________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पा.रा.वि.
यु.कां.६
६३16
-
अथागतेन विभीषणेन रामलक्ष्मणयोस्तादृशी दशां अथ हनुमता अकम्पनः प्रमापित इत्यचीकशत् अथ कुम्भकर्णेन रावणं प्रति विभीषणस्य मम दृष्टवता बहुशोऽनुशोचनं, तस्य सुग्रीवेण समाश्वासनम्, षट्पञ्चाशे
५६ चाभिमतं सीतापदानमार्ग तिरस्कृतवता त्वया महाअथ पुनः मुग्रीवेण सुषेणं प्रति रामलक्ष्मणयोः किष्कि- अब रावणप्रेषितस्तत्सेनापतिः प्रहस्तो नाम राक्षस- ननर्थः संपादित इत्युपालम्भम्, ततो रुष्टं रावणं प्रति न्धानयनाय नियोजन, तेन च क्षीरोदसागरस्थितमहो- प्रवरखिभागबलसंवृतो युद्धाय प्रातिष्ठतेत्याह सप्तपश्चशे ५७ पुनस्तदानुकूल्येन प्रतिपक्षप्रतिक्षेपप्रतिज्ञानं चाचख्यो पध्यानयनाय वानराः प्रेषितव्या इति कथनं, तत्समये ___ अथ पूर्वद्वारेण निर्गतस्य प्रहस्तस्य तद्वाररक्षिणा त्रिषष्टितमे गरुत्मत आगमन, नागपाशविमोचनम्, अय प्रबु. | वानरसेनानायकेन नीलेन कृतं वधमदर्शयदष्टपञ्चाशे ५८ अथ मन्त्रिकृतानयपक्षमसहमानो महोदरः कुम्भदयो रामलक्ष्मणयोः स्वसख्यमचनकुशलगश्नपूर्वक अथ स्वयमेव लङ्काया उत्तरद्वारानिर्गतस्य क्रमेण कर्ण निर्भसयदित्याह चतुःषष्टितमे गरुत्मतो गमनम्, अथ रामलक्ष्मणनिरुपद्रवोत्थान- प्रभग्ननिखिलवानरयूयपजालस्य अमोघशकल्याभिहत- अथ युद्धाय कुम्भकर्णनिर्याणमदर्शयत्पञ्चपष्टितमे दर्शनप्रवृद्धानन्दैवानरः सिंहनादकरणं चावादीत्पञ्चाशे ५० लक्ष्मणस्य सर्वानप्यतिक्रम्य स्वाभिमतमागतमा अथ कुम्भकर्णस्य वानरैः सह युदप्रवृत्ति, तद्ध_अथनिशीथे वानरसेनागर्जनजनितसंशयेन रावणेन | निखिलदेवदानवदर्पघ्रस्प रावणस्य किरीटरान श्रीमता लाभिहतानामतिभीतानां वानराणां पलायनम्, अङ्गदेन
नविज्ञातरामवृत्तान्तेन धुम्राक्षो युद्धाय प्रेषितो नगरात् राजराजेन रधुवीरेण प्राभन्यतेत्युपापीपद्दे कोनपटिसमे ५९ | तेषां निवर्तनं च प्राचीकशपट्पष्टितमे सह चतुरनचलेन निर्गत्य रामपालितां वानरसेनां अथ गमवाणवेगान् स्मारं स्माग्मदीय विभ्यता अथाङ्गदवचनप्रतिपन्नधैर्याणां वानरयूथपाना युद्धाददशेत्यवोचदेकपश्चाशे
रावणेन कुम्भकर्णो राम जेष्यतीति प्रत्याशायुक्तेन यावस्थानं, कोण तेषां कुम्भकर्णन पराजय, ततोऽङ्गअथ लझायाः पश्चिमद्वारेण निर्गतस्प ससैन्यस्य राक्षसान प्रति तत्प्रबोधनाज्ञापनं, ततस्तेमहामयत्नेन दस्य कुम्भकर्णन पराजय, पश्चात्सुग्रीवस्य कुम्भधूभ्राक्षस्य तदारस्थितेन हनुमता वधमप्रथयाविपञ्चाशे कुम्भकर्णमचोधनं, प्रबुद्धेन च तेन रावणसमीपं प्रति कर्णेन सह युद्धं, तदा शैलशृङ्गाभिहतस्य भूमौ पति___ अथ श्रुतधूम्राक्षवधेन रावणेन वजदंष्ट्रस्य प्रेषणं, प्रस्थानं चाभ्याचष्ट षष्टितमे
६० तस्य मुग्रीवस्य विसंजस्य कुम्भकर्णन ग्रहणम् , अथ तस्य दक्षिणद्वारे निर्गमनं, तत्सैन्यस्य तद्वारस्थाङ्गद- ___ अथात्मगेहाद्रावणभवनं प्रति गच्छन्तमतिप्रमाण- सुग्रीवं दोभ्यां गृहीत्वा कुम्भकर्ण प्रयाति लंकाराजसेनया सह युद्ध, ततोऽतिकुपितेनाङ्गदेन राक्षससेना- | शरीरं कुम्भकर्ण दृष्टवता रामेण कृतं विभीषणं प्रति वीयीकृतशैत्योपचारलब्धसंज्ञेन सुग्रीवेण तदुत्सङ्गादुविध्वंसनं चाकथयत् त्रिपञ्चाशे
५३ | कोऽयमिति प्रश्नं, विभीषणेन दत्तं कुम्भकर्णविषयमुत्तरं त्पत्य दानः कुम्भकर्णकर्णनासादिकमपहतवता पुनअथाङ्गदेन वजदंष्ट्र प्रमापित इत्यवोचच्चतुष्पञ्चाशे ५४ | चादर्शयदेपष्टितमे
वानरानीकसमागमनम् , अथ कर्णनामादिच्छेदजातअथ रावणप्रेषितस्याकम्पनस्य लायाः पश्चिम- ___ अथ रावणभवनमुपागतं कुम्भकर्ण प्रति रावणेन लज्जाकोपेन निरर्गलपिनिगलद्रुधिरधारासेकसमुपदारान्निर्गतस्प सप्तन्यस्य तद्वारस्थहनुमत्सेनया सह सान्त्वपूर्वक सांप्रतिकरामोपद्रवस्य दुनिवारस्य प्रदर्शन- जातहृदयमोहपरिलुलित्तवपरविभागतया वानरानिव संयुगं प्रावर्ततेत्यभाणीत्पश्चपञ्चाशे
५५ पूर्वकं तदुद्धरणाय प्रार्थनं प्रादर्शयहिषष्टितमे ६२ राक्षसांश्च भक्षयता अतिपतितसौमित्रिणा साभिमुख
५१
-
॥१५॥
For Private And Personal Use Only