________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भू. ॥३॥
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
विरो रामस्तचरितं तच्चरितविषयकं मुनिना वाल्मीकिना मया प्रणीतं मुनिना नारदेन वा प्रणीतम् । दशशिरसी रावणस्य मनिकृत्य कृतं ग्रन्थम् "अधिकृत्य कृते ग्रन्थे " इति विहितस्याणो लुप् । निशामयध्वम् - निशामयध्वं निशामयध्वमिति न्यज्ञामयतेत्यर्थः । " क्रियासमभिहारे लोलोटो "हिस्वो वा च तध्वमोः" इति तथ्यमहिंस्वादेशस्य वैकल्पिकत्वात्तध्यमः पाक्षिकः स्वादेशाभावः । "मितां हस्वः" इति विहितस्य ह्रस्वस्य " घटादयो "मितः " इति संज्ञापूर्वकत्वात् " संज्ञापूर्वको विधिरनित्यः " इति अनित्यत्वात् ह्रस्वाभावः किन्तु णिचि दीर्घ एव, अश्रावयदित्यर्थः । शिष्यानिति शेषः । " णिचश्च" इत्यात्मनेपदम् । यः परचरितं चकार तन्निशामयध्वमिति शिष्यान्प्रति परोक्षतयोच्यते । श्रवणेऽपि चरितस्थ दर्शन | समतया भानान्निशामयध्वमित्युच्यते। “चिरनिर्वृत्तमप्येतत्क्षम दर्शितम्" इति हि वक्ष्यते । पूर्वश्लोके वंशस्थवृत्तम् "जतीतुवंशस्थमुदीरितं जरी" वास्तु मर्मात्मा धर्मसंहितम् । व्यक्तमन्वेषते भूयो यद्वृत्तं तस्य धीमतः ॥ १ ॥ उपस्पृश्योदकं सम्यदमुनिः स्थित्वा कृताञ्जलिः । प्राचीनाग्रेषु दर्भेषु धर्मेणान्वेषत गतिम् ॥ २ ॥
इति लक्षणात्। अत्र पुष्पिताग्रावृत्तम् "अयुजिनयुगरेफतो यकारों युजिचनजी जरगाश्च पुष्पिताया" इति लक्षणात् ॥ २३ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्या रूपाने द्वितीयः सर्गः ॥ २ ॥ पूर्वस्मिन्सर्गे स्वग्रन्थस्यात्यन्तादरणीयत्वद्योतनाय परमात्मतरूपं वक्तृवैलक्षण्यं प्राधान्येनोक्तम् । सम्प्रति तदर्थमेव विषयवैलक्षण्यं दर्शयति । विषयस्य वैलक्षण्यं नाम-सम्यग्ज्ञानावधृतत्वं लोकोत्तरनायकगुणपरिष्कृ तत्वं च । तत्र प्रथमं सम्यग्रज्ञानावधृतत्वं विवक्षस्तद्वस्त्वन्वेषणमाह श्रुत्वेति । धर्मे आत्मा स्वभावो यस्यासी धर्मात्मा, इत्यन्वेषणहेतुक्तिः । धर्मसंहितं धर्मसहितम् । “समोवाहितततयोः " इति विकल्पितत्तान्मकारलोपाभावः । समयं कृत्स्रम् । तत् नारदोक्तं वस्तु कथाशरीरं श्रुत्वा भूयस्ततोऽधिकं धीमतो रामस्य यदवृत्तं चरित्रमस्ति तथ्यतं यथा भवति तथा अन्वेषते पर्यालोचयति स्म “वर्तमानसामीप्ये वर्तमानवदा" इति लट् ॥ १ ॥ धर्मात्मेत्यनेन सूचितमन्वेषणप्रकारमाह-उपस्पृश्येति । मुनिः सम्यग्यथाशास्त्रमुदकमुपस्पृश्य, आचम्येत्यर्थः । “उपस्पर्शस्त्वाच गनम्" इत्यमरः । प्राचीनायेषु दर्भेषु बेद्धम्। दशशिरसश्च वधम्-दशशिरसो वधमतिपादकं दशशिरसो वधोऽस्मिन् काव्ये विद्यत इत्युपचारेण, काव्यं तथोच्यते-रघुवरचरितं काव्यं निशामयध्वम् निरी | क्षध्वम् ॥ ४३ ॥ इति श्रीपरमहंस परिवाजकाचार्य श्री नारायणतीय शिष्यमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां द्वितीयः सर्गः॥२॥ श्रुत्वेति । समग्र वस्तु कृत्स्नं रामचरितम् नारदोक्तं श्रीरामवरूपं वस्तु तत्त्वं श्रुत्वा प्रपञ्चेन वक्तुं यथा व्यक्तं भवति तथा अन्वेषते विचार यतिस्म । लडार्षः ॥ १ ॥ उप
For Private And Personal Use Only
टी.बा.कां.
딩이
॥३॥