________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
एवं रामप्रेषणवृत्तान्तव्याकुलं राजानं वसिष्ठः प्रतिबोधयति एकविंशे-तच्छुत्वेति । संडेन पुत्रस्नेहेन पर्याकुलानि स्खलन्ति अक्षराणि यस्मिन् ॥१॥ पूर्व मिति अर्थ प्रार्थितार्थम्। अयं विपर्ययः प्रतिज्ञाहानिः, राघवाणामस्य कुलस्यायुक्तमाशायदीदमिति। इदं प्रतिज्ञातान्ययाकरणम्। सुखीभवेति व्यङ्गयोक्तिः ॥३॥तस्येति । रोषपरीतस्येति षष्ठी सप्तम्यर्थे । भयं पूर्व कोपेनान्यथाकृतजगदयमद्य किं करिष्यतीति भयम् ॥४॥ त्रस्तति । त्रस्तरूपम् अतिशयेन । तच्छत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम् । समन्युः कौशिको वाक्यं प्रत्युवाच महीपतिम् ॥३॥ पूर्वमर्थ प्रतिश्रुत्य प्रतिज्ञा हातुमिच्छसि । राघवाणामयुक्तोऽयं कुलस्यास्य विपर्ययः॥२॥ यदीदं ते क्षमं राजन् गमिष्यामि यथा गतम् । मिथ्याप्रतिज्ञः काकुत्स्थ सुखी भव सबान्धवः ॥३॥ तस्य रोषपरीतस्य विश्वामित्रस्य धीमतः। चचाल वसुधा कृत्स्ना विवेश च भयं सुरान् ॥४॥ त्रस्तरूपं स विज्ञाय जगत्सर्व महानृषिः । नृपति सुव्रतो धीरो वसिष्ठो वाक्यमब्रवीत् ॥५॥ इक्ष्वाकूणां कुले जातः साक्षाद्धर्म इवापरः । धृतिमान सुव्रतः श्रीमान्न धर्म हातुमर्हसि ॥६॥ त्रिषु लोकेषु विख्यातो धर्मात्मा इति राघवः । स्वधर्म प्रतिपद्यस्व नाधर्म वोढुमर्हसि ॥ ७॥ संश्रुत्यैवं कारप्यामी त्यकुवोणस्य राघव । इष्टापूतेवधी भूयात्तस्माद्राम विसजय ॥८॥ कृतारमकृताखं वा नैनं शक्ष्यन्ति राक्षसाः।
गुप्तं कुशिकपुत्रेण ज्वलनेनामृतं यथा ॥९॥ वस्तम् । प्रशंसायां रूपा । धीरः धीमान् ॥५॥ इक्ष्वाकूणामिति । त्वमिति शेषः ॥६॥ विष्विति । धर्मात्मा इतीत्यत्र वाक्ये संहिताऽनित्या । स्वधर्म| प्रतिश्रुतनिर्वाहरूपम् ॥ ७॥ संश्रुत्यति । एवं करिष्यामीति संश्रुत्य तथाऽकुर्वाणस्वेत्यर्थः । इष्टमश्वमेधान्तो यागः। पूर्त वाप्यादिनिर्माणम् । तदुक्तं " वापीकूपतडागादिप्रतिष्ठासेतुबन्धनम् । अन्नप्रदानमारामः पूतमित्यभिधीयते ॥” इति । तयोर्वधः निष्फलत्वम् ॥८॥ कृतेति । कृतास्त्रं शिक्षितास्त्रं तच्छत्वेति । स्नेहेन पुत्रस्नेहेन पर्याकुलानि स्खलन्ति अक्षराणि यस्मिन् ॥ १॥ पूर्वमिति । विपर्ययः प्रतिश्नुतार्थत्यागः ॥२॥ यदिति । इदं प्रतिभुताकरणम्, ते क्षम युक्तं यदि सुखी भवेति व्यङ्गयोक्तिः॥३॥ तस्य कोपपरीतस्येति सप्तम्यर्थे षष्ठी ॥ ४॥ प्रस्तेति । बस्तरूपम् अतिशयेन त्रस्तम् । जगत त्रैलोक्यम् ॥ ५॥MI साक्षाद्धर्म इव, इवशब्द एवार्थे, दृढारोपं रूपकमिदम् ॥ ६ ॥ त्रिष्विति । धर्मात्मेति गुणाभाव आर्षः ॥७॥ संश्वत्येति । इष्टापूर्तवधो भूयात-इष्टं यागदेवतार्चनादिकम्, पूर्त वापीकूपतटाकादिनिर्माणादिकम् तयोर्वधः निष्फलत्वम् ॥८॥ कृतास्त्रमिति । कृतास्त्रम् शिक्षितास्त्रम् । न शक्ष्यन्ति न प्रसहिप्यन्ति ॥९॥
For Private And Personal Use Only