________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
घा.रा.भ.
॥१६॥
व्यापारादयः । विरूपाः विकृतवेषाः । अदृष्यम् उक्तन्यायेनेतिभावः । महोदयश्चेत्यनेन पूर्व शप्ता वसिष्टपुत्रा एवेति गम्यते ॥१८-२०॥ टी.बा.क. प्राणातिपातः बलात्प्राणनाशनम् । निरनुक्रोशतां निघृणताम् । वर्तयिष्यति प्राप्स्यति । नन्ग्रतपस्विलेपि अत्रियस्य चण्डालयाजनं सर्वथाम.६० अन्याय्यमेवेति कथं यथार्थवादिषु शापप्रवृत्तिरितिचेत्, अत्रोत्तरम्-वसिष्ठवैरनिर्यातनकामस्य विश्वामित्रस्य तपःफलमिदमिति ॥ २१ ॥ २२ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमनीराख्याने वालकाण्डव्याख्याने एकोनषष्टितमः सर्गः ॥५९ ॥ श्वमांसनियताहारा मुष्टिका नाम निघृणाः । विकृताश्च विरूपाश्च लोकाननुचरन्त्विमान् ॥ १९ ॥ महोदयश्च दुर्बुद्धिामदूप्यं ह्यदूषयत् । दूषितः सर्वलोकेषु निषादत्वं गमिष्यति ॥२०॥ प्राणातिपातनिरतो निरनुक्रोशतां गतः । दीर्घकालं मम क्रोधादुर्गतिं वर्तयिष्यति ॥२१॥ एतावदुक्का वचनं विश्वामित्रो महातपाः। विरराम महातेजा ऋषिमध्ये महामुनिः ॥ २२ ॥ इत्या. श्रीरामायणे बालकाण्डे एकोनषष्टितमः सर्गः ॥ ५९॥ तपोबलहतान कृत्वा वासिष्ठान समहोदयान । ऋपिमध्ये महातेजा विश्वामित्रोऽभ्यभाषत ॥१॥ अयमिक्ष्वाकु दायादस्त्रिशङ्कुरिति विश्रुतः । धर्मिष्ठश्च वदान्यश्च मां चैव शरणं गतः। तेनानेन शरीरेण देवलोकजिगीषया॥२॥
यथाऽयं स्वशरीरेण स्वर्गलोकं गमिष्यति । तथा प्रवर्त्यतां यज्ञो भवद्भिश्च मया सह ॥३॥ अथ सशरीरस्य विशङ्कोः स्वर्गप्रापणं पष्टितमे -तप इत्यादि ॥३॥ अपमिति साईः।दायमत्तीति दायादः, पुत्रपौत्रादिः । पचाद्यन् । वंश इति यावत् । तेन पूर्व क्षत्रियरूपेण । अनेन इदानी चण्डालरूपेण शरीरेण । देवलोकजिगीषया स्वर्ग स्ववशीकर्तुमिच्छया। मां शरणं गतः॥२॥ यथेति पञ्च ॥३॥ जातिविशेषाः। विकृताः विकृतवचनव्यापारादपः । विरूपाः विकृताकाराः ॥१८॥ १९ ॥ महोदय इत्यादि। प्राणातिपातनिरतः प्राणानामतिपातो विनाशः तत्र निरतः । निरनक्रोशत्वं निष्कपत्यं वर्तयिष्यति प्राप्स्यति ॥ २०-२२ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायाम एकोनषष्टितमः सर्गः ॥ ५ ॥ तपोबलहतानिति । वासिष्ठान वसिष्ठपुवान ॥१॥ अयमिनि । यतः इक्ष्वाकुदायादः इक्ष्वाकुवंश्यः धर्मिष्ठो बदान्यश्च अतो
| ॥१६॥
For Private And Personal Use Only