________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वृत्तैः सुसन्धिभिः । सर्वत्र भिन्नसन्तैिरुपेतं लोकरञ्जनम् । काव्यं कल्पान्तरस्थायि जायते सदलंकृति ॥” इति । एवम्भूतं काव्यं श्लोकशतैरवयोश्चकार श्लोकशब्देन गद्यपद्यमिश्रप्रबन्धेषु स्वग्रन्थस्य पद्यरूपता दर्शिता । शतेरित्यनेन शतकादिक्षुद्रप्रबन्धव्यावृत्तिरुक्ता। बहुवचनार्थ च स्वयमेव विवरिष्यति चतुर्विशतिसहस्राणीति । कीदृशैः श्लोकशतैः उदारवृत्तार्थपदैः-उदाराणि महान्ति वृत्तार्थपदानि येषां तैः । वृत्तानि पथ्यावकोपजातिवंशस्थवसन्त तिलकादीनि, तेषामुदारत्वं नाम-तत्तद्रसाभिव्यञ्जकत्वम्। अर्थाः वाच्यलक्ष्यव्यङ्गयाः, तेषामुदारत्वम्-द्राक्षापाकनारिकेलपाकरसालपाकेषु द्राक्षा पाकवत्त्वम् । एतल्लक्षणमुक्तं रुद्रटेन-"द्राक्षापाकः स कथितो बहिरन्तःस्फुरद्रसः" इति । पदानि वाचकलक्षकव्यञ्जकानि, तेषामुदारत्वम्-" या पदानां पराऽन्योन्यं मैत्री शय्येति कथ्यते" इत्युक्तलक्षणशय्यावत्त्वम् । पुनः कीदृशैः ? मनोरमै रमणीयः, अनेन वैदर्भागोडीपाञ्चाली चेत्युक्तासु
तदुपगतसमाससन्धियोगं सममधुरोपनतार्थवाक्यबद्धम् । रघुवरचरितं मुनिप्रणीतं दशशिरसश्च वधं निशा
मयध्वम् ॥ ४३ ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्वितीयः सगः॥२॥ तिषु वैदर्भीरीतिमत्त्वमुक्तम् । तल्लक्षणं चोक्तम्-"बन्धपारुष्यरहिता शब्दकाठिन्यवर्जिता । नातिदीर्घसमासा च वैदर्भी रीतिरिष्यते ॥” इति । समा। क्षरैः प्रतिपादं समानाक्षरैः, अनेन विषमवृत्तादिरूपता व्यावृत्ता ॥४२॥ एवं प्रबन्धनिर्माणमभिधाय कुशलवादिभ्यस्तत्प्रतिपादनं संग्रहेण दर्शयतितदिति । स्वग्रन्थस्योत्तमकाव्यत्वप्रदर्शनाय निर्दोषत्वमाह उपगतसमाससन्धियोगमिति । समासास्तत्पुरुषादयः, सन्धयः संहिताः, योगः पदव्यु त्पत्तिः, उपगताः शास्त्रानुरूपेण प्राप्ताः समाससन्धियोगा यस्मिन् तत्तथोक्तम् ; अनेन समासदोषसन्धिदोषपददोषशून्यत्वमुक्तम् । प्रधानमल्लनिवर्हण । न्यायेनेतत्सर्वदोषराहित्यस्योपलक्षणम्। अथ काव्यमुणान प्राधान्येन दर्शयति समेति । समैर्मधुरैरुपनताथैक्यिबद्धं रचितम् । तत्र समतालक्षण मुक्तं दण्डिना-"समं बन्धेष्वविषमं ते मृदुस्फुटमध्यमाः" इति । माधुर्यलक्षणं च तेनैवोक्तम्-"मधुरं रसवदाचि वस्तुन्यपि रसस्थितिः। येन माद्यन्ति धीमन्तो मधुनेव मधुव्रताः॥” इति । उपनतार्थत्वमर्थव्यक्तिः। तत्स्वरूपं च तेनैवोक्तम्-"अर्थव्यक्तिरमेयत्वमर्थस्य"इति। रघुवंश्या रघवस्तेषु तदिति । उपगताः सङ्गताः समासाः सन्धियोगाः सन्धिबन्धाश्चास्मिन्निति तथोक्तम् । समैः अन्यनातिरिक्तैर्मधुरैर्मनोहरी उपनता! क्यैः बद्धम्, वस्तुतस्तु समः सर्वोपादानत्वेन सर्वानुगा, मधुरः आनन्दैकरसः, उपनतः नित्यापरोक्षतया प्राप्तः । “यत्साक्षादपरोक्षाद्ब्रह्म" इति श्रुतेः । अर्थः श्रीरामब्रह्मरूपार्थो येषां तेर्वाक्य
विषम-अब रंघर्गस्यानिष्पनर वशन्दन तस्य सर्वान्तयामित्व वनितम. तेन तशास्तस्य स्वर्गमोक्ष दिसर्वपुरषार्थसाधनावमुक्त भवति ॥ १३ ॥
For Private And Personal Use Only