________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsun Gyanmandir
शत्रुः अन्योन्यमितिशेषः ॥ ४॥ सम्यकार्यमित्यन्वयः ॥५॥६॥ समधितिष्ठत स्वस्वार्विज्यमितिशेषः ॥ ७॥ एवमिति । तास्ताः क्रियाः | स्वस्वाविन्यकर्माणि । याजकः अध्वर्युः। मुवमुद्यम्येति वक्ष्यमाणत्वात् ॥ ८॥ ऋत्विज इति । मन्त्रवदिति क्रियाविशेषणम् । यथाकल्पं कल्पसूत्र ।। विश्वामित्रवचः श्रुत्वा सर्व एव महर्षयः। ऊचुः समेत्य सहिता धर्मज्ञा धर्मसंहितम् ॥ ४॥ अयं कुशिकदायादो मुनिः परमकोपनः । यदाह वचनं सम्यगेतत्कार्य न संशयः ॥५॥ अग्निकल्पो हि भगवान् शापं दास्यति रोषितः। तस्मात्प्रवर्त्यतां यज्ञः सशरीरो यथा दिवम् ॥६॥ गच्छेदिक्ष्वाकुदायादो विश्वामित्रस्य तेजसा । तथा प्रवर्त्यतां यज्ञः सर्वे समधितिष्ठत ॥ ७॥ एवमुक्त्वा महर्षयः चक्रस्तास्ताः क्रियास्तदा । याजकश्च महातेजा विश्वामित्रोऽभवत् कतौ ॥८॥ऋत्विजश्चानुपूष्यण मन्त्रवन्मन्त्रकोविदाः । चक्रुः सर्वाणि कर्माणि यथाकल्पं यथाविधि ॥९॥ ततः कालेन महता विश्वामित्रो महातपाः। चकारावाहनं तत्र भागार्थ सर्वदेवताः ॥ १० ॥ नाभ्यागमस्तदाता भागार्थ सर्वदेवताः ॥ ११॥ ततः क्रोधसमाविष्टो विश्वामित्रो महामुनिः। सुवमुद्यम्य सक्रोधस्त्रिशमिदमब्रवीत् ॥ १२॥ पश्य मे तपसो वीर्य स्वार्जितस्य नरेश्वर । एष त्वां सशरीरेण नयामि स्वर्गमोजसा । दुप्पापं स्वशरीरेण दिवं गच्छ नराधिप ॥ १३॥ स्वार्जितं किञ्चिदप्यस्ति मया हि तपसः फलम् ।राजन् स्वतेजसा तस्य सशरीरो दिवं बज ॥ १४॥ मनतिक्रम्य । यथाविधि यथाशास्त्रम् ॥ ९॥ तत इति । महता कालेन द्विखिमन्त्रावृत्त्या सर्वदवताः प्रतीतिशेषः ॥ १०॥ नेत्यर्द्धम् । नाभ्यागमन् । अनधिकारिणा अन्यायेन च कृतमकृतमिति न्यायादितिभावः ॥ ११ ॥ तत इति । युवोधमनं कोपजचेष्टाविशेषः ॥ १२ ॥ पश्येति सार्दः । त्वदा भिमतयागस्वास्तामितिभावः । एप इत्यव्यवधान । ओजसा तपोवीर्येण । दुप्पापम् , अन्पैरितिशेषः ॥ १३ । स्वेति। स्वार्जितं सुदार्जितम् ।। यागाधिकारीति भावः ॥ २-६ ॥ समधितिष्ठत प्रारभध्वम् ॥ ७ ॥ एवमुक्त्वत्यादि । याजकः अध्वर्युः। यथाकल्पं मुख्यकल्पानुसारेण । यथाविधि यथा Mशाखम् ॥ ८॥९॥ तत इति । तत्र कर्मणि भागार्थ सर्वदेवताः प्रतीति शेषः ॥ १०-१२॥ पश्य मे नपसो वीर्य यागस्तिष्ठत्विति भावः ॥ १३ ॥ तपसः
For Private And Personal Use Only