SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahave Jain Aradhana Kendra www.bath.org Acharya Shri Kailassagarsur Gyanmandir ४० पश यथेष्टं गमनाय नियुक्ताभ्यां पुनरागताभ्यां रावणाय ! अब सरमया रावणाशयपग्ज्ञिानमुपपादयामास । अब तनेन्द्रजिता नागपाशेन रामलक्ष्मणों वदानिसंग्रहेण सर्ववृत्तान्तो न्यवेदीति निवेदयामास पञ्चविंशे २: चतुमिशे ३१ प्रवाह पक्षचत्वारिशे अथ वानरसेनादिक्षयाऽत्युनतं प्रासादमधिरूटाय अथ रावणस्य माल्यवता सीतामोक्षणकर्तव्यतोष- __ अथ नागपाशवद्वयो रामलक्ष्म या समपि सुग्रीव रावणाय सारणेन बानरयूथपतीनां वीर्यादिकथनपूर्वक- दिष्टेत्यदर्शयत् पञ्चत्रिशे ३५ विभीषणादीनां गमनम, तदवस्थरामलक्ष्मणदर्शनेन मङ्गुल्या निर्दिश्य तत्त्मदर्शनं दर्शयामास पविंशे २६ अथ रावणेन लङ्कागुप्तिकरण न्यदशि पत्रिंशे ३६ तेषां विषादं, विभीषणेन मायासाचियेनेन्द्रजिदर्शनम, | अथ पुना रावणाय सारणेन उक्तेभ्योऽप्युत्कृष्टाः अथ रामेण स्वसेनागुप्तिकरणमभ्यधायि सप्तत्रिंशे ३७ अथेन्द्रजिता स्वप्रशंसापूर्वकं निखिल यूथपताङनम्, प्रधानयूथपतयः प्रदर्शिता इत्यदर्शयत्सप्तविंशे ___ अथ श्रीरामस्थ लशादर्शनार्थ सुवेलागेहणमष्टात्रिंशे ३८ | अथ तद्वस्थरामलक्ष्मणदर्शनजनितमहाभयस्य सुग्रीअथ शुकेन रावणाय सारणानुक्तानां प्रदर्शनं अथ लङ्कादर्शनमेकोनचत्वारिंशे | बस्य विभीपणेन गमलक्ष्मणमुखप्रसादादिप्रदर्शनन व्यवृणुताष्टाविंशे अथ सुग्रीवरावणयोर्द्वन्द्वयुद्धकथनं चत्वारिंशे ४० | रायोजीवनसिद्धि प्रदर्शयता समाश्वासनपूर्वकं वानर। अथ रावणेन शुकसारणधिक्कारपूर्वकं शार्दूलादीनां अथ द्वन्द्वयुद्ध रावणं निजित्य पुनरागतेन सुग्रीवेण सेनासंस्तम्भनम्, इन्द्रजिता नगरगतेन स्वपित्रे रामचाराणां पुनः प्रेषणं, तैर्वानरसेनां गतविज्ञातरामा- गमस्य समागमं, ततो गमेणासंख्ययहरिराक्षसध्वंस- | लक्ष्मणवन्धनकथनं चादर्शयत् पदचत्वारिशे गमनवृत्तान्तैः कथंचिद्दयालुना श्रीरामेण मोचितैः सूचकनिमित्तकथनपूर्वकं रावणसकाशं प्रत्यङ्गदस्य __ अथ रावणाज्ञया पुष्पकमारोपितायै रणभूमि च पुनलंकां प्रति गमनं च जगादेकोनत्रिशे | अथ रावणाय शार्दूलादिभिः सुनेलोपान्तमागतः दूततया प्रेषणं, तस्य पुनरागमनं, ततो रामेण निखिल- नीताय सीताय राक्षसीभिवारशयनस्थयो गमलक्ष्मससैन्यः श्रीरामो जगद इति जगाद त्रिंशे वानरसेनासहितेन लक्कानिरोधनं चाहैकचत्वारिंशे ४१ | णयोः प्रदर्शनमदर्शयत् सप्तचत्वारिंशे अथ रावणो मायाविना विद्याजिदेन छिन्नं राम अथ सीतादुर्दशाविचिन्तनविद्रुतहृदयेन श्रीरामेण अथ तदवस्थयो रामलक्ष्मणयोर्दर्शनेन सीतया शिरः सज्यं धनुः सीताप्रेषितचूडामणि च मायया प्रोत्साहितानां वानराणां रक्षसां च परस्परं युद्धारम्भ- | विविधं पालप्यतेत्येतदभ्यधादष्टचत्वारिंशे निर्माय तत्सर्वं सीतायै दर्शयित्वा तां मोहयामासेत्यमकथयविचत्वारिंशे ___ अथ स्टसत्यतया प्रबुद्धेन रामेण लक्ष्मणं प्रत्यनुवोचदेकत्रिंशे ___ अथ वानराणां राक्षसानां च इन्दयुद्धप्रकार प्राची- शोचनं, सुग्रीवस्य सबलस्य कृतोपकारांशश्लाघनपूर्वक al अब तत्सर्वं दृष्ट्वा भर्तारं रामं मृतं मन्यमानया कशत्रिचत्वारिंशे ४३ किष्किन्धां प्रति गमनानुज्ञानम्, अत्रान्तरे वानरसेना १. सीतया पालप्यतेत्यभाणी हात्रिशे ३२ अथ तेषां रात्रियुदप्रवृत्ति, तदाऽदेनेन्द्रजितः परा- सर्वतः पर्यवस्थापितवती विभीषणस्य रामसकाशं | अथ विभीषणभार्या सीतां समाश्वासयति स्मेत्याद जयम्, अथ पराजयविवृद्धकोप इन्द्रजिन्नागपाशेन । प्रत्यागमनं, तदानीमागच्छन्तं विभीषणमिन्द्रजितं याविशे २३ | रामलक्ष्मणो निहुमुपचक्रामेत्याह चतुश्चत्वारिंशे ४४ | मन्यमानवनिरः पलायनं चाकथयदेकोनपश्चाशे ४२ For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy