________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
वा.रा.. स्वतेजसा स्वासाधारणप्रभावन ।। १० । उक्तति । मुनीनां पश्यतां भुनिषु पश्यत्सु सत्सु ॥ १५॥ देवेति चत्वारः॥१६॥ स्वर्गकृतालयः स्वर्गाला .बा. ॥१६२॥Nयाईः ॥ १७॥ १८॥ आहारयत् अकरोत् ॥ १९॥ऋपीति । मुजन् अभादितिशेषः । अमृजदित्यर्थः ॥२० ॥ नक्षत्रेति । मुनिमध्ये स्थित एवम..
दक्षिणां दिशमास्थाय तामधिकरणं कृत्वा । नक्षत्रमालां सप्तविंशतिनक्षत्रमालाम् । यथोत्तरतो ध्रुवोऽचलस्तिष्ठति, एवं त्रिशस्तिष्ठतु, तं परितो यथा ।।
उक्तवाक्ये मुनौ तस्मिन् सशरीरो नरेश्वरः । दिवं जगाम काकुत्स्थ मुनीनां पश्यतां तदा ॥ १५ ॥ देव लोकगतं दृष्ट्वा त्रिशङ्कु पाकशासनः । सह सर्वः सुरगणैरिदं वचनमब्रवीत् ॥ १६॥ त्रिशङ्को गच्छ भूयस्त्वं नासि स्वर्गकृतालयः। गुरुशापहतो मूढ पत भूमिमवाक्छिराः ॥ १७॥ एवमुक्तो महेन्द्रेण त्रिशङ्करपतत्पुनः। विक्रोशमानस्राहीति विश्वामित्रं तपोधनम् ॥ १८॥ तच्छ्रुत्वा वचनं तस्य क्रोशमानस्य कौशिकः। क्रोधमाहारय त्तीवं तिष्ठतिष्टेति चाब्रवीत् ॥ ३९॥ ऋषिमध्ये स तेजस्वी प्रजापतिरिवापरः । सृजन दक्षिणमार्गस्थान सप्तर्षी नपरान् पुनः ॥ २० ॥ नक्षत्रमालामपरामसृजत् क्रोधमूच्छितः । दक्षिणां दिशमास्थाय मुनिमध्ये महा यशाः॥२॥ सृष्ट्वा नक्षत्रवंशं च क्रोधेन कलुषीकृतः। अन्यमिन्द्रं करिष्यामि लोको वा स्यादनिन्द्रकः । देवता न्यपि स क्रोधात् स्रष्टुं समुपचक्रमे ॥ २२॥ सप्तर्षिण्डलं तद्वद्यापि भवतु, तत्र यथा नक्षत्राणि नवापीत्यर्थः॥ २१ ॥ सृष्ट्वेति सार्द्धः । नक्षत्रवंशं क्षुद्रनक्षत्रगणम् । द्वितीयान्ति इति सङ्कल्प्येत्यु। पस्कार्यम् । अन्यमिन्दं करिष्यामि विद्यमानलोकस्यान्येन्द्र करिष्यामि । अनिन्द्रको लोको वा स्यात् । इन्द्ररहितं लोकान्तरं वा करिष्यामीत्यर्थः । अतएवाहुराचार्याः-"अन्रोकं भुवनमन्यदनिन्द्रकं वा कर्तु क्षमे कविरभूदयमन्ववाये" इति । अस्मिन्नथें इन्द्रं नाशयिष्यामीत्यर्थः । स्यात् सोऽनु चितः, मृष्टयन्तरोपक्रमविरोपात । देवतान्यपि स क्रोधात्त्रष्टुं समुपचक्रमे इत्यनन्तरविरोधाच्च । अतएवायमों भवितुमर्हति-मया मृज्यमानस्य १६२॥ फलम-मुक्तम् ॥ १५-१६ ॥ नासि ग्वर्गकृतालपः वर्गालयाहों नासीत्यर्थः ।। १७-१९॥ सजन दक्षिणमागस्यानिति । यत्र विशस्तिष्ठति तत्र स्वर्गान्तर वक्ष्यामाति तात्पर्यादिति भावः ॥ २० ॥ २१॥ नक्षत्रवंशं नक्षत्रचक्रम् । लोको वा स्यादनिन्द्रक इति । इति प्रज्ञायेति शेषः । इन्द्रश्चेन्मत्सङ्कल्पविघ्नकरः
For Private And Personal Use Only