयुद्धलीलासेन श्रीगमेण क्रमेण तद्वादुदयं तद्रुदयं च निकृ तवता तदास्यं चासंरूपेयैः शरैः पूरितवता दिव्येन वाणवर्षेण सकुण्डलस्य तच्छिरसो. हरणं चादर्शयत् सप्तषष्टितमे अथ कुम्भकर्ण इतं श्रुतवता रावणेन बहुविध मालप्यतेत्यभ्याचष्टाष्टषष्टितमे अथ रावणेन महोदरमहापाश्वभ्यां साकं प्रेषितानां तत्कुमाराणां नरान्तकदेवान्तकत्रिशिरोतिकायानां चतुर्णा युद्धापागमनं तेषु प्रथमतो नरान्तकस्यातिजवनतुर गारूढस्य स्वकरालंकारभूतप्रास विक्षेपविध्वस्तसप्तशतवानरयूथपस्य तद्भयविद्रवद्वानरसेनासंदर्शन| समुपजात कोपसुग्रीवप्रेषितेनाङ्गदलसद्वाहुनाङ्गदेनक| मुष्टिप्रहार विध्वस्तनरान्तक वाहनवाजिनां सुष्टयन्तरेण निष्पेषणं जगादेकोनसप्ततितमे अयाङ्गदस्य नरान्तकवध कुपितेदेवान्तकत्रिशिरोमहोदभिः सह तुमुलं युद्धं समीक्ष्य तत्साद्याया गतयोनील हनुमतोर्मध्ये हनुमता मुष्टिप्रहारेण देवान्तकप्रमापणम्, अथ नीलेन वृक्षप्रहारेण महोदरहननम्, अथ हनुमत्रिशिरसोर्युद्धम्, तत्र हनुमता स्वहस्ततलताडनेन विज्ञस्य पतितस्य त्रिशिरसो हस्ताद गृहीतेनासिना तच्छिरतियकर्तनम् अथ महापार्श्वस्य ६७ ६८ ६९ www.kobatirth.org ऋपभारूपस्य वानस्पृश्यस्य वायोधनप्रवृत्तिं तत्रभेण वानरर्षभेण महापार्श्वहस्तादां गृहीत्वा तथैव तद्वधं चाभ्यधत्त सप्ततितमे ७० अतिकाय युद्धप्रवृत्ति, अथ तदीयवलक्षण्यदर्शनेन तत्स्वरूप जिज्ञासा रामेण विभीषणं प्रति प्रश्नम्, ततो विभीषणेनायं रावणाद्धान्यमालिन्यां जातोऽतिकायनामा महारयो ब्रह्मदत्तवर इत्युत्तरकथ नम्, अथातिकायेन स्वाभिमुखागत नृप जातविध्वंसनपूर्वकं रामान्तिकमागतेन युद्धभीषणम्, अथ सौमित्रेस्वस्य च शखवृन्दरायोधनम्, अथावश्यकवचस्य तस्य ब्रह्मास्त्रेणैव हन्तव्यतां वायुमुखाच्छ्रुतवता लक्ष्मणेन ब्रह्मास्त्रेणातिकायसंहरणं चाचीकादेकसप्ततितमे अथ रावणेन श्रुतातिकायवधादिवृत्तान्तेन स्वतानां सर्वेषामपि राक्षस प्रवीराणामपुन निर्वृत्त्या रामपराक्रमः सर्वलोकातिशायीति विचिन्त्य भृत्यानां सर्वसमयेष्वप्यप्रमादेन नगररक्षणविधानाज्ञापनम् पुनः पुत्रव्यसनेनान्तर्गृहप्रवेशं चाह द्विसप्ततितमे अथातिकायादिपुत्रव्यसनिनं रावणं समावास्य आभिचारिक हुत्वा प्रयातेनेन्द्रजिता ब्रह्मास्त्रेण रामलक्ष्मणपर्यन्तानां सर्वेषामपि वानरयूथपानां मूच्छांदि पर्यवमाथि महरणं प्रादर्शयत् त्रिसप्ततितमे अथ हनुमता जाम्बवदुपदिष्टक्रमेण हिमवत्पावयोंपाधिपर्वतानयनं तादृशदिव्यौषधिगन्धाप्राण For Private And Personal Use Only ७२ ७३ माण सर्वेषां वानराणां रामलक्ष्मण सुध न्यायेन विशल्यतयोत्थानं चाभ्यधत्त चतुःसप्ततितमे अथ तदानीमेव रात्री प्रथमय मे सुग्रीवसमादिर्वानरयूथपैरुल्का हस्तैर्लङ्काप्राकारमुत्युत्यान्तः प्रविष्टलङ्कादहनं, ततः कुपितेन रावणेन कुम्भनिकुम्भयोः कुम्भकर्णसुतयोर्युपाक्षशोणिताक्षप्रजङ्घकम्पनसहि तयोः प्रेषणम्, अथ तैः सह राक्षससेनानिर्गमनम अथ वानरराक्षस सेनयोस्तुमुलं युद्धं च प्रादर्शयत्पञ्चसप्ततितमे अय मकराक्षः खरपुत्रः खरमारं मारितो रामेणेत्यकथयदेकोनाशीतितमे Acharya Shri Kalassagarsuri Gyanmandir अथ कम्पन प्रयोरङ्गदेन प्रमापणं, शोणिताक्षस्य दिविदेन, मैन्देन यूपाक्षस्य च प्रध्वंसनम्, अथाङ्गदमैन्दद्विविदानां जाम्बवत्पुषेणवेगदर्शनां च कुम्भेन पराजितानां सायायागतेन सुग्रीवेण कुम्भस्य निस्तणं चाम्पाचष्ट षट्सप्ततितमे अथ निकुम्भस्य हनुमतवायोधनप्रवृत्तिं तत्र हनुमता निकुम्भस्य वधं चाह सप्तसप्ततितम अब रावणाज्ञया खरपुत्रो मकराक्षः सत्यो युद्धाय निरगच्छदित्यवोचदष्टसप्ततितमे अथ रावणमेरितो रावाणः कृताभिचारिकांमः पुनरेत्य रामलक्ष्मण सर्वाश्च वानरानाकाशेऽन्तर्हितः शरशतैरर्दयति स्म, , ततश्च तदौष्टयमसहमानेन लक्ष्मणेन ७४ ७६ ७७ ७८ ७९
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy