________________
Shri Mahave Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
। यदाह
तस्य सुषमतद्वचनने या क्रोधस
यदनादखचनं मुनीनां तदपि वक्तव्यमित्युक्तत्वात्तदपि वदन्ति-श्रुत्वेत्यादिषट् । सर्वदेशेषु स्थिता इति शेषः । महोदयमिति तदाख्यम् ऋषि मित्यर्थः । वासिष्ठशतं च वर्जयित्वति दृष्टव्यम् ॥ ११॥ वासिष्ठं यदाइत्यत्र महोदयश्चेत्यपि बोद्धयम् । उपसंहारे तथा दर्शनात् ॥ १२॥ क्षत्रियो । याजको यस्येति । विप्रस्यैव याजनाधिकारात् चण्डालस्य याज्यत्वानधिकारात् तस्य सदसि देवता- काय इविभोक्तारः । लुट् । ऋपयश्च कथ।
श्रुत्वा ते वचनं सर्वे समायान्ति द्विजातयः । सर्वदेशेषु चागच्छन् वर्जयित्वा महोदयम् ॥ ११॥ वासिष्टं तच्छतं सर्व क्रोधपर्याकुलाक्षरम् । यदाह वचनं सर्व शृणु त्वं मुनिपुङ्गव ॥ १२॥ क्षत्रियो याजको यस्य चण्डालस्य विशेषतः। कथं सदसि भोक्तारो हविस्तस्य सुरर्षयः ॥ ३॥ ब्राह्मणा वा महात्मानो मुक्त्वा चण्डालभोजनम् । कथं स्वर्ग गमिष्यन्ति विश्वामित्रेण पालिताः॥१४॥ एतद्वचननैर्यमूचुःसंरक्तलोचनाः। वासिष्ठा मुनिशार्दूल सर्वे ते समहोदयाः॥ १५॥ तेषां तद्वचनं श्रुत्वा सर्वषां मुनिपुङ्गवः । क्रोधसंरक्तनयनः सरोषमिदमब्रवीत् ॥ १६॥ ये दूषयन्त्यदुष्ट मा तप उग्रं समास्थितम् । भस्मीभूता दुरात्मानो भविष्यन्ति न संशयः ॥ १७ ॥
अद्य ते कालपाशेन नीता वैवस्वतक्षयम् । सप्तजातिशतान्येव मृतपाः सन्तु सर्वशः॥ १८॥ Mमिष्टशिष्टभोक्तार इतिभावः ॥ १३ ॥ पालिता इति क्षेपोक्तिः । अयाज्ययाजयितारः ऋपयः कथं स्वर्ग गमिष्यन्तीतिभावः ॥१४-१६॥ य इति ।
तेषां तेजोविशेषेण प्रत्यवायो न विद्यते' इति न्यायेन चण्डालयाजनमपि जीर्यतीत्यविज्ञाय ये दूषयन्ति ते भस्मीभूता भविष्यन्तीत्यर्थः ॥ १७॥ अयेत्यादिपञ्च । क्षयं गृहम् । सप्तजातिशतानि सप्तजन्मशतानि । मृतपाः शवभक्षकाः । मुष्टिकाः हीनजातिविशेषाः। विकृताः विकृतवचन । श्रुत्वेति । सर्वेषु देशेषु स्थिता इति शेषः । द्विजातयः महोदयं महोदयाख्यं मुनि वर्जयित्वा आयान्ति आगच्छन्ति, आगच्छन् । केचनेति शेषः ॥ ११ ॥ १२॥ क्षत्रियो याजक इति । विपस्यैव याजनाधिकारत्वात, चण्डालस्य विशेषत इति तस्य तवानधिकारात् । कथामिति । सुरर्पयो भोक्तार इति सुराणां देवतात्वेन भोकृत्वम्, ऋषीणामृत्विकत्वेन इष्टशिष्टविभागतया भोत्कृत्वम् । विश्वामित्रेण पालिता इत्याक्षेपोक्तिः । लोकशास्त्रनिन्दितं न कर्तव्यमिति भावः ॥ १३ ॥ १४ ॥ समहोदयाः-महोदयमुनिसहिताः ॥ १५-१७ ॥ अद्य त इति । सप्तजातिशतानि सतजन्मशतानि । मृतपाः-शवांसभक्षकाः शवदाहका वा, मुष्टिकानाम हीन|
याःवामिण लस्यमा
For Private And Personal Use Only